Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 5.1 tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ //
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 1, 10.1 ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti //
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 3, 22.1 vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca /
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 5, 23.2 parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ //
Su, Sū., 5, 23.2 parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ //
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 6, 24.2 śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ //
Su, Sū., 7, 16.1 etāni dehe sarvasmin dehasyāvayave tathā /
Su, Sū., 7, 22.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri caiva //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 9, 3.1 adhigatasarvaśāstrārtham api śiṣyaṃ yogyāṃ kārayet /
Su, Sū., 12, 5.1 tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā //
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 12, 28.2 sarveṣām agnidagdhānām etad ropaṇam uttamam //
Su, Sū., 12, 31.2 tathaiva ca rasān sarvān śrutiścāsyopahanyate //
Su, Sū., 13, 4.1 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā //
Su, Sū., 13, 4.1 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā //
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 18, 41.2 sarvāṃś ca bandhān gūḍhāntān sandhīṃś ca viniveśayet //
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 28.3 sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ sarvabhāvānām /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 38.1 sarvair bhāvais tribhir vāpi dvābhyāmekena vā punaḥ /
Su, Sū., 22, 3.2 atra sarvavraṇasaṃniveśaḥ //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 13.3 sarvaśophavikāreṣu vraṇavallakṣayedbhiṣak //
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 24, 7.5 atra sarvavyādhyavarodhaḥ //
Su, Sū., 24, 8.1 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 12.3 vistareṇottare tantre sarvābādhāś ca vakṣyate //
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Sū., 25, 39.1 ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti /
Su, Sū., 26, 5.1 sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ityataḥ śalyaśāstram //
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 31, 32.2 tasmān moghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣām //
Su, Sū., 34, 9.1 saṃkaraḥ sarvavarṇānāṃ praṇāśo dharmakarmaṇām /
Su, Sū., 34, 12.2 bhavetsaṃnihito nityaṃ sarvopakaraṇānvitaḥ //
Su, Sū., 35, 18.1 vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca /
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 35, 29.7 tatra ā viṃśatervṛddhiḥ ā triṃśato yauvanam ā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat saptatir iti /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 35, 35.2 yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām //
Su, Sū., 35, 38.1 sattvavān sahate sarvaṃ saṃstabhyātmānam ātmanā /
Su, Sū., 36, 7.0 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ //
Su, Sū., 36, 11.1 sarvāvayavasādhyeṣu palāśalavaṇādiṣu /
Su, Sū., 36, 11.2 vyavasthito na kālo 'sti tatra sarvo vidhīyate //
Su, Sū., 36, 14.1 sarvalakṣaṇasampannā bhūmiḥ sādhāraṇā smṛtā /
Su, Sū., 37, 4.2 śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt //
Su, Sū., 38, 51.1 eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ /
Su, Sū., 38, 61.1 āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ /
Su, Sū., 38, 71.2 āmasya pācanaś caiva sarvajvaravināśanaḥ //
Su, Sū., 38, 74.2 sarvamehaharau caiva śukradoṣavināśanau //
Su, Sū., 38, 81.1 dhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute /
Su, Sū., 39, 10.1 tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyabhisamīkṣya vidadhyāt /
Su, Sū., 40, 10.2 kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 42, 3.2 parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sāṃnidhyamasti utkarṣāpakarṣāttu grahaṇam /
Su, Sū., 42, 3.2 parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sāṃnidhyamasti utkarṣāpakarṣāttu grahaṇam /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 42, 11.1 ataḥ sarveṣām eva dravyāṇyupadekṣyāmaḥ /
Su, Sū., 44, 19.2 sarvaśleṣmavikārāṇāṃ śreṣṭhametadvirecanam //
