Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 5.0 dṛṣṭaphalatvāditi vātādikriyayā sarvavikāreṣu sādhyeṣūpaśayarūpaphaladarśanāt //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 1.0 sarvagarbhārtho'yaṃ saṃskāraḥ ādhārasaṃskāradvāreṇa sakṛdeva kriyate //
Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 12.0 sarvān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 8.0 tiryañcam adhirohed ity āhus tiryañcaṃ vā aśvam adhirohanti teno sarvān kāmān avāpnavāmeti //
AĀ, 1, 3, 2, 3.0 sarve 'nyasmin kāmāḥ śritāḥ sarvān anyā kāmān duhe //
AĀ, 1, 3, 2, 3.0 sarve 'nyasmin kāmāḥ śritāḥ sarvān anyā kāmān duhe //
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
AĀ, 1, 3, 2, 5.0 sarve hāsmin kāmāḥ śrayante ya evaṃ veda //
AĀ, 1, 3, 2, 6.0 vāg vai sarvān kāmān duhe vācā hi sarvān kāmān vadati //
AĀ, 1, 3, 2, 6.0 vāg vai sarvān kāmān duhe vācā hi sarvān kāmān vadati //
AĀ, 1, 3, 2, 7.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AĀ, 1, 3, 4, 6.0 śatrur dāsāya bhiyasaṃ dadhātīti sarvaṃ hy etasmād bībhāya //
AĀ, 1, 3, 4, 8.0 saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 5, 2.0 puruṣo vai nadas tasmāt puruṣo vadan sarvaḥ saṃnadatīva //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 6.0 dhenūnām iṣudhyasītī3ṁ āpo vāva dhenavas tā hīdaṃ sarvaṃ dhinvantīṣudhyasīti yad āha patīyasīty eva tad āha //
AĀ, 1, 3, 8, 2.0 prāṇo vai nadas tasmāt prāṇo nadan sarvaḥ saṃnadatīva //
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 1, 5, 1, 1.0 vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad iti //
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 2.0 tasyāgnir arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 9.0 tasya vāg arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 11.0 tasya prāṇo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 14.0 tasya cakṣur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 2, 16.0 tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 3, 4.0 hiraṇmayo ha vā amuṣmiṃlloke sambhavati hiraṇmayaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
AĀ, 2, 1, 6, 6.0 apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati //
AĀ, 2, 1, 6, 11.0 atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa vā ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa vā ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 3, 1, 1.0 yo ha vā ātmānaṃ pañcavidham ukthaṃ veda yasmād idaṃ sarvam uttiṣṭhati sa saṃprativit //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 3, 1.0 sa eṣa puruṣaḥ samudraḥ sarvaṃ lokam ati //
AĀ, 2, 3, 4, 6.0 tad etat sahasraṃ tat sarvaṃ tāni daśa daśeti vai sarvam etāvatī hi saṃkhyā daśa daśatas tacchataṃ daśa śatāni tat sahasraṃ tat sarvam //
AĀ, 2, 3, 4, 6.0 tad etat sahasraṃ tat sarvaṃ tāni daśa daśeti vai sarvam etāvatī hi saṃkhyā daśa daśatas tacchataṃ daśa śatāni tat sahasraṃ tat sarvam //
AĀ, 2, 3, 4, 6.0 tad etat sahasraṃ tat sarvaṃ tāni daśa daśeti vai sarvam etāvatī hi saṃkhyā daśa daśatas tacchataṃ daśa śatāni tat sahasraṃ tat sarvam //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
AĀ, 2, 3, 6, 17.0 akāro vai sarvā vāk saiṣā sparśoṣmabhir vyajyamānā bahvī nānārūpā bhavati //
AĀ, 2, 3, 8, 2.4 tatra devāḥ sarva ekaṃ bhavanti //
AĀ, 2, 3, 8, 3.4 tatra devāḥ sarva ekaṃ bhavanti //
AĀ, 2, 3, 8, 5.2 tatra devāḥ sarvayujo bhavanti /
AĀ, 3, 1, 1, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
AĀ, 5, 2, 1, 14.1 ity etat trayaṃ grīvāḥ śiro vijavaḥ sarvam ardharcyam //
AĀ, 5, 2, 5, 14.0 ity etās tisras tṛcāśītayaḥ sarvā ardharcyāḥ //
AĀ, 5, 3, 2, 1.2 saṃveśaś cakṣuṣaḥ saṃbhavaḥ śrotrasya pratiṣṭhā hṛdayasya sarvam //
AĀ, 5, 3, 2, 2.2 anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvam //
AĀ, 5, 3, 2, 3.1 sarvaṃ vāk parāg arvāk sapru salilaṃ dhenu pinvati cakṣuḥ śrotraṃ prāṇaḥ /
AĀ, 5, 3, 2, 6.2 tenāham viśvam āpyāsaṃ sarvān kāmān duhāṃ mahat //
AĀ, 5, 3, 2, 20.4 sa me prāṇaḥ sarvam āyur duhāṃ mahad iti //
Aitareyabrāhmaṇa
AB, 1, 1, 1.0 agnir vai devānām avamo viṣṇuḥ paramas tadantareṇa sarvā anyā devatāḥ //
AB, 1, 1, 3.0 sarvābhya evainaṃ tad devatābhyo 'nantarāyaṃ nirvapanti //
AB, 1, 1, 4.0 agnir vai sarvā devatā viṣṇuḥ sarvā devatāḥ //
AB, 1, 1, 4.0 agnir vai sarvā devatā viṣṇuḥ sarvā devatāḥ //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 5, 6.0 sarvam āyur eti ya evaṃ vidvān uṣṇihau kurute //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 1, 7, 15.0 pañca devatā yajati pāṅkto yajñaḥ sarvā diśaḥ kalpante kalpate yajño 'pi //
AB, 1, 8, 9.0 svargyaivordhvā dik sarvāsu dikṣu rādhnoti //
AB, 1, 9, 1.0 devaviśaḥ kalpayitavyā ity āhus tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti sarvā viśaḥ kalpante kalpate yajño 'pi //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 8.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 1, 9, 9.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 7.0 sarve nandanti yaśasāgatenety anvāha //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 7.0 somena rājñā sarvā diśo jayati ya evaṃ veda //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
AB, 2, 1, 13.0 sarveṣāṃ hāsya vanaspatīnāṃ kāma upāpto bhavati ya evaṃ veda //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 4, 4.0 prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 6, 9.0 tasmād āhur āgneyo vāva sarvaḥ paśur agniṃ hi so 'nuprācyavateti //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 13.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 9, 3.0 sarveṣāṃ vā eṣa paśūnām medhena yajate yaḥ puroᄆāśena yajate //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 7.0 sarvābhir hāsya samṛddhibhiḥ samṛddhaṃ havyaṃ devān apyeti ya evaṃ veda //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 12, 18.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokās tasmād iyaṃ stokaśo vṛṣṭir vibhaktopācarati //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 2.0 sarvā hāsmin devatāḥ prātaranuvākam anubruvati pramodante //
AB, 2, 16, 3.0 sarvābhir hāsya devatābhiḥ prātaranuvākaḥ pratipanno bhavati ya evaṃ veda //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 10.0 sarvān kāmān avarunddhe ya evaṃ veda //
AB, 2, 17, 13.0 sarveṣu devalokeṣu rādhnoti ya evaṃ veda //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 2, 18, 11.0 tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 19, 8.0 tasya triḥ prathamāṃ saṃtatam anvāha tenaiva tat sarvaṃ saṃtatam anūktam bhavati //
AB, 2, 20, 24.0 tā etāḥ sarvā evānubruvann anuprapadyetaiteṣāṃ kāmānām avaruddhyai //
AB, 2, 21, 4.0 ātmā vā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 2, 21, 4.0 ātmā vā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 2, 21, 5.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 23, 5.0 tat tan nādṛtyam aindrā vā ete sarve nirupyante yad anusavanam puroᄆāśās tasmāt tān ekādaśakapālān eva nirvapet //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 30, 6.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 38, 10.0 etau ha vā asya sarvasya prasavasyeśāte yad idaṃ kiṃca //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 3, 11.0 sarvair aṅgaiḥ sarveṇātmanā samṛdhyate ya evaṃ veda //
AB, 3, 3, 11.0 sarvair aṅgaiḥ sarveṇātmanā samṛdhyate ya evaṃ veda //
AB, 3, 4, 2.0 agner vā etāḥ sarvās tanvo yad etā devatāḥ //
AB, 3, 6, 2.0 ṣaᄆ iti vaṣaṭkaroti ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn pratiṣṭhāpayaty ṛtūn vai pratitiṣṭhata idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 8, 10.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 4.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 3.0 sarvaiḥ savanaiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 28, 5.0 sarvaiś chandobhiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 6.0 sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda //
AB, 3, 31, 7.0 sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 3, 31, 7.0 sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 3, 31, 7.0 sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
AB, 3, 34, 9.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 37, 14.0 ye caivāvamā ye ca paramā ye ca madhyamās tān sarvān anantarāyam pṛṇāti //
AB, 3, 39, 7.0 taṃ yathā samudraṃ srotyā evaṃ sarve yajñakratavo 'piyanti //
AB, 3, 40, 1.0 dīkṣaṇīyeṣṭis tāyate tām evānu yāḥ kāśceṣṭayas tāḥ sarvā agniṣṭomam apiyanti //
AB, 3, 40, 2.0 iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 8.0 paśur upavasathe bhavati tam evānu ye keca paśubandhās te sarve 'gniṣṭomamapiyanti //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 41, 3.0 etad vai ye ca purastād ye copariṣṭād yajñakratavas te sarve 'gniṣṭomam apiyanti //
AB, 3, 42, 6.0 atha hainam eṣa etaiḥ sarvaiḥ stomaiḥ stauti yo yajate //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 47, 6.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 3, 47, 7.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṃ veda //
AB, 3, 47, 10.0 taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti //
AB, 3, 47, 10.0 taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti //
AB, 3, 47, 12.0 yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 3, 6.0 sarvebhyaś chandobhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 3.0 sarvebhyo lokebhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 9.0 sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 4, 13.0 sarvebhyaḥ savanebhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 15.0 sarvebhyaś chandobhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 6, 7.0 ā dviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 7, 9.0 sarvam āyur eti ya evaṃ veda //
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 16.0 sarvam āyur eti ya evaṃ veda //
AB, 4, 10, 18.0 yad u dvipadā puruṣachandasaṃ sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 11, 13.0 yad u triṣṭubhaṃ triḥ śaṃsati sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 4.0 sarvasya premāṇaṃ sarvasya cārutāṃ gacchati ya evaṃ veda //
AB, 4, 17, 4.0 sarvasya premāṇaṃ sarvasya cārutāṃ gacchati ya evaṃ veda //
AB, 4, 17, 6.0 yathā vā prāyaṇīyo 'tirātraś caturviṃśa ukthyaḥ sarve 'bhiplavāḥ ṣaᄆahā ākṣyanty anyāny ahāni tad ādityānām ayanam //
AB, 4, 17, 7.0 prāyaṇīyo 'tirātraś caturviṃśa ukthyaḥ sarve pṛṣṭhyāḥ ṣaᄆahā ākṣyanty anyāny ahāni tad aṅgirasām ayanam //
AB, 4, 18, 7.0 sa vā eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 4, 18, 7.0 sa vā eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
AB, 4, 20, 18.0 eṣa etāni sarvāṇy eṣā ha vā asya chandassu pratyakṣatamād iva rūpam //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 23, 4.0 sarvām ṛddhim ṛdhnoti ya evaṃ veda //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 2.0 sarvān kāmān gacchati ya evaṃ veda //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 11, 2.0 adviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 25, 17.0 anilayā cāpabhayā cānilayā tad vāyur na hy eṣa kadācanelayaty apabhayā tan mṛtyuḥ sarvaṃ hy etasmād bībhāya //
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 27, 11.0 sarvaṃ vā asya barhiṣyaṃ sarvam parigṛhītaṃ ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 27, 11.0 sarvaṃ vā asya barhiṣyaṃ sarvam parigṛhītaṃ ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 3.0 ubhayān vā eṣa devamanuṣyān viparyāsaṃ dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 4.0 sarvān kāmān avarunddhe ya evaṃ veda //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 3, 2.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 11, 5.0 te vai khalu sarva eva mādhyaṃdine prasthitānām pratyakṣād aindrībhir yajanti //
AB, 6, 13, 1.0 athāha yad ukthinyo 'nyā hotrā anukthā anyāḥ katham asyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavantīti //
AB, 6, 13, 4.0 evam u hāsyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavanti //
AB, 6, 14, 6.0 prāṇo vai hotā prāṇaḥ sarva ṛtvijaḥ prāṇo yakṣat prāṇo yakṣad ity eva tad āha //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 18, 9.0 yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti //
AB, 6, 18, 9.0 yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti //
AB, 6, 30, 3.0 sa jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 18, 6.0 puraetrā vīravanto devarātena gāthināḥ sarve rādhyāḥ stha putrā eṣa vaḥ sadvivācanam //
AB, 7, 18, 8.0 te samyañco vaiśvāmitrāḥ sarve sākaṃ sarātayaḥ devarātāya tasthire dhṛtyai śraiṣṭhyāya gāthināḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 34, 3.0 sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
AB, 8, 7, 2.0 imā āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto 'mṛtāḥ //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 9, 4.0 antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha vā etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati //
AB, 8, 9, 4.0 antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha vā etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 22, 6.0 deśād deśāt samoᄆhānāṃ sarvāsām āḍhyaduhitṝṇām daśādadāt sahasrāṇy ātreyo niṣkakaṇṭhyaḥ //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Aitareyopaniṣad
AU, 2, 1, 1.2 tad etat sarvebhyo 'ṅgebhyas tejaḥ sambhūtam ātmany evātmānaṃ bibharti /
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
AU, 3, 3, 1.4 ete sarve devāḥ /
AU, 3, 3, 1.6 sarvaṃ tat prajñānetram /
AU, 3, 4, 1.1 sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaprāyaścittāni
AVPr, 1, 2, 3.0 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād enasa uddhṛto muñca tasmād iti sāyam //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 20.1 mantravanti ca kāryāṇi sarvāṇy adhyayanaṃ ca yat /
AVPr, 2, 1, 18.0 atha cet sarvam eva sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 24.0 atha cet sarvāṇy eva havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 2, 5, 13.1 avadagdhaṃ duḥsvapnyam avadagdhā arātayaḥ sarvāś ca yātudhānyaḥ /
AVPr, 2, 6, 3.2 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
AVPr, 2, 6, 6.3 tvaṣṭre svāheti hutvā tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ sarvarūpam ālabheta //
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 10.0 yadi yugapat sarveṣv asya lokeṣv avaruddhaṃ bhavatīti ha vijñāyate //
AVPr, 3, 8, 11.0 tasmād yugapad eva sarvāṃt sādayitvātha yady enam anvālabheta punar dahet //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 8, 16.1 yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ca /
AVPr, 3, 8, 16.1 yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ca /
AVPr, 3, 9, 8.0 jīved ayam ahorātrāv ity ekāhāny ekadvivāsavane sarvāṇi savanāni samāveśayet //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 1, 7.0 sarvāṇi ceddhavīṃṣy apahareyur duṣyeyur vājyena ca devatā yajeta //
AVPr, 4, 1, 30.0 puroḍāśe sarvakṣāme nirvapaṇaprabhṛtyām udāhṛtya //
AVPr, 4, 2, 1.0 sarvāṇi ced āhutivelāyāṃ patny anālambhukā syāt tām aparudhya yajeta //
AVPr, 4, 4, 3.0 agnīn upasamādhāya yajamānaḥ patnī vābhuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām //
AVPr, 5, 1, 3.0 sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret //
AVPr, 6, 5, 6.0 evaṃ sarveṣāṃ vicchinnānāṃ sarpatām ekaikasmin kuryāt //
AVPr, 6, 6, 11.1 sarveṣu cābhicārikeṣu saṃdīkṣitānāṃ ca vyāvartetāgneran brāhmaṇaḥ procya jīvā nāma sthā tā imaṃ jīveta /
Atharvaveda (Paippalāda)
AVP, 1, 14, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ ta enaṃ svasti jarase nayātha //
AVP, 1, 20, 4.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
AVP, 1, 21, 3.2 sarvāsām agrabhaṃ nāmāvīraghnīr apetana //
AVP, 1, 24, 1.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVP, 1, 24, 2.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVP, 1, 24, 3.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVP, 1, 24, 4.2 ihaitu sarvo yaḥ paśur asya vardhayatā rayim //
AVP, 1, 29, 3.2 sarvās tā mṛśmaśākaraṃ dṛṣadā khalvāṃ iva //
AVP, 1, 30, 5.2 tan naḥ sarvaṃ sam ṛdhyatām athaitasya haviṣo vīhi svāhā //
AVP, 1, 40, 3.2 mamemāḥ sarvā oṣadhīr āpaḥ sarvā vaśe mama //
AVP, 1, 40, 3.2 mamemāḥ sarvā oṣadhīr āpaḥ sarvā vaśe mama //
AVP, 1, 40, 4.2 mamedaṃ sarvam ātmanvad ejat prāṇad vaśe mama //
AVP, 1, 44, 1.2 sarvā viṣasya dhāmāny udnevāgnim avīvare //
AVP, 1, 44, 4.2 te sarve apy apātayann āheyam arasaṃ viṣam //
AVP, 1, 46, 6.2 ād id vidyād upahatyā arātiḥ sarve yakṣmā apa tiṣṭhantu sākam //
AVP, 1, 47, 2.2 atraiva sarvā jambhaya yāḥ kāś ca yātudhānyaḥ //
AVP, 1, 47, 4.2 indras tu sarvāṃs tān hantu saptaghnena ruvām iva //
AVP, 1, 48, 1.2 viṣaṃ hi sarvam ādiṣy atho enam ajījabham //
AVP, 1, 48, 4.2 sarve bhala bravātha śārkoṭam arasaṃ viṣam //
AVP, 1, 50, 2.2 ādityāḥ sarve tvā neṣan viśve devāḥ suvarcasaḥ //
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
AVP, 1, 53, 4.2 samānaṃ mantram abhi mantrayādhvā imaṃ paścād upa jīvātha sarve //
AVP, 1, 67, 3.2 sarvaṃ taṃ viśvabheṣajyābhi ṣiñcāmi vīrudhā //
AVP, 1, 73, 2.2 agne sarvās tanvaḥ saṃ rabhasva tābhir na ehi draviṇodā ajasraḥ //
AVP, 1, 74, 3.1 mṛdhas te samrāḍ ava hantu sarvāṁ amitrān rājā varuṇo viṣūcaḥ /
AVP, 1, 78, 4.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
AVP, 1, 80, 2.2 ariṣṭo 'yaṃ vardhatāṃ sarvam āyur varma jyāyobhyo haviṣā kṛṇotu //
AVP, 1, 89, 1.1 sarvā imā oṣadhayaḥ pṛthivyām adhi niṣṭhitāḥ /
AVP, 1, 99, 1.2 apoṣṭaṃ sarvaṃ kṣetriyaṃ sarvāś ca yātudhānyaḥ //
AVP, 1, 99, 1.2 apoṣṭaṃ sarvaṃ kṣetriyaṃ sarvāś ca yātudhānyaḥ //
AVP, 1, 99, 4.2 manaḥ sarvasya paśyata iha bhūyaḥ syād iti //
AVP, 1, 100, 2.1 yathā tvā devy oṣadhe sarvaḥ kāmayate janaḥ /
AVP, 1, 101, 3.1 dhātā veda savitaitāni sarvā bṛhaspatiḥ prathamo devo agniḥ /
AVP, 1, 103, 4.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVP, 1, 106, 5.2 sarvān yajñān saṃpṛñcatīṣam ūrjaṃ na ā bhara //
AVP, 1, 107, 5.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVP, 1, 107, 5.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVP, 4, 2, 5.2 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 2, 6.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
AVP, 4, 4, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVP, 4, 4, 5.2 tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam //
AVP, 4, 6, 2.2 janāṃś ca sarvān svāpaya śunaś cendrasakhā caran //
AVP, 4, 6, 3.2 striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi //
AVP, 4, 6, 4.2 aṅgāny agrabhaṃ sarvā rātrīṇām atiśarvare //
AVP, 4, 6, 6.2 svapantu sarve jñātayaḥ sarvaṃ ni ṣvāpayā janam //
AVP, 4, 6, 6.2 svapantu sarve jñātayaḥ sarvaṃ ni ṣvāpayā janam //
AVP, 4, 6, 7.1 svapna svapnābhikaraṇena sarvaṃ ni ṣvāpayā janam /
AVP, 4, 13, 3.2 sarvās tāḥ pṛśniparṇītaḥ kaṇvā mā nīnaśat //
AVP, 4, 15, 5.2 dhātā tat sarvaṃ kalpayāt saṃ dadhat paruṣā paruḥ //
AVP, 4, 16, 5.2 hatā vaḥ sarve jñātayo hatā mātā hataḥ pitā //
AVP, 4, 16, 6.2 evā vayaṃ ghuṇān sarvān sākaṃ vācā ni jāsayāmasi //
AVP, 4, 16, 7.2 ni tvam āditya raśmibhir ghuṇān sarvāṁ ajījasaḥ //
AVP, 4, 16, 8.2 ghuṇāṃs tvaṃ sarvān āditya ghorayā tanvā tapa //
AVP, 4, 18, 2.2 tān jaṅgiḍasyāgninā sarvān prati dahāmasi //
AVP, 4, 18, 4.2 atho sarvasmāt pāpmanas tasmān naḥ pāhi jaṅgiḍa //
AVP, 4, 20, 5.2 tenāhaṃ sarvasmai puṃse kṛṇve nikaraṇaṃ hṛdi //
AVP, 4, 21, 4.2 tato yad antarā vanaṃ tat sarvaṃ viṣadūṣaṇam //
AVP, 4, 21, 6.2 tad bhaimīś cakrire srajaḥ sarvaṃ mahiṣado viṣam //
AVP, 4, 22, 2.2 yad ejati prajāpati sarvaṃ tad viṣadūṣaṇam //
AVP, 4, 23, 2.2 indra iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvāñ chatrūn vi ṣahasvāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 4.2 punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu //
AVP, 4, 23, 5.2 vyāghraḥ śatrūn abhi tiṣṭha sarvān yas tvā pṛtanyād adharaḥ so astv astṛtas tvābhi rakṣatu //
AVP, 4, 25, 4.2 sarvāñ chaṅkha tvayā vayaṃ viṣūco vi ṣahāmahe //
AVP, 4, 26, 6.2 atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi //
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 4, 27, 4.1 ni piṇḍhi sarvān dhūrvato 'bhīvardho yathāsasi /
AVP, 4, 27, 4.3 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 30, 9.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata sarvābhyo digbhya īśānena rājñādhyakṣeṇa /
AVP, 4, 31, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
AVP, 4, 40, 6.2 sarvasya vidvān adhvaryuḥ ṣaṇṇāṃ bhavatu kaśyapaḥ //
AVP, 5, 1, 7.2 sahasva sarvā rakṣāṃsi sahamānāsyoṣadhe //
AVP, 5, 3, 3.2 teṣāṃ vo agrabhaṃ nāma sarve sākaṃ ni jasyata //
AVP, 5, 3, 5.2 krimīṇāṃ sarvā jātāni pauñjaṣṭa iva yavaṃ mṛṇa //
AVP, 5, 3, 7.2 krimīṇāṃ sarvā jātāni saṃ dahāgnir ivolapam //
AVP, 5, 3, 8.1 methiṣṭhā agnir aghalas tviṣīmān krimīṇāṃ jātāni pra dunotu sarvā /
AVP, 5, 4, 3.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
AVP, 5, 6, 1.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 6, 5.2 yamo vaivasvatān rājā sarvān rakṣatu śevadhīn //
AVP, 5, 6, 6.2 sugena tān pathā sarvān yamo rājāti neṣati //
AVP, 5, 6, 8.2 tenemaṃ setum ati geṣma sarve vaiśvānaraṃ jyotir amīva devāḥ //
AVP, 5, 6, 10.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 9, 6.2 yā garbhān pramṛśanti sarvāḥ pāpīr anīnaśam //
AVP, 5, 9, 7.2 yā garbhān pramṛśanti sarvāḥ pāpīr anīnaśam //
AVP, 5, 9, 8.2 durṇāmnīḥ sarvāḥ saṃgatya māmuṣyoc chiṣṭa kiṃcana //
AVP, 5, 11, 7.2 devās te sarve saṃgatya putraṃ jaivātṛkaṃ dadan //
AVP, 5, 13, 5.2 yā vipruṣo yāni nirṇejanāni sarvaṃ tat te brahmaṇā pūrayāmi //
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 5, 20, 4.2 sarvāṃs tān brahmaṇā vayaṃ śalabhāñ jambhayāmasi //
AVP, 5, 23, 2.2 sarvāḥ sam ahvy oṣadhīr ito mā pārayān iti //
AVP, 5, 23, 4.2 sarvān mac chapathāṁ adhi varīyo yāvayā tvam //
AVP, 5, 23, 5.2 brahmā yan manyutaḥ śapāt sarvaṃ tan no adhaspadam //
AVP, 5, 23, 7.2 durvācaḥ sarvaṃ durbhūtaṃ tad ito nāśayāmasi //
AVP, 5, 23, 8.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVP, 5, 24, 6.1 anayāham oṣadhyā sarvāḥ kṛtyā adūṣayam /
AVP, 5, 24, 7.2 apāha yātudhānyo 'pa sarvā arāyyaḥ //
AVP, 5, 24, 8.1 apamṛjya yātudhānān apa sarvā arāyyaḥ /
AVP, 5, 26, 2.2 arātyāḥ sarvam ic chiraḥ praśnaṃ vṛhatam aśvinā //
AVP, 5, 26, 6.2 arātiṃ sarve gandharvā ghnantv apsarasaś ca yāḥ //
AVP, 5, 27, 7.2 madhyāt svasrām anu jaghāna sarvaṃ na devānām asuryaṃ sam āpa //
AVP, 5, 30, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ yajāmahe sarvasyāyajvano gṛhe //
AVP, 5, 30, 6.2 sarvāḥ śaṃbhūr mayobhuvo vṛṣṭe śāpaṃ nadīr iveha sphātiṃ samāvahān //
AVP, 10, 1, 5.3 durṇāmnīs tatra gacchata tatra sarvāḥ paretana //
AVP, 10, 2, 4.2 śriyaṃ tvaṃ sarveṣāṃ teṣāṃ ādāyogro vi dhāraya //
AVP, 10, 2, 5.2 nāṣṭrās tvaṃ sarvās tīrtvā bhrātṛvyāṇāṃ śriyaṃ vṛha //
AVP, 10, 2, 9.2 atandraṃ sarve rakṣantu rāṣṭraṃ te napavādyam //
AVP, 10, 4, 2.2 ime rājānaḥ pṛtanāḥ sahantām ahaṃ brahmā vi mṛdho hanmi sarvāḥ //
AVP, 10, 4, 13.2 sāḍhāmitram abhimātiṣāhaṃ sarvā jigāya pṛtanā abhiṣṭi //
AVP, 10, 5, 1.2 paśūnāṃ sarveṣām sphātiṃ goṣṭhe me savitā karat //
AVP, 10, 5, 11.2 tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca //
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
AVP, 10, 5, 14.2 sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīraṃ ni yacchāt //
AVP, 10, 6, 11.2 hiraṇyākṣo atipaśyo nṛcakṣāḥ sarvaiḥ sākaṃ sacamāno na ehi //
AVP, 10, 15, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 2.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 3.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 4.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 5.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 2.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 3.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 4.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 5.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 11.2 anuṣṭhātāro anu tiṣṭhata sarve vīrā bhavantu me //
AVP, 12, 5, 9.2 sapatnān sarvāṃs tṛḍhvā tvam ekavṛṣo bhava //
AVP, 12, 6, 1.2 adhaḥ sapatnās te padoḥ sarve santv abhiṣṭhitāḥ //
AVP, 12, 7, 2.2 ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya //
AVP, 12, 8, 4.2 gandharvān sarvān oṣadhe pra ṇudasva parā ṇaya //
AVP, 12, 8, 6.2 śvevaikaṃ kapir ivaikaṃ kumāraḥ sarvakeśakaḥ /
AVP, 12, 19, 3.2 apaghnā no duritāni viśvā śataṃ himāḥ sarvavīrā madema //
AVP, 12, 19, 9.2 sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ //
AVP, 12, 21, 2.2 durhārdaḥ sarvāṃs tvaṃ darbha gharma ivābhīt saṃ tāpaya //
AVP, 12, 21, 5.2 bhinddhi me sarvān durhārdo bhinddhi me dviṣato maṇe //
AVP, 12, 21, 6.2 chinddhi me sarvān durhārdaḥ chinddhi me dviṣato maṇe //
AVP, 12, 21, 7.2 vṛśca me sarvān durhārdo vṛśca me dviṣato maṇe //
AVP, 12, 21, 8.2 kṛnta me sarvān durhārdaḥ kṛnta me dviṣato maṇe //
AVP, 12, 21, 9.2 piṃśa me sarvān durhārdaḥ piṃśa me dviṣato maṇe //
AVP, 12, 21, 10.2 vidhya me sarvān durhārdo vidhya me dviṣato maṇe //
AVP, 12, 22, 1.2 nikṣa me sarvān durhārdo nikṣa me dviṣato maṇe //
AVP, 12, 22, 2.2 tṛndhi me sarvān durhārdas tṛndhi me dviṣato maṇe //
