Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 1, 34.0 tasmād agnau sarvā āhutayo hūyante //
KS, 6, 4, 12.0 sarvān samāvad unnayed yaḥ kāmayeta //
KS, 6, 4, 13.0 sarve me putrās samāvadṛdhnuyur iti //
KS, 6, 4, 14.0 sarveṣāṃ vai pitā putrāṇām ṛddhiṃ kāmayate //
KS, 6, 4, 15.0 sarva eva samāvadṛdhnuvanti //
KS, 6, 5, 20.0 sakṛddhy eva sarvasmai yajñāya samidhyate //
KS, 6, 6, 2.0 te sarvam aviduḥ //
KS, 6, 6, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
KS, 7, 6, 28.0 pāpīyān sapatnas sarvam āyur eti //
KS, 7, 6, 43.0 sarvasmād evainam etāḥ pānti //
KS, 7, 6, 47.0 etenāhaṃ sarvān sapatnān sarvān bhrātṛvyān abhyabhavam iti //
KS, 7, 6, 47.0 etenāhaṃ sarvān sapatnān sarvān bhrātṛvyān abhyabhavam iti //
KS, 7, 6, 52.0 sarvā eva śucaś śamayitvā rucam ātman dhatte //
KS, 7, 8, 2.0 sarvā eva prajā avarunddhe //
KS, 7, 9, 4.0 sarvā eva prajā avarunddhe //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 10, 40.0 sa stutas sarvā mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsy atarat //
KS, 7, 10, 40.0 sa stutas sarvā mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsy atarat //
KS, 7, 10, 40.0 sa stutas sarvā mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsy atarat //
KS, 7, 10, 43.0 sarvā eva mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsi tarati //
KS, 7, 10, 43.0 sarvā eva mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsi tarati //
KS, 7, 10, 43.0 sarvā eva mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsi tarati //
KS, 8, 1, 72.0 sarvāsu dikṣv ṛdhnavānīti vā agnim ādhatte //
KS, 8, 1, 73.0 sarvāsu dikṣv agniś śiśire //
KS, 8, 1, 74.0 sarvāsv eva dikṣv ṛdhnoti yaś śiśire 'gnim ādhatte //
KS, 8, 4, 60.0 tat puras sarvam āpyate //
KS, 8, 4, 63.0 atha tat sarvaṃ na satyaṃ yad vācā śapate yat prāśūr bhavati //
KS, 8, 4, 84.0 tasmād eṣa sarvāḥ prajāḥ pratyaṅ //
KS, 8, 5, 40.0 sarvā evāsya tena devatā abhīṣṭāḥ prītā bhavanti //
KS, 8, 5, 57.0 sarveṣv evainaṃ haviṣṣu punāti //
KS, 8, 8, 4.0 sarvadevatyaṃ vāsaḥ //
KS, 8, 10, 61.0 agnir vāvedaṃ sarvam //
KS, 8, 11, 29.0 ta ito 'nyat sarvam abādhanta //
KS, 8, 12, 10.0 sa hi sarvadevatyaḥ //
KS, 8, 12, 14.0 sarvo vai puruṣo 'gnimān //
KS, 8, 15, 7.0 sarvam āgneyaṃ kriyate //
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
KS, 8, 15, 27.0 sarveṣāṃ nas saheti //
KS, 9, 3, 26.0 ādityā vā itas sarveṇaiva sahāmuṃ lokam āyan //
KS, 9, 11, 27.0 sarvam anyaj jātam āsīt //
KS, 9, 13, 13.0 āyuṣe kam agnihotraṃ hūyate sarvam āyur eti ya evaṃ veda //
KS, 9, 13, 25.0 sarvam āyur eti ya evaṃ veda //
KS, 9, 14, 11.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jāyate //
KS, 9, 14, 11.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jāyate //
KS, 9, 14, 23.0 sarvān evāsmai paśūñ janayati //
KS, 9, 15, 5.0 kasmāt sarve caturhotāra ucyanta iti //
KS, 9, 15, 32.0 sarvam eva brahma sṛjate //
KS, 9, 17, 30.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jayati //
KS, 9, 17, 30.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jayati //
KS, 10, 1, 2.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 12.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 23.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 27.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
KS, 10, 1, 35.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 56.0 agnir vai sarvā devatāḥ //
KS, 10, 2, 25.0 āgnīṣomīyam ekādaśakapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ //
KS, 10, 2, 28.0 tā asmai sarvān kāmān prayacchataḥ //
KS, 10, 4, 31.0 sarvam āyur eti //
KS, 10, 4, 53.0 so 'smai tat sarvaṃ svadayati //
KS, 10, 6, 18.0 tasya yat kiṃ ca dhṛtarāṣṭrasyāsīt tat sarvam avakīrṇaṃ vidrāṇam abhi vyaucchat //
KS, 10, 6, 65.0 agnaye vasumate 'ṣṭākapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ //
KS, 10, 6, 69.0 so 'smai sarvān kāmān prayacchati //
KS, 10, 7, 13.0 agnis sarvā devatāḥ //
KS, 10, 7, 85.0 viśvāyus sarvam asi //
KS, 10, 7, 86.0 sarvāyur abhibhūr iti //
KS, 10, 10, 54.0 etāni vai sarvāṇīndro 'bhavan nod //
KS, 10, 10, 55.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etayā yajate //
KS, 10, 10, 62.0 sarvā evānuvākyāḥ karoti sarvā yājyāḥ //
KS, 10, 10, 62.0 sarvā evānuvākyāḥ karoti sarvā yājyāḥ //
KS, 10, 10, 100.0 tās taṃ sarvā vīryair anusamārabhanta //
KS, 10, 10, 104.0 yāvatīr eva devatās tās sarvā vīryair ātmānam anusamārambhayate //
KS, 11, 2, 54.0 sarva eva bhūtvā paśūn upaiti //
KS, 11, 2, 94.0 sarvāṇi vayāṃsi dadyāt //
KS, 11, 2, 95.0 sarvān eva paśūn avarunddhe //
KS, 11, 2, 97.0 sā hi sarvāṇi vayāṃsi //
KS, 11, 2, 101.0 tayaiva sarvān paśūn avarunddhe //
KS, 11, 3, 38.0 sarveṣv eva samāvad vasa //
KS, 11, 3, 47.0 sarveṣv eva samāvad vasa //
KS, 11, 3, 49.0 tasmāc candramās sarveṣu nakṣatreṣu samāvad vasati //
KS, 11, 4, 42.0 sarvā imāḥ prajā adhiṣādam adyāt //
KS, 11, 5, 63.0 tasyārdhamardhaṃ sarvaṃ syāt //
KS, 11, 8, 2.0 agnir vai sarvā devatāḥ //
KS, 11, 8, 29.0 sarvam āyur eti //
KS, 11, 8, 46.0 sarva ṛtvijaḥ paryāhuḥ //
KS, 11, 8, 47.0 sarva evāsmā ṛtvijaś cikitsanti //
KS, 11, 8, 69.0 agnir vai sarvā devatāḥ //
KS, 11, 8, 71.0 sarvābhir evāsmai devatābhir ābadhnāti //
KS, 12, 1, 12.0 agnis sarvā devatāḥ //
KS, 12, 1, 40.0 agnau sarve hotavyāḥ //
KS, 12, 1, 41.0 agnis sarvā devatāḥ //
KS, 12, 2, 37.0 sarvebhyas sajātebhya ājyaṃ samāharanti //
KS, 12, 3, 45.0 ato vā idaṃ sarvam asṛjyatarcas sāmāni stomā yajūṃṣi //
KS, 12, 3, 47.0 sa idaṃ sarvam atyeti //
KS, 12, 3, 49.0 ta idaṃ sarvam atyāyan //
KS, 12, 3, 59.0 sarvo vā eṣa yajñaḥ //
KS, 12, 4, 10.0 sarveṣām abhighātam avadyati //
KS, 12, 4, 32.0 sarvadevatyaṃ vāsaḥ //
KS, 12, 4, 34.0 sarvā eva devatā avarunddhe //
KS, 12, 4, 41.0 sarvāṇi cchandāṃsy anubrūyāt //
KS, 12, 4, 42.0 sarvo vā eṣa yajñaḥ //
KS, 12, 4, 43.0 sarvāṇi hi cchandāṃsi saumye 'dhvare 'nūcyante //
KS, 12, 5, 19.0 sarvāṇi vā etānīndriyāṇi vīryāṇi yat pṛṣṭhāni //
KS, 12, 5, 66.0 sarvadevatyāni pṛṣṭhāni //
KS, 12, 7, 45.0 sarvasmai vā eṣo 'bhiṣicyate yad āgrāyaṇam //
KS, 12, 8, 37.0 sarvā evainā vṛṣāmodinīḥ karoti //
