Occurrences

Kaṭhopaniṣad

Kaṭhopaniṣad
KaṭhUp, 1, 8.1 āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān /
KaṭhUp, 1, 25.1 ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
KaṭhUp, 1, 26.1 śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ /
KaṭhUp, 1, 26.2 api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte //
KaṭhUp, 2, 15.1 sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
KaṭhUp, 2, 15.1 sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
KaṭhUp, 3, 12.1 eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate /
KaṭhUp, 4, 9.2 taṃ devāḥ sarve arpitās tad u nātyeti kaścana /
KaṭhUp, 5, 8.3 tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 5, 9.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 10.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 11.1 sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ /
KaṭhUp, 5, 11.2 ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ //
KaṭhUp, 5, 12.1 eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti /
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
KaṭhUp, 6, 1.3 tasmiṃllokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 6, 2.1 yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam /
KaṭhUp, 6, 14.1 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
KaṭhUp, 6, 15.1 yadā sarve prabhidyante hṛdayasyeha granthayaḥ /