Occurrences

Śukasaptati

Śukasaptati
Śusa, 2, 3.22 yo dānaṃ kuryātsa bhavetsarvasampadāṃ sthānam /
Śusa, 3, 3.8 ityevaṃ pṛṣṭābhyāṃ yathālabdhaṃ yathāvṛttaṃ yathāproktaṃ yathāsuptaṃ sarvaṃ tābhyāṃ kathitam /
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 19.4 tataḥ sa evaṃ kṛtvā rājño 'grato gatvā sarvaṃ nivedayāmāsa /
Śusa, 5, 22.2 yatastvameva sarvasaṃśayacchettā /
Śusa, 5, 24.3 sanṛpā na vijānanti api sarvārthakovidāḥ //
Śusa, 9, 1.5 puṣpahāso nāma mantrī sarvamantriṇāmagraṇīr nirdeṣo guptaḥ /
Śusa, 9, 1.17 dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ //
Śusa, 9, 4.9 evaṃ kṛte rājā sarvamajñāsīt /
Śusa, 11, 9.2 sarvamanyadahaṃ kariṣye /
Śusa, 11, 9.11 tato mayā āliṅgya sarvāpi svajanavārtā pṛṣṭā /
Śusa, 14, 6.1 muñcantu māninaḥ sarve mānaṃ sevantu vallabhāḥ /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 17, 3.5 tatputraḥ pitrā sarvāmapi kramādvidyāṃ grāhitaḥ /
Śusa, 21, 1.2 vraja devi na doṣo 'sti vrajatāṃ sarvakarmasu /
Śusa, 21, 3.1 tayā ca sarvo 'pi mayūravṛttānto niveditaḥ /
Śusa, 21, 7.1 kuṭṭinyā tatsarvaṃ jñātvā mantriṇe niveditam /
Śusa, 23, 1.3 yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ //
Śusa, 23, 4.2 aiśvaryaṃ priyasambhogaṃ vinā sarvaṃ nirarthakam //
Śusa, 23, 11.4 kharaśca pavano bhīru grīṣme sarvamidaṃ kharam //
Śusa, 23, 25.8 tato bahubhirapi vaiśikairna tatsarvasvaṃ gṛhītuṃ śaknoti /
Śusa, 23, 25.9 tatastayā sarvamapi māturniveditam /
Śusa, 23, 25.15 tato 'sau prītastvāṃ prati sarvaṃ dāsyati /
Śusa, 23, 26.5 sāhasī sarvakāryeṣu lakṣmībhājanamuttamam //
Śusa, 23, 29.3 tathā ca kṛte tena sarvasvaṃ dattam /
Śusa, 23, 32.2 tvayyadhyuṣito 'pi suto gatasarvasvaḥ samāyayau /
Śusa, 23, 41.2 tatastasminsarvo 'pi paurajanaḥ prīto babhūva /
Śusa, 23, 41.5 dravyaṃ ca sarvaṃ gṛhītam /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śusa, 23, 41.20 mlecchībhūtā iyaṃ veśyā sarvasvaṃ me tvayā hṛtam //
Śusa, 23, 42.10 pāramparyāgataṃ dravyaṃ gṛhāṇa sarvasvam paraṃ māṃ maivaṃ viḍambaya /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Śusa, 25, 2.4 tena ca guṇinā sarvo 'pi jana āvarjitaḥ śrāvakā apyātmāyattāḥ kṛtāḥ /