Su, Sū., 44, 33.2 maṇḍodakārthe kvāthaṃ ca dadyāttatsarvamekataḥ //
Su, Sū., 44, 45.2 vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ //
Su, Sū., 44, 56.1 sarvāṇi cūrṇitānīha gālitāni vimiśrayet /
Su, Sū., 44, 58.1 niryantraṇamidaṃ sarvaṃ viṣaghnaṃ tu virecanam /
Su, Sū., 44, 63.1 yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam /
Su, Sū., 44, 64.2 maricāni ca tatsarvaṃ gomūtreṇa virecanam //
Su, Sū., 44, 71.2 triphalā sarvarogaghnī tribhāgaghṛtamūrchitā //
Su, Sū., 44, 73.1 virecanāni sarvāṇi viśeṣāccaturaṅgulāt /
Su, Sū., 45, 7.9 tatsarvakālam upayuñjīta tasyālābhe bhaumam /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 37.1 sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt /
Su, Sū., 45, 48.3 sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 53.1 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ /
Su, Sū., 45, 76.1 vijñeyamevaṃ sarveṣu gavyam eva guṇottaram /
Su, Sū., 45, 111.1 sarvabhūtaharaṃ caiva ghṛtametat praśasyate //
Su, Sū., 45, 119.1 vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt /
Su, Sū., 45, 125.1 yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su, Sū., 45, 129.2 sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //
Su, Sū., 45, 129.2 sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //
Su, Sū., 45, 130.1 sarvebhyastviha tailebhyastilatailaṃ viśiṣyate /
Su, Sū., 45, 144.1 uṣṇair virudhyate sarvaṃ viṣānvayatayā madhu /
Su, Sū., 45, 147.2 viruddhopakramatvāttat sarvaṃ hanti yathā viṣam //
Su, Sū., 45, 168.1 yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ /
Su, Sū., 45, 170.1 sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam /
Su, Sū., 45, 203.1 sarvadoṣair upetaṃ tu sarvadoṣaprakopaṇam /
Su, Sū., 45, 203.1 sarvadoṣair upetaṃ tu sarvadoṣaprakopaṇam /
Su, Sū., 45, 211.2 tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ //
Su, Sū., 45, 218.2 tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu /
Su, Sū., 45, 229.1 dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 7.1 vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ /
Su, Sū., 46, 40.2 tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye //
Su, Sū., 46, 48.1 rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ /
Su, Sū., 46, 61.2 tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ //
Su, Sū., 46, 69.1 sarvadoṣakarasteṣāṃ bhedāśī maladūṣakaḥ /
Su, Sū., 46, 75.1 ete siṃhādibhiḥ sarve samānā vāyasādayaḥ /
Su, Sū., 46, 86.1 grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ /
Su, Sū., 46, 132.1 sarvasya prāṇino dehe madhyo gururudāhṛtaḥ /
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Sū., 46, 143.2 cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam //
Su, Sū., 46, 210.2 varjanīyaṃ phalaṃ sarvamaparyāgatam eva ca //
Su, Sū., 46, 214.1 sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām /
Su, Sū., 46, 240.2 sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā //
Su, Sū., 46, 252.1 cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā /
Su, Sū., 46, 260.2 sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ //
Su, Sū., 46, 294.1 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni //
Su, Sū., 46, 295.1 viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ /
Su, Sū., 46, 296.2 sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam /
Su, Sū., 46, 312.2 kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati //
Su, Sū., 46, 322.3 kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ //
Su, Sū., 46, 362.2 prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām //
Su, Sū., 46, 375.2 sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ //
Su, Sū., 46, 379.1 asnehalavaṇaṃ sarvamakṛtaṃ kaṭukair vinā /
Su, Sū., 46, 419.1 ataḥ sarvānupānānyupadekṣyāmaḥ /
Su, Sū., 46, 421.2 sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham //
Su, Sū., 46, 422.1 lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāśca dṛṣṭāḥ /
Su, Sū., 46, 427.2 madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam //
Su, Sū., 46, 432.2 pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu //
Su, Sū., 46, 434.2 sarveṣāmanupānānāṃ māhendraṃ toyamuttamam /
Su, Sū., 46, 450.1 phalāni sarvabhakṣyāṃśca pradadyādvai daleṣu ca /
Su, Sū., 46, 451.2 kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet //
Su, Sū., 46, 455.1 phalāni sarvabhakṣyāṃśca pariśuṣkāṇi yāni ca /
Su, Sū., 46, 457.1 sarvān guḍavikārāṃśca rāgaṣāḍavasaṭṭakān /
Su, Sū., 46, 528.2 sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet //
Su, Nid., 1, 6.2 sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ //
Su, Nid., 1, 6.2 sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ //
Su, Nid., 1, 6.2 sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ //
Su, Nid., 1, 18.2 kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān //
Su, Nid., 1, 30.2 vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām //
Su, Nid., 1, 39.1 gurūṇi sarvagātrāṇi stambhanaṃ cāsthiparvaṇām /
Su, Nid., 1, 46.2 sarvair duṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ rūpaṃ pādayor darśayanti //
Su, Nid., 1, 50.2 yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ //
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 2, 14.1 sannipātajāni sarvadoṣalakṣaṇayuktāni //
Su, Nid., 2, 21.2 tatsarvaṃ prāgvinirdiṣṭātsādhayedbhiṣajāṃ varaḥ //
Su, Nid., 2, 25.1 sarvāḥ syurvalayo yeṣāṃ durnāmabhir upadrutāḥ /
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 13.1 ghorāḥ sādhayituṃ duḥkhāḥ sarva eva bhagandarāḥ /
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 6, 6.1 tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva pramehā bhavanti //
Su, Nid., 6, 7.1 sarva eva sarvadoṣasamutthāḥ saha piḍakābhiḥ //
Su, Nid., 6, 7.1 sarva eva sarvadoṣasamutthāḥ saha piḍakābhiḥ //
Su, Nid., 6, 27.2 sarva eva pramehāstu kālenāpratikurvataḥ /
Su, Nid., 7, 24.3 dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi //
Su, Nid., 7, 25.2 sarvāṇyeva parīpākāttadā tāni vivarjayet //
Su, Nid., 9, 3.1 sarvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ /
Su, Nid., 9, 22.1 sarvāṅgapragrahastīvro hṛdi śūlaś ca dāruṇaḥ /
Su, Nid., 9, 23.2 sarvo marmotthitaś cāpi vidradhiḥ kaṣṭa ucyate //
Su, Nid., 9, 38.2 vidradhiṃ śāstrakuśalāḥ sarvadoṣarujāvaham //
Su, Nid., 10, 3.1 tvaṅmāṃsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam /
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 10, 8.2 paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ //
Su, Nid., 10, 19.2 sarvadehāśritatvāc ca śukralakṣaṇam ucyate //
Su, Nid., 10, 24.3 sarvair duṣṭaiḥ sarvaliṅgamabhighātācca duṣyati //
Su, Nid., 10, 24.3 sarvair duṣṭaiḥ sarvaliṅgamabhighātācca duṣyati //
Su, Nid., 11, 21.2 doṣasthiratvādgrathanācca teṣāṃ sarvārbudānyeva nisargatastu //
Su, Nid., 11, 28.1 kṛcchrācchvasantaṃ mṛdusarvagātraṃ saṃvatsarātītamarocakārtam /
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 14.1 purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ /
Su, Nid., 13, 16.2 sarvātmakāṃ sarvaliṅgāṃ jānīyād irivellikām //
Su, Nid., 13, 26.1 raktāṃ vidārikāṃ vidyāt sarvajāṃ sarvalakṣaṇām /
Su, Nid., 14, 14.2 śīryante yasya māṃsāni yatra sarvāśca vedanāḥ //
Su, Nid., 14, 15.1 vidyāttaṃ māṃsapākaṃ tu sarvadoṣakṛtaṃ bhiṣak /
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Nid., 16, 3.2 tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti /
Su, Nid., 16, 3.3 tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṃ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu //
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Nid., 16, 59.2 sa sarvadoṣo galavidradhistu tasyaiva tulyaḥ khalu sarvajasya //
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Śār., 1, 8.1 tatra sarva evācetana eṣa vargaḥ puruṣaḥ pañcaviṃśatitamaḥ kāryakāraṇasaṃyuktaścetayitā bhavati /
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 21.2 anyonyānupraviṣṭāni sarvāṇyetāni nirdiśet /
Su, Śār., 1, 21.3 sve sve dravye tu sarveṣāṃ vyaktaṃ lakṣaṇam iṣyate //
Su, Śār., 2, 19.1 asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ /
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 25.2 gavāṃ māṃse tu balinaṃ sarvakleśasahaṃ tathā //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 31.3 asaṃjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnām upasneho jīvayati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.2 evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Śār., 4, 13.3 athetareṣu sarveṣu saraktaṃ meda ucyate /
Su, Śār., 4, 14.1 caturthī śleṣmadharā nāma sarvasandhiṣu prāṇabhṛtāṃ bhavati //