AVP, 12, 22, 3.2 bhaṅdhi me sarvān durhārdo bhaṅdhi me dviṣato maṇe //
AVP, 12, 22, 4.2 mṛṇa me sarvān durhārdo mṛṇa me dviṣato maṇe //
AVP, 12, 22, 5.2 mantha me sarvān durhārdo mantha me dviṣato maṇe //
AVP, 12, 22, 6.2 piṇḍhi me sarvān durhārdaḥ piṇḍhi me dviṣato maṇe //
AVP, 12, 22, 7.2 oṣa me sarvān durhārda oṣa me dviṣato maṇe //
AVP, 12, 22, 8.2 daha me sarvān durhārdo daha me dviṣato maṇe //
AVP, 12, 22, 9.2 jahi me sarvān durhārdo jahi me dviṣato maṇe //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVŚ, 1, 7, 5.2 tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam //
AVŚ, 1, 15, 2.2 ihaitu sarvo yaḥ paśur asmin tiṣṭhatu yā rayiḥ //
AVŚ, 1, 15, 3.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVŚ, 1, 15, 4.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVŚ, 1, 18, 3.2 sarvaṃ tad vācāpa hanmo vayaṃ devas tvā savitā sūdayatu //
AVŚ, 1, 19, 4.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
AVŚ, 1, 30, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ svasty enaṃ jarase vahātha //
AVŚ, 2, 1, 3.2 yo devānāṃ nāmadha eka eva taṃ saṃpraśnaṃ bhuvanā yanti sarvā //
AVŚ, 2, 4, 4.2 viṣkandhaṃ sarvā rakṣāṃsi vyāyāme sahāmahe //
AVŚ, 2, 7, 1.2 āpo malam iva prāṇaikṣīt sarvān macchapathāṁ adhi //
AVŚ, 2, 7, 2.2 brahmā yan manyutaḥ śapāt sarvaṃ tan no adhaspadam //
AVŚ, 2, 14, 1.2 sarvāś caṇḍasya naptyo nāśayāmaḥ sadānvāḥ //
AVŚ, 2, 14, 3.2 tatra sedir ny ucyatu sarvāś ca yātudhānyaḥ //
AVŚ, 2, 14, 6.2 ajaiṣaṃ sarvān ājīn vo naśyatetaḥ sadānvāḥ //
AVŚ, 2, 31, 2.2 algaṇḍūnt sarvān śalunān krimīn vacasā jambhayāmasi //
AVŚ, 2, 31, 5.2 ye asmākaṃ tanvam āviviśuḥ sarvaṃ taddhanmi janima krimīṇām //
AVŚ, 2, 32, 5.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 2, 36, 6.2 sarvaṃ pradakṣiṇaṃ kṛṇu yo varaḥ pratikāmyaḥ //
AVŚ, 3, 4, 1.2 sarvās tvā rājan pradiśo hvayantūpasadyo namasyo bhaveha //
AVŚ, 3, 4, 7.1 pathyā revatīr bahudhā virūpāḥ sarvāḥ saṃgatya varīyas te akran /
AVŚ, 3, 4, 7.2 tās tvā sarvāḥ saṃvidānā hvayantu daśamīm ugraḥ sumanā vaśeha //
AVŚ, 3, 5, 6.2 upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān //
AVŚ, 3, 5, 7.2 upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān //
AVŚ, 3, 6, 3.2 evā tānt sarvān nir bhaṅgdhi yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 7, 3.2 tenā te sarvaṃ kṣetriyam aṅgebhyo nāśayāmasi //
AVŚ, 3, 7, 7.2 apāsmat sarvaṃ durbhūtam apa kṣetriyam ucchatu //
AVŚ, 3, 10, 7.3 sarvān yajñānt saṃbhuñjatīṣam ūrjaṃ na ā bhara //
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 12, 6.2 mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ //
AVŚ, 3, 16, 5.2 taṃ tvā bhaga sarva ij johavīmi sa no bhaga puraetā bhaveha //
AVŚ, 3, 20, 6.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asad dānakāmaś ca no bhuvat //
AVŚ, 3, 20, 8.2 utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha //
AVŚ, 3, 20, 9.2 prāpeyaṃ sarvā ākūtīr manasā hṛdayena ca //
AVŚ, 3, 22, 1.2 tat sarve sam adur mahyam etad viśve devā aditiḥ sajoṣāḥ //
AVŚ, 3, 28, 3.2 śivāsmai sarvasmai kṣetrāya śivā na ihaidhi //
AVŚ, 3, 29, 2.1 sarvān kāmān pūrayaty ābhavan prabhavan bhavan /
AVŚ, 3, 30, 7.1 sadhrīcīnān vaḥ saṃmanasas kṛṇomy ekaśnuṣṭīnt saṃvananena sarvān /
AVŚ, 3, 31, 1.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 2.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 3.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 4.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 5.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 6.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 7.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 8.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 9.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 10.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 11.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 4, 3, 3.2 āt sarvān viṃśatiṃ nakhān //
AVŚ, 4, 5, 2.2 striyaś ca sarvāḥ svāpaya śunaś cendrasakhā caran //
AVŚ, 4, 5, 3.2 striyo yāḥ puṇyagandhayas tāḥ sarvāḥ svāpayāmasi //
AVŚ, 4, 5, 4.2 aṅgāny ajagrabhaṃ sarvā rātrīṇām atiśarvare //
AVŚ, 4, 5, 7.1 svapna svapnābhikaraṇena sarvaṃ ni svāpayā janam /
AVŚ, 4, 6, 7.2 sarve te vadhrayaḥ kṛtā vadhrir viṣagiriḥ kṛtaḥ //
AVŚ, 4, 8, 4.2 viśas tvā sarvā vāñchantv āpo divyāḥ payasvatīḥ //
AVŚ, 4, 8, 5.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
AVŚ, 4, 9, 9.2 yātūṃś ca sarvāñ jambhayat sarvāś ca yātudhānyaḥ //
AVŚ, 4, 9, 9.2 yātūṃś ca sarvāñ jambhayat sarvāś ca yātudhānyaḥ //
AVŚ, 4, 11, 2.2 bhūtaṃ bhaviṣyad bhuvanā duhānaḥ sarvā devānām carati vratāni //
AVŚ, 4, 14, 9.1 śṛtam ajaṃ śṛtayā prorṇuhi tvacā sarvair aṅgaiḥ saṃbhṛtaṃ viśvarūpam /
AVŚ, 4, 16, 1.2 ya stāyan manyate carant sarvaṃ devā idaṃ viduḥ //
AVŚ, 4, 16, 5.1 sarvaṃ tad rājā varuṇo vi caṣṭe yad antarā rodasī yat parastāt /
AVŚ, 4, 16, 6.2 sinantu sarve anṛtaṃ vadantaṃ yaḥ satyavādy ati taṃ sṛjantu //
AVŚ, 4, 16, 9.1 tais tvā sarvair abhi ṣyāmi pāśair asāv āmuṣyāyaṇāmuṣyāḥ putra /
AVŚ, 4, 16, 9.2 tān u te sarvān anusaṃdiśāmi //
AVŚ, 4, 17, 1.2 cakre sahasravīryam sarvasmā oṣadhe tvā //
AVŚ, 4, 17, 2.2 sarvāḥ sam ahvy oṣadhīr ito naḥ pārayād iti //
AVŚ, 4, 17, 5.2 durṇāmnīḥ sarvā durvācas tā asman nāśayāmasi //
AVŚ, 4, 17, 6.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 17, 7.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 17, 8.1 apāmārga oṣadhīnāṃ sarvāsām eka id vaśī /
AVŚ, 4, 18, 5.1 anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam /
AVŚ, 4, 18, 7.2 apāha yātudhānīr apa sarvā arāyyaḥ //
AVŚ, 4, 18, 8.1 apamṛjya yātudhānān apa sarvā arāyyaḥ /
AVŚ, 4, 18, 8.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 19, 7.2 sarvān macchapathāṃ adhi varīyo yāvayā vadham //
AVŚ, 4, 20, 1.2 divam antarikṣam ād bhūmiṃ sarvaṃ tad devi paśyati //
AVŚ, 4, 20, 2.2 tvayāhaṃ sarvā bhūtāni paśyāni devy oṣadhe //
AVŚ, 4, 20, 4.2 tayāhaṃ sarvaṃ paśyāmi yaś ca śūdra utāryaḥ //
AVŚ, 4, 20, 6.2 piśācānt sarvān darśayeti tvā rabha oṣadhe //
AVŚ, 4, 20, 8.2 tenāhaṃ sarvaṃ paśyāmy uta śūdram utāryam //
AVŚ, 4, 22, 1.2 nir amitrān akṣṇuhy asya sarvāṃs tān randhayāsmā ahamuttareṣu //
AVŚ, 4, 22, 2.2 varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai //
AVŚ, 4, 22, 7.1 siṃhapratīko viśo addhi sarvā vyāghrapratīko 'va bādhasva śatrūn /
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 35, 5.2 jyotiṣmatīḥ pradiśo yasya sarvās tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 36, 3.2 kravyādo anyān dipsataḥ sarvāṃs tānt sahasā sahe //
AVŚ, 4, 36, 4.2 sarvān durasyato hanmi saṃ ma ākūtir ṛdhyatām //
AVŚ, 4, 37, 2.2 ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya //
AVŚ, 4, 37, 10.2 piśācānt sarvān oṣadhe pra mṛṇīhi sahasva ca //
AVŚ, 4, 37, 11.1 śvevaikaḥ kapir ivaikaḥ kumāraḥ sarvakeśakaḥ /
AVŚ, 4, 38, 5.2 yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan /
AVŚ, 4, 40, 8.1 ye diśām antardeśebhyo juhvati jātavedaḥ sarvābhyo digbhyo 'bhidāsanti asmān /
AVŚ, 5, 3, 3.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
AVŚ, 5, 4, 9.2 yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi //
AVŚ, 5, 4, 10.2 kuṣṭhas tat sarvaṃ niṣ karad daivaṃ samaha vṛṣṇyam //
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 7, 6.2 sarve no adya ditsanto 'rātiṃ prati haryata //
AVŚ, 5, 8, 1.2 agne tāṁ iha mādaya sarva ā yantu me havam //
AVŚ, 5, 8, 6.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 5, 13, 8.2 prataṅkaṃ dadruṣīṇāṃ sarvāsām arasam viṣam //
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
AVŚ, 5, 21, 7.2 sarve devā atitrasan ye saṃgrāmasyeṣate //
AVŚ, 5, 23, 6.2 dṛṣṭāṃś ca ghnann adṛṣṭāṃś ca sarvāṃś ca pramṛṇan krimīn //
AVŚ, 5, 23, 8.2 sarvān ni maṣmaṣākaraṃ dṛṣadā khalvāṁ iva //
AVŚ, 5, 23, 12.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 5, 23, 13.1 sarveṣāṃ ca krimīṇāṃ sarvāsāṃ ca krimīnām /
AVŚ, 5, 23, 13.1 sarveṣāṃ ca krimīṇāṃ sarvāsāṃ ca krimīnām /
AVŚ, 5, 30, 6.1 ihaidhi puruṣa sarveṇa manasā saha /
AVŚ, 6, 6, 1.2 sarvaṃ tam randhayāsi me yajamānāya sunvate //
AVŚ, 6, 14, 1.2 balāsaṃ sarvaṃ nāśayāṅgeṣṭhā yaś ca parvasu //
AVŚ, 6, 24, 2.2 āpas tat sarvaṃ niṣ karan bhiṣajāṃ subhiṣaktamāḥ //
AVŚ, 6, 24, 3.1 sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana /
AVŚ, 6, 25, 1.2 itas tāḥ sarvā naśyantu vākā apacitām iva //
AVŚ, 6, 25, 2.2 itas tāḥ sarvā naśyantu vākā apacitām iva //
AVŚ, 6, 25, 3.2 itas tāḥ sarvā naśyantu vākā apacitām iva //
AVŚ, 6, 46, 3.2 evā duṣvapnyaṃ sarvaṃ dviṣate saṃ nayāmasi //
AVŚ, 6, 50, 3.2 ya āraṇyā vyadvarā ye ke ca stha vyadvarās tānt sarvān jambhayāmasi //
AVŚ, 6, 54, 3.2 sarvaṃ taṃ randhayāsi me yajamānāya sunvate //
AVŚ, 6, 55, 1.2 teṣām ajyāniṃ yatamo vahāti tasmai mā devāḥ pari datteha sarve //
AVŚ, 6, 57, 3.2 kṣamā rapo viśvaṃ no astu bheṣajaṃ sarvaṃ no astu bheṣajam //
AVŚ, 6, 58, 2.2 evā viśveṣu deveṣu vayaṃ sarveṣu yaśasaḥ syāma //
AVŚ, 6, 73, 1.2 asya śriyam upasaṃyāta sarva ugrasya cettuḥ saṃmanasaḥ sajātāḥ //
AVŚ, 6, 80, 2.2 tānt sarvān ahva ūtaye 'smā ariṣṭatātaye //
AVŚ, 6, 83, 2.2 sarvāsām agrabhaṃ nāmāvīraghnīr apetana //
AVŚ, 6, 85, 2.2 devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe //
AVŚ, 6, 87, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
AVŚ, 6, 88, 3.2 sarvā diśaḥ saṃmanasaḥ sadhrīcīr dhruvāya te samitiḥ kalpatām iha //
AVŚ, 6, 90, 2.2 tāsāṃ te sarvāsām vayaṃ nir viṣāṇi hvayāmasi //
AVŚ, 6, 107, 1.2 trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.2 kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.1 kalyāṇi sarvavide mā pari dehi /
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 112, 2.2 sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaraṃ muñca sarvān //
AVŚ, 6, 116, 3.2 yāvanto asmān pitaraḥ sacante teṣāṃ sarveṣāṃ śivo astu manyuḥ //
AVŚ, 6, 117, 1.2 idaṃ tad agne anṛṇo bhavāmi tvaṃ pāśān vicṛtaṃ vettha sarvān //
AVŚ, 6, 117, 3.2 ye devayānāḥ pitṛyāṇaś ca lokāḥ sarvān patho anṛṇā ā kṣiyema //
AVŚ, 6, 119, 2.2 sa etān pāśān vicṛtam veda sarvān atha pakvena saha saṃ bhavema //
AVŚ, 6, 121, 4.2 yonyā iva pracyuto garbhaḥ pathaḥ sarvāṁ anu kṣiya //
AVŚ, 6, 124, 3.2 sarvā pavitrā vitatādhy asmat tan mā tārīn nirṛtir mo arātiḥ //
AVŚ, 7, 8, 1.2 athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram //
AVŚ, 7, 9, 2.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
AVŚ, 7, 9, 2.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
AVŚ, 7, 12, 3.2 asyāḥ sarvasyāḥ saṃsado mām indra bhaginaṃ kṛṇu //
AVŚ, 7, 20, 6.1 anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati /
AVŚ, 7, 23, 1.2 durṇāmnīḥ sarvā durvācas tā asman nāśayāmasi //
AVŚ, 7, 35, 2.2 tāsāṃ te sarvāsām aham aśmanā bilam apy adhām //
AVŚ, 7, 40, 1.1 yasya vrataṃ paśavo yanti sarve yasya vrata upatiṣṭhanta āpaḥ /
AVŚ, 7, 43, 1.1 śivās ta ekā aśivās ta ekāḥ sarvā bibharṣi sumanasyamānaḥ /
AVŚ, 7, 56, 7.2 sarve bhala bravātha śārkoṭam arasaṃ viṣam //
AVŚ, 7, 64, 1.2 āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ //
AVŚ, 7, 65, 1.2 sarvān macchapathāṁ adhi varīyo yavayā itaḥ //
AVŚ, 7, 65, 3.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 7, 74, 1.2 muner devasya mūlena sarvā vidhyāmi tā aham //
AVŚ, 7, 74, 4.2 taṃ tvā vayaṃ jātavedaḥ samiddhaṃ prajāvanta upa sadema sarve //
AVŚ, 7, 76, 3.2 nirāstaṃ sarvaṃ jāyānyam yaḥ kaś ca kakudi śritaḥ //
AVŚ, 7, 79, 2.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVŚ, 7, 83, 1.2 tato dhṛtavrato rājā sarvā dāmāni muñcatu //
AVŚ, 7, 83, 4.1 prāsmat pāśān varuṇa muñca sarvān ya uttamā adhamā vāruṇā ye /
AVŚ, 7, 101, 1.2 sarvaṃ tad astu me śivaṃ nahi tad dṛśyate divā //
AVŚ, 7, 114, 1.2 ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade //
AVŚ, 8, 1, 20.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
AVŚ, 8, 1, 20.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
AVŚ, 8, 1, 20.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
AVŚ, 8, 2, 7.1 adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 8, 2, 8.2 ariṣṭaḥ sarvāṅgaḥ suśruj jarasā śatahāyana ātmanā bhujam aśnutām //
AVŚ, 8, 2, 11.2 vaivasvatena prahitān yamadūtāṃś carato 'pa sedhāmi sarvān //
AVŚ, 8, 2, 12.2 rakṣo yat sarvaṃ durbhūtaṃ tat tama ivāpa hanmasi //
AVŚ, 8, 2, 19.2 yad ādyaṃ yad anādyaṃ sarvaṃ te annam aviṣaṃ kṛṇomi //
AVŚ, 8, 2, 25.1 sarvo vai tatra jīvati gaur aśvaḥ puruṣaḥ paśuḥ /
AVŚ, 8, 5, 8.2 ajaiṣaṃ sarvāḥ pṛtanā vi mṛdho hanmi rakṣasaḥ //
AVŚ, 8, 5, 10.2 prajāpatiḥ parameṣṭhī virāḍ vaiśvānara ṛṣayaś ca sarve //
AVŚ, 8, 5, 13.2 sarvā diśo vi rājati yo bibhartīmaṃ maṇim //
AVŚ, 8, 5, 19.1 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sarve /
AVŚ, 8, 7, 1.2 asiknīḥ kṛṣṇā oṣadhīḥ sarvā acchāvadāmasi //
AVŚ, 8, 7, 14.2 amīvāḥ sarvā rakṣāṃsy apa hantv adhi dūram asmat //
AVŚ, 8, 7, 19.1 sarvāḥ samagrā oṣadhīr bodhantu vacaso mama /
AVŚ, 8, 7, 24.2 vayāṃsi haṃsā yā vidur yāś ca sarve patatriṇaḥ /
AVŚ, 8, 8, 6.2 tena śatrūn abhi sarvān nyubja yathā na mucyātai katamaś canaiṣām //
AVŚ, 8, 8, 8.2 tenāham indrajālenāmūṃs tamasābhidadhāmi sarvān //
AVŚ, 8, 8, 9.2 śramas tandrīś ca mohaś ca tair amūn abhidadhāmi sarvān //
AVŚ, 8, 9, 22.2 samānajanmā kratur asti vaḥ śivaḥ sa vaḥ sarvāḥ saṃcarati prajānan //
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 8, 10, 28.4 tāṃ tirodhām itarajanā upajīvanti tirodhatte sarvaṃ pāpmānam upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 1, 1.2 tāṃ cāyitvāmṛtaṃ vasānāṃ hṛdbhiḥ prajāḥ prati nandanti sarvāḥ //
AVŚ, 9, 1, 20.2 tāṃ paśava upa jīvanti sarve teno seṣam ūrjaṃ piparti //
AVŚ, 9, 2, 7.2 viśve devā mama nāthaṃ bhavantu sarve devā havam ā yantu ma imam //
AVŚ, 9, 2, 10.2 nirindriyā arasāḥ santu sarve mā te jīviṣuḥ katamac canāhaḥ //
AVŚ, 9, 2, 14.1 asarvavīraś caratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām /
AVŚ, 9, 2, 15.1 cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān /
AVŚ, 9, 4, 2.1 apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī /
AVŚ, 9, 4, 15.2 devāḥ saṃgatya yat sarva ṛṣabhaṃ vyakalpayan //
AVŚ, 9, 4, 20.2 tat sarvam anu manyantāṃ devā ṛṣabhadāyine //
AVŚ, 9, 5, 17.1 yenā sahasraṃ vahasi yenāgne sarvavedasam /
AVŚ, 9, 5, 19.2 sarvaṃ tad agne sukṛtasya loke jānītān naḥ saṃgamane pathīnām //
AVŚ, 9, 5, 23.2 sarvam enaṃ samādāyedamidaṃ pra veśayet //
AVŚ, 9, 5, 36.5 sarvā diśaḥ saṃmanasaḥ sadhrīcīḥ sāntardeśāḥ prati gṛhṇantu ta etam //
AVŚ, 9, 6, 25.1 sarvo vā eṣa jagdhapāpmā yasyānnam aśnanti //
AVŚ, 9, 6, 26.1 sarvo vā eṣo 'jagdhapāpmā yasyānnam nāśnanti //
AVŚ, 9, 7, 24.0 yujyamāno vaiśvadevo yuktaḥ prajāpatir vimuktaḥ sarvam //
AVŚ, 9, 7, 25.0 etad vai viśvarūpaṃ sarvarūpaṃ gorūpam //
AVŚ, 9, 7, 26.0 upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda //
AVŚ, 9, 8, 1.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 2.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 3.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 4.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 5.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 10.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 11.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 12.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 19.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 20.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 10, 1, 4.1 anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam /
AVŚ, 10, 1, 10.2 apaitu sarvaṃ mat pāpaṃ draviṇaṃ mopa tiṣṭhatu //
AVŚ, 10, 1, 11.2 saṃdeśyāt sarvasmāt pāpād imā muñcantu tvauṣadhīḥ //
AVŚ, 10, 1, 13.2 evā mat sarvaṃ durbhūtaṃ brahmanuttam apāyati //
AVŚ, 10, 1, 25.1 abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi /
AVŚ, 10, 1, 30.2 sarvāḥ saṃlupyetaḥ kṛtyāḥ punaḥ kartre pra hiṇmasi //
AVŚ, 10, 1, 32.2 evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi //
AVŚ, 10, 2, 28.1 ūrdhvo nu sṛṣṭā3s tiryaṅ nu sṛṣṭā3s sarvā diśaḥ puruṣa ā babhūvā3ṃ /
AVŚ, 10, 3, 4.2 ayaṃ tvā sarvasmāt pāpād varaṇo vārayiṣyate //
AVŚ, 10, 3, 10.1 ariṣṭo 'ham ariṣṭagur āyuṣmānt sarvapūruṣaḥ /
AVŚ, 10, 4, 20.1 ahīnāṃ sarveṣāṃ viṣaṃ parā vahantu sindhavaḥ /
AVŚ, 10, 5, 22.2 āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ //
AVŚ, 10, 5, 23.2 ariṣṭāḥ sarvahāyaso mā ca naḥ kiṃcanāmamat //
AVŚ, 10, 5, 50.2 so asyāṅgāni pra śṛṇātu sarvā tan me devā anu jānantu viśve //
AVŚ, 10, 6, 16.2 taṃ devā bibhrato maṇiṃ sarvāṃllokān yudhājayan /
AVŚ, 10, 6, 18.2 saṃvatsaras taṃ baddhvā sarvaṃ bhūtaṃ vi rakṣati //
AVŚ, 10, 6, 28.2 sa māyaṃ maṇir āgamat sarvābhir bhūtibhiḥ saha //
AVŚ, 10, 7, 7.1 yasmint stabdhvā prajāpatir lokānt sarvāṁ adhārayat /
AVŚ, 10, 7, 13.1 yasya trayastriṃśad devā aṅge sarve samāhitāḥ /
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 29.2 skambha tvā veda pratyakṣam indre sarvaṃ samāhitam //
AVŚ, 10, 7, 30.2 indraṃ tvā veda pratyakṣaṃ skambhe sarvaṃ pratiṣṭhitam //
AVŚ, 10, 7, 36.1 yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe /
AVŚ, 10, 7, 40.2 sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau //
AVŚ, 10, 8, 1.1 yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati /
AVŚ, 10, 8, 2.2 skambha idaṃ sarvam ātmanvad yat prāṇan nimiṣac ca yat //
AVŚ, 10, 8, 6.2 tatredaṃ sarvam ārpitam ejat prāṇat pratiṣṭhitam //
AVŚ, 10, 8, 14.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVŚ, 10, 8, 14.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVŚ, 10, 8, 17.2 ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam //
AVŚ, 10, 8, 18.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 10, 8, 21.2 catuṣpād bhūtvā bhogyaḥ sarvam ādatta bhojanam //
AVŚ, 10, 8, 30.1 eṣā sanatnī sanam eva jātaiṣā purāṇī pari sarvaṃ babhūva /
AVŚ, 10, 9, 4.2 prītā hy asya ṛtvijaḥ sarve yanti yathāyatham //
AVŚ, 10, 9, 7.2 te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane //
AVŚ, 10, 9, 9.2 te tvā sarve gopsyanti sātirātram ati drava //
AVŚ, 10, 9, 10.2 lokānt sa sarvān āpnoti yo dadāti śataudanām //
AVŚ, 10, 9, 27.2 yatkāma idam abhiṣiñcāmi vo 'haṃ tan me sarvaṃ saṃpadyatāṃ vayaṃ syāma patayo rayīṇām //
AVŚ, 10, 10, 13.1 saṃ hi somenāgata sam u sarveṇa padvatā /
AVŚ, 10, 10, 14.1 saṃ hi vātenāgata sam u sarvaiḥ patatribhiḥ /
AVŚ, 10, 10, 15.1 saṃ hi sūryeṇāgata sam u sarveṇa cakṣuṣā /
AVŚ, 10, 10, 23.1 sarve garbhād avepanta jāyamānād asūsvaḥ /
AVŚ, 10, 10, 26.2 vaśedaṃ sarvam abhavad devā manuṣyā asurāḥ pitara ṛṣayaḥ //
AVŚ, 10, 10, 27.2 tathā hi yajñaḥ sarvapād duhe dātre 'napasphuran //
AVŚ, 10, 10, 33.1 brāhmaṇebhyo vaśāṃ dattvā sarvāṃllokānt sam aśnute /
AVŚ, 10, 10, 34.2 vaśedaṃ sarvam abhavad yāvat sūryo vipaśyati //
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 11.2 parā punīhi ya imāṃ pṛtanyavo 'syai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 12.2 śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi //
AVŚ, 11, 1, 21.2 śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi //
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 33.2 agnir me goptā marutaś ca sarve viśve devā abhi rakṣantu pakvam //
AVŚ, 11, 2, 10.2 tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu //
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
AVŚ, 11, 3, 19.1 odanena yajñavataḥ sarve lokāḥ samāpyāḥ //
AVŚ, 11, 3, 32.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 32.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 32.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 32.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 32.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 32.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 33.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 33.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 33.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 33.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 33.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 33.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 34.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 34.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 34.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 34.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 34.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 34.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 35.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 35.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 35.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 35.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 35.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 35.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 36.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 36.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 36.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 36.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 36.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 36.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 37.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 37.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 37.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 37.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 37.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 37.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 38.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 38.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 38.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 38.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 38.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 38.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 39.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 39.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 39.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 39.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 39.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 39.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 40.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 40.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 40.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 40.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 40.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 40.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 41.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 41.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 41.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 41.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 41.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 41.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 42.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 42.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 42.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 42.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 42.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 42.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 43.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 43.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 43.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 43.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 43.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 43.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 44.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 44.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 44.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 44.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 44.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 44.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 45.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 45.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 45.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 45.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 45.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 45.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 46.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 46.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 46.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 46.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 46.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 46.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 47.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 47.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 47.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 47.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 47.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 47.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 48.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 48.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 48.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 48.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 48.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 48.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 49.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 49.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 49.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 49.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 49.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 49.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 55.1 na ca prāṇaṃ ruṇaddhi sarvajyāniṃ jīyate //
AVŚ, 11, 3, 56.1 na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti //
AVŚ, 11, 4, 1.1 prāṇāya namo yasya sarvam idaṃ vaśe /
AVŚ, 11, 4, 1.2 yo bhūtaḥ sarvasyeśvaro yasmint sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 1.2 yo bhūtaḥ sarvasyeśvaro yasmint sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 4.2 sarvaṃ tadā pramodate yat kiṃca bhūmyām adhi //
AVŚ, 11, 4, 6.2 āyur vai naḥ prātītaraḥ sarvā naḥ surabhīr akaḥ //
AVŚ, 11, 4, 8.2 parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ //
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
AVŚ, 11, 4, 12.1 prāṇo virāṭ prāṇo deṣṭrī prāṇaṃ sarva upāsate /
AVŚ, 11, 4, 15.2 prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 18.2 sarve tasmai baliṃ harān amuṣmiṃl loka uttame //
AVŚ, 11, 4, 19.1 yathā prāṇa balihṛtas tubhyaṃ sarvāḥ prajā imāḥ /
AVŚ, 11, 4, 24.1 yo asya sarvajanmana īśe sarvasya ceṣṭataḥ /
AVŚ, 11, 4, 24.1 yo asya sarvajanmana īśe sarvasya ceṣṭataḥ /
AVŚ, 11, 5, 2.1 brahmacāriṇaṃ pitaro devajanāḥ pṛthag devā anusaṃyanti sarve /
AVŚ, 11, 5, 2.2 gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti //
AVŚ, 11, 5, 5.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 5, 22.1 pṛthak sarve prājāpatyāḥ prāṇān ātmasu bibhrati /
AVŚ, 11, 5, 22.2 tānt sarvān brahma rakṣati brahmacāriṇy ābhṛtam //
AVŚ, 11, 5, 23.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 6, 6.2 āśāś ca sarvā brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 20.1 sarvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ /
AVŚ, 11, 6, 20.2 sarvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 21.2 bhūtāni sarvā saṃgatya te no muñcantv aṃhasaḥ //
AVŚ, 11, 7, 11.2 ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ //
AVŚ, 11, 7, 13.2 ucchiṣṭe sarve pratyañcaḥ kāmāḥ kāmena tātṛpuḥ //
AVŚ, 11, 7, 23.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 24.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 25.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 26.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 7, 27.2 ucchiṣṭāj jajñire sarve divi devā diviśritaḥ //
AVŚ, 11, 8, 13.2 sarvaṃ saṃsicya martyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 8, 15.2 tvacā prāvṛtya sarvaṃ tat saṃdhā samadadhān mahī //
AVŚ, 11, 8, 17.1 sarve devā upāśikṣan tad ajānād vadhūḥ satī /
AVŚ, 11, 8, 21.2 kṣudhaś ca sarvās tṛṣṇāś ca śarīram anuprāviśan //
AVŚ, 11, 8, 25.2 śarīraṃ sarve prāviśann āyujaḥ prayujo yujaḥ //
AVŚ, 11, 8, 27.2 cittāni sarve saṃkalpāḥ śarīram anuprāviśan //
AVŚ, 11, 8, 32.2 sarvā hyasmin devatā gāvo goṣṭha ivāsate //
AVŚ, 11, 9, 1.3 sarvaṃ tad arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 6.2 tebhiṣ ṭvam ājye hute sarvair uttiṣṭha senayā //
AVŚ, 11, 9, 10.1 atho sarvaṃ śvāpadaṃ makṣikā tṛpyatu krimiḥ /
AVŚ, 11, 9, 15.3 sarvās tā arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 22.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 24.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 26.1 teṣāṃ sarveṣām īśānā uttiṣṭhata saṃnahyadhvam /
AVŚ, 11, 10, 9.2 tayāham indrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ //
AVŚ, 11, 10, 12.1 sarvāṃl lokānt samajayan devā āhutyānayā /
AVŚ, 11, 10, 14.1 sarve devā atyāyanti ye aśnanti vaṣaṭkṛtam /
AVŚ, 11, 10, 15.1 sarve devā atyāyantu triṣandher āhutiḥ priyā /
AVŚ, 11, 10, 17.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 11, 10, 23.2 sarvāṃs tāṁ arbude hatāṁ chvāno 'dantu bhūmyām //
AVŚ, 11, 10, 24.2 sarvān adantu tān hatān gṛdhrāḥ śyenāḥ patatriṇaḥ //
AVŚ, 12, 1, 34.2 mā hiṃsīs tatra no bhūme sarvasya pratiśīvari //
AVŚ, 12, 1, 50.2 piśācānt sarvā rakṣāṃsi tān asmad bhūme yāvaya //
AVŚ, 12, 2, 2.2 yakṣmaṃ ca sarvaṃ teneto mṛtyuṃ ca nirajāmasi //
AVŚ, 12, 2, 24.2 tān vas tvaṣṭā sujanimā sajoṣāḥ sarvam āyur nayatu jīvanāya //
AVŚ, 12, 2, 28.2 atikrāmanto duritā padāni śataṃ himāḥ sarvavīrā madema //
AVŚ, 12, 2, 36.2 sarvaṃ martyasya tan nāsti kravyāc ced anirāhitaḥ //
AVŚ, 12, 2, 46.1 sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi //
AVŚ, 12, 3, 15.2 sa ucchrayātai pravadāti vācaṃ tena lokāṁ abhi sarvān jayema //
AVŚ, 12, 3, 28.2 asaṃkhyātā opyamānāḥ suvarṇāḥ sarvaṃ vyāpuḥ śucayaḥ śucitvam //
AVŚ, 12, 3, 36.1 sarvānt samāgā abhijitya lokān yāvantaḥ kāmāḥ samatītṛpas tān /
AVŚ, 12, 3, 40.2 sarvāṃs tāṁ upa pātre hvayethāṃ nābhiṃ jānānāḥ śiśavaḥ samāyān //
AVŚ, 12, 3, 41.2 sarvās tā avarundhe svargaḥ ṣaṣṭyāṃ śaratsu nidhipā abhīcchāt //
AVŚ, 12, 3, 51.1 eṣā tvacāṃ puruṣe saṃbabhūvānagnāḥ sarve paśavo ye anye /
AVŚ, 12, 3, 52.2 samānaṃ tantum abhisaṃvasānau tasmint sarvaṃ śamalaṃ sādayāthaḥ //
AVŚ, 12, 4, 20.2 teṣāṃ sarveṣām adadaddheḍaṃ nyeti mānuṣaḥ //
AVŚ, 12, 4, 35.2 sāsmai sarvān kāmān vaśā pradaduṣe duhe //
AVŚ, 12, 4, 36.1 sarvān kāmān yamarājye vaśā pradaduṣe duhe /
AVŚ, 12, 5, 11.0 tāni sarvāṇy apakrāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya //
AVŚ, 12, 5, 13.0 sarvāṇy asyāṃ ghorāṇi sarve ca mṛtyavaḥ //
AVŚ, 12, 5, 13.0 sarvāṇy asyāṃ ghorāṇi sarve ca mṛtyavaḥ //
AVŚ, 12, 5, 14.0 sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ //
AVŚ, 12, 5, 14.0 sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ //
AVŚ, 12, 5, 22.0 sarvajyāniḥ karṇau varīvarjayantī rājayakṣmo mehantī //
AVŚ, 12, 5, 42.0 sarvāsyāṅgā parvā mūlāni vṛścati //
AVŚ, 12, 5, 44.0 vivāhāṁ jñātīnt sarvān apikṣāpayati brahmagavī brahmajyasya kṣatriyeṇāpunardīyamānā //
AVŚ, 12, 5, 71.0 sarvāsyāṅgā parvāṇi viśrathaya //
AVŚ, 13, 1, 20.2 sarvā arātīr avakrāmann ehīdaṃ rāṣṭram akaraḥ sūnṛtāvat //
AVŚ, 13, 1, 26.2 sarvā ruroha rohito ruhaḥ //
AVŚ, 13, 1, 54.2 tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam //
AVŚ, 13, 1, 55.2 tasmāddha jajña idaṃ sarvaṃ yat kiṃcedaṃ virocate rohitena ṛṣiṇābhṛtam //
AVŚ, 13, 2, 2.2 stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhir diśa ābhāti sarvāḥ //
AVŚ, 13, 2, 10.2 ubhā samudrau kratunā vibhāsi sarvāṃllokān paribhūr bhrājamānaḥ //
AVŚ, 13, 2, 38.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 13, 2, 41.1 sarvā diśaḥ samacarad rohito 'dhipatir divaḥ /
AVŚ, 13, 2, 41.2 divaṃ samudram ād bhūmiṃ sarvaṃ bhūtaṃ virakṣati //
AVŚ, 13, 2, 45.2 sarvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 13, 3, 14.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā /
AVŚ, 13, 3, 19.2 ṛtasya tantuṃ manasā mimānaḥ sarvā diśaḥ pavate mātariśvā /
AVŚ, 13, 3, 20.1 samyañcaṃ tantuṃ pradiśo 'nu sarvā antar gāyatryām amṛtasya garbhe /
AVŚ, 13, 4, 19.0 sa sarvasmai vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 21.0 sarve asmin devā ekavṛto bhavanti //
AVŚ, 13, 4, 27.0 tasyeme sarve yātava upa praśiṣam āsate //
AVŚ, 13, 4, 28.0 tasyāmū sarvā nakṣatrā vaśe candramasā saha //
AVŚ, 14, 1, 33.2 asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti //
AVŚ, 14, 2, 6.1 sā mandasānā manasā śivena rayiṃ dhehi sarvavīraṃ vacasyam /
AVŚ, 14, 2, 24.1 āroha carmopasīdāgnim eṣa devo hanti rakṣāṃsi sarvā /
AVŚ, 14, 2, 27.2 syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava //
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
AVŚ, 15, 5, 7.1 tasmai sarvebhyo antardeśebhya īśānam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 6, 8.1 sa diśo 'nuvyacalat taṃ virāḍ anuvyacalat sarve ca devāḥ sarvāś ca devatāḥ /
AVŚ, 15, 6, 8.1 sa diśo 'nuvyacalat taṃ virāḍ anuvyacalat sarve ca devāḥ sarvāś ca devatāḥ /
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.1 sa sarvān antardeśān anuvyacalat /
AVŚ, 15, 14, 12.1 sa yat sarvān antardeśān anuvyacalat parameṣṭhī bhūtvānuvyacalad brahmānnādaṃ kṛtvā /
AVŚ, 16, 4, 6.0 svasty adyoṣaso doṣasaś ca sarva āpaḥ sarvagaṇo aśīya //
AVŚ, 16, 4, 6.0 svasty adyoṣaso doṣasaś ca sarva āpaḥ sarvagaṇo aśīya //
AVŚ, 17, 1, 11.1 tvam indrāsi viśvajit sarvavit puruhūtas tvam indra /
AVŚ, 17, 1, 29.1 ṛtena gupta ṛtubhiś ca sarvair bhūtena gupto bhavyena cāham /
AVŚ, 18, 2, 6.2 triṣṭub gāyatrī chandāṃsi sarvā tā yama ārpitā //
AVŚ, 18, 2, 34.2 sarvāṃs tān agna ā vaha pitṝn haviṣe attave //
AVŚ, 18, 3, 14.2 datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 44.2 atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 4, 6.2 juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ //
AVŚ, 18, 4, 8.2 mahimānam agner vihitasya brahmaṇā samaṅgaḥ sarva upa yāhi śagmaḥ //
AVŚ, 18, 4, 13.2 tam agnayaḥ sarvahutaṃ juṣantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ //
AVŚ, 18, 4, 40.2 āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān //
AVŚ, 18, 4, 70.1 prāsmat pāśān varuṇa muñca sarvān yaiḥ samāme badhyate yair vyāme /
AVŚ, 19, 35, 5.2 sarvāṃstān viśvabheṣajo 'rasāṁ jaṅgiḍas karat //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 17.1 bhavatpūrvāṃ brāhmaṇo bhikṣeta bhavanmadhyāṃ rājanyo bhavadantāṃ vaiśyaḥ sarveṣu varṇeṣu //
BaudhDhS, 1, 4, 9.1 tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā āviśanti //
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
BaudhDhS, 1, 9, 3.1 ākarāḥ śucayaḥ sarve varjayitvā surākaram /
BaudhDhS, 1, 10, 25.3 sa vai vārddhuṣiko nāma sarvadharmeṣu garhitaḥ //
BaudhDhS, 1, 13, 4.2 tasmād yat kiṃ cejyāsaṃyuktaṃ syāt sarvaṃ tad ahatair vāsobhiḥ kuryāt //
BaudhDhS, 1, 13, 30.1 yathaitad agnihotre gharmocchiṣṭe ca dadhigharme ca kuṇḍapāyinām ayane cotsargiṇām ayane ca dākṣāyaṇayajñe ceḍādadhe ca catuścakre ca brahmaudaneṣu ca teṣu sarveṣu darbhair adbhiḥ prakṣālanam //
BaudhDhS, 1, 13, 31.1 sarveṣv eva somabhakṣeṣv adbhir eva mārjālīye prakṣālanam //
BaudhDhS, 1, 18, 17.1 avadhyo vai brāhmaṇaḥ sarvāparādheṣu //
BaudhDhS, 1, 18, 19.1 kṣatriyādīnāṃ brāhmaṇavadhe vadhaḥ sarvasvaharaṇam ca //
BaudhDhS, 1, 19, 8.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
BaudhDhS, 1, 19, 11.3 tat sarvaṃ rājagāmi syād anṛtaṃ bruvatas tava //
BaudhDhS, 1, 19, 14.2 sarvaṃ bhūmyanṛte hanti sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 1, 20, 16.0 gāndharvam apy eke praśaṃsanti sarveṣāṃ snehānugatatvāt //
BaudhDhS, 1, 21, 4.2 gamanāgamanaṃ caiva sarvaṃ śulke vidhīyate //
BaudhDhS, 1, 21, 14.3 sarvāsyaiṣa prajā bhavati /
BaudhDhS, 2, 1, 27.1 sa ced vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bhaiṣajyārthe sarvaṃ prāśnīyāt //
BaudhDhS, 2, 1, 40.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
BaudhDhS, 2, 2, 5.1 sarvapaṇyair vyavaharaṇam //
BaudhDhS, 2, 3, 3.1 samaśaḥ sarveṣām aviśeṣāt //
BaudhDhS, 2, 4, 2.1 sarveṣām eva varṇānāṃ dārā rakṣyatamā dhanāt //
BaudhDhS, 2, 4, 5.2 agniś ca sarvabhakṣatvaṃ tasmān niṣkalmaṣāḥ striyaḥ //
BaudhDhS, 2, 4, 24.2 na divāsvapnaśīlena na ca sarvānnabhojinā /
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 8, 12.2 sarvaṃ punantu mām āpo 'satāṃ ca pratigrahaṃ svāheti //
BaudhDhS, 2, 9, 14.35 oṃ sarvavedāṃs tarpayāmi /
BaudhDhS, 2, 9, 14.36 oṃ sarvadevajanāṃs tarpayāmi /
BaudhDhS, 2, 9, 14.37 oṃ sarvabhūtāni tarpayāmīti //
BaudhDhS, 2, 10, 2.11 oṃ sarvān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.12 oṃ sarvāḥ svadhā namas tarpayāmīti //
BaudhDhS, 2, 11, 11.3 teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 2, 11, 31.3 nāvedavin manute taṃ bṛhantaṃ sarvānubhūm ātmānaṃ saṃparāya iti //
BaudhDhS, 2, 12, 2.1 sarvāvaśyakāvasāne saṃmṛṣṭopalipte deśe prāṅmukha upaviśya tad bhūtam āhriyamāṇam /
BaudhDhS, 2, 12, 8.1 sarvabhakṣyāpūpakandamūlaphalamāṃsāni dantair nāvadyet //
BaudhDhS, 2, 12, 11.3 īśaḥ sarvasya jagataḥ prabhuḥ prīṇāti viśvabhug iti //
BaudhDhS, 2, 12, 15.1 sarvakratuyājinām ātmayājī viśiṣyate //
BaudhDhS, 2, 13, 1.2 tadvat sarvāṇi pāpāni dahyante hy ātmayājinaḥ //
BaudhDhS, 2, 16, 14.1 sarvavarṇebhyaḥ phalavattvād iti /
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 2, 17, 29.1 abhayaṃ sarvabhūtebhyo matta iti cāpāṃ pūrṇam añjaliṃ ninayati //
BaudhDhS, 2, 17, 30.2 abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ /
BaudhDhS, 2, 17, 30.3 na tasya sarvabhūtebhyo bhayaṃ cāpīha jāyata iti //
BaudhDhS, 2, 18, 14.1 bhaikṣaṃ vā sarvavarṇebhya ekānnaṃ vā dvijātiṣu /
BaudhDhS, 2, 18, 14.2 api vā sarvavarṇebhyo na caikānnaṃ dvijātiṣv iti //
BaudhDhS, 3, 1, 15.1 sarva evāhitāgnir ity eke //
BaudhDhS, 3, 3, 18.1 śāstraparigrahaḥ sarveṣāṃ brahmavaikhānasānām //
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.4 rajasā kṛtaṃ rajaḥ karoti rajasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.5 tamasā kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 6, 5.2 nirṇodaḥ sarvapāpānāṃ pavitram ṛṣibhiḥ smṛtam /
BaudhDhS, 3, 6, 5.4 sarvaṃ punīta me pāpaṃ yan mayā duṣkṛtaṃ kṛtam /
BaudhDhS, 3, 6, 5.6 alakṣmīṃ kālakarṇīṃ ca sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 6, 5.8 mātāpitror aśuśrūṣāṃ sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 6, 5.10 bālavṛddham adharmaṃ ca sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 6, 5.12 brāhmaṇānāṃ parīvādaṃ sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 6, 5.14 corasyānnaṃ navaśrāddhaṃ sarvaṃ punīta me yavā iti //
BaudhDhS, 3, 7, 13.2 sarvasmāt tasmān meḍito mogdhi tvaṃ hi vettha yathātathaṃ svāheti /
BaudhDhS, 3, 8, 11.9 ekaṃ sarvaiḥ //
BaudhDhS, 3, 8, 27.1 ato 'nyatarac caritvā sarvebhyaḥ pātakebhyaḥ pāpakṛcchuddho bhavati //
BaudhDhS, 3, 10, 7.2 sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
BaudhDhS, 3, 10, 18.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ /
BaudhDhS, 3, 10, 18.2 sarvaprāyaścittiḥ //
BaudhDhS, 4, 1, 25.2 yogamūlā guṇāḥ sarve tasmād yuktaḥ sadā bhavet //
BaudhDhS, 4, 1, 30.2 sarvadoṣopaghātārtham etad eva viśiṣyate //
BaudhDhS, 4, 2, 5.1 abhojyānāṃ tu sarveṣām abhojyānnasya bhojane /
BaudhDhS, 4, 2, 9.2 vāruṇībhir upasthāya sarvapāpaiḥ pramucyata iti //
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
BaudhDhS, 4, 2, 11.5 sarvatanur bhūtvā sarvam āyur eti /
BaudhDhS, 4, 2, 11.5 sarvatanur bhūtvā sarvam āyur eti /
BaudhDhS, 4, 2, 12.2 sa hutvaitena vidhinā sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 2, 14.3 matipravṛtte 'pi ca pātakopamair viśudhyate 'thāpi ca sarvapātakaiḥ //
BaudhDhS, 4, 3, 2.1 oṃpūrvābhir vyāhṛtibhiḥ sarvābhiḥ sarvapātakeṣv ācāmet //
BaudhDhS, 4, 3, 2.1 oṃpūrvābhir vyāhṛtibhiḥ sarvābhiḥ sarvapātakeṣv ācāmet //
BaudhDhS, 4, 3, 5.1 yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti /
BaudhDhS, 4, 3, 5.2 tasmād ācamanād eva sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 3, 7.1 etair aṣṭābhir hutvā sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 2.2 etad aghamarṣaṇaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 3.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 4.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 5.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 6.1 api vā sāvitrīṃ paccho 'rdharcaśas tataḥ samastāṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 7.1 api vā vyāhṛtīr vyastāḥ samastāś ceti trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 8.1 api vā praṇavam eva trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 5, 2.2 sādhayet sarvakarmāṇi nānyathā siddhim aśnute //
BaudhDhS, 4, 5, 15.2 parāko nāma kṛcchro 'yaṃ sarvapāpapraṇāśanaḥ //
BaudhDhS, 4, 5, 31.2 mucyate sarvapāpebhyo yadi na bhrūṇahā bhavet //
BaudhDhS, 4, 5, 32.2 pūrvoktayantraśuddhebhyaḥ sarvebhyaḥ so 'tiricyate //
BaudhDhS, 4, 6, 3.2 mucyate sarvapāpebhyo mahataḥ pātakād ṛte //
BaudhDhS, 4, 6, 8.2 mucyate sarvapāpebhya ity etad vacanaṃ satām //
BaudhDhS, 4, 7, 7.2 mucyate sarvapāpebhyo mahataḥ pātakād api //
BaudhDhS, 4, 8, 12.1 vimukto vidhinaitena sarvapāpārṇasāgarāt /
BaudhDhS, 4, 8, 13.1 sarvapāpārṇamuktātmā kriyā ārabhate tu yāḥ /
BaudhDhS, 4, 8, 14.3 mucyate sarvapāpebhyo brahmaloke mahīyate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 18.1 sarve māsā vivāhasya //
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
BaudhGS, 1, 2, 47.1 sarvebhyo vaikām avibhavatvāt //
BaudhGS, 1, 3, 8.1 yat saha sarvāṇi mānuṣāṇi ity etasmād brāhmaṇāt //
BaudhGS, 1, 3, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya visrasyedhmaṃ tris sarvābhiḥ prokṣati //
BaudhGS, 1, 3, 39.5 suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā ity etāvat sarvadarvīhomānām eṣa kalpaḥ //
BaudhGS, 1, 4, 3.1 māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te //
BaudhGS, 1, 4, 34.2 agnis tat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me /
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 1, 5, 31.1 athaināṃ sarvasurabhigandhayā mālayā yunakti saṃ nā manaḥ saṃ hṛdayāni saṃ nābhi saṃ tanutyajaḥ /
BaudhGS, 1, 6, 9.1 sa evameva sarveṣāṃ sthālīpākānāṃ carukalpaḥ //
BaudhGS, 1, 7, 47.1 sarvāṇyupagamanāni mantravanti bhavantīti bodhāyanaḥ //
BaudhGS, 2, 1, 19.1 athātiśiṣṭaṃ sarvā diśaḥ saṃprakiranti āveśinī vyaśrumukhī kutūhalinyekastanī jṛmbhaṇī stambhanī mohanī ca /
BaudhGS, 2, 2, 5.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 5, 6.2 sarvāneva vā vasante //
BaudhGS, 2, 5, 13.4 sarveṣāmeva vā mauñjīm /
BaudhGS, 2, 5, 16.4 sarveṣāṃ vā kṛṣṇājinam /
BaudhGS, 2, 5, 17.4 sarveṣāṃ vā vārkṣam //
BaudhGS, 2, 5, 26.2 yasmin bhūtaṃ ca bhavyaṃ ca sarve lokās samāhitāḥ /
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 46.1 sa evamevaitat sarvaṃ karoti //
BaudhGS, 2, 7, 26.1 īśānāya sthālīpākaṃ vā śrapayanti tasmād etat sarvaṃ karoti yad gavā kāryam //
BaudhGS, 2, 8, 7.1 sarveṣv āyataneṣu pāṇinā parisamūhyobhayataḥ pariṣekaṃ nidadhyāt //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 9, 21.1 sarvebhyo 'bhyāgatebhya ā śvacāṇḍālebhyaḥ svāgataṃ kāryam //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 27.1 antardadha ṛtubhiḥ sarvair ahorātraiḥ sasaṃdhikaiḥ /
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 34.24 sarvebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.25 sarvābhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 40.1 sarvaiḥ kāmais tarpayan svadhāyuktāni brahmāṇy abhiśrāvayan rakṣoghnāni ca nairṛtāni ca //
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 3, 1, 4.5 sarvābhyo devatābhyaḥ svāhā iti //
BaudhGS, 3, 1, 8.9 sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 1, 9.1 trīn ādito 'nuvākān adhīyīran vā sarvān //
BaudhGS, 3, 1, 25.1 svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 55.1 pratipattau sarvān keśān vāpayati //
BaudhGS, 3, 2, 59.1 sarvavedasaṃmitam ity ācakṣate //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 3, 30.1 yasmā upadiśati yasyām upaviśati yasmai dadāti yasmāc ca pratigṛhṇāti tat sarvaṃ punāti //
BaudhGS, 3, 4, 14.1 athāpa upaspṛśya sarvāḥ pravargyadevatās tarpayāmīti //
BaudhGS, 3, 5, 3.1 sarva evāhitāgnir ityeke //
BaudhGS, 3, 7, 11.0 evam eva sarveṣāṃ sthālīpākānāṃ carukalpaḥ //
BaudhGS, 3, 7, 18.1 dākṣāyaṇyaḥ sarvayonyaḥ sayonyaḥ sahasraśo viśvarūpā virūpāḥ /
BaudhGS, 3, 7, 21.2 bhṛgūn sarpāṃś cāṅgiraso 'tha sarvān ghṛtaṃ hutvā svāyuṣy āmahayāma śaśvat svāhā //
BaudhGS, 3, 7, 26.3 sarvāyur asi sarvam āyur asi /
BaudhGS, 3, 7, 26.3 sarvāyur asi sarvam āyur asi /
BaudhGS, 3, 7, 26.4 sarvaṃ ma āyur bhūyāt /
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 8, 6.0 sarvaṃ pāpmānaṃ tarati tarati brahmahatyām apa punarmṛtyuṃ jayatīty āha bhagavān bodhāyanaḥ //
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
BaudhGS, 3, 9, 10.1 trīn ādito 'nuvākān adhīyīran kāṇḍādīn vā sarvān //
BaudhGS, 3, 12, 5.1 āśayeṣu parisamūḍheṣu prāgagreṣu darbheṣu pṛṣadājyenānupradānaṃ sarvaṃ dvir dvir iti //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 13, 2.1 yady ekahome sarvāṇi karmāṇy upapādayet pradhānādau dve dve mindāhutī juhuyāt //
BaudhGS, 3, 13, 8.1 yac ca kiṃcit sagotrāṇāṃ sarveṣāṃ ca saśāntikam /
BaudhGS, 4, 2, 9.2 dvipac catuṣpad asmākaṃ sarvam astv anāturam /
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 9.3 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema iti //
BaudhGS, 4, 6, 3.1 vyāhṛtipūrvakaṃ ceti sarveṣāṃ samānam ācāryā bruvate //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 11, 2.5 sarvaṃ pāhi śatakrato svāhā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 13.0 sarvāṇi kapālāny abhiprathayatīti brāhmaṇam //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 8.0 sarvakāmo 'gnīn ādhāsya ity agnyādheye //
BaudhŚS, 2, 3, 22.0 sarve saumye 'dhvare //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 6, 12.0 api vottareṇa śālāyāḥ sarve saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 4, 6, 20.0 caturthāṣṭamayoḥ samānayamāno 'ṣṭame sarvaṃ samānayate //
BaudhŚS, 4, 7, 20.4 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti //
BaudhŚS, 4, 9, 8.0 athopabhṛti sviṣṭakṛte sarveṣāṃ tryaṅgāṇāṃ sakṛtsakṛt samavadyati //
BaudhŚS, 4, 10, 9.0 agniṃ vaiśvānaraṃ gaccha svāheti sarvam antato 'nupraharati //
BaudhŚS, 4, 11, 12.2 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema svāheti //
BaudhŚS, 8, 21, 23.0 sarvasaṃsthāṃ paśoḥ kurvanti //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 16, 1, 18.1 te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati //
BaudhŚS, 16, 1, 18.1 te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati //
BaudhŚS, 16, 1, 18.1 te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati //
BaudhŚS, 16, 2, 4.0 te sarva eva dīkṣāhutiṣu samanvārabhante //
BaudhŚS, 16, 3, 39.0 taṃ jātaṃ sarva evābhihiṅkurvanti //
BaudhŚS, 16, 11, 9.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 10.0 sarvaindrā eva syur ity etad ekam //
BaudhŚS, 16, 11, 11.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 12.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 11, 13.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham eva prathame 'hani prathamām ekādaśinīm ālabhante //
BaudhŚS, 16, 16, 8.0 sarvāgniṣṭomā eva syur iti tat tṛtīyaṃ prajāpaterayanam //
BaudhŚS, 16, 19, 5.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 6.0 sarvaindrāgnā eva syur ity etad ekam //
BaudhŚS, 16, 19, 7.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 8.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 19, 9.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham evottamasya daśarātrasya tṛtīye 'han saptadaśa ukthya ekādaśiny āpyate //
BaudhŚS, 16, 24, 9.0 sarvasyāptyai sarvasyāvaruddhyai //
BaudhŚS, 16, 24, 9.0 sarvasyāptyai sarvasyāvaruddhyai //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 29, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 7.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyas trayastriṃśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 22.0 viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 35, 30.0 viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 18, 5, 4.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati iti //
BaudhŚS, 18, 6, 4.0 yat kiṃca rājasūyam anuttaravedīkaṃ tat sarvaṃ bhavatīti //
BaudhŚS, 18, 7, 9.0 sa eṣa gosavaḥ ṣaṭtriṃśaḥ sarva ukthya ubhayasāmāyutadakṣiṇaḥ //
BaudhŚS, 18, 9, 34.1 athainam anuparivartayate āyur asi viśvāyur asi sarvāyur asi sarvam āyur asīti //
BaudhŚS, 18, 9, 34.1 athainam anuparivartayate āyur asi viśvāyur asi sarvāyur asi sarvam āyur asīti //
BaudhŚS, 18, 9, 35.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcaseti //
BaudhŚS, 18, 12, 2.0 tasya sarvam eva samānaṃ puroruca evānyāḥ //
BaudhŚS, 18, 14, 2.0 tasya sarvam eva samānaṃ puroruca evānyāḥ //
BaudhŚS, 18, 15, 20.0 tad u vā āhuḥ sarvāṇy evāśvināni stutaśastrāṇi syuḥ //
BaudhŚS, 18, 15, 21.0 yaddha kiṃca rātrim upātiricyate sarvaṃ tad āśvinam iti nv ekam //
BaudhŚS, 18, 16, 8.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśad iti //
BaudhŚS, 18, 17, 1.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcasā //
BaudhŚS, 18, 27, 2.0 trivṛd abhyāvarti pañcadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 3.0 pañcadaśam abhyāvarti saptadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 4.0 saptadaśam abhyāvarty ekaviṃśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 5.0 ekaviṃśam abhyāvarti triṇavam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 6.0 triṇavam abhyāvarti trayastriṃśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 7.0 trayastriṃśam abhyāvarti triṇavam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 8.0 triṇavam abhyāvarty ekaviṃśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 9.0 ekaviṃśam abhyāvarti saptadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 10.0 saptadaśam abhyāvarti pañcadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 11.0 pañcadaśam abhyāvarti trivṛd agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān //
BhārGS, 1, 2, 6.0 darvīṃ kūrcamājyasthālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātram upaveṣaṃ yena cārthaḥ sakṛd eva sarvāṇi yathopapādaṃ vā //
BhārGS, 1, 3, 3.0 praṇītāvat prokṣaṇīḥ saṃskṛtya bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
BhārGS, 1, 4, 9.0 sarvadarvihomāṇām eṣa kalpaḥ //
BhārGS, 1, 9, 4.0 atha tṛtīyaṃ sarvāśca vyāhṛtīḥ sāvitrīṃ cānavānam //
BhārGS, 1, 10, 9.0 etāvan nānā sarvān keśān vāpayate //
BhārGS, 1, 11, 2.0 tāni cet sarvāṇi na śaknuyād vittam udasyet tato rūpam //
BhārGS, 1, 12, 16.0 athāpi vijñāyate tasmānmadhyaṃdine sarvāṇi puṇyāni saṃnipatitāni bhavantīti //
BhārGS, 1, 17, 4.3 mayi sarvāṇi bhūtāni mayi prajñānam astu te /
BhārGS, 1, 20, 7.0 sarvāṇy upāyanāni mantravanti bhavantītyāśmarathyaḥ //
BhārGS, 1, 27, 8.1 sarvebhyaḥ prāṇebhyo jātāsi sā jīva śaradaḥ śatam iti duhituḥ //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 2, 2, 2.0 yad anyad dhānāprāśanāt pariṣecanād iti sarvaṃ tat kriyate //
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 3, 5.2 athāsmabhyaṃ sarvavīrāṃ rayiṃ dāḥ /
BhārGS, 2, 9, 3.0 sarveṣām odanānāṃ sakṛt sakṛt samavadāyābhighārya juhoty agnaye sviṣṭakṛte svāheti //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 18, 7.1 tata etān saṃbhārān sakṛd eva sarvān āhṛtya tān uttarato 'gner nidhāyāpareṇāgnim uttarataḥ pariṣevanām erakām āstīrya tasyām udakśirā nipadyate //
BhārGS, 2, 21, 6.3 sarvāḥ samṛddhīr ṛddhayo hiraṇye 'smin samāhitāḥ svāhā /
BhārGS, 2, 22, 15.1 saṃvatsaraṃ na maithunaṃ carati dvādaśarātraṃ trirātraṃ vā sarvā sthitayaḥ //
BhārGS, 2, 24, 8.1 bhūr bhuvaḥ suvar iti trir ācamyātha rātaye prayacchati svayaṃ vā sarvaṃ prāśnāti //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 26, 1.3 sarve kāmā abhiyantu mā priyā abhirakṣantu mā priyāḥ /
BhārGS, 2, 27, 6.3 pari sarvebhyo jñātibhyaḥ pariṣītaḥ kveṣyasi /
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
BhārGS, 3, 2, 12.0 yathākāmī sarvadarvihomeṣu jayābhyātānān rāṣṭrabhṛta iti hutvā //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 6, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā //
BhārGS, 3, 7, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā //
BhārGS, 3, 8, 4.0 sarveṣāṃ sadasaspatir dvitīyaḥ //
BhārGS, 3, 8, 5.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
BhārGS, 3, 11, 4.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
BhārGS, 3, 12, 1.1 sarveṣu pākayajñeṣu striyāś cānupetasya balimantro na vidyate //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
BhārGS, 3, 14, 9.1 saptarṣibhyaḥ svāhā sarvabhūtebhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 16, 4.0 paścād evaṃ viśvebhyo devebhyo nāndīmukhebhyaḥ pitṛbhyaḥ svāheti hutvopastīrya sarvaṃ dvir dvir avadyati //
BhārGS, 3, 21, 15.0 sarveṣām antato vyāhṛtīr iti siddham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 6.0 jvalaty eva sarvā āhutīr juhuyāt //
BhārŚS, 1, 3, 20.0 yad anyat pariṣavaṇād utsarjanād iti sarvaṃ tat karoti //
BhārŚS, 1, 12, 4.2 pūṣā stheti vā sarvān //
BhārŚS, 1, 19, 14.0 atha yadi pātryāṃ nirvaped dakṣiṇataḥ sphyam avadhāya tasyāṃ sarvān śakaṭamantrān japet //
BhārŚS, 1, 20, 15.2 sarvābhiḥ prokṣed ity ālekhanaḥ //
BhārŚS, 1, 26, 1.1 sarvāṇi kapālāny abhiprathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BhārŚS, 7, 7, 11.2 āpas tat sarvaṃ jīvalāḥ punantu śucayaḥ śucim iti //
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
BhārŚS, 7, 11, 11.0 sarvam aṣṭame //
BhārŚS, 7, 16, 2.0 juhvām upastīrya hiraṇyaśakalam avadhāya sarvāṃ vapām avadyati //
BhārŚS, 7, 16, 13.5 nir mā yamasya paḍvīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣāt /
BhārŚS, 7, 19, 15.0 abhighārya yāni cāvattāni yāni cānavattāni śṛtaṃ cāśṛtaṃ ca sarvaṃ paśuṃ saṃnidhāyābhimṛśati aindraḥ prāṇo aṅge aṅge nidedhyad iti //
BhārŚS, 7, 22, 3.0 sarvā juhūpabhṛto vājavatībhyāṃ vyūhati //
BhārŚS, 7, 22, 4.0 sarvāsu srukṣu prastaram anakti //
BhārŚS, 7, 22, 6.0 sarvāḥ saṃprasrāvayati //
BhārŚS, 7, 22, 7.0 sarvāḥ kastambhyāṃ sādayati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
BĀU, 1, 2, 5.4 sarvaṃ vā attīti tad aditer adititvam /
BĀU, 1, 2, 5.5 sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda //
BĀU, 1, 2, 5.5 sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda //
BĀU, 1, 2, 7.8 tasmāt sarvadevatyaṃ prokṣitaṃ prājāpatyam ālabhante /
BĀU, 1, 2, 7.18 sarvam āyur eti /
BĀU, 1, 3, 18.2 etāvad vā idaṃ sarvaṃ yad annam /
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 3, 23.2 prāṇo vā ut prāṇena hīdaṃ sarvam uttabdham /
BĀU, 1, 4, 1.6 sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ /
BĀU, 1, 4, 1.6 sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ /
BĀU, 1, 4, 4.14 evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata //
BĀU, 1, 4, 5.1 so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti /
BĀU, 1, 4, 6.6 eṣa u hy eva sarve devāḥ /
BĀU, 1, 4, 6.9 etāvad vā idaṃ sarvam annaṃ caivānnādaś ca /
BĀU, 1, 4, 7.12 atra hy ete sarva ekaṃ bhavanti /
BĀU, 1, 4, 7.13 tad etat padanīyam asya sarvasya yad ayam ātmā /
BĀU, 1, 4, 7.14 anena hy etat sarvaṃ veda /
BĀU, 1, 4, 8.1 tad etat preyaḥ putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraṃ yad ayam ātmā /
BĀU, 1, 4, 9.1 tad āhur yad brahmavidyayā sarvaṃ bhaviṣyanto manuṣyā manyante /
BĀU, 1, 4, 9.2 kim u tad brahmāved yasmāt tat sarvam abhavad iti //
BĀU, 1, 4, 10.4 tasmāt tat sarvam abhavat /
BĀU, 1, 4, 10.9 tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati /
BĀU, 1, 4, 13.4 iyaṃ hīdaṃ sarvaṃ puṣyati yad idaṃ kiñca //
BĀU, 1, 4, 16.1 atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ /
BĀU, 1, 4, 16.8 yathā ha vai svāya lokāyāriṣṭim icchet evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti /
BĀU, 1, 4, 17.21 pāṅktam idaṃ sarvaṃ yad idaṃ kiñca /
BĀU, 1, 4, 17.22 tad idaṃ sarvam āpnoti ya evaṃ veda //
BĀU, 1, 5, 1.4 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 2.16 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti /
BĀU, 1, 5, 2.17 payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 2.21 sarvaṃ hi devebhyo 'nnādyaṃ prayacchati /
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
BĀU, 1, 5, 3.7 prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva /
BĀU, 1, 5, 13.4 ta ete sarva eva samāḥ sarve 'nantāḥ /
BĀU, 1, 5, 13.4 ta ete sarva eva samāḥ sarve 'nantāḥ /
BĀU, 1, 5, 14.5 so 'māvāsyāṃ rātrim etayā ṣoḍaśyā kalayā sarvam idaṃ prāṇabhṛd anupraviśya tataḥ prātar jāyate /
BĀU, 1, 5, 15.7 tasmād yady api sarvajyāniṃ jīyata ātmanā cej jīvati pradhināgād ity evāhuḥ //
BĀU, 1, 5, 17.4 yad vai kiñcānūktaṃ tasya sarvasya brahmety ekatā /
BĀU, 1, 5, 17.5 ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā /
BĀU, 1, 5, 17.6 ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā /
BĀU, 1, 5, 17.7 etāvad vā idaṃ sarvam /
BĀU, 1, 5, 17.8 etan mā sarvaṃ sann ayam ito bhunajad iti /
BĀU, 1, 5, 17.12 sa yady anena kiṃcid akṣṇayā kṛtaṃ bhavati tasmād enaṃ sarvasmāt putro muñcati tasmāt putro nāma /
BĀU, 1, 5, 20.3 sa eṣa evaṃvit sarveṣāṃ bhūtānām ātmā bhavati /
BĀU, 1, 5, 20.5 yathaitāṃ devatāṃ sarvāṇi bhūtāny avanty evaṃ haivaṃvidaṃ sarvāṇi bhūtāny avanti /
BĀU, 1, 5, 20.5 yathaitāṃ devatāṃ sarvāṇi bhūtāny avanty evaṃ haivaṃvidaṃ sarvāṇi bhūtāny avanti /
BĀU, 1, 5, 21.17 hantāsyaiva sarve rūpaṃ bhavāmeti /
BĀU, 1, 5, 21.18 ta etasyaiva sarve rūpam abhavan /
BĀU, 1, 6, 1.3 ato hi sarvāṇi nāmāny uttiṣṭhanti /
BĀU, 1, 6, 1.5 etaddhi sarvair nāmabhiḥ samam /
BĀU, 1, 6, 1.7 etaddhi sarvāṇi nāmāni bibharti //
BĀU, 1, 6, 2.2 ato hi sarvāṇi rūpāṇy uttiṣṭhanti /
BĀU, 1, 6, 2.4 etaddhi sarvai rūpaiḥ samam /
BĀU, 1, 6, 2.6 etaddhi sarvāṇi rūpāṇi bibharti //
BĀU, 1, 6, 3.2 ato hi sarvāṇi karmāṇy uttiṣṭhanti /
BĀU, 1, 6, 3.4 etaddhi sarvaiḥ karmabhiḥ samam /
BĀU, 1, 6, 3.6 etaddhi sarvāṇi karmāṇi bibharti /
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 2.4 sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati //
BĀU, 2, 1, 9.7 sarvāṃs tān atirocate //
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 2, 4.10 sarvasyāttā bhavati /
BĀU, 2, 2, 4.11 sarvam asyānnaṃ bhavati ya evaṃ veda //
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.12 ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam //
BĀU, 2, 4, 6.6 sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda /
BĀU, 2, 4, 6.6 sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda /
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 11.1 sa yathā sarvāsām apāṃ samudra ekāyanam /
BĀU, 2, 4, 11.2 evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam /
BĀU, 2, 4, 11.3 evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam /
BĀU, 2, 4, 11.4 evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam /
BĀU, 2, 4, 11.5 evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam /
BĀU, 2, 4, 11.6 evaṃ sarveṣāṃ śabdānāṃ śrotram ekāyanam /
BĀU, 2, 4, 11.7 evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam /
BĀU, 2, 4, 11.8 evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam /
BĀU, 2, 4, 11.9 evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam /
BĀU, 2, 4, 11.10 evaṃ sarveṣām ānandānām upastha ekāyanam /
BĀU, 2, 4, 11.11 evaṃ sarveṣāṃ visargāṇāṃ pāyur ekāyanam /
BĀU, 2, 4, 11.12 evaṃ sarveṣām adhvanāṃ pādāv ekāyanam /
BĀU, 2, 4, 11.13 evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam //
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.3 yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt /
BĀU, 2, 5, 1.1 iyaṃ pṛthivī sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 1.2 asyai pṛthivyai sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 1.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 2.1 imā āpaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 2.2 āsām apāṃ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 2.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 3.1 ayam agniḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 3.2 asyāgneḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 3.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 4.1 ayaṃ vāyuḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 4.2 asya vāyoḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 4.4 idaṃ amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 5.1 ayam ādityaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 5.2 asyādityasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 5.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 6.1 imā diśaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 6.2 āsāṃ diśāṃ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 6.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 7.1 ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 7.2 asya candrasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 7.4 idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 8.1 iyaṃ vidyut sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 8.2 asyai vidyutaḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 8.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 9.1 ayaṃ stanayitnuḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 9.2 asya stanayitnoḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 9.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 10.1 ayam ākāśaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 10.2 asyākāśasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 10.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 11.1 ayaṃ dharmaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 11.2 asya dharmasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 11.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 12.1 idaṃ satyaṃ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 12.2 asya satyasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 12.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 13.1 idaṃ mānuṣaṃ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 13.2 asya mānuṣasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 13.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 14.1 ayam ātmā sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 14.2 asyātmanaḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 14.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 15.1 sa vā ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā /
BĀU, 2, 5, 15.1 sa vā ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā /
BĀU, 2, 5, 15.2 tad yathā rathanābhau ca rathanemau cārāḥ sarve samarpitāḥ /
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 2, 5, 18.5 sa vā ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayaḥ /
BĀU, 2, 5, 19.6 ayam ātmā brahma sarvānubhūḥ /
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 1.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.4 yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.5 yo 'pānenāpāniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.6 yo vyānena vyaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.7 ya udānenodaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.8 eṣa ta ātmā sarvāntaraḥ //
BĀU, 3, 4, 2.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 2.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 2.4 katamo yājñavalkya sarvāntaraḥ /
BĀU, 3, 4, 2.9 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 5, 1.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 5, 1.4 katamo yājñavalkya sarvāntaraḥ /
BĀU, 3, 6, 1.2 yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti /
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 2.2 vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 9, 3.3 eteṣu hīdaṃ sarvaṃ vasu hitaṃ iti tasmād vasava iti //
BĀU, 3, 9, 5.3 ete hīdaṃ sarvam ādadānā yanti /
BĀU, 3, 9, 5.4 te yad idaṃ sarvam ādadānā yanti tasmād ādityā iti //
BĀU, 3, 9, 7.3 ete hīdaṃ sarvaṃ ṣaḍ iti //
BĀU, 3, 9, 8.3 eṣu hīme sarve devā iti /
BĀU, 3, 9, 9.3 yad asminn idaṃ sarvam adhyārdhnot tenādhyardha iti /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 10.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 27.2 sarve vā mā pṛcchata /
BĀU, 3, 9, 27.3 yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvān vā vaḥ pṛcchāmīti /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.14 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam /
BĀU, 4, 1, 7.15 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā /
BĀU, 4, 1, 7.16 hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 2, 4.7 sarvā diśaḥ sarve prāṇāḥ /
BĀU, 4, 2, 4.7 sarvā diśaḥ sarve prāṇāḥ /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 22.4 tīrṇo hi tadā sarvāñ śokān hṛdayasya bhavati //
BĀU, 4, 3, 33.1 sa yo manuṣyāṇāṃ rāddhaḥ samṛddho bhavaty anyeṣām adhipatiḥ sarvair mānuṣyakair bhogaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ /
BĀU, 4, 3, 33.16 atra ha yājñavalkyo bibhayāṃcakāra medhāvī rājā sarvebhyo māntebhya udarautsīd iti //
BĀU, 4, 3, 37.2 evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti //
BĀU, 4, 3, 38.2 evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti /
BĀU, 4, 4, 2.13 prāṇam anūtkrāmantaṃ sarve prāṇā anūtkrāmanti /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 7.2 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
BĀU, 4, 4, 13.2 sa viśvakṛt sa hi sarvasya kartā tasya lokaḥ sa u loka eva //
BĀU, 4, 4, 21.3 sarvasya vaśī /
BĀU, 4, 4, 21.4 sarvasyeśānaḥ /
BĀU, 4, 4, 21.5 sarvasyādhipatiḥ /
BĀU, 4, 4, 21.8 eṣa sarveśvaraḥ /
BĀU, 4, 4, 22.5 sarvam ātmānaṃ paśyati /
BĀU, 4, 4, 22.7 sarvaṃ pāpmānaṃ tarati /
BĀU, 4, 4, 22.9 sarvaṃ pāpmānaṃ tapati /
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.15 ātmani khalv are dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam //
BĀU, 4, 5, 7.7 sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda /
BĀU, 4, 5, 7.7 sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda /
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 4, 5, 11.2 asyaivaitāni sarvāṇi niśvasitāni //
BĀU, 4, 5, 12.1 sa yathā sarvāsām apāṃ samudra ekāyanam /
BĀU, 4, 5, 12.2 evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam /
BĀU, 4, 5, 12.3 evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam /
BĀU, 4, 5, 12.4 evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam /
BĀU, 4, 5, 12.5 evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam /
BĀU, 4, 5, 12.6 evaṃ sarveṣāṃ śabdānāṃ śrotram ekāyanam /
BĀU, 4, 5, 12.7 evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam /
BĀU, 4, 5, 12.8 evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam /
BĀU, 4, 5, 12.9 evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam /
BĀU, 4, 5, 12.10 evaṃ sarveṣām ānandānām upastha ekāyanam /
BĀU, 4, 5, 12.11 evaṃ sarveṣāṃ visargāṇāṃ pāyur ekāyanam /
BĀU, 4, 5, 12.12 evaṃ sarveṣām adhvanāṃ pādāv ekāyanam /
BĀU, 4, 5, 12.13 evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam //
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.3 yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt /
BĀU, 5, 3, 1.3 etat sarvam /
BĀU, 5, 6, 1.3 sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiṃca //
BĀU, 5, 6, 1.3 sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiṃca //
BĀU, 5, 6, 1.3 sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiṃca //
BĀU, 5, 12, 1.14 anne hīmāni sarvāṇi bhūtāni viṣṭāni /
BĀU, 5, 12, 1.17 prāṇe hīmāni sarvāṇi bhūtāni ramante /
BĀU, 5, 12, 1.18 sarvāṇi ha vā asmin bhūtāni viśanti /
BĀU, 5, 12, 1.19 sarvāṇi bhūtāni ramante ya evaṃ veda //
BĀU, 5, 13, 1.3 prāṇo hīdaṃ sarvam utthāpayati /
BĀU, 5, 13, 2.3 prāṇe hīmāni sarvāṇi bhūtāni yujyante /
BĀU, 5, 13, 2.4 yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya /
BĀU, 5, 13, 3.3 prāṇe hīmāni sarvāṇi bhūtāni samyañci /
BĀU, 5, 13, 3.4 samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante /
BĀU, 5, 14, 3.8 parorajā iti sarvam u hyevaiṣa raja upary upari tapati /
BĀU, 5, 14, 8.5 yadi ha vā api bahv ivāgnāv abhyādadhati sarvam eva tat saṃdahati /
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
BĀU, 6, 1, 4.3 śrotre hīme sarve vedā abhisaṃpannāḥ /
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 1.3 tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā /
BĀU, 6, 3, 6.14 sarvāṃ ca sāvitrīm anvāha /
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 4, 14.1 sa ya icchet putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 17.1 atha ya icched duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 25.3 bhūs te dadhāmi bhuvas te dadhāmi svas te dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
Chāndogyopaniṣad
ChU, 1, 3, 6.7 anne hīdaṃ sarvaṃ sthitam //
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 1, 6, 7.3 sa eṣa sarvebhyaḥ pāpmabhya uditaḥ /
ChU, 1, 6, 7.4 udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda //
ChU, 1, 9, 1.3 sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante /
ChU, 1, 10, 6.4 sa mā sarvair ārtvijyair vṛṇīteti //
ChU, 1, 11, 2.2 bhagavantaṃ vā aham ebhiḥ sarvair ārtvijyaiḥ paryaiṣiṣam /
ChU, 1, 11, 3.1 bhagavāṃs tv eva me sarvair ārtvijyair iti /
ChU, 1, 11, 5.2 sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti /
ChU, 1, 11, 7.2 sarvāṇi ha vā imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti /
ChU, 1, 11, 9.2 sarvāṇi ha vā imāni bhūtāny annam eva pratiharamāṇāni jīvanti /
ChU, 2, 4, 1.1 sarvāsv apsu pañcavidhaṃ sāmopāsīta /
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 9, 1.3 māṃ prati māṃ pratīti sarveṇa samas tena sāma //
ChU, 2, 9, 2.1 tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt /
ChU, 2, 11, 2.3 sarvam āyur eti /
ChU, 2, 12, 2.3 sarvam āyur eti /
ChU, 2, 15, 2.3 sarvam āyur eti /
ChU, 2, 16, 2.4 sarvam āyur eti /
ChU, 2, 17, 2.2 lokī bhavati sarvam āyur eti /
ChU, 2, 18, 2.3 sarvam āyur eti /
ChU, 2, 19, 2.4 sarvam āyur eti /
ChU, 2, 20, 2.3 sarvam āyur eti /
ChU, 2, 21, 1.6 etat sāma sarvasmin protam //
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
ChU, 2, 21, 4.1 yas tad veda sa veda sarvam /
ChU, 2, 21, 4.2 sarvā diśo balim asmai haranti /
ChU, 2, 21, 4.3 sarvam asmīty upāsita /
ChU, 2, 22, 1.8 tān sarvān evopaseveta /
ChU, 2, 22, 3.1 sarve svarā indrasyātmānaḥ /
ChU, 2, 22, 3.2 sarva ūṣmāṇaḥ prajāpater ātmānaḥ /
ChU, 2, 22, 3.3 sarve sparśā mṛtyor ātmānaḥ /
ChU, 2, 22, 5.1 sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ dadānīti /
ChU, 2, 22, 5.2 sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti /
ChU, 2, 22, 5.3 sarve sparśā leśenānabhinihitā vaktavyā mṛtyor ātmānaṃ pariharāṇīti //
ChU, 2, 23, 1.5 sarva ete puṇyalokā bhavanti /
ChU, 2, 23, 3.3 tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṃkāreṇa sarvā vāk saṃtṛṇṇā /
ChU, 2, 23, 3.3 tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṃkāreṇa sarvā vāk saṃtṛṇṇā /
ChU, 2, 23, 3.4 oṃkāra evedaṃ sarvam oṃkāra evedaṃ sarvam //
ChU, 2, 23, 3.4 oṃkāra evedaṃ sarvam oṃkāra evedaṃ sarvam //
ChU, 3, 12, 1.1 gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiṃca /
ChU, 3, 12, 1.3 vāg vā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca //
ChU, 3, 12, 2.2 asyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam /
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 3, 14, 1.1 sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta /
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 3, 15, 4.2 prāṇo vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca /
ChU, 3, 16, 1.7 ete hīdaṃ sarvaṃ vāsayanti //
ChU, 3, 16, 3.6 ete hīdaṃ sarvaṃ rodayanti //
ChU, 3, 16, 5.6 ete hīdaṃ sarvam ādadate //
ChU, 3, 19, 3.2 taṃ jāyamānaṃ ghoṣā ulūlavo 'nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ /
ChU, 3, 19, 3.2 taṃ jāyamānaṃ ghoṣā ulūlavo 'nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ /
ChU, 3, 19, 3.3 tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo 'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ //
ChU, 3, 19, 3.3 tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo 'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ //
ChU, 4, 1, 4.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 1, 6.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 3, 2.2 vāyur hy evaitān sarvān saṃvṛṅkte /
ChU, 4, 3, 3.7 prāṇo hy evaitān sarvān saṃvṛṅkta iti //
ChU, 4, 3, 8.3 tasmāt sarvāsu dikṣv annam eva daśa kṛtam /
ChU, 4, 3, 8.5 tayedaṃ sarvaṃ dṛṣṭam /
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 11, 2.4 sarvam āyur eti /
ChU, 4, 12, 2.4 sarvam āyur eti /
ChU, 4, 13, 2.4 sarvam āyur eti /
ChU, 4, 15, 2.2 etaṃ hi sarvāṇi vāmāny abhisaṃyanti /
ChU, 4, 15, 2.3 sarvāṇy enaṃ vāmāny abhisaṃyanti ya evaṃ veda //
ChU, 4, 15, 3.2 eṣa hi sarvāṇi vāmāni nayati /
ChU, 4, 15, 3.3 sarvāṇi vāmāni nayati ya evaṃ veda //
ChU, 4, 15, 4.2 eṣa hi sarveṣu lokeṣu bhāti /
ChU, 4, 15, 4.3 sarveṣu lokeṣu bhāti ya evaṃ veda //
ChU, 4, 16, 1.2 eṣa ha yann idaṃ sarvaṃ punāti /
ChU, 4, 16, 1.3 yad eṣa yann idaṃ sarvaṃ punāti /
ChU, 4, 17, 10.3 evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati /
ChU, 5, 1, 15.3 prāṇo hy evaitāni sarvāṇi bhavati //
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 6.3 amā hi te sarvam idam /
ChU, 5, 2, 6.6 aham evedaṃ sarvam asānīti //
ChU, 5, 2, 7.5 turaṃ bhagasya dhīmahīti sarvaṃ pibati /
ChU, 5, 3, 7.5 tasmād u sarveṣu lokeṣu kṣatrasyaiva praśāsanam abhūd iti /
ChU, 5, 11, 3.3 tebhyo na sarvam iva pratipatsye /
ChU, 5, 18, 1.4 sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti //
ChU, 5, 18, 1.4 sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti //
ChU, 5, 18, 1.4 sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti //
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 5, 24, 5.2 evaṃ sarvāṇi bhūtāny agnihotram upāsata //
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
ChU, 6, 1, 4.1 yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syāt /
ChU, 6, 1, 5.1 yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt /
ChU, 6, 1, 6.1 yathā somyaikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt /
ChU, 6, 7, 4.3 taṃ ha yat kiṃca papraccha sarvaṃ ha pratipede //
ChU, 6, 8, 4.5 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ //
ChU, 6, 8, 6.4 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ /
ChU, 6, 8, 7.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 9, 4.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 10, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 11, 2.4 sarvaṃ jahāti sarvaḥ śuṣyati //
ChU, 6, 11, 2.4 sarvaṃ jahāti sarvaḥ śuṣyati //
ChU, 6, 11, 3.3 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 12, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 13, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 14, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 15, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 16, 3.2 etad ātmyam idaṃ sarvam /
ChU, 7, 2, 1.4 vāg evaitat sarvaṃ vijñāpayati vācam upāssveti //
ChU, 7, 4, 2.12 lokasya saṃkᄆptyai sarvaṃ saṃkalpate /
ChU, 7, 10, 2.2 āpnoti sarvān kāmāṃs tṛptimān bhavati /
ChU, 7, 14, 2.2 āśayāsya sarve kāmāḥ samṛdhyanti /
ChU, 7, 15, 1.2 yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam /
ChU, 7, 15, 4.1 prāṇo hy evaitāni sarvāṇi bhavati /
ChU, 7, 25, 1.2 sa evedaṃ sarvam iti /
ChU, 7, 25, 1.4 aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti //
ChU, 7, 25, 2.2 ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti /
ChU, 7, 25, 2.4 tasya sarveṣu lokeṣu kāmacāro bhavati /
ChU, 7, 25, 2.6 teṣāṃ sarveṣu lokeṣv akāmacāro bhavati //
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 7, 26, 2.3 sarvaṃ ha paśyaḥ paśyati sarvam āpnoti sarvaśaḥ /
ChU, 7, 26, 2.3 sarvaṃ ha paśyaḥ paśyati sarvam āpnoti sarvaśaḥ /
ChU, 7, 26, 2.10 smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ /
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 6.2 tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati /
ChU, 8, 1, 6.3 atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 4, 1.3 sarve pāpmāno 'to nivartante /
ChU, 8, 4, 3.2 teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 5, 4.2 teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 2.2 te hocur hanta tam ātmānam anvicchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti /
ChU, 8, 7, 2.2 te hocur hanta tam ātmānam anvicchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti /
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
ChU, 8, 7, 4.4 eṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca //
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 12, 6.2 tasmāt teṣāṃ sarve ca lokā āttāḥ sarve ca kāmāḥ /
ChU, 8, 12, 6.2 tasmāt teṣāṃ sarve ca lokā āttāḥ sarve ca kāmāḥ /
ChU, 8, 12, 6.3 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti /
ChU, 8, 12, 6.3 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti /
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 11.0 sarve vābhimṛśeyuḥ //
DrāhŚS, 7, 3, 23.0 sarveṣāṃ savanānāṃ prāśnīyuḥ //
DrāhŚS, 7, 4, 4.0 dīkṣānupūrvyeṇa vā sarveṣu //
DrāhŚS, 8, 1, 2.0 sarvaṃ jyotiṣṭomenaike //
DrāhŚS, 8, 1, 14.0 sarvāṇi vā triṃśāni stotrāṇi //
DrāhŚS, 8, 4, 17.0 sarvān ūnān eke //
DrāhŚS, 9, 1, 17.0 sarvair vā //
DrāhŚS, 9, 4, 10.0 sarvametasmin stotre manasā kuryuḥ samīkṣaṇena vijñāpayantaḥ //
DrāhŚS, 9, 4, 20.0 abhayaṃ dhānaṃjayyaḥ sarvakāmān aparādhāt //
DrāhŚS, 9, 4, 21.0 uttarata udgātaudumbarīṃ gṛhṇīyāt paścāt pratihartā dakṣiṇato brahmā purastāditare sarve //
DrāhŚS, 10, 1, 5.0 sarvāṇyudgātā sakṛt sakṛd gāyen nidhanam itarāvanūpeyātām //
DrāhŚS, 10, 3, 7.1 atha sarvaṃ samastena tasmai te subhoḥ subhuvo bhūyāsma /
DrāhŚS, 11, 1, 6.0 śithilāṃs tantūn āyacchet ebhirno vāṇatantubhiḥ śataṃ rāddhīrihāvada arātsma sarve 'tārṣma jīvā jyotiraśīmahi iti //
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
DrāhŚS, 11, 2, 10.1 sarvamanuvīkṣamāṇo japet /
DrāhŚS, 11, 2, 10.3 sarvā satrasya sā rāddhistathedaṃ sāma gīyata iti //
DrāhŚS, 11, 3, 12.0 sarveṣāṃ karmaṇi niṣṭhite tad evābhigaras trir brūyāt //
DrāhŚS, 11, 3, 20.0 sarvāsu sraktiṣu dundubhīn ābadhnīyuḥ //
DrāhŚS, 11, 3, 24.0 ā stotrāntāt kumbhinyaḥ sarve ca ghoṣāḥ //
DrāhŚS, 12, 1, 14.0 karmādiṣu sarveṣvadhvaryusaṃpraiṣam āgamayet //
DrāhŚS, 12, 1, 32.0 sarvāṇi tṛceṣu manasā //
DrāhŚS, 12, 2, 10.0 sarvaiś cāvidhānād brahmatvakāribhiḥ //
DrāhŚS, 12, 2, 23.0 iṣṭyādiṣu sarveṣu yajuṣopaviśet pūrvo yajamānād āhavanīyaṃ prati //
DrāhŚS, 12, 2, 29.0 etat sarvānumantraṇam //
DrāhŚS, 12, 3, 6.0 bahuvacanāt sarve 'pi karmānvitāḥ kuryuḥ //
DrāhŚS, 12, 3, 8.0 sarveṣṭiṣviti śāṇḍilyāyanaḥ //
DrāhŚS, 12, 4, 2.0 sarvānumantraṇena vā //
DrāhŚS, 12, 4, 4.0 etat sarveṣṭīnāṃ brahmatvam //
DrāhŚS, 12, 4, 11.2 sarve trivargāḥ //
DrāhŚS, 12, 4, 13.0 sarvebhyo 'śvarathaṃ kuṇḍale ca //
DrāhŚS, 13, 1, 7.0 etat karmāgnipraṇayaneṣu sarveṣu //
DrāhŚS, 13, 1, 17.0 tūṣṇīṃ paitṛkayajñikāyāṃ sarvaṃ kuryāt //
DrāhŚS, 13, 3, 18.0 anuvrajet sarvapaśūnāṃ patnīsaṃyājān iti gautamaḥ //
DrāhŚS, 14, 3, 4.2 viśvā āśā dakṣiṇasat sarvān devānayāḍiha /
DrāhŚS, 14, 4, 4.0 agniṃ vikrakṣyatsu sarvauṣadhaṃ ca vapsyatsu tatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 15, 2, 3.0 dīkṣitaścet sarvā iḍā anvārabheta //
DrāhŚS, 15, 3, 14.0 sarvānumantraṇena vānuktatvāt //
DrāhŚS, 15, 4, 20.0 triṣṭupchandasā sarvabhakṣaṃ camasaṃ bhakṣayet //
Gautamadharmasūtra
GautDhS, 1, 1, 18.0 vāsāṃsi śāṇakṣaumacīrakutapāḥ sarveṣām //
GautDhS, 1, 1, 25.0 yajñiyo vā sarveṣām //
GautDhS, 1, 2, 46.1 pratidvādaśa vā sarveṣu //
GautDhS, 1, 3, 29.1 sarvātithiḥ pratiṣiddhavarjam //
GautDhS, 1, 6, 21.1 śrutaṃ tu sarvebhyo garīyaḥ //
GautDhS, 1, 7, 4.1 yājanādhyāpanapratigrahāḥ sarveṣām //
GautDhS, 1, 8, 24.1 dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāso maṅgalam akārpaṇyam aspṛheti //
GautDhS, 2, 1, 7.1 rājño 'dhikaṃ rakṣaṇaṃ sarvabhūtānām //
GautDhS, 2, 1, 67.1 sarve cottarottaraṃ paricareyuḥ //
GautDhS, 2, 2, 1.1 rājā sarvasyeṣṭe brāhmaṇavarjam //
GautDhS, 2, 3, 24.1 sarvavināśe śadaḥ //
GautDhS, 2, 3, 40.1 nidhyanvādhiyācitāvakrītādhayo naṣṭāḥ sarvānaninditān puruṣāparādhena //
GautDhS, 2, 4, 16.1 sarvaṃ vā bhūmau //
GautDhS, 2, 4, 31.1 sarvadharmebhyo garīyaḥ prāḍvivāke satyavacanaṃ satyavacanam //
GautDhS, 2, 5, 36.1 adhaḥśayyāsanino brahmacāriṇaḥ sarve //
GautDhS, 2, 6, 4.1 yathāśraddhaṃ sarvasmin vā //
GautDhS, 2, 7, 26.1 tribhāgādipravṛttau sarvam //
GautDhS, 2, 7, 30.1 sarvaṃ naktam ārdharātrāt //
GautDhS, 2, 7, 41.1 sarve varṣāvidyutstanayitnusaṃnipāte //
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
GautDhS, 3, 1, 9.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate //
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
GautDhS, 3, 1, 20.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittaṃ //
GautDhS, 3, 2, 2.1 tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātya sarvāṇy udakādīni pretakāryāṇi kuryuḥ //
GautDhS, 3, 2, 5.1 taṃ sarve 'nvālabheran prācīnāvītino muktaśikhāḥ //
GautDhS, 3, 2, 15.1 sarvāṇy eva tasmin udakādīni pretakarmāṇi kuryuḥ //
GautDhS, 3, 2, 16.1 etad eva śāntyudakaṃ sarveṣūpapātakeṣu sarveṣūpapātakeṣu //
GautDhS, 3, 2, 16.1 etad eva śāntyudakaṃ sarveṣūpapātakeṣu sarveṣūpapātakeṣu //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 6, 12.1 antarjale vāghamarṣaṇaṃ trir āvartayansarvapāpebhyo vimucyate //
GautDhS, 3, 7, 2.1 marutaḥ prāṇenendre balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇeti //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 7, 11.1 aṣṭo vā samidha ādadhyād devakṛtasyeti hutvaiva sarvasmād enaso mucyate //
GautDhS, 3, 8, 35.1 tṛtīyaṃ caritvā sarvasmād enaso mucyate //
GautDhS, 3, 8, 36.1 athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati //
GautDhS, 3, 8, 36.1 athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati //
GautDhS, 3, 9, 9.1 namaḥ svāheti vā sarvān //
GautDhS, 3, 9, 16.1 evam āptvā vipāpo vipāpmā sarvam eno hanti //
GautDhS, 3, 10, 3.1 sarvaṃ vā pūrvajasyetarān bibhṛyāt pitṛvat //
GautDhS, 3, 10, 8.1 samadhā cetaratsarvam //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 5.0 sarvāṇy evānvāhāryavanti //
GobhGS, 1, 4, 20.0 sarvasya tv evānnasyaitān balīn haret pitryasya vā svastyayanasya vārthārthasya vā //
GobhGS, 1, 5, 15.0 khādirapālāśālābhe vibhītakatilvakabādhakanīvanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjam sarvavanaspatīnām idhmo yathārthaṃ syāt //
GobhGS, 1, 5, 18.0 teṣām alābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāṇi //
GobhGS, 1, 7, 15.0 eṣa paristaraṇanyāyaḥ sarveṣv āhutimatsu //
GobhGS, 1, 8, 18.0 sarvebhyaḥ samavadāya sakṛd eva sauviṣṭakṛtaṃ juhoti //
GobhGS, 2, 1, 5.0 sarvebhyaḥ saṃbhāryaṃ navamam //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 9, 7.0 kṛsaro nāpitāya sarvabījāni ceti //
GobhGS, 2, 10, 14.0 alābhe vā sarvāṇi sarveṣām //
GobhGS, 2, 10, 14.0 alābhe vā sarvāṇi sarveṣām //
GobhGS, 3, 1, 4.0 sarvāṇy aṅgalomāni saṃhārayate //
GobhGS, 3, 1, 8.0 gaur vaiva sarveṣām //
GobhGS, 3, 2, 33.0 sarvā vānte sarvasya //
GobhGS, 3, 2, 33.0 sarvā vānte sarvasya //
GobhGS, 3, 2, 35.0 kaṃsam apāṃ pūrayitvā sarvauṣadhīḥ kṛtvā hastāv avadhāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet //
GobhGS, 3, 2, 42.0 evaṃ triḥ sarvāṇi //
GobhGS, 3, 4, 11.0 sarvauṣadhiviphāṇṭābhir adbhir gandhavatībhiḥ śītoṣṇābhir ācāryo 'bhiṣiñcet //
GobhGS, 3, 8, 6.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā jātuṣān maṇīn sarvauṣadhimiśrān ābadhnīran svastyayanārtham //
GobhGS, 3, 10, 5.0 tāḥ sarvāḥ samāṃsāś cikīrṣet //
GobhGS, 3, 10, 29.0 patnī codakam ādāya paśoḥ sarvāṇi srotāṃsi prakṣālayet //
GobhGS, 4, 1, 3.0 avadyanty avadānāni sarvāṅgebhyaḥ //
GobhGS, 4, 7, 17.0 dakṣiṇādvāraṃ sarvakāmaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 2, 2.0 tasya śrāntasya taptasya saṃtaptasya sarvebhyo romagartebhyaḥ pṛthaksvedadhārāḥ prāsyandanta //
GB, 1, 1, 2, 5.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 6.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 7.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 9.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 13.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 20.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 23.0 āpnoti vai sa sarvān kāmān yān kāmayate //
GB, 1, 1, 3, 14.0 bhṛgur iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 4, 25.0 prajāpatir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 5, 9.0 sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 6, 15.0 sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 7, 13.0 tasya śrāntasya taptasya saṃtaptasya sarvebhyo 'ṅgebhyo raso 'kṣarat //
GB, 1, 1, 8, 9.0 sa ya icchet sarvair etair aṅgirobhiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 10, 18.0 sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 11, 4.0 sa ya icchet sarvābhir etābhir āvadbhiś ca parāvadbhiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 22, 13.0 sidhyanty asyārthāḥ sarvakarmāṇi ceti brāhmaṇam //
GB, 1, 1, 25, 21.0 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhasphaṭikasannibhā varṇena //
GB, 1, 1, 26, 5.0 tasmād āper oṃkāraḥ sarvam āpnotīty arthaḥ kṛdantam arthavat //
GB, 1, 1, 26, 9.0 sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu vacaneṣu ca sarveṣu yan na vyeti tad avyayam //
GB, 1, 1, 26, 9.0 sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu vacaneṣu ca sarveṣu yan na vyeti tad avyayam //
GB, 1, 1, 28, 6.0 na caitat sarvaiḥ samabhihitam //
GB, 1, 1, 28, 8.0 sarveṣām eva śarma bhavānīti //
GB, 1, 1, 29, 19.0 sarvāṇi chandāṃsi //
GB, 1, 1, 29, 23.0 tasmāt sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam //
GB, 1, 1, 29, 23.0 tasmāt sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam //
GB, 1, 1, 29, 28.0 sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam //
GB, 1, 1, 30, 3.0 atikramya vedebhyaḥ sarvaparam adhyātmaphalaṃ prāpnotītyarthaḥ //
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
GB, 1, 1, 31, 15.0 yan nu khalu saumyāsmābhiḥ sarve vedā mukhato gṛhītāḥ kathaṃ ta evam ācāryo bhāṣate //
GB, 1, 1, 31, 22.0 yasyāṃ sarvam idaṃ śritaṃ tāṃ bhavān prabravītv iti //
GB, 1, 1, 32, 18.0 sa hovācātra vā upetaṃ ca sarvaṃ ca kṛtaṃ pāpakena tvā yānena carantam āhuḥ //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 1, 39, 31.0 tad apy etad ṛcoktam āpo bhṛgvaṅgirorūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ //
GB, 1, 1, 39, 31.0 tad apy etad ṛcoktam āpo bhṛgvaṅgirorūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ //
GB, 1, 2, 5, 22.0 tasmā etat provācāṣṭācatvāriṃśadvarṣaṃ sarvavedabrahmacaryam //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 9, 10.0 teṣāṃ sarveṣāṃ vedā gatir ātmā pratiṣṭhitāś catasro brahmaṇaḥ śākhāḥ //
GB, 1, 2, 9, 47.0 eta idaṃ sarvaṃ samāpnuvanti //
GB, 1, 2, 9, 49.0 eta idaṃ sarvaṃ samāpyāyayanti //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 18, 29.0 tasya ha snātasyāśvasyābhyukṣitasya sarvebhyo romasamarebhyo 'ṅgārā āśīryanta //
GB, 1, 2, 18, 38.0 eṣa ha vai vidvānt sarvavid brahmā yad bhṛgvaṅgirovid iti brāhmaṇam //
GB, 1, 2, 22, 2.0 tadajānan vayaṃ vā idaṃ sarvaṃ yad bhṛgvaṅgirasa iti //
GB, 1, 2, 22, 20.0 evam eṣo 'gniḥ sāṃtapanaḥ śreṣṭhas tṛptaḥ sarvāṃs tṛptāṃs tarpayatīti brāhmaṇam //
GB, 1, 3, 1, 3.0 tad yathāpa imāṃllokān abhivahanty evam eva bhṛgvaṅgirasaḥ sarvān devān abhivahanti //
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 8, 2.0 atha yo gāyatrīṃ hariṇīṃ jyotiṣpakṣāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 8, 3.0 atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 9, 4.0 yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti //
GB, 1, 3, 9, 4.0 yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti //
GB, 1, 3, 9, 9.0 yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 10, 7.0 atha yā gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati vedir eva sā //
GB, 1, 3, 10, 15.0 atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā //
GB, 1, 3, 10, 21.0 pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati //
GB, 1, 3, 11, 36.0 kiṃdevatyam antataḥ sarvam eva prāśīḥ //
GB, 1, 3, 12, 36.0 yad antataḥ sarvam eva prāśiṣaṃ viśvān devāṃs tenāpraiṣam //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 25.0 atha cet sarve 'gnaya udvāyeyuḥ kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 26.0 kṣipraṃ gṛhapatiḥ sarvajyāniṃ jīyate yo 'vidvāñ juhoti //
GB, 1, 3, 15, 3.0 te sarvam aviduḥ //
GB, 1, 3, 15, 8.0 ekadhā vā idaṃ sarvaṃ prajāpatiḥ //
GB, 1, 3, 16, 17.0 sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre //
GB, 1, 3, 19, 29.0 teṣāṃ sarvarasabhakṣāḥ pitṛpitāmahā bhavanti //
GB, 1, 3, 20, 8.0 mohiṣyati vo yajñaḥ sarve te dīkṣayiṣyatheti //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 1, 4, 1, 5.0 asmin vā idaṃ sarvaṃ loke pratiṣṭhitam //
GB, 1, 4, 1, 6.0 gṛhapatā u eva sarve sattriṇaḥ pratiṣṭhitāḥ //
GB, 1, 4, 23, 4.0 anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta //
GB, 1, 4, 23, 4.0 anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta //
GB, 1, 4, 24, 51.0 aharahar ity eva sarvaṃ saṃvatsaraṃ //
GB, 1, 5, 8, 18.0 sa sarvamedheneṣṭvā sarvarāḍ iti nāmādhatta //
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 11, 8.0 tasmād ya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta //
GB, 1, 5, 11, 9.0 eṣa ha vai vidvāṃt sarvavid brahmā yad bhṛgvaṅgirovit //
GB, 1, 5, 11, 10.0 ete ha vā asya sarvasya śamayitāraḥ pālayitāraḥ //
GB, 1, 5, 14, 7.0 eṣa ha vai candramā bhūtvā sarvāṃllokān gacchati //
GB, 1, 5, 15, 1.0 atha saṃsthite saṃsthite savane vācayati mayi bhargo mayi maho mayi yaśo mayi sarvam iti //
GB, 1, 5, 15, 2.0 pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam //
GB, 1, 5, 15, 3.0 agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam //
GB, 1, 5, 15, 4.0 vasava eva bhargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam //
GB, 1, 5, 15, 5.0 gāyatry eva bhargas triṣṭub eva maho jagaty eva yaśo 'nuṣṭub eva sarvam //
GB, 1, 5, 15, 6.0 prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam //
GB, 1, 5, 15, 7.0 vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam //
GB, 1, 5, 15, 8.0 trivṛd eva bhargaḥ pañcadaśa eva mahaḥ saptadaśa eva yaśa ekaviṃśa eva sarvam //
GB, 1, 5, 15, 9.0 ṛgveda eva bhargo yajurveda eva mahaḥ sāmaveda eva yaśo brahmaveda eva sarvam //
GB, 1, 5, 15, 10.0 hotaiva bhargo 'dhvaryur eva maha udgātaiva yaśo brahmaiva sarvam //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 20, 7.0 pratiṣṭhantīr idaṃ sarvam anupratiṣṭhati //
GB, 1, 5, 25, 1.2 sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ //
GB, 1, 5, 25, 4.2 evaṃ vyavasthitā vedāḥ sarva eva svakarmasu //
GB, 1, 5, 25, 5.2 vyavasthānaṃ tu tat sarvaṃ pṛthagvedeṣu tat smṛtam //
GB, 1, 5, 25, 13.2 divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit //
GB, 1, 5, 25, 14.2 sarve te yajñā aṅgiraso 'piyanti nūtanā sā hi gatir brahmaṇo yāvarārdhyā //
GB, 2, 1, 3, 3.0 annaṃ vai sarveṣāṃ bhūtānām ātmā tenaivainacchamayāṃcakāra //
GB, 2, 1, 3, 5.0 tat sarveṇa brahmaṇā prāśnāt //
GB, 2, 1, 3, 8.0 bṛhaspatir vai sarvaṃ brahma //
GB, 2, 1, 3, 9.0 sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇata udyacchate //
GB, 2, 1, 4, 4.0 yad āha brahman prasthāsyāmīti bṛhaspatir vai sarvaṃ brahma //
GB, 2, 1, 4, 5.0 sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇataḥ saṃdadhāti //
GB, 2, 1, 12, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
GB, 2, 1, 16, 5.0 yad āgneyo 'gnir vai sarvā devatāḥ //
GB, 2, 1, 16, 6.0 sarvābhir evainaṃ tad devatābhiḥ samardhayati //
GB, 2, 1, 20, 11.0 atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ //
GB, 2, 1, 21, 6.0 varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ sampramucyanta iti //
GB, 2, 1, 21, 11.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ prajāḥ prāmuñcat //
GB, 2, 1, 21, 12.0 pra ha vā etasya prajā varuṇapāśebhyaḥ sarvasmāc ca pāpmano mucyante ya evaṃ veda //
GB, 2, 1, 26, 17.0 tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 1, 26, 17.0 tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 1, 26, 17.0 tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 1, 26, 25.0 sarvaṃ vai prajāpatiḥ //
GB, 2, 1, 26, 26.0 sarvaṃ cāturmāsyāni //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 2, 5, 8.0 etad vai sarvaṃ brahmaṇy arpitam //
GB, 2, 2, 5, 17.2 homaiś ca yajñavibhraṃśaṃ sarvaṃ brahmā prapūrayed iti //
GB, 2, 2, 6, 30.0 so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti //
GB, 2, 2, 7, 25.0 sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 10, 19.0 sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
GB, 2, 2, 10, 19.0 sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
GB, 2, 2, 10, 19.0 sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
GB, 2, 2, 14, 23.0 atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti //
GB, 2, 2, 14, 23.0 atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 18, 2.0 tasmint sarve kāmāḥ sarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 2, 18, 2.0 tasmint sarve kāmāḥ sarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 2, 18, 2.0 tasmint sarve kāmāḥ sarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 2, 18, 10.0 sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti //
GB, 2, 2, 18, 10.0 sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti //
GB, 2, 2, 19, 4.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 8.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 12.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 16.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 20.0 etena ha sma vā aṅgirasaḥ sarvaṃ sadaḥ paryāhuḥ //
GB, 2, 2, 19, 22.0 atha yān kāmayeta na sadasyām ārtim ārcheyur iti tebhya etena sarvaṃ sadaḥ paribrūyāt //
GB, 2, 2, 21, 1.0 te vai khalu sarva eva mādhyaṃdine prasthitānāṃ pratyakṣād aindrībhir yajanti //
GB, 2, 3, 2, 18.0 etā eva tad devatāḥ pratiṣṭhānyāḥ pratitiṣṭhantīr idaṃ sarvam anu pratitiṣṭhati //
GB, 2, 3, 5, 2.0 sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām //
GB, 2, 3, 6, 5.0 sarvam āyur eti //
GB, 2, 3, 7, 11.0 tathā ha yajamānaḥ sarvam āyur ety asmiṃlloka ārdhnoti //
GB, 2, 3, 9, 18.0 te yatraite apaśyaṃs tata evainaṃ sarvaṃ doham aduhan //
GB, 2, 3, 16, 7.0 tasmāc catuḥ sarve gāyatrāṇi śaṃsanti //
GB, 2, 3, 16, 9.0 sarve samavatībhiḥ paridadhati //
GB, 2, 3, 16, 12.0 sarve madvatībhir yajanti //
GB, 2, 3, 16, 13.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 3, 16, 15.0 sarve 'nuvaṣaṭkurvanti //
GB, 2, 3, 23, 5.0 tasmāt sarve niṣkevalyāni śaṃsanti //
GB, 2, 3, 23, 9.0 tasmān mādhyaṃdine savane sarve niṣkevalyāni śaṃsanti //
GB, 2, 3, 23, 20.0 tasmāt sarve niṣkevalyāni śaṃsanti //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 3, 23, 25.0 tasmān maitrāvaruṇo vāmadevān na pracyavate vasiṣṭhād brāhmaṇācchaṃsī bharadvājād acchāvākaḥ sarve viśvāmitrāt //
GB, 2, 4, 2, 6.0 ato madhyaṃ vai sarveṣāṃ chandasāṃ bṛhatī //
GB, 2, 4, 4, 4.0 sarva aindrāṇi traiṣṭubhāni śaṃsanti //
GB, 2, 4, 4, 6.0 sarve samavatībhiḥ paridadhati //
GB, 2, 4, 4, 9.0 sarve madvatībhir yajanti //
GB, 2, 4, 4, 10.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 4, 4, 12.0 sarve 'nuvaṣaṭkurvanti //
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
GB, 2, 4, 7, 3.0 atha yad enaṃ dadhnābhihutyāvabhṛtham upaharanti sarvam evainaṃ sayoniṃ saṃtanute //
GB, 2, 4, 7, 6.0 sarvam evainaṃ saparvāṇaṃ saṃbharati //
GB, 2, 4, 7, 10.0 sarvam evainaṃ sarvāṅgaṃ saṃbharati //
GB, 2, 4, 7, 10.0 sarvam evainaṃ sarvāṅgaṃ saṃbharati //
GB, 2, 4, 7, 12.0 sarvam evainaṃ sātmānaṃ saṃbharati //
GB, 2, 4, 16, 22.0 sarvābhya eva digbhya āśiṣam āśāste nārtvī //
GB, 2, 4, 18, 8.0 sarve traiṣṭubhaṃ jāgatāni śaṃsanti //
GB, 2, 4, 18, 15.0 sarve samavatībhiḥ paridadhati //
GB, 2, 4, 18, 18.0 sarve madvatībhir yajanti //
GB, 2, 4, 18, 19.0 tad yan madvatībhiryajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 4, 18, 21.0 sarve 'nuvaṣaṭkurvanti //
GB, 2, 5, 2, 7.0 ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
GB, 2, 5, 9, 8.0 tāḥ sarvaiḥ //
GB, 2, 5, 9, 9.0 tasmāt sarvastomaḥ //
GB, 2, 5, 9, 13.0 tāḥ sarvaiḥ //
GB, 2, 5, 9, 14.0 tasmāt sarvapṛṣṭhaḥ //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 6, 41.0 tān indro 'bravīt sarve maddvitīyā stheti //
GB, 2, 6, 6, 42.0 te sarva indradvitīyāḥ //
GB, 2, 6, 15, 2.0 āhanasyād vā idaṃ sarvaṃ prajātam //
GB, 2, 6, 15, 4.0 asyaiva sarvasyāptyai prajātyai //
GB, 2, 6, 15, 17.0 pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati //
GB, 2, 6, 15, 23.0 sarvā eva ṣoḍaśa śaṃsed iti haike //
GB, 2, 6, 16, 19.0 tāḥ sarvā anuṣṭubho bhavanti //
GB, 2, 6, 16, 43.0 sarvāṇi chandāṃsy aitaśapralāpaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 21.0 sakṛdeva sarvāṇi yathopapadaṃ vā //
HirGS, 1, 1, 24.0 tiraḥpavitraṃ prokṣaṇīḥ saṃskṛtya yathā purastād bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
HirGS, 1, 3, 1.0 sarvadarvihomāṇām eṣa kalpaḥ //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 8.2 anagnaḥ sarvavṛkṣeṣu jāyase tvaṃ sapatnahā /
HirGS, 1, 11, 8.3 jahi śatrugaṇānsarvānsamantaṃ maghavāniva /
HirGS, 1, 12, 6.2 sarve kāmā abhiyantu naḥ priyā abhisravantu naḥ priyāḥ /
HirGS, 1, 13, 9.1 sarvaṃ vā prāśyāmṛtāpidhānam asīty apa ācāmati //
HirGS, 1, 13, 19.2 yasminbhūtaṃ ca bhavyaṃ ca sarve lokā iha śritāḥ /
HirGS, 1, 14, 2.3 pari sarvebhyo jñātibhyaḥ pariṣīdaḥ kleṣyasi /
HirGS, 1, 17, 4.9 sarvaṃ tadasmānmā hiṃsīn na hi taddivā dadṛśe divaḥ /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 1, 23, 1.5 nabhyaṃ tvā sarvasya veda nabhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.6 madhyaṃ tvā sarvasya veda madhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.7 tantiṃ tvā sarvasya veda tantir aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.8 methīṃ tvā sarvasya veda methy aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.9 nābhiṃ tvā sarvasya veda nābhir aham asya janapadasya bhūyāsam /
HirGS, 1, 25, 3.1 sarvāṇyupagamanāni mantravanti bhavantītyātreyaḥ //
HirGS, 1, 26, 5.1 pratisaṃkhyāya vā sarvānhomāñjuhuyāt //
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 29, 1.8 ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā /
HirGS, 2, 4, 3.2 ayaṃ kumāro jarāṃ dhayatu sarvamāyuretu /
HirGS, 2, 8, 9.1 atha sarvebhya odanebhyaḥ samavadāya sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 11, 1.4 tad vo 'haṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbhavata pitaraḥ /
HirGS, 2, 15, 8.1 sarvahutāṃ vapāṃ juhoti śeṣamutkṛṣya brāhmaṇānbhojayet //
HirGS, 2, 18, 5.1 kāṇḍādīnvā sarvān //
HirGS, 2, 20, 9.3 kāṇḍādīnvā sarvān /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 14.0 tadalābhe vibhītakatilvakabādhakanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjaṃ sarvavanaspatīnām idhmaḥ //
JaimGS, 1, 1, 15.0 kuśālābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāni //
JaimGS, 1, 1, 17.0 tāsām alābhe japārūpakākutthābhaṇḍīkuraṇḍakavarjaṃ gandhavatyo vā sarvavarṇāḥ //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 11, 7.0 sarvauṣadhībhi sphāṇṭam udakam ānayanti //
JaimGS, 1, 11, 8.0 vrīhiyavāstilamāṣā ityetat sarvauṣadham //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 33.0 mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ vā sarveṣām //
JaimGS, 1, 12, 35.0 kṣaumaṃ vā śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ vā sarveṣām //
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām //
JaimGS, 1, 12, 43.0 bhavatpūrvayā vā sarve //
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 17, 8.0 sarvāsvapsūpaspṛśed abuktāḥ śakvarya iti //
JaimGS, 1, 18, 12.0 sarvāṇi lomanakhāni vāpayet //
JaimGS, 1, 20, 20.11 yāni kāni ca pāpāni sarvāṅgeṣu tavābhavan /
JaimGS, 1, 20, 20.12 pūrṇāhutibhir ājyasya sarvāṇi tānyaśīśamaṃ svāhā /
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 2, 1, 18.8 ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām /
JaimGS, 2, 1, 22.0 vāyuṣ ṭat sarvaṃ śundhatu tena śuddhena devatā mādayantāṃ tasmiñchuddhe pitaro mādayantām iti //
JaimGS, 2, 5, 32.0 sarvaiḥ kāmais tarpayet //
JaimGS, 2, 8, 23.0 anaśnatsaṃhitāsahasram adhītya brahmabhūto virajo bhavati kāmacārī sarvān kāmān avāpnoti //
JaimGS, 2, 9, 25.0 sarveṣām api hiraṇyaṃ vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 3, 1.2 etābhyāṃ sarvam āyur eti //
JUB, 1, 4, 8.2 tathā ha na bahirdhā śriyaṃ kurute sarvam āyur eti //
JUB, 1, 7, 1.2 etāvad idaṃ sarvam /
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 8, 12.4 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JUB, 1, 9, 2.4 om itīndro vāg iti sarve devāḥ /
JUB, 1, 9, 2.5 tad etad indram eva sarve devā anuyanti //
JUB, 1, 9, 5.2 bahur bhūyas sarvaṃ sarvasmād uttaraṃ jyotiḥ /
JUB, 1, 9, 5.2 bahur bhūyas sarvaṃ sarvasmād uttaraṃ jyotiḥ /
JUB, 1, 9, 5.4 pūrvaṃ sarvaṃ sarvā vāk /
JUB, 1, 9, 5.4 pūrvaṃ sarvaṃ sarvā vāk /
JUB, 1, 9, 5.5 sarvam idam api dhenuḥ pinvate parāg arvāk //
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 12, 5.1 sa eṣa sarvair lokaiḥ samaḥ /
JUB, 1, 12, 5.2 tad yad eṣa sarvair lokaiḥ samas tasmād eṣa eva sāma /
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 3.1 sarvā ha vai devatāḥ śṛṇvanty evaṃvidam puṇyāya sādhave //
JUB, 1, 14, 6.1 evaṃvidaṃ hy udgāyantaṃ sarvā devatā anusaṃtṛpyanti //
JUB, 1, 19, 2.4 teṣu hīdaṃ lokeṣu sarvam āhitam /
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 20, 4.1 tasminn idaṃ sarvam antaḥ /
JUB, 1, 20, 4.2 tad yad asminn idaṃ sarvam antas tasmād antaryakṣam /
JUB, 1, 20, 5.1 tad yathā mūtāḥ prabaddhāḥ pralamberann evaṃ haitasmin sarve lokāḥ prabaddhāḥ pralambante //
JUB, 1, 21, 6.2 karmaṇā hīdaṃ sarvaṃ vikriyate //
JUB, 1, 21, 9.3 sarvaṃ vā ebhyaḥ sāma prādāḥ /
JUB, 1, 25, 2.2 etasmin hyudite sarvam idam ākāśate //
JUB, 1, 25, 4.2 etaṃ hi saṃdravantaṃ sarvāṇi bhūtāny anusaṃdravanti //
JUB, 1, 27, 4.2 anvaṅ hy eṣa sarvāṇi rūpāṇi /
JUB, 1, 27, 4.4 anvañci hainaṃ sarvāṇi rūpāṇi bhavanti //
JUB, 1, 27, 5.2 pratyaṅ hy eṣa sarvāṇi rūpāṇi /
JUB, 1, 27, 5.4 pratyañci hainaṃ sarvāṇi rūpāṇi bhavanti //
JUB, 1, 27, 6.1 yo vidyuti sa sarvarūpaḥ /
JUB, 1, 27, 6.2 sarvāṇi hy etasmin rūpāṇi /
JUB, 1, 27, 6.3 taṃ sarvarūpa ity upāsīta /
JUB, 1, 27, 6.4 sarvāṇi hāsmin rūpāṇi bhavanti //
JUB, 1, 28, 4.1 sa eṣa etasya raśmir vāg bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 6.1 sa eṣa etasya raśmir mano bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 8.1 sa eṣa etasya raśmiś cakṣur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 10.1 sa eṣa etasya raśmiḥ śrotram bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 2.1 sa eṣa etasya raśmiḥ prāṇo bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 4.1 sa eṣa etasya raśmir asur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 6.1 sa eṣa etasya raśmir annam bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 9.3 tair idaṃ sarvaṃ sitam /
JUB, 1, 29, 9.4 tad yad etair idaṃ sarvaṃ sitaṃ tasmāt sindhavaḥ //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 4.1 atha yad dakṣiṇāyāṃ diśi tat sarvam prastāvenāpnoti //
JUB, 1, 31, 5.1 atha yat pratīcyāṃ diśi tat sarvam ādināpnoti //
JUB, 1, 31, 6.1 atha yad udīcyāṃ diśi tat sarvam udgīthenāpnoti //
JUB, 1, 31, 7.1 atha yad amuṣyāṃ diśi tat sarvam pratihāreṇāpnoti //
JUB, 1, 31, 8.1 atha yad antarikṣe tat sarvam upadraveṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 37, 5.3 tayā vā etayā vācā sarvā vāca upagacchati /
JUB, 1, 37, 7.6 tathā ha sarvam āyur eti //
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 40, 3.1 tad yat kiṃ cārvācīnam brahmaṇas tad vāg eva sarvam /
JUB, 1, 40, 6.1 tad yad etat sarvaṃ vācam evābhisamayati tasmād vāg eva sāma /
JUB, 1, 40, 7.2 eṣu hīdaṃ sarvam asūteti //
JUB, 1, 41, 1.1 tena haitenāsunā devā jīvanti pitaro jīvanti manuṣyā jīvanti paśavo jīvanti gandharvāpsaraso jīvanti sarvam idaṃ jīvati //
JUB, 1, 41, 2.1 tad āhur yad asunedaṃ sarvaṃ jīvati kaḥ sāmno 'sur iti /
JUB, 1, 43, 10.2 sa samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 1, 43, 10.4 eṣa evedaṃ sarvam ity upāsitavyaḥ //
JUB, 1, 44, 5.3 te 'sya yuktās tair idaṃ sarvaṃ harati /
JUB, 1, 44, 5.4 tad yad etair idaṃ sarvaṃ harati tasmāddharayaḥ //
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 47, 3.1 sarvam apāno 'sya saḥ /
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 51, 3.2 tasya sarve devā mamatvina āsan mama mameti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 6.4 tathā ha sarvaṃ na prayacchati //
JUB, 1, 58, 8.1 tasya sarve devā mamatvina āsan mama mameti /
JUB, 1, 58, 10.1 etā vai sarvā devatā etā hiraṇyam /
JUB, 1, 58, 10.2 asya sarvābhir devatābhiḥ stutam bhavati ya evaṃ veda /
JUB, 1, 58, 10.3 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 3, 1.2 sa eṣa sarveṣām bhūtānāṃ tejo hara indriyaṃ vīryam ādāyordhva udakrāmat //
JUB, 2, 4, 1.2 eṣa hīdaṃ sarvaṃ vaśe kurute //
JUB, 2, 5, 11.2 etasya hīyaṃ sarvāḥ prajāḥ //
JUB, 2, 6, 11.2 te ha sarva eva sahasraputrā āsuḥ //
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 2, 12, 2.1 sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti /
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
JUB, 2, 13, 4.1 duhe ha vai vācaṃ sarvān kāmān ya evaṃ veda /
JUB, 3, 1, 2.1 eṣa eva sarveṣāṃ devānāṃ grahāḥ //
JUB, 3, 1, 12.1 tad yad etat sarvaṃ vāyuṃ evāpyeti tasmād vāyur eva sāma //
JUB, 3, 1, 18.1 tad yad etat sarvam prāṇam evābhisameti tasmāt prāṇa eva sāma //
JUB, 3, 3, 3.2 sa ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa hāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 5, 1.1 evaṃ haitasmin sarvam idaṃ samprotaṃ gandharvāpsarasaḥ paśavo manuṣyāḥ //
JUB, 3, 15, 9.2 etāvad idaṃ sarvam /
JUB, 3, 17, 3.1 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ /
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
JUB, 3, 17, 6.2 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā iti //
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
JUB, 3, 17, 9.1 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā ity evaṃvidi ha vāvedaṃ sarvam bhuvanam pratiṣṭhitam //
JUB, 3, 17, 9.1 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā ity evaṃvidi ha vāvedaṃ sarvam bhuvanam pratiṣṭhitam //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 32, 1.2 tasyā evedaṃ devatāyai sarvaṃ rūpam iti //
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 37, 2.3 sa hīdaṃ sarvam anipadyamāno gopāyati //
JUB, 3, 38, 5.1 trāyata enaṃ sarvasmāt pāpmano mucyate ya evaṃ veda //
JUB, 4, 1, 8.3 tayoḥ saṃvidānayoḥ sarvam āyur ayāny aham //
JUB, 4, 2, 5.1 prāṇā hīdaṃ sarvaṃ vasv ādadate /
JUB, 4, 2, 10.1 prāṇā hīdaṃ sarvaṃ rodayanti /
JUB, 4, 2, 15.1 prāṇā hīdaṃ sarvam ādadate /
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
JUB, 4, 11, 7.1 tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 3.1 tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 7.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 15.1 tata idaṃ sarvam parābhaven naiveha kiṃcana pariśiṣyeteti //
JUB, 4, 13, 1.1 tā abruvann etā vai kila sarvā devatāḥ /
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 20, 5.2 apīdaṃ sarvaṃ daheyam yad idam pṛthivyām iti //
JUB, 4, 20, 6.2 tad upapreyāya sarvajavena /
JUB, 4, 20, 9.2 apīdaṃ sarvam ādadīya yad idam pṛthivyām iti //
JUB, 4, 20, 10.2 tad upapreyāya sarvajavena /
JUB, 4, 21, 6.3 sa ya etad evaṃ vedābhi hainaṃ sarvāṇi bhūtāni saṃvāñchanti //
JUB, 4, 21, 8.1 tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāṇi satyam āyatanam //
JUB, 4, 24, 13.1 ya evāyaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 4, 24, 13.3 eṣa evedaṃ sarvam ity upāsitavyam //
Jaiminīyabrāhmaṇa
JB, 1, 3, 6.0 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JB, 1, 4, 16.0 sa yad ete sāyamāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 4, 17.0 atha yad ete prātarāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 8, 5.0 so 'sya jāyamāna eva sarvaṃ pāpmānam apahanti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
JB, 1, 11, 9.0 te 'sya sarva āptā bhavanti te jitāḥ //
JB, 1, 11, 10.0 teṣvasya sarveṣu kāmacāro bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 27, 5.0 saṃvatsaro vā idaṃ sarvaṃ //
JB, 1, 27, 6.0 sa yad ihāśnāti yat pibati yasmai kasmaicana prativyādadāti sarvaṃ tad asyānaśitaṃ bhavati yāvajjīvānāśakavratī bhavati //
JB, 1, 28, 6.0 ṣoḍaśakalam idaṃ sakṛt sarvam //
JB, 1, 28, 10.0 eṣa hīdaṃ sarvaṃ śāsti //
JB, 1, 28, 12.0 eṣa hīdaṃ sarvaṃ yamayati //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 7.0 taṃ prāṇāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 9.0 tam udānāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 42, 26.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udācire //
JB, 1, 44, 4.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 11.0 tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 52, 8.0 tad yad evātra yajñasyāśāntaṃ bhavati yad amedhyam āpo vai tasya sarvasya śāntiḥ //
JB, 1, 53, 11.0 tata idaṃ sarvaṃ prajātam //
JB, 1, 53, 14.0 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ //
JB, 1, 53, 15.0 tad anena sarveṇa prāyaścittiṃ kurute //
JB, 1, 57, 4.0 atho ha khalv eṣaiva sarveṣāṃ haviryajñānāṃ prāyaścittiḥ //
JB, 1, 60, 17.0 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ //
JB, 1, 60, 18.0 tad anena sarveṇa prāyaścittiṃ kurute //
JB, 1, 62, 10.0 te hāsmai sarva evākruddhā bhavanti //
JB, 1, 71, 8.0 sarvaṃ vāvedam ātmanvat //
JB, 1, 72, 17.0 tasmāt sarvāsu dikṣv annaṃ vidyata iti //
JB, 1, 80, 23.0 tad etaddha vāva sarveṣu lokeṣu jyotir yaddhiraṇyam //
JB, 1, 80, 24.0 sarveṣu lokeṣu jyotir dhatte ya evaṃ vidvān atrihiraṇyaṃ dadāti //
JB, 1, 81, 12.0 sarvābhir eva vitanuyād eteṣāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 81, 12.0 sarvābhir eva vitanuyād eteṣāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 82, 4.0 āpo vai sarvasya śāntiḥ //
JB, 1, 85, 13.0 udgātā tṛtīyaḥ sarpati sarvadevatyaḥ prajāpatiḥ //
JB, 1, 85, 14.0 tasmād yad avacchidyeran sarvajyāniṃ jīyeran //
JB, 1, 86, 4.0 sarvaṃ vāvaitad brahma //
JB, 1, 87, 3.0 sa idaṃ sarvaṃ prātapat //
JB, 1, 87, 5.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 87, 17.0 sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām //
JB, 1, 87, 18.0 tāḥ sarvā arvācīḥ //
JB, 1, 90, 3.0 upa vāvedam asyāṃ sarvam //
JB, 1, 90, 8.0 abhi devaṃ iyakṣata iti sarvā evaitena devatā anantarāyam abhiyajate //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 91, 15.0 sarveṣām asya sāmnāṃ pratipadā stutaṃ bhavati //
JB, 1, 92, 6.0 sarvo ha vai jane bubhūṣate 'rātīyati //
JB, 1, 95, 2.0 indraś ca vai somaś cākāmayetāṃ sarvāsāṃ prajānām aiśvaryam ādhipatyam aśnuvīvahīti //
JB, 1, 95, 5.0 tato vai tau sarvāsāṃ prajānām aiśvaryam ādhipatyam āśnuvātām //
JB, 1, 95, 18.0 yo vai sarvaṃ jayati vijayate sa //
JB, 1, 95, 19.0 sarvajit sarvam eva jayati //
JB, 1, 95, 19.0 sarvajit sarvam eva jayati //
JB, 1, 99, 3.0 tān sarvasmād evāntarāyan //
JB, 1, 100, 20.0 sa tathaiva cikīrṣed yathā sarvam āyur iyāt //
JB, 1, 102, 22.0 tasmāt samānatra san sarvā anudiśaḥ śṛṇoti //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 106, 11.0 tad āhur yad ājyāni sarvāṇi samānanidhanāni kenājāmi kriyanta iti //
JB, 1, 107, 2.0 teṣv asureṣv idaṃ sarvam āsīt //
JB, 1, 107, 6.0 so 'bravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 8.0 te 'kṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajan //
JB, 1, 108, 1.0 teṣāṃ sakṛd eva sarveṣām asṛjyanta //
JB, 1, 108, 11.0 yad vā eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
JB, 1, 110, 1.0 tāni vā etāny aindrāgnāny eva sarvāṇi yad ājyāni //
JB, 1, 111, 5.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 111, 9.0 trāyata enaṃ sarvasmāt pāpmano ya evaṃ veda //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
JB, 1, 113, 16.0 yasya vai sarvā gāyatrī gīyate sarvam asya gṛhe 'dhigamyate //
JB, 1, 113, 16.0 yasya vai sarvā gāyatrī gīyate sarvam asya gṛhe 'dhigamyate //
JB, 1, 115, 1.0 tāni sarvāṇy akṣarāṇy uddhṛtya vācaṃ dadhyāt //
JB, 1, 118, 11.0 ekaikasyai devatāyai hotā vaṣaṭkaroti sarvābhya udgātā //
JB, 1, 118, 12.0 sarvadevatyo hy udgātā //
JB, 1, 123, 21.0 sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda //
JB, 1, 123, 21.0 sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti //
JB, 1, 166, 13.0 sarvam āyur ety etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 167, 19.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JB, 1, 169, 16.0 sa idaṃ sarvaṃ prātapat //
JB, 1, 169, 18.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati //
JB, 1, 173, 14.0 etena ha sma vai purā sarvāṇi stotrāṇi stuvanti //
JB, 1, 174, 12.0 tasmāt sarvasmād ātmānam antariyād yat prāvṛta udgāyet //
JB, 1, 180, 28.0 tān sarvasmād evāntarāyan //
JB, 1, 181, 10.0 preti ca vā idaṃ sarvam eti ca //
JB, 1, 182, 19.0 so 'kāmayata satrā sarvān asurān saheyeti //
JB, 1, 182, 22.0 tena satrā sarvān asurān asahata //
JB, 1, 182, 23.0 tad yat satrā sarvān asurān asahata tat satrāsāhīyasya satrāsāhīyatvam //
JB, 1, 183, 8.0 tato vai te sarvebhya ebhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohan //
JB, 1, 183, 9.0 sarvebhya evaibhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohati ya evaṃ veda //
JB, 1, 189, 10.0 sarveṣāṃ vā etat pṛṣṭhānāṃ rūpaṃ sāma //
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
JB, 1, 190, 1.0 sarvo ha khalu vai ṣoḍaśimān yatrodvaṃśīyaṃ kriyate //
JB, 1, 195, 20.0 sarvābhyo vā etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai //
JB, 1, 198, 10.0 tasmāt puruṣaḥ sarvā vāco vadati //
JB, 1, 198, 11.0 āpyata iva vā etarhi sarvā vāk //
JB, 1, 199, 8.0 sarvāṇi rūpāṇy anuśasyante //
JB, 1, 199, 12.0 yat sarvāṇi rūpāṇy anuśasyante hotainaṃ tena prajanayati //
JB, 1, 202, 6.0 āpo vai sarvasya śāntiḥ //
JB, 1, 207, 1.0 eṣa vāva sarvagāyatro yad atirātraḥ //
JB, 1, 207, 4.0 ahorātre vā idaṃ sarvam ime lokā bhūtaṃ bhavyaṃ prajanayataḥ //
JB, 1, 207, 11.0 rātryā tvāva sarvam avarunddha iti //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 215, 19.0 annam u ha vā idaṃ sarvam atiririce //
JB, 1, 219, 5.0 yāś catasro diśo 'smin loke tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 6.0 yāś catasro diśo 'ntarikṣe tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 7.0 yāś catasro 'muṣmin loke tāsu sarvāsu pratitiṣṭhāmeti //
JB, 1, 220, 25.0 purā mā sarvayarcā parāstautīty apaparyāvartata //
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
JB, 1, 222, 2.0 indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 222, 5.0 tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat //
JB, 1, 225, 2.0 etābhyāṃ vā indro yajñaṃ sarvān kāmān adugdha //
JB, 1, 225, 3.0 duhe ha vai yajñaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 228, 7.0 tāḥ sarvāḥ saṃlupya luśam abhi prādravat //
JB, 1, 229, 44.0 athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute //
JB, 1, 229, 44.0 athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute //
JB, 1, 229, 45.0 bṛhatīṃ hy evaitāni sarvāṇi chandāṃsy abhisaṃpadyanta iti //
JB, 1, 229, 50.0 tasmād bṛhatīṣv eva stotavyam eteṣāṃ sarveṣāṃ chandasāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 229, 50.0 tasmād bṛhatīṣv eva stotavyam eteṣāṃ sarveṣāṃ chandasāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 230, 3.0 prāṇeṣv idaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 230, 4.0 prāṇā idaṃ sarvaṃ pratyudyacchanti //
JB, 1, 230, 5.0 prāṇā idaṃ sarvaṃ prati prati //
JB, 1, 230, 7.0 eṣv idaṃ lokeṣu sarvaṃ pratiṣṭhitam //
JB, 1, 230, 8.0 ima idaṃ lokāḥ sarvaṃ pratyudyacchanti //
JB, 1, 230, 9.0 ima idaṃ lokāḥ sarvaṃ prati prati //
JB, 1, 230, 11.0 vācīdaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 230, 12.0 vāg idaṃ sarvaṃ pratyudyacchati //
JB, 1, 230, 13.0 vāg idaṃ sarvaṃ prati prati //
JB, 1, 230, 15.0 asyām idaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 230, 16.0 iyam idaṃ sarvaṃ pratyudyacchati //
JB, 1, 230, 17.0 iyam idaṃ sarvaṃ prati prati //
JB, 1, 231, 13.0 tad yat tṛcāya tṛcāya hiṃkurvanti tenaivaiṣāṃ sarvarātrir āyatanavatī pavamānavatī bhavati //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 16.0 atho yajamānam eva tad āyuṣi pratiṣṭhāpayati sarvāyuṣṭāyai //
JB, 1, 232, 18.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 235, 3.0 tad yat paramaṃ vācaḥ krāntaṃ tat sarvam āpnavānīti //
JB, 1, 235, 6.0 tad u hātraiva sarvāṃ virājam āpnoti //
JB, 1, 238, 5.0 tam etam annaṃ jigīvāṃsaṃ sarve devā abhisamagacchanta //
JB, 1, 240, 17.0 tad yad vai kiṃ ca trivṛt tat sarvam agnim evābhisaṃpadyate //
JB, 1, 240, 18.0 yāś ca ha mahatyaḥ sampado yāś ca kṣullikās tā ha sarvā evaṃvidam abhisaṃpadyante //
JB, 1, 240, 19.0 sarva enaṃ kāmā abhisaṃpadyante ya evaṃ veda //
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 242, 3.0 gāyatram eva sarvam //
JB, 1, 245, 13.0 tisro vā imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 249, 17.0 tasmād bahiṣpavamāne ye ca vijānanti ye ca na te sarve 'nīśānā abhiparivārya didṛkṣamāṇās tiṣṭhantīti //
JB, 1, 252, 1.0 sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke //
JB, 1, 254, 48.0 tasmān na sarvaṃ satyaṃ vācā vadati na sarvam anṛtam //
JB, 1, 254, 48.0 tasmān na sarvaṃ satyaṃ vācā vadati na sarvam anṛtam //
JB, 1, 254, 55.0 tasmāt samānatra san sarvā anu diśaś śṛṇoti //
JB, 1, 256, 4.0 sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda //
JB, 1, 256, 9.0 duhe ha vai virājaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 258, 29.0 sarvā eva diśa iti brūyāt //
JB, 1, 258, 30.0 sarvā u ha vai diśa evaṃvido yajñas tato bhavati //
JB, 1, 260, 22.0 tasmāt samānatra san sarvā anudiśaś śṛṇoti //
JB, 1, 261, 19.0 atha yaḥ prāṇo gāyatrīti vidvān udgāyati sarvam āyur eti //
JB, 1, 261, 20.0 atha yo 'smād ājāyate sa sarvam āyur eti //
JB, 1, 262, 3.0 tasmāt kurupañcāleṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 4.0 atha yarhy etad udantāḥ purā nāvediṣus tasmād udanteṣu purā sarvair vīraiḥ saha vīro nājani //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 11.0 sarvair ha vā asmād vīraiḥ saha vīra ājāyate ya evaṃ veda //
JB, 1, 264, 1.0 tad yathā tūṇiṃ kaśanair vihanyād evam evaitāni sarvāṇi śilpāny āhṛtya brahmaṇy anakti //
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
JB, 1, 267, 15.0 retasyaivāpi sarva ātmā //
JB, 1, 268, 18.0 tām anyatrāyatanāṃ satīṃ niyunakti tṛtīyasavanāyatanāṃ vā sarvāyatanāṃ vā //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 276, 4.0 vācy u vai sarvāṇi chandāṃsi //
JB, 1, 278, 4.0 tad yat pavamānān pāvamānīṣv eva stuvate tasmād devā ekarūpāḥ sarve śuklāḥ //
JB, 1, 279, 16.0 eta evāpi sarve devā yat stotrāṇi //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 15.0 sa yad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca //
JB, 1, 285, 22.0 etad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 286, 21.0 sarvam eva ma ātmānaṃ prayacchety abravīt //
JB, 1, 286, 26.0 tasyai sarvam ātmānaṃ prāyacchat //
JB, 1, 286, 27.0 tad yad gāyatrī sarvam ātmānaṃ prāyacchat tasmād brāhmaṇaḥ sarveṇātmanā kṣatriyam abhyeti //
JB, 1, 286, 27.0 tad yad gāyatrī sarvam ātmānaṃ prāyacchat tasmād brāhmaṇaḥ sarveṇātmanā kṣatriyam abhyeti //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 288, 5.0 saha sarveṇaiva yajñenāgacchat //
JB, 1, 289, 3.0 tad u hovācāruṇir gāyatrīṃ vā ahaṃ sarvāṇi savanāni vahantīṃ veda //
JB, 1, 290, 3.0 yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti //
JB, 1, 290, 4.0 sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai //
JB, 1, 290, 8.0 etad u gāyatrīṃ sarvāṇi chandāṃsi nātiyanti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 292, 19.0 sarvāyur bṛhat //
JB, 1, 293, 15.0 atho hāsyaitenaiva vijñānena sarve tṛcā vijñātā bhavanti //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 300, 22.0 sa ya etad evaṃ veda sarvam evāyur eti //
JB, 1, 301, 11.0 sarvajyānim udgātā jīyeta //
JB, 1, 303, 8.0 sa yady eteṣāṃ sarveṣām avakāśaṃ na vinden marutvata eva neyāt //
JB, 1, 303, 11.0 vīryeṇa sarvam abhyaśnute //
JB, 1, 304, 21.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
JB, 1, 308, 12.0 sarvaṃ ha khalu vai nidhanājāmi kalpayati yo vai rūpājāmi kalpayet //
JB, 1, 309, 13.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 309, 46.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 310, 2.0 tad etat sarvaṃ yajñaṃ samiṣṭaṃ vācy eva saṃnidhatte //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 312, 7.0 sa hīdaṃ sarvam abhyajayat //
JB, 1, 312, 15.0 tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ //
JB, 1, 312, 22.0 sa hīdaṃ sarvam ajayat //
JB, 1, 312, 28.0 tau hīdaṃ sarvam ājisṛtyāyām udabhinttām //
JB, 1, 313, 4.0 sa hīdaṃ prāṇo bhūtvā sarvaṃ dhanam ajayat //
JB, 1, 313, 5.0 tad yad vai kiṃ ca prāṇī jīyate tasmin sarvasminn apitvī bhavati ya evaṃ veda //
JB, 1, 313, 24.0 brahma hi sarvāṇi chandāṃsi //
JB, 1, 313, 48.0 indriyāvān bhavaty apitvy asmin sarvasmin bhavati ya evaṃ veda //
JB, 1, 314, 2.0 so 'kāmayatāham evedaṃ sarvaṃ syām //
JB, 1, 314, 3.0 aham idaṃ sarvam abhibhaveyam iti //
JB, 1, 314, 6.0 āpo bhūtvā sarvam āpnot //
JB, 1, 314, 7.0 mano bhūtvā sarvam amanuta //
JB, 1, 314, 8.0 vāg bhūtvā sarvaṃ vyabhavat //
JB, 1, 314, 9.0 cakṣur bhūtvā sarvaṃ vyapaśyat //
JB, 1, 314, 10.0 śrotraṃ bhūtvā sarvam aśṛṇot //
JB, 1, 314, 13.0 dyaur bhūtvā sarvam anuvyabhavat //
JB, 1, 314, 25.0 sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
JB, 1, 316, 8.0 atho sarve prāṇā mano 'bhisaṃpannāḥ //
JB, 1, 316, 9.0 sarvāṇi chandāṃsi bṛhatīm abhisaṃpannāni //
JB, 1, 316, 13.0 retaso hīdaṃ sarvaṃ vṛddhaṃ //
JB, 1, 316, 17.0 sa eṣa retasaḥ pratirūpo devabhakṣaḥ somo rājā sarvasyāsya rasaḥ samudūḍhaḥ //
JB, 1, 316, 18.0 taṃ sarve devā upajīvanti //
JB, 1, 316, 20.0 sarve hy enaṃ devā upajīvantīti //
JB, 1, 318, 5.0 etābhir asya sarvābhir devatābhiḥ stutaṃ bhavati ya evaṃ veda //
JB, 1, 318, 6.0 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JB, 1, 321, 2.0 indraḥ sarve devāḥ //
JB, 1, 321, 5.0 atho hāsyaitābhyām eva dhūrbhyāṃ sarvā dhura upāptā bhavanti //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 321, 24.0 te sarva eva sāṅgāḥ satanavo 'mṛtāḥ samabhavan //
JB, 1, 321, 25.0 sarvo haiva sāṅgaḥ satanur amṛtaḥ sambhavati ya evaṃ veda //
JB, 1, 323, 17.0 atraivaite sarve kāmā upāpyanta evaṃ viduṣa iti //
JB, 1, 323, 25.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 325, 17.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā sarvasminn eva sāmann ātmānaṃ dadhyāt //
JB, 1, 328, 3.0 sa sarvam āyur eti ya evaṃ vidvān bṛhadrathantare gāyati //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
JB, 1, 332, 13.0 sa taṃ sarve devāḥ sarvāṇi bhūtāny anubudhyante //
JB, 1, 332, 13.0 sa taṃ sarve devāḥ sarvāṇi bhūtāny anubudhyante //
JB, 1, 334, 15.0 teno sarvam āyur eti //
JB, 1, 335, 17.0 tasmād eṣā nitataiveḍāntata upetyā sarvāyuṣṭāyā asya lokasyānudghātāyeti //
JB, 1, 337, 11.0 no ha sarvaṃ tṛtīyasavanaṃ channaṃ gāyet //
JB, 1, 338, 21.0 sa u eva yas tasya sarve devā anuvartmānaḥ //
JB, 1, 338, 22.0 sarve hāsya svā anuvartmāno bhavanti ya evaṃ vidvāñchyāvāśvaṃ gāyatīti //
JB, 1, 341, 3.0 tad yad ahar āviḥ sat tac channaṃ gāyati tasmād asāv āditya idaṃ sarvaṃ na pradahati //
JB, 1, 342, 3.0 chandāṃsi vai sarvā devatāḥ //
JB, 1, 342, 4.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 342, 6.0 etā vai sarvā devatā yad vasatīvaryaḥ //
JB, 1, 342, 7.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 342, 9.0 agnir vai sarvā devatāḥ //
JB, 1, 342, 10.0 sarvā u eva tad devatāḥ paśyanto yajante chandobhyo 'bhibhūtyai //
JB, 1, 342, 19.0 prajāpatir vai sarvā devatāḥ //
JB, 1, 342, 20.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 343, 13.0 yadi kāmayeran sarva eva mriyerann iti sarva eva sarveṣu savaneṣu juhuyuḥ //
JB, 1, 343, 13.0 yadi kāmayeran sarva eva mriyerann iti sarva eva sarveṣu savaneṣu juhuyuḥ //
JB, 1, 343, 13.0 yadi kāmayeran sarva eva mriyerann iti sarva eva sarveṣu savaneṣu juhuyuḥ //
JB, 1, 346, 3.0 asaṃmitaṃ sarvaṃ stotraṃ bhavati //
JB, 1, 348, 12.0 yadi sarveṣu paryāyeṣv astuteṣv abhivyucchet ṣaḍbhir hotre stuyus tisṛbhis tisṛbhir itarebhyaḥ //
JB, 1, 348, 13.0 sarvebhya etad anyat kuryuḥ //
JB, 1, 348, 14.0 ekādaśān yad ekarcān upetyaindraṃ dvādaśaṃ sarvaṃ tṛcam //
JB, 1, 351, 3.0 tān sarvahuto hutvābhyutpūryānuvaṣaṭkāre juhuyāt //
JB, 1, 353, 6.0 sa eṣa sarvāṇi savanāni pariśaye yajñasyaivāriṣṭyai //
JB, 1, 355, 11.0 sarvā u ha vai saumyā oṣadhayaḥ //
JB, 1, 357, 14.0 etāvad idaṃ sarvam //
JB, 1, 358, 17.0 saiva tasya sarvasya prāyaścittiḥ //
JB, 1, 358, 18.0 tad yathā śīrṇaṃ tat parvaṇā parva saṃdhāya bhiṣajyed evam evaivaṃ vidvāṃs tat sarvaṃ bhiṣajyati //
