Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 1, 2.1 yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe /
KumSaṃ, 1, 49.1 sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena /
KumSaṃ, 2, 3.1 atha sarvasya dhātāraṃ te sarve sarvatomukham /
KumSaṃ, 2, 3.1 atha sarvasya dhātāraṃ te sarve sarvatomukham /
KumSaṃ, 2, 34.1 sarvābhiḥ sarvadā candras taṃ kalābhir niṣevate /
KumSaṃ, 2, 48.1 tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ /
KumSaṃ, 3, 12.1 sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca /
KumSaṃ, 3, 42.2 tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe //
KumSaṃ, 3, 57.1 tāṃ vīkṣya sarvāvayavānavadyāṃ rater api hrīpadam ādadhānām /
KumSaṃ, 5, 58.1 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
KumSaṃ, 6, 15.1 atha te munayaḥ sarve mānayitvā jagadgurum /
KumSaṃ, 6, 66.1 upapannam idaṃ sarvam ataḥ param api tvayi /
KumSaṃ, 6, 73.1 kāṭhinyaṃ sthāvare kāye bhavatā sarvam arpitam /
KumSaṃ, 6, 86.1 mene menāpi tat sarvaṃ patyuḥ kāryam abhīpsitam /
KumSaṃ, 6, 89.2 iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti //
KumSaṃ, 7, 64.2 tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā //
KumSaṃ, 7, 72.2 nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam //
KumSaṃ, 8, 57.2 sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram //