Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.5 tato vai te sarvān rohān arohan /
TB, 1, 1, 2, 2.9 sarvān rohān rohati /
TB, 1, 1, 5, 2.10 sarvaiḥ pañcabhir āhavanīyam //
TB, 1, 1, 5, 3.3 suvarga evāsmai loke vācaḥ satyaṃ sarvam āpnoti /
TB, 1, 1, 6, 11.5 sarvadevatyaṃ vai vāsaḥ /
TB, 1, 1, 6, 11.6 sarvā eva devatāḥ prīṇāti /
TB, 1, 1, 7, 2.7 ānaśe vyānaśe sarvam āyur vyānaśe /
TB, 1, 1, 10, 4.4 pāṅktaṃ vā idaṃ sarvam /
TB, 1, 1, 10, 6.6 tathāsya sarve prītā abhīṣṭā ādhīyante /
TB, 1, 2, 1, 4.7 tā naḥ śivāḥ śarkarāḥ santu sarvāḥ /
TB, 1, 2, 1, 19.2 sarvapaśum ādadhe /
TB, 1, 2, 1, 24.10 ānaśe vyānaśe sarvam āyur vyānaśe //
TB, 1, 2, 1, 26.6 sarvam āyur upāsatām /
TB, 1, 2, 4, 1.10 sarveṣu suvargeṣu lokeṣv abhitapann eti //
TB, 1, 2, 6, 4.5 sarveṇa saha stuvanti /
TB, 1, 2, 6, 4.6 sarveṇa hy ātmanātmanvī /
TB, 1, 2, 6, 4.10 na vā etena sarvaḥ puruṣaḥ //
TB, 2, 1, 3, 6.2 sarvān pūrṇān unnayati /
TB, 2, 1, 3, 6.3 sarve hi puṇyā rāddhāḥ /
TB, 2, 1, 5, 2.7 tasmād āhitāgneḥ sarvam eva barhiṣyaṃ dattaṃ bhavati /
TB, 2, 1, 5, 3.6 ta etad agnihotraṃ sarvasyaiva samavadāyājuhavuḥ /
TB, 2, 1, 8, 3.2 sarvābhyo vā eṣa devatābhyo juhoti /
TB, 2, 1, 10, 2.3 sarva eva sarvaśa idhma ādīpto bhavati /
TB, 2, 2, 8, 4.7 sarveṣāṃ nas tat sahāsad iti /
TB, 2, 2, 8, 8.1 sarvam āyur eti /
TB, 2, 3, 2, 3.2 ṣaḍḍhotā vai bhūtvā prajāpatir idaṃ sarvam asṛjata /
TB, 2, 3, 2, 5.6 tat sarvam uttāna evāṅgīrasaḥ pratyagṛhṇāt /
TB, 2, 3, 2, 5.9 tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt /
TB, 2, 3, 4, 6.8 tat sarvam uttāna evāṅgīrasaḥ pratyagṛhṇāt /
TB, 2, 3, 4, 6.11 tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt /
TB, 2, 3, 5, 5.2 tat sarvaṃ caturhotāraḥ /
TB, 2, 3, 5, 5.9 sarvāsu prajāsv annam atti //
TB, 2, 3, 5, 6.1 sarvā diśo 'bhijayati /
TB, 2, 3, 5, 6.9 sarvāsu prajāsv annam atti /
TB, 2, 3, 5, 6.10 sarvā diśo 'bhijayati //
TB, 2, 3, 6, 4.6 tat karmaṇaiva saṃvatsareṇa sarvair yajñakratubhir upaparyāvartata /
TB, 2, 3, 6, 4.7 tat sarvam ātmānam aparivargam upauhat /
TB, 2, 3, 6, 4.8 tasmāt saṃvatsare sarve yajñakratavo 'varudhyante /
TB, 2, 3, 7, 1.5 sarvaṃ vai māyaṃ pradhakṣyatīti /
TB, 2, 3, 7, 4.10 sarvaṃ cātmānam aparivargaṃ spṛṇoti /
TB, 2, 3, 8, 3.16 teṣu sarveṣv ambho nabha iva bhavati /
TB, 2, 3, 9, 1.6 sarvam āyur iyāt /
TB, 2, 3, 9, 2.4 sarvam āyur eti /
TB, 2, 3, 9, 5.2 sarvāḥ prajāḥ pratinandanti /
TB, 2, 3, 9, 5.10 sarvā diśa āvāti //
TB, 2, 3, 9, 6.1 sarvā diśo 'nuvivāti /
TB, 2, 3, 9, 6.2 sarvā diśo 'nusaṃvātīti /