JB, 1, 361, 6.0 etaṃ hi sarve devā anuyanti //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 1, 363, 4.0 sa haitaṃ trayyai vidyāyai śukraṃ rasaṃ pravṛḍhaṃ vidāṃcakāra sarvasya prāyaścittiṃ bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 363, 5.0 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ //
JB, 1, 363, 6.0 tad yathā vā adaḥ samudro 'nanto 'pāro 'kṣito dyāvāpṛthivī sarva ime lokā evaṃ vā etā vyāhṛtayo 'kṣitāḥ //
JB, 2, 41, 14.0 apāno vā idaṃ sarvam āharati //
JB, 2, 64, 16.0 sa yadāsmai vrataṃ prayacchet sarvam eva vratayet sarvasyānnādyasyāvaruddhyai //
JB, 2, 64, 16.0 sa yadāsmai vrataṃ prayacchet sarvam eva vratayet sarvasyānnādyasyāvaruddhyai //
JB, 2, 153, 4.0 sa ha smaikāky evānuparisarpaṃ sarvaṃ yajñaṃ saṃsthāpayati //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
JB, 2, 155, 19.0 tasya hedaṃ sarvaṃ balikṛd āsa //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 124, 5.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 124, 11.0 sarvo vai mama patir yaḥ somapa iti //
Jaiminīyaśrautasūtra
JaimŚS, 5, 4.0 sarve nidhanam upayanti sapatnīkāḥ //
JaimŚS, 5, 8.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
JaimŚS, 15, 1.0 upahavam iṣṭvā bhakṣayantīndav indrapītasya ta indriyāvato gāyatracchandasaḥ prātaḥsavanasya madhumato vicakṣaṇasya sarvagaṇasya sarvagaṇa upahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 15, 1.0 upahavam iṣṭvā bhakṣayantīndav indrapītasya ta indriyāvato gāyatracchandasaḥ prātaḥsavanasya madhumato vicakṣaṇasya sarvagaṇasya sarvagaṇa upahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 15, 7.0 tad asarvabhakṣeṣu saṃ te payāṃsi sam u yantu vājā ity etayā triṣṭubhā mādhyandine savane //
JaimŚS, 20, 11.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JaimŚS, 22, 7.0 sarve nidhanam upayanti sapatnīkāḥ //
JaimŚS, 22, 11.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
JaimŚS, 23, 15.0 sarvāñchyaitenety eke //
JaimŚS, 25, 17.0 sarvān saṃśrāvayed yajamānān sapatnīkān //
JaimŚS, 26, 15.0 tasmān mantraikadeśābhyāsaḥ syād udvāsanīya eva sarvo nidhanam upeyād avabhṛthasāmni ca //
JaimŚS, 26, 21.0 sarvam āvarti pañcoktaṃ mahāvrate //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 4, 7.0 evaṃ sarvāṇyavadānāni //
KauśS, 1, 5, 9.0 upastīryājyaṃ sarveṣām uttarataḥ sakṛtsakṛd avadāya dvir avattam abhighārayati //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 1, 7, 16.0 sarvāṇyabhimantryāṇi //
KauśS, 1, 8, 9.0 adhikṛtasya sarvam //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 2, 1, 10.0 dhānāḥ sarpirmiśrāḥ sarvahutāḥ //
KauśS, 2, 2, 5.0 ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān //
KauśS, 2, 2, 11.0 audumbarādīni bhakṣaṇāntāni sarvasāṃpadāni //
KauśS, 2, 4, 9.0 sarvair āplāvayati //
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
KauśS, 3, 2, 28.0 prathamā ha vyuvāsa sā ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti //
KauśS, 3, 3, 15.0 sarvam anakti //
KauśS, 3, 5, 4.0 aparāhṇasya tejasā sarvam annasya prāśiṣam ity aparāhṇe //
KauśS, 3, 5, 14.0 mamāgne varco iti sāttrikān agnīn darbhapūtīkabhāṅgābhiḥ paristīrya gārhapatyaśṛtaṃ sarveṣu saṃpātavantaṃ gārhapatyadeśe 'śnāti //
KauśS, 3, 7, 8.0 saṃ mā siñcantv iti sarvodake maiśradhānyam //
KauśS, 3, 7, 25.0 paścād agner darbheṣu khadāyāṃ sarvahutam //
KauśS, 3, 7, 44.0 pṛṣatyā kṣīraudanaṃ sarvahutam //
KauśS, 3, 7, 46.0 salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ //
KauśS, 3, 7, 46.0 salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ //
KauśS, 4, 2, 29.0 mātṛnāmnoḥ sarvasurabhicūrṇānyanvaktāni hutvā śeṣeṇa pralimpati //
KauśS, 5, 5, 2.0 sarvavrata upaśrāmyati //
KauśS, 5, 7, 14.0 sarvānnāni brāhmaṇān bhojayati //
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 9, 18.0 uttamā sarvakāmā //
KauśS, 5, 10, 13.0 vidma te svapneti sarveṣām apyayaḥ //
KauśS, 5, 10, 29.0 sarvaiśca praviśyāpāṃ sūktaiḥ //
KauśS, 6, 1, 42.0 aṅgaśaḥ sarvahutam anyam //
KauśS, 6, 2, 20.0 dvādaśarātraṃ sarvavrata upaśrāmyati //
KauśS, 6, 2, 39.0 ghraṃsaśṛtaṃ puroḍāśam ghraṃsavilīnena sarvahutam //
KauśS, 6, 3, 11.0 sarvāṇi khalu śaśvad bhūtāni //
KauśS, 7, 5, 18.0 pārthivasya mā pra gāmeti catasraḥ sarvāṇyapiyanti //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 8, 13.0 sarveṣāṃ kṣaumaśāṇakambalavastram //
KauśS, 7, 8, 20.0 sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam //
KauśS, 7, 9, 12.1 nir durarmaṇya iti sarvasurabhicūrṇair araṇye 'pratīhāraṃ pralimpati //
KauśS, 7, 9, 25.1 uttamāsu yan mātalī rathakrītam iti sarvāsāṃ dvitīyā //
KauśS, 7, 10, 20.0 agna indraś ca iti mantroktān sarvakāmaḥ //
KauśS, 8, 1, 10.0 tasmin yathākāmaṃ savān dadātyekaṃ dvau sarvān vā //
KauśS, 8, 3, 1.1 aditer hastāṃ sarvān samāgā iti mantroktam //
KauśS, 8, 3, 21.1 atyāsarat prathamā dhokṣyamāṇā sarvān yajñān bibhratī vaiśvadevī /
KauśS, 8, 4, 24.0 sarve yathotpattyācāryāṇāṃ pañcaudanavarjam //
KauśS, 8, 7, 32.0 sarvam enaṃ samādāyety adbhiḥ pūrṇe garte pravidhya saṃvapati //
KauśS, 8, 8, 8.0 sarve vedā dvikalpāḥ //
KauśS, 8, 9, 37.4 vācayitvā savān sarvān pratigṛhya yathāvidhi /
KauśS, 9, 2, 1.4 ānandino modamānāḥ suvīrā anāmayāḥ sarvam āyur gamema /
KauśS, 9, 3, 6.3 ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān iti śuktyā māṣapiṣṭāni juhoti //
KauśS, 9, 5, 5.1 vanaspatibhyo vānaspatyebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhya iti prācīnaṃ tad udakaṃ ninīyate //
KauśS, 9, 5, 12.1 ardhāhutis tu sauviṣṭakṛtī sarveṣāṃ haviṣāṃ smṛtā /
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
KauśS, 10, 2, 31.1 bṛhaspatineti sarvasurabhicūrṇāny ṛcarcā kāmpīlapalāśena mūrdhnyāvapati //
KauśS, 11, 2, 41.0 sarvair upatiṣṭhanti trīṇi prabhṛtir vā //
KauśS, 11, 3, 5.1 sarve 'grato brahmaṇo vrajanti //
KauśS, 11, 3, 13.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
KauśS, 11, 3, 31.1 paścāt kalaśe samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 3.0 śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 6, 19.0 stuhi śrutam iti madhye gartaṃ khātvā pāśisikatoṣodumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati //
KauśS, 11, 9, 13.2 tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astv iti triḥ prasavyaṃ taṇḍulaiḥ parikirati //
KauśS, 11, 10, 15.1 yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tv etad āhitāgneḥ //
KauśS, 12, 3, 31.2 tan naḥ sarvaṃ samṛdhyatām athaitasya haviṣo vīhi svāheti //
KauśS, 13, 2, 4.1 ete ha vā asya sarvasya śamayitāraḥ pālayitāro yad bhṛgvaṅgirasaḥ //
KauśS, 13, 2, 14.4 dviṣantam ete anuyantu sarve parāñco yantu nirvartamānāḥ /
KauśS, 13, 3, 3.2 dviṣantam ete anuyantu sarve parāñco yantu nivartamānāḥ /
KauśS, 13, 5, 8.4 tāṃs te yajñasya māyayā sarvān apayajāmasi /
KauśS, 13, 6, 2.8 evā viśaḥ saṃmanaso havaṃ me 'pramādam ihopayantu sarvāḥ /
KauśS, 13, 6, 2.10 sarvapāpmānam apanudyāsmad amitrān me dviṣato 'nuvidhyatu /
KauśS, 13, 7, 2.4 ṛtena satyavākena tena sarvaṃ tamo jahi /
KauśS, 13, 14, 7.1 kumudvatī puṣkariṇī sītā sarvāṅgaśobhanī /
KauśS, 13, 14, 7.9 hiraṇyasrakpuṣkariṇī śyāmā sarvāṅgaśobhanī /
KauśS, 13, 14, 7.12 viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha /
KauśS, 13, 24, 7.2 indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti //
KauśS, 13, 43, 9.11 yasmai bhūtaṃ ca bhavyaṃ ca sarvam etat pratiṣṭhitam /
KauśS, 13, 43, 9.20 taṃ vighnā anupariyanti sarve ye antarikṣe ye ca divi śritāsaḥ /
KauśS, 13, 43, 9.21 taṃ viśo anuparyanti sarvāḥ karmāṇi loke parimohayanti /
KauśS, 13, 43, 9.34 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
KauśS, 14, 1, 43.1 vyākhyātaṃ sarvapākayajñiyaṃ tantram //
KauśS, 14, 2, 3.0 sarveṣāṃ haviṣāṃ samuddhṛtya //
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
KauśS, 14, 4, 13.0 ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ //
KauśS, 14, 5, 12.1 sarvaṃ ca śrāddhikaṃ dravyamadasāhavyapetaṃ pratigṛhyānadhyāyaḥ //
KauśS, 14, 5, 27.2 ācārye daśarātraṃ syāt sarveṣu ca svayoniṣu //
KauśS, 14, 5, 33.1 aviśeṣartukālena sarve nirghātādayaḥ smṛtāḥ /
KauśS, 14, 5, 33.2 yac cānyad daivam adbhutaṃ sarvaṃ nirghātavad bhavet //
KauśS, 14, 5, 35.1 sarveṇa pradoṣo lupyate //
KauśS, 14, 5, 41.2 sarveṇāpararātreṇa viramya pratyārambho na vidyate //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato yā vānyā mātṛsthāne //
Kauṣītakagṛhyasūtra, 3, 12, 20.1 svādhyāyavataḥ sarve lokāḥ //
Kauṣītakagṛhyasūtra, 3, 15, 3.2 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
Kauṣītakagṛhyasūtra, 3, 15, 5.2 divā digbhyaśca sarvābhir anyamantardadhe pitṛbhyo'muṣmai svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 5.6 adbhiḥ sarvasya bhartṛbhiranyataḥ piturdadhe'muṣmai svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 6.4 ṛtavaḥ sarvabhūtāni śivāḥ śāntāśca me sadā /
Kauṣītakagṛhyasūtra, 4, 1, 4.0 śuklair alaṃkṛtya mahāvyāhṛtayaḥ sāvitrīṃ svastyayanāni ca japitvā mucyate sarvapāpebhyo rogebhyaśca bhayebhyaśca //
Kauṣītakagṛhyasūtra, 4, 1, 9.0 saṃpātābhiḥ saumaśrībhiḥ sāvitrīm aparimitāṃ japed vetasaśākhābhiḥ kuśamuṣṭibhir vā triḥ pradakṣiṇaṃ prokṣati gosūktair upasthānaṃ mucyate sarvarogebhyaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 18.0 varṣāsu vai sarve kāmāḥ //
KauṣB, 1, 3, 19.0 sarveṣām eva kāmānām āptyai //
KauṣB, 1, 5, 6.0 sā sarvā eva sasāmidhenīkopāṃśu bhavaty ā pūrvābhyām anuyājābhyām //
KauṣB, 1, 5, 8.0 atho sarve vai kāmā vibhaktiṣu //
KauṣB, 1, 5, 10.0 sarveṣām eva kāmānām āptyai //
KauṣB, 1, 5, 20.0 sarvāgneyaṃ haike kurvanti //
KauṣB, 2, 1, 9.0 eṣa ha vai sarvāsām oṣadhīnāṃ raso yat payaḥ //
KauṣB, 2, 1, 10.0 sarvair eva tad rasair agnīn prīṇāti //
KauṣB, 2, 1, 12.0 sarvaṃ vā idam agner annam //
KauṣB, 2, 1, 24.0 āpaḥ kṛtsnāni ha vai sarvāṇi havīṃṣi bhavanti //
KauṣB, 2, 2, 2.0 catuṣṭayaṃ vā idaṃ sarvam //
KauṣB, 2, 2, 3.0 asyaiva sarvasya āptyai //
KauṣB, 2, 2, 21.0 atra hyevaite sarve kāmā upāpyanta iti //
KauṣB, 2, 3, 21.0 sarvadevajanāṃstena prīṇāti //
KauṣB, 2, 3, 28.0 evam agnihotreṇa sarvāṇi bhūtāni prīṇāti //
KauṣB, 2, 4, 2.0 sarveṣu tveva juhuyāt //
KauṣB, 2, 4, 12.0 sarvān kāmān āpnoti //
KauṣB, 2, 5, 1.0 annād eva te sarve jāyante //
KauṣB, 2, 5, 33.0 tat sarva ātmā vācam apyeti vāṅmayo bhavati //
KauṣB, 3, 3, 12.0 dvayaṃ vā idaṃ sarvaṃ chandaskṛtaṃ cāchandaskṛtaṃ ca //
KauṣB, 3, 3, 13.0 tena sarveṇāgniṃ stavānīti //
KauṣB, 3, 3, 16.0 sarveṣām eva chandasām āptyai //
KauṣB, 3, 3, 18.0 catuṣṭayaṃ vā idaṃ sarvam //
KauṣB, 3, 3, 19.0 asyaiva sarvasyāptyai //
KauṣB, 3, 4, 16.0 tair yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 3, 4, 18.0 vasante vā idaṃ sarvaṃ samidhyate //
KauṣB, 3, 4, 26.0 hemante vā idaṃ sarvaṃ svāhākṛtam //
KauṣB, 3, 5, 3.0 tad yathāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 3, 6, 20.0 tathā hāsya sarvā yājyā rūpavatyo bhavanti //
KauṣB, 3, 7, 7.0 sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati //
KauṣB, 3, 9, 2.0 sarveṣveva tad bhūteṣūpahavam icchate //
KauṣB, 3, 10, 4.0 atha yat sarvam uttamam āha //
KauṣB, 3, 10, 25.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 3, 10, 26.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 3, 10, 31.0 atho śamyur ha vai bārhaspatyaḥ sarvān yajñān śamayāṃcakāra //
KauṣB, 4, 4, 5.0 atho dakṣo ha vai pārvatir etena yajñena iṣṭvā sarvān kāmān āpa //
KauṣB, 4, 4, 7.0 sarveṣām eva kāmānām āptyai //
KauṣB, 4, 7, 3.0 sa eṣa sarvakāmasya yajñaḥ //
KauṣB, 4, 7, 4.0 tena sarvakāmo yajeta //
KauṣB, 4, 9, 12.0 ete vai sarve devā yad viśve devāḥ //
KauṣB, 4, 9, 13.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 5, 2, 17.0 ete vai sarve devā yad viśve devāḥ //
KauṣB, 5, 2, 18.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
KauṣB, 5, 3, 9.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ prajāḥ prāmuñcat //
KauṣB, 5, 3, 10.0 pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda //
KauṣB, 5, 10, 3.0 tad atra eva sarvaḥ saṃvatsara āpto bhavati //
KauṣB, 6, 2, 20.0 tasya vrataṃ sarvam eva nāśnīyād iti //
KauṣB, 6, 7, 3.0 sarvaṃ ha vā u sa veda ya etā vyāhṛtīr veda //
KauṣB, 6, 7, 5.0 evam evaitā vyāhṛtayaḥ sarvasyai trayyai vidyāyai saṃśleṣiṇyaḥ //
KauṣB, 6, 10, 1.0 cāturmāsyair āpnuvant svargāṃllokānt sarvān kāmānt sarvā aṣṭīḥ sarvam amṛtatvam //
KauṣB, 6, 10, 1.0 cāturmāsyair āpnuvant svargāṃllokānt sarvān kāmānt sarvā aṣṭīḥ sarvam amṛtatvam //
KauṣB, 6, 10, 1.0 cāturmāsyair āpnuvant svargāṃllokānt sarvān kāmānt sarvā aṣṭīḥ sarvam amṛtatvam //
KauṣB, 6, 10, 10.0 sarvaṃ vai prajāpatiḥ saṃvatsaraścaturviṃśaḥ //
KauṣB, 6, 10, 11.0 sarvaṃ cāturmāsyāni //
KauṣB, 6, 10, 12.0 tat sarveṇa sarvam āpnoti ya evaṃ veda ya evaṃ veda //
KauṣB, 6, 10, 12.0 tat sarveṇa sarvam āpnoti ya evaṃ veda ya evaṃ veda //
KauṣB, 7, 1, 4.0 vācā vai dīkṣayā devāḥ prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātmann adadhata //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 1, 9.0 tābhyām evaitat sarvā devatāḥ parigṛhya salokatām āpnoti //
KauṣB, 7, 2, 5.0 so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti //
KauṣB, 7, 2, 6.0 prāṇāpānair dīkṣamāṇaiḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam //
KauṣB, 7, 6, 32.0 aparāhṇe ha vā eṣa sarvāṇi bhūtāni saṃvṛṅkte //
KauṣB, 7, 6, 37.0 sarveṣām eva kāmānām āptyai //
KauṣB, 7, 9, 13.0 tābhir yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 7, 11, 5.0 sarvā ha vai devatāḥ prāyaṇīye saṃgacchante //
KauṣB, 7, 12, 10.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 8, 2, 3.0 ṣoḍaśakalaṃ vā idaṃ sarvam //
KauṣB, 8, 2, 4.0 asyaiva sarvasyāptyai //
KauṣB, 8, 4, 16.0 tad atraiva yajamānaḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam āpnoti //
KauṣB, 8, 6, 12.0 srakve drapsasya dhamataḥ samasvarann iti sarvam //
KauṣB, 8, 8, 2.0 trayastriṃśad vai sarvā devatāḥ //
KauṣB, 8, 8, 18.0 etam u ha viśantaṃ jagad anu sarvaṃ viśati //
KauṣB, 9, 2, 8.0 asyāṃ hīdaṃ sarvam īṭṭe //
KauṣB, 9, 2, 15.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 9, 2, 16.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 3, 2.0 vāci ca vai manasi cedaṃ sarvaṃ hitam //
KauṣB, 9, 3, 4.0 sarveṣām eva kāmānām āptyai //
KauṣB, 9, 3, 7.0 tair yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 9, 3, 29.0 etābhirvai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 9, 3, 30.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 4, 5.0 sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante //
KauṣB, 9, 4, 7.0 tad eva sarvāṇi bhūtāni yathāyatanaṃ niyacchatīti //
KauṣB, 10, 2, 16.0 sarveṣām eva kāmānām aṣṭyai //
KauṣB, 10, 3, 8.0 sarveṣām eva chandasām āptyai //
KauṣB, 10, 3, 20.2 tacchṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśra iti sarvān evābhivadati //
KauṣB, 10, 6, 5.0 trayastriṃśad vai sarve devāḥ //
KauṣB, 10, 6, 6.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 10, 6, 14.0 atha yat sarvam uttamam āha //
KauṣB, 10, 6, 17.0 sarveṇa ha vā eṣa ātmanā sarveṇa manasā yajñaṃ saṃbharate yo yajate //
KauṣB, 10, 6, 17.0 sarveṇa ha vā eṣa ātmanā sarveṇa manasā yajñaṃ saṃbharate yo yajate //
KauṣB, 10, 7, 24.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 10, 9, 2.0 sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti //
KauṣB, 10, 9, 3.0 tāsāṃ sarvāsāṃ paśāveva manāṃsyotāni bhavanti //
KauṣB, 10, 9, 5.0 tathā hāsāṃ sarvāsām amoghāyaivopasametaṃ bhavati //
KauṣB, 10, 9, 14.0 agniḥ sarvā manotāḥ //
KauṣB, 10, 10, 3.0 atrāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 11, 2, 36.0 sarveṣv eva tad bhūteṣu yajamānaṃ pratiṣṭhāpayati //
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 3, 6.0 āpo vai sarvā devatāḥ //
KauṣB, 11, 3, 7.0 sarvābhir eva tad devatābhiḥ pratipadyate //
KauṣB, 11, 3, 12.0 evam eva sarvāsu pratipatsu sarveṣv ṛtuṣu //
KauṣB, 11, 3, 12.0 evam eva sarvāsu pratipatsu sarveṣv ṛtuṣu //
KauṣB, 11, 6, 9.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti //
KauṣB, 11, 8, 2.0 sarvaṃ vai tad yat sahasram //
KauṣB, 11, 8, 3.0 sarvaṃ prātaranuvākaḥ //
KauṣB, 11, 8, 4.0 tat sarveṇa sarvam āpnoti ya evaṃ veda //
KauṣB, 11, 8, 4.0 tat sarveṇa sarvam āpnoti ya evaṃ veda //
KauṣB, 12, 1, 8.0 tad ye ke cāpo 'ccha jagmus tad eva tānt sarvān jaghnuḥ //
KauṣB, 12, 2, 9.0 āpo hīdaṃ sarvaṃ dhinvanti //
KauṣB, 12, 6, 14.0 atha pavamāne ha vā u prātaḥ sarvā devatāḥ saṃtṛpyanti //
KauṣB, 12, 8, 2.0 indrāgnī vai sarve devāḥ //
KauṣB, 12, 8, 3.0 tad enena sarvān devān prīṇātīti vadantaḥ //
KauṣB, 13, 1, 2.0 tasmint sarve kāmāḥ sarvam amṛtatvam //
KauṣB, 13, 1, 2.0 tasmint sarve kāmāḥ sarvam amṛtatvam //
KauṣB, 13, 1, 8.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti sarvam amṛtatvam //
KauṣB, 13, 1, 8.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti sarvam amṛtatvam //
Kauṣītakyupaniṣad
KU, 1, 2.1 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti /
KU, 1, 4.11 tad yathā rathena dhāvayan rathacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni /
KU, 1, 6.12 etāvad idaṃ sarvam /
KU, 1, 6.13 idaṃ sarvam asi /
KU, 2, 1.10 tasmai vā etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāya baliṃ haranti /
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
Kaṭhopaniṣad
KaṭhUp, 1, 8.1 āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān /
KaṭhUp, 1, 25.1 ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
KaṭhUp, 1, 26.1 śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ /
KaṭhUp, 1, 26.2 api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte //
KaṭhUp, 2, 15.1 sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
KaṭhUp, 2, 15.1 sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
KaṭhUp, 3, 12.1 eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate /
KaṭhUp, 4, 9.2 taṃ devāḥ sarve arpitās tad u nātyeti kaścana /
KaṭhUp, 5, 8.3 tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 5, 9.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 10.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 11.1 sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ /
KaṭhUp, 5, 11.2 ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ //
KaṭhUp, 5, 12.1 eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti /
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
KaṭhUp, 6, 1.3 tasmiṃllokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 6, 2.1 yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam /
KaṭhUp, 6, 14.1 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
KaṭhUp, 6, 15.1 yadā sarve prabhidyante hṛdayasyeha granthayaḥ /
Khādiragṛhyasūtra
KhādGS, 1, 5, 35.0 sarvasya tvannasyaitatkuryāt //
KhādGS, 1, 5, 38.0 sarvasya tvannasyāgnau kṛtvāgraṃ brāhmaṇāya dattvā svayaṃ kuryāt //
KhādGS, 2, 1, 15.0 sarvāṇyevaṃ havīṃṣi //
KhādGS, 2, 2, 5.0 sarvamahaḥ prātarāhuteḥ sthānam //
KhādGS, 2, 2, 7.0 sarvo 'parapakṣaḥ paurṇamāsasya //
KhādGS, 2, 4, 22.0 tasmā anvāha sāvitrīṃ paccho 'rdharcaśaḥ sarvām iti sāvitrīṃ vācayet //
KhādGS, 2, 5, 4.0 sarveṣāṃ vā gauḥ //
KhādGS, 3, 1, 6.0 sarvauṣadhenāpaḥ phāṇayet //
KhādGS, 3, 4, 14.0 sarvāṅgebhyo 'vadānānyuddhārayet //
KhādGS, 4, 2, 13.0 prāgdvāraṃ dhanyaṃ yaśasyaṃ codagdvāraṃ putryaṃ paśavyaṃ ca dakṣiṇāpaścimadvāre sarve kāmā anudvāraṃ gehadvāram //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 3.0 sarveṣām aviśeṣāt //
KātyŚS, 1, 1, 18.0 vaitānikeṣu sarvaṃ sarvārthatvāt //
KātyŚS, 1, 1, 18.0 vaitānikeṣu sarvaṃ sarvārthatvāt //
KātyŚS, 1, 3, 28.0 aprakaraṇotpattir anārabhyavāda āśrayitvāt sarvaguṇaḥ //
KātyŚS, 1, 7, 7.0 ahargaṇe subrahmaṇyāyāḥ sarvopalakṣaṇaṃ prakṛtivat //
KātyŚS, 1, 8, 1.0 guṇānām ekārthānāṃ sarvārambhaś coditatvāt //
KātyŚS, 1, 9, 5.0 sarveṣāṃ vobhayam avidhānāt //
KātyŚS, 1, 9, 12.0 sarvahuta ekakapālaḥ //
KātyŚS, 5, 4, 3.0 sarvaṃ vā vibhajya prākṛtatvāt //
KātyŚS, 5, 5, 4.0 sarvāṇi havīṃṣy uttarasyām āsādayati //
KātyŚS, 5, 8, 33.0 sāmidhenipraiṣādy ājyabhāgābhyāṃ yajñopavītinaḥ sarve //
KātyŚS, 5, 9, 2.0 sarvebhyo 'vadyati yathāpūrvaṃ somavadbhyo madhyāt sakṛtsakṛt //
KātyŚS, 5, 9, 15.0 sarve prāśnanti vā //
KātyŚS, 5, 9, 19.0 savye samavadāya sarvebhyo yathāvaniktaṃ piṇḍān dadāty asāv etat ta iti //
KātyŚS, 5, 9, 21.0 yajñopavītinaḥ sarve niṣkramyodañco 'kṣann amīmadantety āhavanīyam upatiṣṭhante dvābhyām //
KātyŚS, 5, 10, 4.0 udaṅmukhaḥ sarvam //
KātyŚS, 5, 10, 10.0 sarveṣām avadānaṃ sakṛtsakṛd atiriktavarjam //
KātyŚS, 6, 7, 23.0 saguṇasthāne 'guṇaḥ sarvavikāra ekatvāt //
KātyŚS, 6, 8, 6.0 saṃ te mana iti hṛdayam abhighārya sarvam //
KātyŚS, 6, 8, 22.0 sarvaṃ juhoti //
KātyŚS, 6, 9, 20.0 sarvā vā jāghanyāviśeṣāt //
KātyŚS, 6, 10, 29.0 pākayajñeṣv avattasyāsarvahomaḥ //
KātyŚS, 6, 10, 34.0 vapāṃ hutvā trīṇi pañca sarvāṇi vāvadyati //
KātyŚS, 6, 10, 35.0 sarvābhāve śeṣāt sviṣṭakṛtaḥ //
KātyŚS, 10, 2, 39.0 sarvebhyaḥ dattvā pratihartre paścāt //
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 10, 7, 16.0 sarvā vā savanīyasaumyabhāvāt //
KātyŚS, 10, 8, 18.0 sarve nidhanam upayanti //
KātyŚS, 10, 8, 27.0 agnīvaruṇābhyāṃ sarvahutaṃ śeṣam //
KātyŚS, 15, 4, 45.0 āpaḥ svarāja iti marīcīr gṛhītvā gṛhītvāñjalinā sarvāsu saṃsṛjati //
KātyŚS, 20, 1, 1.0 rājayajño 'śvamedhaḥ sarvakāmasya //
KātyŚS, 20, 1, 29.0 trirūpaṃ sarvarūpaṃ vā //
KātyŚS, 20, 2, 15.0 pakvānnaṃ ca sarveṣu //
KātyŚS, 20, 4, 32.0 ājyasaktudhānālājānām ekaikaṃ juhoti prāṇāya svāheti pratimantraṃ sarvarātram āvartam //
KātyŚS, 20, 7, 16.0 sarvahutena mahimnā carati yas te 'hann iti juhoti //
KātyŚS, 20, 8, 22.0 sarvaṃ vā śruteḥ //
KātyŚS, 21, 1, 15.0 sarvasvaṃ brāhmaṇasya //
KātyŚS, 21, 2, 1.0 sarvamedhaḥ sarvakāmasya //
KātyŚS, 21, 2, 4.0 agniṣṭut traya ukthyā indrastut sūryastud vaiśvadevastut vājapeyo 'ptoryāmaḥ sarvam asminn ālabhate //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
KātyŚS, 21, 4, 18.0 sarveṣāṃ vādhojānu //
KātyŚS, 21, 4, 30.0 āsandī sopadhānā dakṣiṇānaḍvān yavāś ca sarvaṃ purāṇam //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 10.0 sarvakāryāsvatantraḥ //
KāṭhGS, 1, 17.0 sarvāṇi sāṃsparśakāni strībhiḥ saha varjayet //
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 4, 22.0 sarveṣāṃ vedānāṃ caritabrahmacaryo yadi nānyat kurute //
KāṭhGS, 5, 5.0 sarvāṇy ahāni tiṣṭhet //
KāṭhGS, 5, 10.0 sarvākuśalamokṣāya maruto 'py ācaraṃs tathā //
KāṭhGS, 11, 2.3 tāṃ tvā sthūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema /
KāṭhGS, 11, 3.2 athā rayiṃ sarvavīrā vayaṃ ta iti //
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 27, 3.14 ariṣṭāḥ sarvapuruṣā gṛhā naḥ santu sarvadeti //
KāṭhGS, 28, 4.2 agnir aitu prathamo devatānāṃ so 'syāḥ prajāṃ nayatu sarvam āyuḥ /
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 6.0 prāk saṃsthitayajuṣo brahmā ghṛte hiraṇyam avapadyate sarve ca ṛtvijo yad asarpa iti //
KāṭhGS, 39, 2.1 sarvāṇi haviṣyānnāni saṃyūya /
KāṭhGS, 40, 10.1 uṣṇāś ca śītāś ca sametya sarvā bṛhaspatiḥ savitā satyadharmā tad anumanyatām /
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.11 idam aham agnau samidham abhyādadhāmy agne sarvavrato bhavāmi //
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ //
KāṭhGS, 45, 3.1 sarvān upavāsayet //
KāṭhGS, 47, 16.0 evaṃ sarvā devatāś cejyāni ca //
KāṭhGS, 51, 3.0 tasmiṃs tūṣṇīṃ sarvaṃ yan na luptārtham //
KāṭhGS, 52, 2.0 sarvebhyaḥ kāmebhyaḥ //
KāṭhGS, 57, 1.0 āśvayujyām aśvān mahayanti sarvāṇi ca vāhanāni //
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
KāṭhGS, 57, 4.0 ijyamāne 'śvān yojayanti sarvāṇi ca vāhanāni //
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 6, 1, 34.0 tasmād agnau sarvā āhutayo hūyante //
KS, 6, 4, 12.0 sarvān samāvad unnayed yaḥ kāmayeta //
KS, 6, 4, 13.0 sarve me putrās samāvadṛdhnuyur iti //
KS, 6, 4, 14.0 sarveṣāṃ vai pitā putrāṇām ṛddhiṃ kāmayate //
KS, 6, 4, 15.0 sarva eva samāvadṛdhnuvanti //
KS, 6, 5, 20.0 sakṛddhy eva sarvasmai yajñāya samidhyate //
KS, 6, 6, 2.0 te sarvam aviduḥ //
KS, 6, 6, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
KS, 7, 6, 28.0 pāpīyān sapatnas sarvam āyur eti //
KS, 7, 6, 43.0 sarvasmād evainam etāḥ pānti //
KS, 7, 6, 47.0 etenāhaṃ sarvān sapatnān sarvān bhrātṛvyān abhyabhavam iti //
KS, 7, 6, 47.0 etenāhaṃ sarvān sapatnān sarvān bhrātṛvyān abhyabhavam iti //
KS, 7, 6, 52.0 sarvā eva śucaś śamayitvā rucam ātman dhatte //
KS, 7, 8, 2.0 sarvā eva prajā avarunddhe //
KS, 7, 9, 4.0 sarvā eva prajā avarunddhe //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 10, 40.0 sa stutas sarvā mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsy atarat //
KS, 7, 10, 40.0 sa stutas sarvā mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsy atarat //
KS, 7, 10, 40.0 sa stutas sarvā mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsy atarat //
KS, 7, 10, 43.0 sarvā eva mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsi tarati //
KS, 7, 10, 43.0 sarvā eva mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsi tarati //
KS, 7, 10, 43.0 sarvā eva mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsi tarati //
KS, 8, 1, 72.0 sarvāsu dikṣv ṛdhnavānīti vā agnim ādhatte //
KS, 8, 1, 73.0 sarvāsu dikṣv agniś śiśire //
