Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 61.1 athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ /
BKŚS, 1, 89.2 sarvatīrthāmbukalaśair abhyaṣiñcat sa pālakam //
BKŚS, 2, 4.2 nikṣiptakṣitirakṣas tu sarvam eva na muñcati //
BKŚS, 2, 12.1 sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ /
BKŚS, 2, 27.2 pānopakaraṇaṃ sarvaṃ sajjam evety avocatām //
BKŚS, 3, 64.2 muktvānyastrīkathāṃ bhīru sarvaṃ sampādayāmi te //
BKŚS, 3, 74.1 sāvadat pālitā yena prajāḥ sarvā na bibhyati /
BKŚS, 3, 122.1 saṃdehaś cedamī sarve vidyādharagaṇeśvarāḥ /
BKŚS, 4, 31.2 ārye sarvam idaṃ satyaṃ devarau me yad āhatuḥ //
BKŚS, 4, 36.2 tataḥ svīkṛtasarvasvau devarau me kva yāsyataḥ //
BKŚS, 5, 56.2 devasyāpatyalābhāya sarve saniyamāḥ sthitāḥ //
BKŚS, 5, 192.1 mayā tu bhaṇitāḥ sarvā dīrghasthambhāvalambinīm /
BKŚS, 5, 194.1 tataḥ prahasitā sarve rumaṇvān idam abravīt /
BKŚS, 5, 197.1 athotkramya ciraṃ sarve mantrayitvā ca śilpinaḥ /
BKŚS, 5, 208.2 āgantukena kenāpi sarvam ākulitaṃ gṛham //
BKŚS, 5, 232.2 tasmāt pukvasakaḥ sarvaiḥ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 257.2 sarvasvaharaṇāt trastaṃ toṣayāmāsa pukvasam //
BKŚS, 5, 260.2 yan mahyam api tat sarvam arthine kathyatām iti //
BKŚS, 5, 273.1 iti senāpatiḥ śrutvā sarvān saṃyamya śilpinaḥ /
BKŚS, 5, 275.2 tac ca sampāditaṃ sarvam acireṇa rumaṇvatā //
BKŚS, 5, 317.2 āvayoś caritaṃ yat tat sarvaṃ pratyakṣam eva te //
BKŚS, 6, 13.2 aham eva sa te caite sarve hariśikhādayaḥ //
BKŚS, 6, 16.2 savratais tu catasro 'pi vidyāḥ sarvaṃ ca vāṅmayam //
BKŚS, 6, 28.1 veditā sarvavidyānām āsannanavayauvanaḥ /
BKŚS, 7, 33.2 āvṛttyā sarvavidyānāṃ sthiratām udapādayam //
BKŚS, 9, 9.1 asau hariśikhenoktaḥ sarvam eva bhavādṛśām /
BKŚS, 9, 56.1 sarvaṃ tad grāhayāmi sma puruṣair bhūṣaṇādikam /
BKŚS, 9, 62.2 śakyāḥ kraṣṭum upāyena sarvair api surair iti //
BKŚS, 9, 78.2 sarvavidyādhareśena praṇaman dṛśyatām iti //
BKŚS, 10, 14.2 yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ //
BKŚS, 10, 107.1 kalābhir atha citrābhir buddhiṃ sarvavidām iva /
BKŚS, 10, 122.1 jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā /
BKŚS, 10, 122.1 jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā /
BKŚS, 10, 125.2 gṛhītāḥ sarvavidyānām ekadeśā manīṣitāḥ //
BKŚS, 10, 183.1 yugapat pariniyāham etāḥ sarvā rahogatāḥ /
BKŚS, 10, 212.1 ahaṃ hi sarvaduḥkhānām idam utpannam ālayam /
BKŚS, 10, 218.2 jīviṣyāmas tataḥ sarvā mariṣyāmo viparyaye //
BKŚS, 12, 17.2 sarvavijñeyavijñānamanojvalitadhīr iti //
BKŚS, 12, 71.2 sadyaḥ kusumito 'śokaḥ prāpya sarvāṅgasaṃgatim //
BKŚS, 14, 8.1 sarvavidyādharotkṛṣṭavidyādharaparākramaḥ /
BKŚS, 14, 71.2 militāḥ sarva evāsthus tapovananivāsinaḥ //
BKŚS, 14, 78.1 evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā /
BKŚS, 14, 103.1 sarvavidyākalābhijñaḥ sarvarūpavatāṃ tulā /
BKŚS, 14, 103.1 sarvavidyākalābhijñaḥ sarvarūpavatāṃ tulā /
BKŚS, 17, 56.1 athavā sarvam evedam alīkaṃ pratibhāti mām /
BKŚS, 17, 84.1 yadi sarve samāyātā yāto vāgamanaśramaḥ /
BKŚS, 17, 108.1 atha nāgarakāḥ sarve vīṇādattakam abruvan /
BKŚS, 18, 45.1 yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ /
BKŚS, 18, 49.2 haret sarvasvam asmākaṃ tasmāt tasmai na dīyate //
BKŚS, 18, 88.2 suhṛdo 'pi kṛtasvārthāḥ sarve yāntu yathāyatham //
BKŚS, 18, 127.1 sarvavidyākalāśilpakovidasya puras tava /
BKŚS, 18, 140.2 bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti //
BKŚS, 18, 183.1 māṃ cāvocan vayaṃ sarve bhavataḥ paricārakāḥ /
BKŚS, 18, 185.2 sarvopari sthite bhānau samprāpaṃ sumahatsaraḥ //
BKŚS, 18, 196.1 tvadīyas tāta vṛttāntaḥ sarvaḥ saṃvidito mama /
BKŚS, 18, 247.2 sarvaratnaparīkṣādikalākulaviśāradaḥ //
BKŚS, 18, 276.1 sādhudharmārthasarvārthaḥ sārthavāho 'sti sāgaraḥ /
BKŚS, 18, 297.1 sānudāsaḥ sa evāhaṃ sarvasvaṃ me tayā hṛtam /
BKŚS, 18, 307.2 sarvam ekapade naṣṭaṃ sādhāv apakṛtaṃ yathā //
BKŚS, 18, 324.2 vistareṇa mayā tasmai sarvapūrvaṃ niveditam //
BKŚS, 18, 363.1 tenāpi sarvadeśeṣu kāntāreṣu tareṣu ca /
BKŚS, 18, 368.2 prāyaṃ pūritasarvecchāṃ cintāmaṇiśilām iva //
BKŚS, 18, 435.1 eṣa vetrapatho nāma sarvotsāhavighātakṛt /
BKŚS, 18, 521.2 sarvaṃ paśyati yenārthaṃ māṃsacakṣuragocaram //
BKŚS, 18, 526.2 vimuktas tvam iha prāptaḥ sarvaṃ tad viditaṃ mama //
BKŚS, 18, 528.2 mitravaty eva tat sarvaṃ mātā te kathayiṣyati //
BKŚS, 18, 570.2 tā mayā duḥkhaduḥkhena sarvāhṇena nirākṛtāḥ //
BKŚS, 18, 636.2 nanu sarvajñakalpasya bhāryāhaṃ mitravarmaṇaḥ //
BKŚS, 18, 695.2 sarvam arpitam āvābhyāṃ tubhyaṃ tat parigṛhyatām //
BKŚS, 19, 17.2 vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ //
BKŚS, 19, 95.1 pradadāv atha sarvasvaṃ tasmai trāsena vāṇijaḥ /
BKŚS, 19, 133.1 vyāpārair ujjhitaṃ sarvais trivargaprāptihetubhiḥ /
BKŚS, 19, 177.1 tvaṃ na kevalam asmākaṃ sarvādhyakṣagaṇāgraṇīḥ /
BKŚS, 19, 196.1 manoharas tu tāṃ prāpya sarvākāramanoharām /
BKŚS, 20, 105.1 yatra rudraḥ surās tatra sarve haripuraḥsarāḥ /
BKŚS, 20, 170.1 kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām /
BKŚS, 20, 249.2 sarvam anvasahe taṃ taṃ dākṣiṇyakṣayaśaṅkayā //
BKŚS, 20, 276.2 chāttrāṇām atra sarveṣām upapannaḥ samāgamaḥ //
BKŚS, 20, 351.1 tasmān nāstikyam ujjhitvā sarvasarvajñaninditam /
BKŚS, 20, 352.1 tayā tu sarvam evedam aśrutvā śūnyacetasā /
BKŚS, 20, 380.2 sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat //
BKŚS, 20, 385.1 sarvān āliṅgya sarvāṅgaiḥ śāvakān gatajīvakān /
BKŚS, 20, 385.1 sarvān āliṅgya sarvāṅgaiḥ śāvakān gatajīvakān /
BKŚS, 20, 391.2 tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān //
BKŚS, 20, 426.2 dṛṣṭaḥ sarveṇa sarveṣāṃ pulīndrāṇāṃ puraḥ sthitaḥ //
BKŚS, 20, 426.2 dṛṣṭaḥ sarveṇa sarveṣāṃ pulīndrāṇāṃ puraḥ sthitaḥ //
BKŚS, 20, 438.2 sarvendriyārthajanitāni hi sevyamānā dīrghāsvavṛttir iva hanti sukhāni nidrā //
BKŚS, 21, 3.2 tat sarvaṃ sulabhaṃ tasyāṃ manohārivinodanam //
BKŚS, 21, 12.1 sa mayokto bhavān eva sarvavṛttāntapeśalaḥ /
BKŚS, 21, 14.2 prabhavaḥ sarvadharmāṇāṃ jagatī jagatām iva //
BKŚS, 21, 15.2 sarvārthānām asau hetur guṇānām iva sajjanaḥ //
BKŚS, 21, 42.2 sarvatantrāviruddhena siddhāntenaiva bādhyase //
BKŚS, 21, 45.1 tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām /
BKŚS, 21, 77.2 vyagraḥ parijanaḥ sarvas tatra tatrābhidhāvati //
BKŚS, 21, 116.1 ataḥ pratīṣyatām eṣā sarvaśuddhā tamālikā /
BKŚS, 22, 38.1 ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ /
BKŚS, 22, 57.1 tvadīyena tu putreṇa tyaktasarvānyakarmaṇā /
BKŚS, 22, 68.2 buddhaṃ tad bhavataḥ sarvaṃ sahadūtasamāgamam //
BKŚS, 22, 148.1 buddhavarmāpi niryāya sarvaśreṇipuraḥsaraḥ /
BKŚS, 22, 153.1 cintayantas tataḥ tatra sarve mohāndhamānasāḥ /
BKŚS, 22, 202.1 na ca prājñena kartavyaṃ sarvam eva guror vacaḥ /
BKŚS, 22, 238.1 gaṇikāḍākinībhiś ca pītasarvāṅgalohitaḥ /
BKŚS, 22, 251.2 sarvam apy ujhati sphītaṃ kimu grantham anarthakam //
BKŚS, 23, 2.2 sarvanāgarakaśreṇigrāmaṇīr dṛśyatām iti //
BKŚS, 23, 9.2 saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte //
BKŚS, 23, 16.2 pratimānitavān sarvān sakṛn namitamastakaḥ //
BKŚS, 23, 29.1 yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā /
BKŚS, 23, 77.2 sarvatīrthādhike deśe taṃ prāpayata mām iti //
BKŚS, 23, 92.2 sarvā tābhyām apūrveva prakriyā samprasāritā //
BKŚS, 24, 5.1 sarvo hi viniyogārtham arthaḥ sarveṇa sṛjyate /
BKŚS, 24, 5.1 sarvo hi viniyogārtham arthaḥ sarveṇa sṛjyate /
BKŚS, 24, 13.1 jñānādhikṣiptasarvajñau rūpavismāritasmarau /
BKŚS, 24, 21.1 namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ /
BKŚS, 24, 32.2 anāyāte sadaḥ sarvam idam apriyadarśanam //
BKŚS, 24, 56.1 mama tv āsīd asaṃdigdhaṃ sarvam atropapadyate /
BKŚS, 24, 70.2 yac cānyad api tat sarvaṃ gaṅgarakṣitarakṣitam //
BKŚS, 24, 71.2 tasyāpadbhir asaṃkīrṇā hastasthāḥ sarvasaṃpadaḥ //
BKŚS, 25, 64.1 mama tv āsīd yathāheyaṃ sarvaṃ tad upapadyate /
BKŚS, 25, 87.2 sarve saṃkrāmiṇo rogāḥ spṛśatāṃ prāṇinām iti //
BKŚS, 26, 5.1 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti /
BKŚS, 26, 17.1 yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān /
BKŚS, 27, 66.1 sarvaprāṇabhṛtām eva purākṛtakṛtaṃ phalam /
BKŚS, 27, 86.2 cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ //
BKŚS, 28, 2.1 tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ /
BKŚS, 28, 16.2 sarvo 'sāv āryaputreti muktvaitāṃ puruṣām iti //
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /