Occurrences

Narmamālā

Narmamālā
KṣNarm, 1, 1.1 yenedaṃ svecchayā sarvaṃ māyayā mohitaṃ jagat /
KṣNarm, 1, 8.2 sarvādhikāriṇe sarvakālakūṭāśanāya te //
KṣNarm, 1, 8.2 sarvādhikāriṇe sarvakālakūṭāśanāya te //
KṣNarm, 1, 11.2 sarvadevavināśāya gaccha vatsa mahītalam //
KṣNarm, 1, 13.2 kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ //
KṣNarm, 1, 16.2 sadā sakalamāyasya tasya sarvārthasiddhidā //
KṣNarm, 1, 20.1 tīkṣṇaistadanvaye jātaiḥ sarvavṛttivilopibhiḥ /
KṣNarm, 1, 20.2 rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ //
KṣNarm, 1, 21.2 maṣīviliptasarvāṅgaiḥ kālenāliṅgitairiva //
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
KṣNarm, 1, 35.2 luṇṭhyā vadhyāśca pūjyā ye sarva ityavadanmadāt //
KṣNarm, 1, 43.1 sarvānandasvarūpāya sarvamaṅgalyahetave /
KṣNarm, 1, 43.1 sarvānandasvarūpāya sarvamaṅgalyahetave /
KṣNarm, 1, 43.2 sarvasvaharaṇaṃ kṛtvā vadhyā daṇḍaniṣedhinaḥ //
KṣNarm, 1, 44.1 sarvakleśāpahartre ca cidrūpabrahmaṇe namaḥ /
KṣNarm, 1, 56.2 vinā dhanaṃ vināyāsaṃ sarvasvaharaṇaṃ vinā //
KṣNarm, 1, 85.1 sarvadevagṛhagrāmarāśisaṃhāratatparaḥ /
KṣNarm, 1, 88.2 vikrītanijasarvasvāḥ prayātā madvirodhinaḥ //
KṣNarm, 1, 91.2 tanmatenaiva tatsarvaṃ bhujyate nijavattvayā //
KṣNarm, 1, 121.2 kā nāma gaṇanā tasya nṛṣu sarvāparādhiṣu //
KṣNarm, 1, 122.1 sarvasvaharaṇaṃ bandho nigraho gṛhabhañjanam /
KṣNarm, 1, 146.1 aho bhagavatī kāryasarvasiddhipradā maṣī /
KṣNarm, 2, 20.2 athāvadattṛtīyo 'pi svādhīnaṃ sarvameva naḥ /
KṣNarm, 2, 26.2 tathāpi sarvaḥ sarvajñaḥ paradoṣānudarśane //
KṣNarm, 2, 26.2 tathāpi sarvaḥ sarvajñaḥ paradoṣānudarśane //
KṣNarm, 2, 27.2 vāṅmātreṇaiva naḥ sarvaṃ saṃrakṣiṣyati jīvanam //
KṣNarm, 2, 38.2 jānannapi lipiṃ sarvāmoṃkāramalikhacchanaiḥ //
KṣNarm, 2, 40.1 aṣṭāvatārastotreṇa sarvajña iva garvitaḥ /
KṣNarm, 2, 52.2 siṣeve lalanāḥ sarvāḥ proṣitasya niyoginaḥ //
KṣNarm, 2, 54.2 babhūvuḥ sarvagāminyo nirvikalpavrate sthitāḥ //
KṣNarm, 2, 60.2 tasyetivādino dṛptā sā cakre sarvamaśrutam //
KṣNarm, 2, 66.2 vadantī sarvagātreṣu śūlaṃ sāpyakarotklamam //
KṣNarm, 2, 79.2 karotu mama cintāsu sarvāhāraṃ mayā saha //
KṣNarm, 2, 103.2 kṣobhiṇe sarvabhakṣāya yakṣāyeva kṣapāśine //
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
KṣNarm, 2, 114.1 ahaṃpūrvikayā sarve patitāstasya pādayoḥ /
KṣNarm, 2, 144.2 tasya putrāśca pautrāśca sarve 'dhikaraṇadvijāḥ //
KṣNarm, 3, 1.1 atha yāgotsave tasminsarve divirabāndhavāḥ /
KṣNarm, 3, 19.1 athāmapakvasaṃhārakāriṇaḥ sarvahāriṇaḥ /
KṣNarm, 3, 51.1 manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam /
KṣNarm, 3, 51.1 manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam /
KṣNarm, 3, 52.2 śaṅkarāyatanebhyo 'pi śaivaḥ sarvaṃ jahāra yat //
KṣNarm, 3, 53.1 sarvasvaharaṇaṃ dharmasatkāryaṃ brāhmaṇakṣayaḥ /
KṣNarm, 3, 59.1 cakṣurvaidyo 'yamāyātastapasvī sarvasaṃśrayaḥ /
KṣNarm, 3, 59.2 kiṃśāruvartibhiryena sarvamandhīkṛtaṃ jagat //
KṣNarm, 3, 68.2 rātrau vamati tatsarvaṃ bhajate vā viṣūcikām //
KṣNarm, 3, 75.2 sarvaṃ karomītyavadadbhrūvikārākulo guruḥ //
KṣNarm, 3, 77.1 niyogilalanāḥ sarvāste ca tanmitrabāndhavāḥ /
KṣNarm, 3, 85.2 kṛtavadvidadhe sarvaṃ śiṣyairanyairnimantritaḥ //
KṣNarm, 3, 95.1 sa rājñā hṛtasarvasvaḥ praklinno bandhane ciram /
KṣNarm, 3, 96.2 babhūva sarvapraṇataścāṭukāraḥ priyaṃvadaḥ //
KṣNarm, 3, 113.2 api sujanavinodāyombhitā hāsyasiddhyai kathayati phalabhūtaṃ sarvalokopadeśam //