Su, Śār., 4, 20.0 saptamī śukradharā nāma yā sarvaprāṇināṃ sarvaśarīravyāpinī //
Su, Śār., 4, 20.0 saptamī śukradharā nāma yā sarvaprāṇināṃ sarvaśarīravyāpinī //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 33.1 nidrāṃ tu vaiṣṇavīṃ pāpmānam upadiśanti sā svabhāvata eva sarvaprāṇino 'bhispṛśati /
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 5, 25.2 śeṣāstu saṃdhayaḥ sarve vijñeyā hi sthirā budhaiḥ //
Su, Śār., 5, 30.2 snāyūścaturvidhā vidyāttāstu sarvā nibodha me /
Su, Śār., 5, 31.1 pratānavatyaḥ śākhāsu sarvasaṃdhiṣu cāpyatha /
Su, Śār., 5, 31.2 vṛttāstu kaṇḍarāḥ sarvā vijñeyāḥ kuśalair iha //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 7, 4.3 nābhyāṃ sarvā nibaddhāstāḥ pratanvanti samantataḥ //
Su, Śār., 7, 16.2 śleṣmāṇaṃ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 7, 17.2 dhruvam unmārgagamanam ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 11.1 apatarpaṇamādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca //
Su, Cik., 1, 75.1 sarvavraṇānāṃ sāmānyenokto doṣāviśeṣataḥ /
Su, Cik., 1, 123.2 bṛṃhaṇīyo vidhiḥ sarvaḥ kāyāgniṃ parirakṣatā //
Su, Cik., 1, 132.2 sarvavraṇibhyo deyastu sadāhāro vijānatā //
Su, Cik., 2, 29.1 jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam /
Su, Cik., 2, 45.1 sarvanetrābhighāte tu sarpiretat praśasyate /
Su, Cik., 2, 85.1 sadyovraṇānāṃ sarveṣāmaduṣṭānāṃ tu ropaṇam /
Su, Cik., 3, 19.1 sandhīñcharīre sarvāṃstu calānapyacalān api /
Su, Cik., 3, 62.2 etattailaṃ sadā pathyaṃ bhagnānāṃ sarvakarmasu //
Su, Cik., 3, 66.1 gandhatailamidaṃ nāmnā sarvavātavikāranut /
Su, Cik., 4, 11.1 jayet sarvāṅgajaṃ vātaṃ sirāmokṣaiśca buddhimān /
Su, Cik., 4, 14.2 kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ //
Su, Cik., 4, 15.1 sānūpaudakamāṃsastu sarvasnehasamanvitaḥ /
Su, Cik., 4, 20.2 sarvāṅgagatam ekāṅgasthitaṃ vāpi samīraṇam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 6, 17.2 evaṃ bhallātakasahasram upayujya sarvakuṣṭhārśobhir vimukto balavānarogaḥ śatāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 19.2 yathā sarvāṇi kuṣṭhāni hataḥ khadirabījakau /
Su, Cik., 6, 19.3 tathaivārśāṃsi sarvāṇi vṛkṣakāruṣkarau hataḥ //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 34.1 etat karma samākhyātaṃ sarveṣāmanupūrvaśaḥ /
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 11.1 sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ /
Su, Cik., 9, 17.2 etat samastaṃ mṛditaṃ pralepācchvitrāṇi sarvāṇyapahanti śīghram //
Su, Cik., 9, 52.2 mūtraiścainaṃ secayedbhojayecca sarvāhārān samprayuktān viḍaṅgaiḥ //
Su, Cik., 9, 53.2 pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Su, Cik., 9, 61.2 samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet //
Su, Cik., 9, 63.1 abhyaṅgāt sarvakuṣṭhāni gaṇḍamālābhagandarān /
Su, Cik., 10, 3.1 kuṣṭheṣu meheṣu kaphāmayeṣu sarvāṅgaśopheṣu ca dāruṇeṣu /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 13.3 eṣa eva sarvavṛkṣasāreṣu kalpaḥ /
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 12, 6.2 piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 13, 5.1 śilājatviti vikhyātaṃ sarvavyādhivināśanam /
Su, Cik., 13, 8.2 tatsarvaṃ tiktakaṭukaṃ kaṣāyānurasaṃ saram //
Su, Cik., 13, 26.1 majjasāra mahāvīrya sarvān dhātūn viśodhaya /
Su, Cik., 13, 29.1 pañcabhir divasair evaṃ sarvakuṣṭhair vimucyate /
Su, Cik., 14, 3.2 teṣvasādhyaṃ baddhagudaṃ parisrāvi ca avaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva pratyākhyāyopakrameta /
Su, Cik., 14, 3.3 teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā //
Su, Cik., 14, 9.3 sarvodareṣu śaṃsanti bahuśastvanulomanam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 19.3 sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā //
Su, Cik., 15, 8.2 muktaḥ sarvabhayādgarbha ehyehi viramāvitaḥ //
Su, Cik., 15, 34.2 balātailamidaṃ khyātaṃ sarvavātavikāranut //
Su, Cik., 15, 43.1 sarvapāpair vinirmuktaḥ śatāyuḥ puruṣo bhavet /
Su, Cik., 15, 47.1 sarveṣām eva jānīyādupayogaṃ cikitsakaḥ /
Su, Cik., 16, 27.1 pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ /
Su, Cik., 17, 16.1 gaṇastu yojyo varuṇapravṛttaḥ kriyāsu sarvāsu vicakṣaṇena /
Su, Cik., 17, 17.1 sarvāṃś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam /
Su, Cik., 17, 34.1 yā dvivraṇīye 'bhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //
Su, Cik., 19, 45.1 etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇamiṣyate /
Su, Cik., 19, 59.1 bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca /
Su, Cik., 19, 66.2 bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca //
Su, Cik., 20, 52.2 pakvaṃ vā tadvijānīyādgatīḥ sarvā yathākramam //
Su, Cik., 21, 11.1 kriyāṃ puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet /
Su, Cik., 22, 22.2 tataḥ kṣāraṃ prayuñjīta kriyāḥ sarvāśca śītalāḥ //
Su, Cik., 22, 70.1 tatsarvaṃ sukṛtaṃ cūrṇaṃ snehenāloḍya yuktitaḥ /
Su, Cik., 22, 72.2 sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ //
Su, Cik., 22, 75.2 eṣa sarvān kaphakṛtān rogān yogo 'pakarṣati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Cik., 24, 3.2 dhīmatā yadanuṣṭheyaṃ tat sarvaṃ sampravakṣyate //
Su, Cik., 24, 46.2 sarveṣvṛtuṣvaharahaḥ puṃbhir ātmahitaiṣibhiḥ //
Su, Cik., 24, 57.2 hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyavibodhanam //
Su, Cik., 24, 114.1 sarveṣvṛtuṣu gharmeṣu pakṣāt pakṣādvrajedbudhaḥ /
Su, Cik., 24, 129.2 sarvaṃ pariharettasmād etallokadvaye 'hitam //
Su, Cik., 25, 23.1 sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutam /
Su, Cik., 25, 29.1 ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena /
Su, Cik., 25, 33.2 piṣṭvātha sarvaṃ saha modayantyā sārāmbhasā bījakasaṃbhavena //
Su, Cik., 25, 40.2 etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam //
Su, Cik., 26, 3.2 sarveṣvṛtuṣvaharaharvyavāyo na nivāritaḥ //
Su, Cik., 26, 35.2 khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram //
Su, Cik., 26, 36.2 pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram //
Su, Cik., 26, 38.1 kṣīramāṃsagaṇāḥ sarve kākolyādiśca pūjitaḥ /
Su, Cik., 27, 1.1 athātaḥ sarvopaghātaśamanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 29, 9.1 sarveṣām eva caiteṣāmeko vidhirupāsane /
Su, Cik., 29, 9.2 sarve tulyaguṇāś caiva vidhānaṃ teṣu vakṣyate //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 12.4 tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta /
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 29, 20.1 sarveṣām eva somānāṃ pattrāṇi daśa pañca ca /
Su, Cik., 29, 26.1 sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ /
Su, Cik., 30, 24.2 athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ //
Su, Cik., 30, 28.1 mantreṇānena matimān sarvā evābhimantrayet /
Su, Cik., 30, 37.2 sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau //
Su, Cik., 30, 40.2 sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmirhi vasūni dhatte //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 18.2 majjānamāpnuyuḥ sarve sarpirvā svauṣadhānvitam //
Su, Cik., 32, 3.1 caturvidhaḥ svedaḥ tadyathā tāpasveda ūṣmasveda upanāhasvedo dravasveda iti atra sarvasvedavikalpāvarodhaḥ //
Su, Cik., 32, 6.3 sukhā sarvāṅgagā hy eṣā na ca kliśnāti mānavam //
Su, Cik., 32, 16.3 sarvasminneva dehe tu dehasyāvayave tathā //
Su, Cik., 32, 27.1 sarvān svedānnivāte ca jīrṇānnasyāvacārayet /
Su, Cik., 32, 29.2 bhojayedanabhiṣyandi sarvaṃ cācāramādiśet //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 19.3 apetasarvadoṣāsu nāḍīṣviva vahajjalam //
Su, Cik., 35, 20.1 sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ /
Su, Cik., 36, 43.2 sarvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet //
Su, Cik., 36, 50.1 ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 37, 38.2 hanyādanvāsanair dattaṃ sarvān kaphakṛtān gadān //
Su, Cik., 37, 43.2 ahorātrasya kāleṣu sarveṣvevānuvāsayet //
Su, Cik., 37, 52.1 ahorātrasya kāleṣu sarveṣvevānilādhikam /
Su, Cik., 37, 60.2 prasāritaiḥ sarvagātraistathā vīryaṃ visarpati //
Su, Cik., 37, 91.2 gātreṣu sarvendriyāṇām upalepo 'vasādanam //
Su, Cik., 37, 98.2 sarvo 'lpo vāvṛto raukṣyādupekṣyaḥ sa vijānatā //
Su, Cik., 37, 100.1 ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 38, 12.2 sarvaṃ vā jāṅgalarasair bhojayedavikāribhiḥ //
Su, Cik., 38, 20.2 kopayet sarvadoṣān vā tasmād dadyādabhojine //
Su, Cik., 38, 30.1 sarveṣu cāṣṭamo bhāgaḥ kalkānāṃ lavaṇaṃ punaḥ /
Su, Cik., 38, 50.2 sarvamārutarogaghnaṃ vayaḥsthāpanam uttamam //
Su, Ka., 1, 44.1 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu /
Su, Ka., 1, 47.1 gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca /
Su, Ka., 1, 79.1 karoti nirviṣaṃ sarvamannaṃ viṣasamāyutam /
Su, Ka., 2, 19.1 sarvāṇi kuśalairjñeyānyetāni daśabhir guṇaiḥ /
Su, Ka., 2, 38.2 sarvadoṣaprakopaśca pakvādhāne ca vedanā //
Su, Ka., 2, 49.2 viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit //
Su, Ka., 3, 14.2 tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ kuruvindabhāgaḥ //
Su, Ka., 3, 25.1 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi /
Su, Ka., 3, 25.2 viṣaṃ sarvamato jñeyaṃ sarvadoṣaprakopaṇam //
Su, Ka., 3, 25.2 viṣaṃ sarvamato jñeyaṃ sarvadoṣaprakopaṇam //
Su, Ka., 3, 28.1 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam /
Su, Ka., 3, 28.1 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam /
Su, Ka., 3, 30.2 ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ //
Su, Ka., 3, 39.1 darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti /
Su, Ka., 4, 3.1 dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam /
Su, Ka., 4, 29.1 kopayantyanilaṃ jantoḥ phaṇinaḥ sarva eva tu /
Su, Ka., 4, 36.1 tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 39.1 tatra sarveṣāṃ sarpāṇāṃ viṣasya sapta vegā bhavanti /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 5, 3.1 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ /
Su, Ka., 5, 32.2 caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām //
Su, Ka., 5, 58.2 pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ //
Su, Ka., 5, 64.1 sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ /
Su, Ka., 5, 82.2 mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca //
Su, Ka., 5, 83.2 viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ //
Su, Ka., 6, 7.1 sadā sarvaviṣārtānāṃ sarvathaivopayujyate /
Su, Ka., 6, 26.2 rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā //
Su, Ka., 6, 27.1 snātānuliptastu nṛpo bhavet sarvajanapriyaḥ /
Su, Ka., 7, 30.2 tat sarvamekataḥ kṛtvā śanair mṛdvagninā pacet //
Su, Ka., 7, 32.2 sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam //
Su, Ka., 7, 35.2 sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ //
Su, Ka., 7, 36.2 pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ //
Su, Ka., 8, 4.1 sarvadoṣaprakṛtibhir yuktāste pariṇāmataḥ /
Su, Ka., 8, 4.2 kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ //
Su, Ka., 8, 44.1 viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca /
Su, Ka., 8, 50.2 sarvamaṇḍūkadaṣṭānāmagado 'yaṃ viṣāpahaḥ //
Su, Ka., 8, 61.2 raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ //
Su, Ka., 8, 78.1 tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ /
Su, Ka., 8, 82.1 ṣaṣṭhe dine viprasṛtaṃ tu sarvān marmapradeśān bhṛśamāvṛṇoti /
Su, Ka., 8, 100.1 sāmānyaṃ sarvalūtānāmetadādaṃśalakṣaṇam /
Su, Ka., 8, 120.1 sarvāsām eva yuñjīta viṣe śleṣmātakatvacam /
Su, Ka., 8, 120.2 bhiṣak sarvaprakāreṇa tathā cākṣībapippalam //
Su, Ka., 8, 135.1 kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api /
Su, Ka., 8, 138.1 viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṃ sthirām /
Su, Utt., 1, 11.1 suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam /
Su, Utt., 1, 45.1 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu /
Su, Utt., 5, 9.2 saṃchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu //
Su, Utt., 6, 4.2 dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ //
Su, Utt., 6, 5.1 prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ /
Su, Utt., 7, 7.1 avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati /
Su, Utt., 7, 24.1 bahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ /
Su, Utt., 7, 33.2 yathāsvaṃ doṣaliṅgāni sarveṣveva bhavanti hi //
Su, Utt., 7, 39.2 sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti vadanti rogam //
Su, Utt., 7, 46.2 eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye 'haṃ tadanu cikitsitaṃ yathāvat //
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 10, 13.1 eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ //
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 11, 18.2 syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ //
Su, Utt., 12, 24.2 lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca //
Su, Utt., 14, 11.1 sarveṣveteṣu vihitaṃ vidhānaṃ snehapūrvakam /
Su, Utt., 17, 45.2 meṣasya puṣpair madhukena saṃyutaṃ tadañjanaṃ sarvakṛte prayojayet //
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 17, 94.2 kākolyādipratīvāpaṃ tadyuñjyāt sarvakarmasu //
Su, Utt., 18, 3.1 sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ /
Su, Utt., 18, 88.1 tailamadyavasāmajjasarvagandhodakeṣu ca /
Su, Utt., 18, 93.1 tenāñjitākṣo nṛpatirbhavet sarvajanapriyaḥ /
Su, Utt., 18, 93.2 adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ //
Su, Utt., 18, 105.2 pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā //
Su, Utt., 19, 20.2 sarvamūhyamagādhārthaṃ śāstramāgamabuddhinā //
Su, Utt., 21, 56.2 vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati //
Su, Utt., 22, 19.1 śālākyasiddhāntamavekṣya cāpi sarvātmakaṃ saptamamarbudaṃ tu /
Su, Utt., 23, 5.2 nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca //
Su, Utt., 23, 8.2 dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca //
Su, Utt., 24, 11.2 liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje //
Su, Utt., 24, 16.2 sarva eva pratiśyāyā narasyāpratikāriṇaḥ //
Su, Utt., 24, 18.1 navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ /
Su, Utt., 24, 34.2 bheṣajānyupayuktāni hanyuḥ sarvaprakopajam //
Su, Utt., 25, 8.1 śiro'bhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti /
Su, Utt., 30, 10.1 antarīkṣacarā devī sarvālaṃkārabhūṣitā /
Su, Utt., 37, 11.2 upatasthurgrahāḥ sarve dīptaśaktidharaṃ guham //
Su, Utt., 37, 22.1 skandagraho 'tyugratamaḥ sarveṣveva yataḥ smṛtaḥ /
Su, Utt., 37, 22.2 anyo vā sarvarūpastu na sādhyo graha ucyate //
Su, Utt., 38, 19.2 sarvaliṅgasamutthānā sarvadoṣaprakopajā //
Su, Utt., 38, 19.2 sarvaliṅgasamutthānā sarvadoṣaprakopajā //
Su, Utt., 38, 20.1 catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet /
Su, Utt., 38, 20.2 pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ //
Su, Utt., 39, 7.2 sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā //
Su, Utt., 39, 9.1 rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ /
Su, Utt., 39, 10.2 ataḥ sarvavikārāṇāmayaṃ rājā prakīrtitaḥ //
Su, Utt., 39, 13.1 śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ /
Su, Utt., 39, 13.2 svedāvarodhaḥ saṃtāpaḥ sarvāṅgagrahaṇaṃ tathā //
Su, Utt., 39, 28.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 39, 28.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 39, 38.2 sarvaje sarvaliṅgāni viśeṣaṃ cātra me śṛṇu //
Su, Utt., 39, 99.1 sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet /
Su, Utt., 39, 145.2 sarvajvareṣu sulaghu mātrāvadbhojanaṃ hitam //
Su, Utt., 39, 166.1 cikitsecca jvarān sarvānnimittānāṃ viparyayaiḥ /
Su, Utt., 39, 168.2 sarvajvareṣu deyāni yāni vaidyena jānatā //
Su, Utt., 39, 201.2 sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet //
Su, Utt., 39, 202.1 yathādoṣocchrayaṃ cāpi jvarān sarvānupācaret /
Su, Utt., 39, 203.1 pacet kṣīrāvaśiṣṭaṃ tu taddhi sarvajvarāpaham /
Su, Utt., 39, 204.1 tat kṣīraśeṣaṃ kvathitaṃ peyaṃ sarvajvarāpaham /
Su, Utt., 39, 209.1 eṣa sarvajvarān hanti dīpayatyāśu cānalam /
Su, Utt., 39, 215.1 harītakyāśca sarvo 'yaṃ trividho yoga iṣyate /
Su, Utt., 39, 238.1 dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam //
Su, Utt., 39, 239.1 darśanasparśanābhyāṃ ca sarvarogaharaṃ śivam /
Su, Utt., 39, 239.2 adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ //
Su, Utt., 39, 315.2 vātarogāpahāḥ sarve snehā ye samyagīritāḥ //
Su, Utt., 39, 320.1 ghṛtaṃ dvādaśarātrāttu deyaṃ sarvajvareṣu ca /
Su, Utt., 39, 324.1 vyāpitvāt sarvasaṃsparśāt kṛcchratvādantasaṃbhavāt /
Su, Utt., 40, 13.1 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ /
Su, Utt., 40, 13.1 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ /
Su, Utt., 40, 24.2 ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ //
Su, Utt., 40, 93.1 eṣā sarvānatīsārān hanti pakvānasaṃśayam /
Su, Utt., 40, 115.1 eṣa āhārasaṃyoge hitaḥ sarvātisāriṇām /
Su, Utt., 41, 10.2 kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ //
Su, Utt., 42, 13.1 sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṃ pravakṣye /
Su, Utt., 42, 56.2 gulminaḥ sarva evoktā durvirecyatamā bhṛśam //
Su, Utt., 42, 61.1 kuryādariṣṭān sarvāṃśca ślokasthāne yatheritān /
Su, Utt., 42, 73.1 yathākramaṃ vimiśrāṃśca dvandve sarvāṃśca sarvaje /
