Occurrences

Muṇḍakopaniṣad

Muṇḍakopaniṣad
MuṇḍU, 1, 1, 1.2 sa brahmavidyāṃ sarvavidyāpratiṣṭhām atharvāya jyeṣṭhaputrāya prāha //
MuṇḍU, 1, 1, 3.2 kasmin nu bhagavo vijñāte sarvam idaṃ vijñātaṃ bhavatīti //
MuṇḍU, 1, 1, 6.2 nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ //
MuṇḍU, 1, 1, 9.1 yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ /
MuṇḍU, 1, 1, 9.1 yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ /
MuṇḍU, 2, 1, 3.1 etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
MuṇḍU, 2, 1, 6.1 tasmād ṛcaḥ sāma yajūṃṣi dīkṣā yajñāś ca sarve kratavo dakṣiṇāśca /
MuṇḍU, 2, 1, 9.1 ataḥ samudrā girayaś ca sarve 'smāt syandante sindhavaḥ sarvarūpāḥ /
MuṇḍU, 2, 1, 9.1 ataḥ samudrā girayaś ca sarve 'smāt syandante sindhavaḥ sarvarūpāḥ /
MuṇḍU, 2, 1, 9.2 ataś ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antarātmā //
MuṇḍU, 2, 2, 5.1 yasmin dyauḥ pṛthivī cāntarikṣam otaṃ manaḥ saha prāṇaiś ca sarvaiḥ /
MuṇḍU, 2, 2, 7.1 yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi /
MuṇḍU, 2, 2, 7.1 yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi /
MuṇḍU, 2, 2, 8.1 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
MuṇḍU, 2, 2, 10.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
MuṇḍU, 2, 2, 10.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
MuṇḍU, 3, 1, 4.1 prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhava tenātivādī /
MuṇḍU, 3, 1, 9.2 prāṇaiścittaṃ sarvam otaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā //
MuṇḍU, 3, 2, 2.2 paryāptakāmasya kṛtātmanastvihaiva sarve pravilīyanti kāmāḥ //
MuṇḍU, 3, 2, 5.2 te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvam evāviśanti //
MuṇḍU, 3, 2, 6.2 te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve //
MuṇḍU, 3, 2, 7.1 gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu /
MuṇḍU, 3, 2, 7.2 karmāṇi vijñānamayaśca ātmā pare 'vyaye sarva ekībhavanti //