Occurrences

Śivasūtravārtika

Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 5.0 anuviddham iva jñānaṃ sarvaṃ śabdena gamyate //
ŚSūtraV zu ŚSūtra, 1, 5.1, 2.2 sa eva sarvaśaktīnāṃ sāmarasyād aśeṣataḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 1.0 jñānaṃ bāhyākṣajaṃ jāgrat sarvasādhāraṇārthakam //
ŚSūtraV zu ŚSūtra, 1, 9.1, 14.0 sarvākṣagocaratvena yā tu bāhyatayā sthirā //
ŚSūtraV zu ŚSūtra, 1, 9.1, 15.0 sṛṣṭiḥ sādhāraṇī sarvapramātṝṇāṃ sa jāgaraḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 12.0 bhūmikāḥ santy ayaṃ yābhir yāti sarvottarāṃ sthitim //
ŚSūtraV zu ŚSūtra, 1, 12.1, 8.0 umā kumārī saṃtyaktasarvāsaṅgā maheśituḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 3.0 grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām //
ŚSūtraV zu ŚSūtra, 1, 16.1, 5.0 ity uktanītyā tat sarvam aham ity anusaṃhiteḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 6.0 etat sarvaṃ bhavec chaktisaṃdhāne sati yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 5.0 iti nītyā jagat sarvam aham eveti yā matiḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 10.0 mantravīryasya sarveṣāṃ mantrāṇāṃ prāṇarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 3.0 athādyās tithayaḥ sarve svarā bindvavasānagāḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 10.0 sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini //
ŚSūtraV zu ŚSūtra, 2, 7.1, 11.0 iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 16.0 ata eva jagat sarvaṃ sṛjaty antar anuttare //
ŚSūtraV zu ŚSūtra, 2, 7.1, 26.0 svarūpagopanāt sarvakartṛtvādyapasārataḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 8.0 ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā //
ŚSūtraV zu ŚSūtra, 3, 19.1, 14.0 tathā sarvāsv avasthāsu yukto bhūyād itīryate //
ŚSūtraV zu ŚSūtra, 3, 22.1, 5.0 saṃvedanaṃ bhavaty arthāt sarvāvasthāsu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 2.0 samprāptaḥ sādhakaḥ sākṣāt sarvalokāntarātmanā //
ŚSūtraV zu ŚSūtra, 3, 27.1, 10.0 ity uktanītyā sā sarvasvātmeśāmarśasampadaḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 6.0 vikasat saṃkucat sarvaṃ vedyaṃ yat saṃvidātmakam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 6.0 ahaṃtācchāditatvena sarvam asya prakāśate //
ŚSūtraV zu ŚSūtra, 3, 37.1, 5.0 sarvasādhāraṇāśeṣanirmitiś ca bhavet tadā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 5.0 tanmayaṃ bhavatīty arthāt tadā sarvaṃ carācaram //
ŚSūtraV zu ŚSūtra, 3, 44.1, 2.0 sarvāsāṃ mukhyabhūteṣu sarvāvaṣṭambhadāyiṣu //
ŚSūtraV zu ŚSūtra, 3, 44.1, 2.0 sarvāsāṃ mukhyabhūteṣu sarvāvaṣṭambhadāyiṣu //
ŚSūtraV zu ŚSūtra, 3, 44.1, 6.0 madhyaṃ sarvāntaratvena pradhānaṃ viśvabhittikam //
ŚSūtraV zu ŚSūtra, 3, 44.1, 10.0 dedīpyamānā sarvāsu daśāsv antarnirantaram //