KS, 12, 8, 62.0 paśubhir vā eṣa vyṛdhyate yas sarvaṃ dadāti //
KS, 12, 10, 51.0 sarvo bubhūṣati //
KS, 12, 11, 9.0 sarvahutaṃ juhoti //
KS, 12, 11, 10.0 sarvam evāsmin vīryaṃ dadhāti //
KS, 12, 12, 38.0 tasmād brāhmaṇas sarvo brahmābhi dhīraḥ //
KS, 12, 13, 30.0 sarvatvāya //
KS, 13, 1, 42.0 prājāpatyam ajaṃ tūparaṃ viśvarūpam ālabheta sarvebhyaḥ kāmebhyaḥ //
KS, 13, 1, 47.0 so 'smai sarvān kāmān prayacchati //
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
KS, 13, 4, 87.0 sarvam eṣātitiṣṭhati //
KS, 13, 5, 2.0 agnis sarvā devatāḥ //
KS, 13, 6, 4.0 agnis sarvā devatāḥ //
KS, 13, 7, 20.0 prājāpatyaṃ sarvarūpaṃ daśamam ālabheta saṃvatsare paryete //
KS, 13, 7, 24.0 sarvarūpo bhavati //
KS, 13, 7, 25.0 sarvasyāptyai //
KS, 13, 7, 26.0 sarvasyāvaruddhyai //
KS, 13, 8, 39.0 te 'smai sarvān kāmān prayacchanti //
KS, 13, 10, 28.0 tenaiva sarveṣām aṅgānām avattaṃ bhavati //
KS, 13, 10, 58.0 sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai saṃbharati //
KS, 14, 5, 4.0 athaitaṃ sarve 'paśyan //
KS, 14, 5, 31.0 tasmāt sarva eva somaṃ pipāsati //
KS, 14, 6, 17.0 aindrās sarve bhavanti //
KS, 14, 6, 39.0 sarvatvāyaiva //
KS, 14, 7, 1.0 saptadaśas sarvo bhavati //
KS, 14, 7, 52.0 sarvān evainān prīṇāti //
KS, 14, 8, 16.0 sarva eva bhūtvā svargaṃ lokam eti //
KS, 15, 10, 5.0 saptadaśāni pṛṣṭhāny ekaviṃśo 'gniṣṭomaś cokthāni ca saptadaśo daśapeyas sarvaḥ //
KS, 19, 2, 38.0 sarvo vai puruṣo 'gnimān //
KS, 19, 3, 2.0 āgatya vājy adhvānaṃ sarvā mṛdho vidhūnuta iti mṛdha evaitayāpahate //
KS, 19, 3, 28.0 pratikṣiyantaṃ bhuvanāni viśveti tasmād eṣa sarvāḥ prajāḥ pratyaṅ kṣiyate //
KS, 19, 3, 45.0 anuṣṭup sarvāṇi chandāṃsi paribhūḥ //
KS, 19, 3, 46.0 vācaiva sarvāṇi chandāṃsi parigṛhṇāti //
KS, 19, 5, 33.0 agne cārur vibhṛta oṣadhīṣv iti tasmād agnis sarvā anv oṣadhīḥ //
KS, 19, 5, 42.0 tasmād gardabhas sarvam āyur eti //
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
KS, 19, 8, 3.0 sarvān evaitaiḥ kāmān abhijayati //
KS, 19, 8, 4.0 sarvān kāmān spṛṇoti //
KS, 19, 8, 22.0 sarvān vā eṣa paśūn praty ālabhyate //
KS, 19, 9, 2.0 agnir vai sarvā devatāḥ //
KS, 19, 10, 14.0 anuṣṭub vai sarvāṇi cchandāṃsi //
KS, 19, 11, 28.0 agnis sarvā devatāḥ //
KS, 19, 11, 60.0 viśas tvā sarvā vāñchantv asme rāṣṭram adhiśrayeti //
KS, 20, 3, 34.0 sarvam evānnam avarunddhe //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe yā sūrye //
KS, 20, 5, 45.0 sarvā diśo 'nuparicāraṃ juhoti //
KS, 20, 6, 68.0 tenaivāsya sarvā iṣṭakā jyotiṣmatīr yajuṣmatīr bhavanti //
KS, 20, 8, 43.0 ekam upadhāyaitais sarvair upatiṣṭheta //
KS, 20, 8, 45.0 tenaiva sarvāṇy upadhīyante //
KS, 20, 11, 19.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 12, 29.0 etad evaitābhis sarvam avarunddhe //
KS, 21, 2, 61.0 sarvam āyur eti ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 47.0 sarve 'smā ime lokā jyotiṣmanto bhavanti //
KS, 21, 3, 62.0 tasmāt prāṇas sarvāṇy aṅgāny anusaṃcarati //
KS, 21, 4, 5.0 sarvam agnim anūpadadhāti //