Su, Utt., 42, 75.1 snehādiśca kramaḥ sarvo viśeṣeṇopadiśyate /
Su, Utt., 42, 87.1 sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam /
Su, Utt., 42, 104.2 śītalāni ca seveta sarvāṇyuṣṇāni varjayet //
Su, Utt., 42, 141.2 udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ //
Su, Utt., 42, 146.0 gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām //
Su, Utt., 44, 4.2 sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ //
Su, Utt., 44, 10.1 sarvātmake sarvamidaṃ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ /
Su, Utt., 44, 23.1 maṇḍūralohāgniviḍaṅgapathyāvyoṣāṃśakaḥ sarvasamānatāpyaḥ /
Su, Utt., 46, 5.2 sarvāsāṃ pūrvarūpāṇi yathāsvaṃ tā vibhāvayet //
Su, Utt., 46, 14.2 śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni //
Su, Utt., 46, 25.2 sarvamūrcchāparītānāṃ viṣajāyāṃ viṣāpaham //
Su, Utt., 47, 19.1 śleṣmātmake vamathuśītakaphaprasekāḥ sarvātmake bhavati sarvavikārasaṃpat /
Su, Utt., 47, 29.2 kuryācca sarvamatha sarvabhave vidhānaṃ dvandvodbhave dvayamavekṣya yathāpradhānam //
Su, Utt., 47, 78.2 sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu //
Su, Utt., 48, 22.1 sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryādvidhiṃ tena hi tā na santi /
Su, Utt., 48, 33.2 saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca //
Su, Utt., 49, 12.1 sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu /
Su, Utt., 49, 12.1 sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu /
Su, Utt., 49, 15.1 āmāśayotkleśabhavā hi sarvāstasmāddhitaṃ laṅghanam eva tāsu //
Su, Utt., 49, 35.2 bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ //
Su, Utt., 50, 14.3 mahāhikketi sā jñeyā sarvagātraprakampinī //
Su, Utt., 51, 11.2 sarvaprāṇena vicchinnaṃ śvasyācchinnaṃ tamādiśet //
Su, Utt., 51, 29.1 hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param /
Su, Utt., 51, 53.1 ete sarve sasarpiṣkā dhūmāḥ kāryā vijānatā /
Su, Utt., 52, 13.1 sasarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti /
Su, Utt., 52, 40.2 anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ //
Su, Utt., 53, 5.2 sarvātmake bhavati sarvavikārasaṃpadavyaktatā ca vacasastamasādhyamāhuḥ //
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 54, 38.2 surasādiṃ tu sarveṣu sarvathaivopayojayet //
Su, Utt., 55, 19.1 sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ /
Su, Utt., 56, 11.2 kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so 'punarāgamāya //
Su, Utt., 56, 13.2 āsthāpanaṃ cāpi vadanti pathyaṃ sarvāsu yogānaparānnibodha //
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 58, 56.2 mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān //
Su, Utt., 58, 68.2 tugākṣīryāśca tat sarvaṃ matimān parimiśrayet //
Su, Utt., 58, 71.1 prajñāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam /
Su, Utt., 58, 72.2 mūtradoṣeṣu sarveṣu kuryādetaccikitsitam //
Su, Utt., 59, 3.1 vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām /
Su, Utt., 60, 30.1 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate /
Su, Utt., 60, 30.1 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate /
Su, Utt., 60, 46.1 ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam /
Su, Utt., 60, 53.2 eṣa sarvavikārāṃstu mānasānaparājitaḥ //
Su, Utt., 61, 17.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 61, 17.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 61, 22.1 tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate /
Su, Utt., 61, 23.2 tataḥ sidhyanti te sarve yogairanyaiśca sādhayet /
Su, Utt., 61, 33.2 sarvabhūtagrahonmādānapasmārāṃśca nāśayet //
Su, Utt., 61, 37.1 sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut /
Su, Utt., 62, 34.2 unmādeṣu ca sarveṣu kuryāccittaprasādanam /
Su, Utt., 64, 6.2 mande 'gnau kopamāyānti sarveṣāṃ mārutādayaḥ //
Su, Utt., 64, 15.1 salilaṃ ca prasannatvāt sarvam eva tadā hitam /
Su, Utt., 64, 19.2 prasannatvācca salilaṃ sarvam eva tadā hitam //
Su, Utt., 64, 21.1 pittapraśamanaṃ yacca tacca sarvaṃ samācaret /
Su, Utt., 64, 36.2 sukhāmbunā ca sarvārthān seveta kusumāgame //
Su, Utt., 64, 53.1 taddhi sarvopayogeṣu tasmin kāle vivarjayet /
Su, Utt., 64, 64.2 ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca /
Su, Utt., 66, 17.1 sahottaraṃ tvetad adhītya sarvaṃ brāhmaṃ vidhānena yathoditena /