KS, 8, 1, 74.0 sarvāsv eva dikṣv ṛdhnoti yaś śiśire 'gnim ādhatte //
KS, 8, 4, 60.0 tat puras sarvam āpyate //
KS, 8, 4, 63.0 atha tat sarvaṃ na satyaṃ yad vācā śapate yat prāśūr bhavati //
KS, 8, 4, 84.0 tasmād eṣa sarvāḥ prajāḥ pratyaṅ //
KS, 8, 5, 40.0 sarvā evāsya tena devatā abhīṣṭāḥ prītā bhavanti //
KS, 8, 5, 57.0 sarveṣv evainaṃ haviṣṣu punāti //
KS, 8, 8, 4.0 sarvadevatyaṃ vāsaḥ //
KS, 8, 10, 61.0 agnir vāvedaṃ sarvam //
KS, 8, 11, 29.0 ta ito 'nyat sarvam abādhanta //
KS, 8, 12, 10.0 sa hi sarvadevatyaḥ //
KS, 8, 12, 14.0 sarvo vai puruṣo 'gnimān //
KS, 8, 15, 7.0 sarvam āgneyaṃ kriyate //
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
KS, 8, 15, 27.0 sarveṣāṃ nas saheti //
KS, 9, 3, 26.0 ādityā vā itas sarveṇaiva sahāmuṃ lokam āyan //
KS, 9, 11, 27.0 sarvam anyaj jātam āsīt //
KS, 9, 13, 13.0 āyuṣe kam agnihotraṃ hūyate sarvam āyur eti ya evaṃ veda //
KS, 9, 13, 25.0 sarvam āyur eti ya evaṃ veda //
KS, 9, 14, 11.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jāyate //
KS, 9, 14, 11.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jāyate //
KS, 9, 14, 23.0 sarvān evāsmai paśūñ janayati //
KS, 9, 15, 5.0 kasmāt sarve caturhotāra ucyanta iti //
KS, 9, 15, 32.0 sarvam eva brahma sṛjate //
KS, 9, 17, 30.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jayati //
KS, 9, 17, 30.0 sarveṇa hīndriyeṇa sarveṇa vīryeṇa jayati //
KS, 10, 1, 2.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 12.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 23.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 27.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
KS, 10, 1, 35.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 56.0 agnir vai sarvā devatāḥ //
KS, 10, 2, 25.0 āgnīṣomīyam ekādaśakapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ //
KS, 10, 2, 28.0 tā asmai sarvān kāmān prayacchataḥ //
KS, 10, 4, 31.0 sarvam āyur eti //
KS, 10, 4, 53.0 so 'smai tat sarvaṃ svadayati //
KS, 10, 6, 18.0 tasya yat kiṃ ca dhṛtarāṣṭrasyāsīt tat sarvam avakīrṇaṃ vidrāṇam abhi vyaucchat //
KS, 10, 6, 65.0 agnaye vasumate 'ṣṭākapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ //
KS, 10, 6, 69.0 so 'smai sarvān kāmān prayacchati //
KS, 10, 7, 13.0 agnis sarvā devatāḥ //
KS, 10, 7, 85.0 viśvāyus sarvam asi //
KS, 10, 7, 86.0 sarvāyur abhibhūr iti //
KS, 10, 10, 54.0 etāni vai sarvāṇīndro 'bhavan nod //
KS, 10, 10, 55.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etayā yajate //
KS, 10, 10, 62.0 sarvā evānuvākyāḥ karoti sarvā yājyāḥ //
KS, 10, 10, 62.0 sarvā evānuvākyāḥ karoti sarvā yājyāḥ //
KS, 10, 10, 100.0 tās taṃ sarvā vīryair anusamārabhanta //
KS, 10, 10, 104.0 yāvatīr eva devatās tās sarvā vīryair ātmānam anusamārambhayate //
KS, 11, 2, 54.0 sarva eva bhūtvā paśūn upaiti //
KS, 11, 2, 94.0 sarvāṇi vayāṃsi dadyāt //
KS, 11, 2, 95.0 sarvān eva paśūn avarunddhe //
KS, 11, 2, 97.0 sā hi sarvāṇi vayāṃsi //
KS, 11, 2, 101.0 tayaiva sarvān paśūn avarunddhe //
KS, 11, 3, 38.0 sarveṣv eva samāvad vasa //
KS, 11, 3, 47.0 sarveṣv eva samāvad vasa //
KS, 11, 3, 49.0 tasmāc candramās sarveṣu nakṣatreṣu samāvad vasati //
KS, 11, 4, 42.0 sarvā imāḥ prajā adhiṣādam adyāt //
KS, 11, 5, 63.0 tasyārdhamardhaṃ sarvaṃ syāt //
KS, 11, 8, 2.0 agnir vai sarvā devatāḥ //
KS, 11, 8, 29.0 sarvam āyur eti //
KS, 11, 8, 46.0 sarva ṛtvijaḥ paryāhuḥ //
KS, 11, 8, 47.0 sarva evāsmā ṛtvijaś cikitsanti //
KS, 11, 8, 69.0 agnir vai sarvā devatāḥ //
KS, 11, 8, 71.0 sarvābhir evāsmai devatābhir ābadhnāti //
KS, 12, 1, 12.0 agnis sarvā devatāḥ //
KS, 12, 1, 40.0 agnau sarve hotavyāḥ //
KS, 12, 1, 41.0 agnis sarvā devatāḥ //
KS, 12, 2, 37.0 sarvebhyas sajātebhya ājyaṃ samāharanti //
KS, 12, 3, 45.0 ato vā idaṃ sarvam asṛjyatarcas sāmāni stomā yajūṃṣi //
KS, 12, 3, 47.0 sa idaṃ sarvam atyeti //
KS, 12, 3, 49.0 ta idaṃ sarvam atyāyan //
KS, 12, 3, 59.0 sarvo vā eṣa yajñaḥ //
KS, 12, 4, 10.0 sarveṣām abhighātam avadyati //
KS, 12, 4, 32.0 sarvadevatyaṃ vāsaḥ //
KS, 12, 4, 34.0 sarvā eva devatā avarunddhe //
KS, 12, 4, 41.0 sarvāṇi cchandāṃsy anubrūyāt //
KS, 12, 4, 42.0 sarvo vā eṣa yajñaḥ //
KS, 12, 4, 43.0 sarvāṇi hi cchandāṃsi saumye 'dhvare 'nūcyante //
KS, 12, 5, 19.0 sarvāṇi vā etānīndriyāṇi vīryāṇi yat pṛṣṭhāni //
KS, 12, 5, 66.0 sarvadevatyāni pṛṣṭhāni //
KS, 12, 7, 45.0 sarvasmai vā eṣo 'bhiṣicyate yad āgrāyaṇam //
KS, 12, 8, 37.0 sarvā evainā vṛṣāmodinīḥ karoti //
KS, 12, 8, 62.0 paśubhir vā eṣa vyṛdhyate yas sarvaṃ dadāti //
KS, 12, 10, 51.0 sarvo bubhūṣati //
KS, 12, 11, 9.0 sarvahutaṃ juhoti //
KS, 12, 11, 10.0 sarvam evāsmin vīryaṃ dadhāti //
KS, 12, 12, 38.0 tasmād brāhmaṇas sarvo brahmābhi dhīraḥ //
KS, 12, 13, 30.0 sarvatvāya //
KS, 13, 1, 42.0 prājāpatyam ajaṃ tūparaṃ viśvarūpam ālabheta sarvebhyaḥ kāmebhyaḥ //
KS, 13, 1, 47.0 so 'smai sarvān kāmān prayacchati //
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
KS, 13, 4, 87.0 sarvam eṣātitiṣṭhati //
KS, 13, 5, 2.0 agnis sarvā devatāḥ //
KS, 13, 6, 4.0 agnis sarvā devatāḥ //
KS, 13, 7, 20.0 prājāpatyaṃ sarvarūpaṃ daśamam ālabheta saṃvatsare paryete //
KS, 13, 7, 24.0 sarvarūpo bhavati //
KS, 13, 7, 25.0 sarvasyāptyai //
KS, 13, 7, 26.0 sarvasyāvaruddhyai //
KS, 13, 8, 39.0 te 'smai sarvān kāmān prayacchanti //
KS, 13, 10, 28.0 tenaiva sarveṣām aṅgānām avattaṃ bhavati //
KS, 13, 10, 58.0 sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai saṃbharati //
KS, 14, 5, 4.0 athaitaṃ sarve 'paśyan //
KS, 14, 5, 31.0 tasmāt sarva eva somaṃ pipāsati //
KS, 14, 6, 17.0 aindrās sarve bhavanti //
KS, 14, 6, 39.0 sarvatvāyaiva //
KS, 14, 7, 1.0 saptadaśas sarvo bhavati //
KS, 14, 7, 52.0 sarvān evainān prīṇāti //
KS, 14, 8, 16.0 sarva eva bhūtvā svargaṃ lokam eti //
KS, 15, 10, 5.0 saptadaśāni pṛṣṭhāny ekaviṃśo 'gniṣṭomaś cokthāni ca saptadaśo daśapeyas sarvaḥ //
KS, 19, 2, 38.0 sarvo vai puruṣo 'gnimān //
KS, 19, 3, 2.0 āgatya vājy adhvānaṃ sarvā mṛdho vidhūnuta iti mṛdha evaitayāpahate //
KS, 19, 3, 28.0 pratikṣiyantaṃ bhuvanāni viśveti tasmād eṣa sarvāḥ prajāḥ pratyaṅ kṣiyate //
KS, 19, 3, 45.0 anuṣṭup sarvāṇi chandāṃsi paribhūḥ //
KS, 19, 3, 46.0 vācaiva sarvāṇi chandāṃsi parigṛhṇāti //
KS, 19, 5, 33.0 agne cārur vibhṛta oṣadhīṣv iti tasmād agnis sarvā anv oṣadhīḥ //
KS, 19, 5, 42.0 tasmād gardabhas sarvam āyur eti //
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
KS, 19, 8, 3.0 sarvān evaitaiḥ kāmān abhijayati //
KS, 19, 8, 4.0 sarvān kāmān spṛṇoti //
KS, 19, 8, 22.0 sarvān vā eṣa paśūn praty ālabhyate //
KS, 19, 9, 2.0 agnir vai sarvā devatāḥ //
KS, 19, 10, 14.0 anuṣṭub vai sarvāṇi cchandāṃsi //
KS, 19, 11, 28.0 agnis sarvā devatāḥ //
KS, 19, 11, 60.0 viśas tvā sarvā vāñchantv asme rāṣṭram adhiśrayeti //
KS, 20, 3, 34.0 sarvam evānnam avarunddhe //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe yā sūrye //
KS, 20, 5, 45.0 sarvā diśo 'nuparicāraṃ juhoti //
KS, 20, 6, 68.0 tenaivāsya sarvā iṣṭakā jyotiṣmatīr yajuṣmatīr bhavanti //
KS, 20, 8, 43.0 ekam upadhāyaitais sarvair upatiṣṭheta //
KS, 20, 8, 45.0 tenaiva sarvāṇy upadhīyante //
KS, 20, 11, 19.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 12, 29.0 etad evaitābhis sarvam avarunddhe //
KS, 21, 2, 61.0 sarvam āyur eti ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 47.0 sarve 'smā ime lokā jyotiṣmanto bhavanti //
KS, 21, 3, 62.0 tasmāt prāṇas sarvāṇy aṅgāny anusaṃcarati //
KS, 21, 4, 5.0 sarvam agnim anūpadadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.20 sarvarāḍ asy arātīyato hantā /
MS, 1, 3, 15, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 1, 4, 2, 6.0 sarvam asi //
MS, 1, 4, 2, 7.0 sarvaṃ me bhūyāḥ //
MS, 1, 4, 3, 3.2 gṛhaiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajāṃsi //
MS, 1, 4, 7, 6.0 sarvam asi sarvaṃ me bhūyāḥ //
MS, 1, 4, 7, 6.0 sarvam asi sarvaṃ me bhūyāḥ //
MS, 1, 4, 7, 7.0 iti sarvo ha vā amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 33.0 sarvam āyur itaḥ //
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 10, 5.0 sarvā ha vā asya yakṣyamāṇasya devatā yajñam āgacchanti ya evaṃ veda //
MS, 1, 4, 10, 22.0 na sarvāṇi saha yajñāyudhāni prahṛtyāni //
MS, 1, 4, 13, 30.0 agnir vai sarvā devatāḥ //
MS, 1, 4, 13, 31.0 sarvābhir evāsya devatābhir hutaṃ bhavati //
MS, 1, 4, 14, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 4, 15, 5.0 tasmāt sarvo manyate //
MS, 1, 5, 3, 8.2 sarvā bhavantu no gṛhe //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 5, 5, 24.0 vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita //
MS, 1, 5, 6, 12.0 eṣā vā agner dadhikrāvatī priyā tanūḥ paśavyā sarvasamṛddhā //
MS, 1, 5, 7, 28.0 sarvā ha vā enaṃ devatāḥ saṃpradāyam anapekṣaṃ gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 8, 13.0 sarvo hi pṛtanā jigīṣati //
MS, 1, 5, 8, 14.0 sarvo bubhūṣati //
MS, 1, 5, 10, 21.2 sarvā bhavantu no gṛhe //
MS, 1, 5, 11, 20.0 sarvam evaitayā parigṛhṇāti //
MS, 1, 5, 11, 24.0 sarvān evainān abhibhavati //
MS, 1, 5, 11, 25.0 sarvān atibhavati //
MS, 1, 5, 11, 26.0 sarvān atikrāmati //
MS, 1, 5, 13, 9.0 na sarveṣu yukteṣu hotavyam //
MS, 1, 5, 13, 12.0 sarvāṇy anyāni yuktāni syuḥ //
MS, 1, 5, 13, 19.0 sarveṣv eva yukteṣu hotavyam //
MS, 1, 5, 14, 13.0 sarvam āyur itaḥ //
MS, 1, 6, 2, 14.2 te virājam abhisaṃyantu sarvā ūrjaṃ no dhehi dvipade catuṣpade //
MS, 1, 6, 4, 2.0 yat prāñcam aharant sarvaḥ puro 'bhavat //
MS, 1, 6, 4, 3.0 yat pratyañcam aharant sarvaḥ paścābhavat //
MS, 1, 6, 4, 36.0 tat sarvaṃ vayo 'varunddhe //
MS, 1, 6, 4, 37.0 etad vai sarvaṃ vayo yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 4, 48.0 upabarhaṇaṃ sarvasūtraṃ deyam //
MS, 1, 6, 4, 49.0 chandasāṃ vā etan nirūpaṃ yad upabarhaṇaṃ sarvasūtram //
MS, 1, 6, 4, 50.0 yad upabarhaṇaṃ sarvasūtraṃ dadāti chandāṃsy evāvarunddhe //
MS, 1, 6, 5, 20.0 tad āhuḥ sarvaṃ vāvaitasyedam annam //
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 23.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 6, 8, 38.0 athaiṣāṃ sarva īśe //
MS, 1, 6, 9, 12.0 tad asmai sarva ṛtavaḥ śivā bhavanti //
MS, 1, 6, 9, 13.0 sarva enam ṛtavo jinvanti //
MS, 1, 6, 11, 24.0 sa sarveṇa sākaṃ svargaṃ lokaṃ samārukṣat //
MS, 1, 6, 12, 69.0 so 'vet sarvaṃ vā indriyaṃ nṛmṇaṃ reto nirlupya haratīti //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 29.0 so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti //
MS, 1, 7, 2, 5.0 sarvam evāgneyaṃ kriyate //
MS, 1, 7, 2, 6.0 yat kiṃca sarvam evāgnaye bhāgaṃ pradāya sarvām ṛddhim ṛdhnoti //
MS, 1, 7, 2, 6.0 yat kiṃca sarvam evāgnaye bhāgaṃ pradāya sarvām ṛddhim ṛdhnoti //
MS, 1, 7, 2, 19.0 sarveṣāṃ naḥ saheti //
MS, 1, 8, 1, 22.0 agnau sarvān yajñānt saṃsthāpayanti //
MS, 1, 8, 2, 27.0 tasmāt sarvān ṛtūn paśavo 'gnim abhisarpanti //
MS, 1, 8, 4, 20.0 sarvam āyur itaḥ //
MS, 1, 8, 4, 33.0 yadi kāmayeta sarve sadṛśāḥ syur iti sarvānt samāvad unnayet //
MS, 1, 8, 4, 33.0 yadi kāmayeta sarve sadṛśāḥ syur iti sarvānt samāvad unnayet //
MS, 1, 8, 4, 34.0 sarve ha sadṛśā bhavanti //
MS, 1, 8, 4, 67.0 etarhi khalu vā agnihotriṇe darśapūrṇamāsine sarvā oṣadhayaḥ svadante //
MS, 1, 8, 4, 68.0 yat samidham ādadhāti sarvā evāsmā oṣadhīḥ svadayāmakaḥ //
MS, 1, 8, 6, 60.0 etāni vai sarvāṇīndro 'bhavat //
MS, 1, 8, 6, 61.0 etāni sarvāṇi bhavati ya etair yajate //
MS, 1, 8, 6, 62.0 sarvam etad bhavati ya evaṃ veda //
MS, 1, 8, 6, 69.0 agnihotre vai sarve yajñakratavaḥ //
MS, 1, 8, 6, 70.0 sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 7, 1.0 praiyamedhā vai sarve saha brahmāviduḥ //
MS, 1, 8, 7, 18.0 tenaiva sarvaṃ nāntareti //
MS, 1, 8, 7, 26.0 tenaiva sarvaṃ nāntareti //
MS, 1, 8, 7, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
MS, 1, 8, 7, 68.0 tasmād agnihotrī darśapūrṇamāsī sarvaṃ barhiṣyaṃ dadāti //
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
MS, 1, 9, 5, 28.0 sarvam āyur eti ya evaṃ veda //
MS, 1, 9, 5, 45.0 sarvam āyur eti ya evaṃ veda //
MS, 1, 9, 6, 25.0 sarveṇa hy enam indriyeṇa janayati //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 10, 1, 22.0 marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odanam //
MS, 1, 10, 2, 4.4 tasya sarvasyāṃhaso 'vayajanam asi //
MS, 1, 10, 3, 7.2 dadhatha no draviṇaṃ yac ca bhadraṃ rayiṃ ca naḥ sarvavīraṃ niyacchata //
MS, 1, 10, 5, 47.0 tad idaṃ sarvaṃ prāviśad apa oṣadhīr vanaspatīn //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 7, 12.0 sarvahutaṃ karoti pratiṣṭhityai //
MS, 1, 10, 8, 38.0 sarvo vai puruṣaḥ sāhasro jāyate //
MS, 1, 10, 10, 14.0 yad varuṇapraghāsair yajate sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 11, 6.0 āmapeṣā bhavanti sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 12, 18.0 paraḥsahasrāṇi kāryāṇi sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 13, 29.2 asaṃbhinne bhavataḥ sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 18, 49.0 sarvāsu sraktiṣu nidadhāti //
MS, 1, 10, 18, 50.0 sarvāsu hi dikṣu pitaraḥ //
MS, 1, 10, 18, 51.0 sarvā evainaṃ diśo gamayati //
MS, 1, 11, 4, 5.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 1, 11, 4, 7.4 aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyacchatu //
MS, 1, 11, 5, 2.0 atha vā etaṃ sarve 'paśyan //
MS, 1, 11, 5, 28.0 tasmāt sarvaḥ somaṃ pipāsati //
MS, 1, 11, 6, 15.0 sarvatvāyaiva prasavāya //
MS, 1, 11, 6, 32.0 saptadaśaḥ sarvo bhavati //
MS, 1, 11, 7, 34.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāti //
MS, 1, 11, 8, 8.0 sa sarvo bhūtvā svargaṃ lokam eti //
MS, 2, 1, 3, 4.0 amedhyo vā eṣa yaḥ sarvaṃ dadāti //
MS, 2, 1, 4, 38.0 sarvam evāgnīṣomābhyāṃ havyaṃ samprādāt //
MS, 2, 1, 4, 39.0 tā asmai sarvaṃ brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 58.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 4, 62.0 tat kājavaṃ vā etat kriyate sarvasyāveṣṭiḥ sarvasya prāyaścittiḥ //
MS, 2, 1, 4, 62.0 tat kājavaṃ vā etat kriyate sarvasyāveṣṭiḥ sarvasya prāyaścittiḥ //
MS, 2, 1, 7, 3.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 34.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 39.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 48.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 11, 27.0 tān gāyatrī sarvam annaṃ parigṛhyāntarātiṣṭhat //
MS, 2, 1, 11, 42.0 sarvam asi sarvāyur abhibhūr iti //
MS, 2, 1, 11, 42.0 sarvam asi sarvāyur abhibhūr iti //
MS, 2, 2, 1, 25.0 atha yat sarvāsv avagacchati tathā hānaparodhyo 'vagacchati //
MS, 2, 2, 2, 21.0 etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur eti //
MS, 2, 2, 2, 25.0 tena sa sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 2, 2, 31.0 sarvaṃ brahmaṇe parihartavā āha //
MS, 2, 2, 2, 32.0 sarvaṃ brahmaṇi yajñaṃ pratiṣṭhāpayati //
MS, 2, 2, 2, 33.0 sarvam asmin brahmā vīryaṃ dadhāti //
MS, 2, 2, 6, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 2, 7, 27.0 yathā sarvāsv eva samāvad vasānīti //
MS, 2, 2, 7, 28.0 tasmād eṣa sarvāsv eva samāvad vasati //
MS, 2, 2, 8, 14.0 etāni vai sarvāṇīndro 'bhavad rājyaṃ svārājyam ādhirājyam //
MS, 2, 2, 8, 15.0 etāni sarvāṇi bhavati ya etair yajate //
MS, 2, 2, 8, 16.0 sarvam etad bhavati ya evaṃ veda //
MS, 2, 2, 8, 20.0 evam asya sarvā anuvākyā bhavanti sarvā yājyāḥ //
MS, 2, 2, 8, 20.0 evam asya sarvā anuvākyā bhavanti sarvā yājyāḥ //
MS, 2, 2, 9, 35.0 etāni vai sarvāṇīndro 'bhavat //
MS, 2, 2, 9, 36.0 etāni sarvāṇi bhavati ya etair yajate //
MS, 2, 2, 9, 37.0 sarvam etad bhavati ya evaṃ veda //
MS, 2, 3, 1, 16.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 1, 54.0 agnau sarve hotavyāḥ //
MS, 2, 3, 2, 15.0 sarveṣāṃ sajātānāṃ gṛhād ājyam āhareyuḥ //
MS, 2, 3, 2, 16.0 yāvatām eva kiyatāṃ ca gṛhād ājyam āharanti teṣāṃ sarveṣāṃ manāṃsi saṃgṛhṇāti //
MS, 2, 3, 3, 27.0 sarve vā anye paśavo yonimantaḥ puruṣayonayaḥ //
MS, 2, 3, 5, 4.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 5, 49.0 sarva ṛtvijaḥ paryāhuḥ //
MS, 2, 3, 5, 50.0 sarve vā eta etasmai cikitsanti //
MS, 2, 3, 5, 51.0 sarva evāsmā āyur dadhati //
MS, 2, 3, 5, 64.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 5, 65.0 sarvābhir evāsmin devatābhir āyur dadhāti //
MS, 2, 3, 5, 69.0 yo vai devān āyuṣmataś cāyuṣkṛtaś ca veda sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 3, 6, 11.0 sa sarvo bhūtvā paśūn āpnoti //
MS, 2, 3, 7, 23.0 sarvā vā etā devatāḥ //
MS, 2, 3, 7, 24.0 sarvā vāvāsyaitad devatā annam ajīghasat //
MS, 2, 3, 9, 26.0 agnau sarvā hotavyāḥ //
MS, 2, 4, 1, 52.0 sarvo hi puruṣā ārtaḥ sarvo bubhūṣati //
MS, 2, 4, 1, 52.0 sarvo hi puruṣā ārtaḥ sarvo bubhūṣati //
MS, 2, 4, 2, 34.0 tasmād brāhmaṇaḥ sarva eva brahmābhi dhīraḥ //
MS, 2, 4, 3, 13.0 sa vā imāḥ sarvāḥ srotyāḥ paryaśayat //
MS, 2, 4, 5, 1.0 sarvābhyo devatābhyo yajña āhṛtyā iti //
MS, 2, 4, 5, 3.0 sarvo vā eṣa yajñaḥ //
MS, 2, 4, 5, 4.0 sarvābhyo hi devatābhyo yajña āhriyate //
MS, 2, 4, 5, 5.0 sarvāṇi chandāṃsy anvāha //
MS, 2, 4, 5, 6.0 sarvāṇi hi chandāṃsi yajñe prayujyante //
MS, 2, 4, 5, 8.0 sarvo vā eṣa yajñaḥ //
MS, 2, 4, 5, 9.0 sarveṇaivainaṃ yajñenābhicarati //
MS, 2, 4, 5, 14.0 sarvo vā eṣa yajñaḥ //
MS, 2, 4, 5, 15.0 sarveṇaivāsmai yajñena prāyaścittiṃ vindati //
MS, 2, 4, 5, 24.0 sarveṣām atighātam avadyati //
MS, 2, 4, 8, 2.0 tata idaṃ sarvam aśuṣyat //
MS, 2, 5, 1, 34.0 sarveṣāṃ vā eṣa paśūnāṃ rūpāṇi prati //
MS, 2, 5, 1, 41.0 ajaḥ khalu vai sarvāṇy eva paśūnāṃ rūpāṇy āptvāvarunddhe //
MS, 2, 5, 1, 42.0 sarvāṇy enaṃ paśūnāṃ rūpāṇy upatiṣṭhante //
MS, 2, 5, 2, 25.0 apannadatī bhavati sarvatvāya //
MS, 2, 5, 2, 38.0 eṣa hīdaṃ sarvam upagacchati //
MS, 2, 5, 5, 21.0 yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayati //
MS, 2, 5, 7, 48.0 sarvā vā etā devatāḥ //
MS, 2, 5, 7, 49.0 sarvā vā etad devatāḥ kāmāya bhāgadheyenopāsarat //
MS, 2, 5, 7, 79.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
MS, 2, 5, 9, 41.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
MS, 2, 5, 10, 2.0 tata idaṃ sarvaṃ tamo 'bhavat //
MS, 2, 6, 5, 22.0 sarvāyasāni dakṣiṇā //
MS, 2, 6, 12, 2.1 sarve vrātā varuṇasyābhūma ni mitrayur aratīn atārīt /
MS, 2, 7, 2, 9.1 āgatya vājy adhvānaṃ sarvā mṛdho vidhūnute /
MS, 2, 7, 7, 7.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
MS, 2, 7, 7, 8.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
MS, 2, 7, 7, 14.2 nindād yo asmān dipsāc ca sarvāṃs tān mṛsmṛsākuru //
MS, 2, 7, 8, 5.6 viśas tvā sarvā vāñchantv asme rāṣṭrāṇi dhāraya //
MS, 2, 7, 8, 9.2 śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //
MS, 2, 7, 11, 9.2 śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //
MS, 2, 7, 12, 17.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasaḥ //
MS, 2, 7, 13, 8.2 āyukṣi sarvā oṣadhīr asmā ariṣṭatātaye //
MS, 2, 7, 13, 15.2 tāḥ sarvāḥ saṃvidānā oṣadhayaḥ prāvata vācaṃ me //
MS, 2, 7, 16, 1.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
MS, 2, 7, 16, 2.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhehi bṛhaspate //
MS, 2, 8, 9, 10.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 20.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 30.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 40.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 50.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 9, 2, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 9, 2, 5.2 ahīṃś ca sarvān jambhayant sarvāś ca yātudhānyaḥ /
MS, 2, 9, 2, 5.2 ahīṃś ca sarvān jambhayant sarvāś ca yātudhānyaḥ /
MS, 2, 10, 3, 4.2 kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagacchanta sarve /
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 2, 13, 1, 6.2 sarvaṃ agnīṃr apsuṣado huve mayi varco balam ojo nidhatta //
MS, 2, 13, 10, 1.2 ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat //
MS, 2, 13, 10, 9.2 samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan //
MS, 2, 13, 10, 9.2 samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan //
MS, 3, 1, 8, 39.0 tasmād agniḥ sarvā diśā ābhāti //
MS, 3, 7, 4, 1.10 tathā sarvayā krīyate /
MS, 3, 7, 4, 1.25 anaḍvān vai sarvāṇi vayāṃsi paśūnāṃ /
MS, 3, 7, 4, 1.26 sarvāṇy eva vayāṃsi paśūnām āptvāvarunddhe /
MS, 3, 7, 4, 2.14 sarvāṇi vai chandāṃsy atichandāḥ /
MS, 3, 7, 4, 2.15 sarvair evainaṃ chandobhir gṛhṇāti /
MS, 3, 7, 4, 2.50 sarvadevatyaṃ vai vāsaḥ /
MS, 3, 7, 4, 2.51 yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanti /
MS, 3, 7, 4, 2.52 atho sarvābhir eva devatābhir yajñaṃ samardhayati //
MS, 3, 10, 3, 25.0 atho evam asya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 29.0 tathāsya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 38.0 etad vai sarvasya paśor avattam //
MS, 3, 10, 3, 52.0 āgneyo vai sarvaḥ paśuḥ //
MS, 3, 10, 3, 55.0 tathāsya sarvasya paśor agnaye 'vattaṃ bhavati //
MS, 3, 10, 3, 62.0 sarvāṇi vai paśor medyato 'ṅgāni medyanti //
MS, 3, 11, 10, 2.2 pavitreṇa śatāyuṣā sarvam āyur vyaśnavai //
MS, 3, 11, 10, 15.2 idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
MS, 3, 11, 10, 20.5 sarvasmād devakilbiṣāt //
MS, 3, 16, 1, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 10.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 15.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
MS, 3, 16, 3, 5.2 dhanuḥ śatror apakāmaṃ kṛṇotu dhanvanā sarvāḥ pṛtanā jayema //
MS, 3, 16, 3, 8.2 iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 1.2 sa brahmavidyāṃ sarvavidyāpratiṣṭhām atharvāya jyeṣṭhaputrāya prāha //
MuṇḍU, 1, 1, 3.2 kasmin nu bhagavo vijñāte sarvam idaṃ vijñātaṃ bhavatīti //
MuṇḍU, 1, 1, 6.2 nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ //
MuṇḍU, 1, 1, 9.1 yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ /
MuṇḍU, 1, 1, 9.1 yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ /
MuṇḍU, 2, 1, 3.1 etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
MuṇḍU, 2, 1, 6.1 tasmād ṛcaḥ sāma yajūṃṣi dīkṣā yajñāś ca sarve kratavo dakṣiṇāśca /
MuṇḍU, 2, 1, 9.1 ataḥ samudrā girayaś ca sarve 'smāt syandante sindhavaḥ sarvarūpāḥ /
MuṇḍU, 2, 1, 9.1 ataḥ samudrā girayaś ca sarve 'smāt syandante sindhavaḥ sarvarūpāḥ /
MuṇḍU, 2, 1, 9.2 ataś ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antarātmā //
MuṇḍU, 2, 2, 5.1 yasmin dyauḥ pṛthivī cāntarikṣam otaṃ manaḥ saha prāṇaiś ca sarvaiḥ /
MuṇḍU, 2, 2, 7.1 yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi /
MuṇḍU, 2, 2, 7.1 yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi /
MuṇḍU, 2, 2, 8.1 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
MuṇḍU, 2, 2, 10.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
MuṇḍU, 2, 2, 10.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
MuṇḍU, 3, 1, 4.1 prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhava tenātivādī /
MuṇḍU, 3, 1, 9.2 prāṇaiścittaṃ sarvam otaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā //
MuṇḍU, 3, 2, 2.2 paryāptakāmasya kṛtātmanastvihaiva sarve pravilīyanti kāmāḥ //
MuṇḍU, 3, 2, 5.2 te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvam evāviśanti //
MuṇḍU, 3, 2, 6.2 te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve //
MuṇḍU, 3, 2, 7.1 gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu /
MuṇḍU, 3, 2, 7.2 karmāṇi vijñānamayaśca ātmā pare 'vyaye sarva ekībhavanti //
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 1, 11.1 sarvāṇi sāṃsparśikāni strībhyo varjayet //
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 9, 24.1 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ me bhūyāsam //
MānGS, 1, 12, 4.2 samasya keśān avṛjinān aghorān śikhā sakhībhyo bhava sarvābhyaḥ /
MānGS, 1, 13, 15.2 namo nadīnāṃ sarvāsāṃ patye /
MānGS, 1, 13, 15.5 prāsahād iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 22, 5.17 sarvebhyas tvā devebhyaḥ paridadāmi /
MānGS, 1, 22, 14.1 tāṃ trir avagṛhṇīyāt tāṃ dvir avakṛtya tāṃ sakṛt samasyet pādaśo 'rdharcaśaḥ sarvām antena //
MānGS, 1, 22, 18.1 adhīte ha vā ayam eṣāṃ vedānām ekaṃ dvau trīn sarvān veti /
MānGS, 2, 2, 30.0 etena sthālīpākena sthālīpākāḥ sarve vyākhyātāḥ //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 7, 1.3 sapta ca vāruṇīrimāḥ prajāḥ sarvāśca rājabāndhavyaḥ svāhā /
MānGS, 2, 7, 8.2 jyogjīvema sarvavīrā vayaṃ tama /
MānGS, 2, 8, 6.9 viśva ādityā vasavaśca sarve rudrā goptāro marutaśca santu /
MānGS, 2, 8, 8.0 evaṃ sarvāsu //
MānGS, 2, 10, 4.0 āgneyastundilo na tasya striyaḥ prāśnanti sarvāmātyā itarasya //
MānGS, 2, 13, 6.2 dhanadāṃ vasumīśānāṃ kāmadāṃ sarvakāminām /
MānGS, 2, 13, 6.12 īśvarīṃ sarvabhūtānāṃ tām ihopahvaye śriyam /
MānGS, 2, 14, 25.1 sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhughṛtam iti //
MānGS, 2, 14, 25.1 sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhughṛtam iti //
MānGS, 2, 14, 25.1 sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhughṛtam iti //
MānGS, 2, 14, 25.1 sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhughṛtam iti //
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
MānGS, 2, 15, 6.8 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ /
MānGS, 2, 16, 3.2 sarpo 'si sarpāṇām adhipatis tvayi sarve sarpāḥ /
MānGS, 2, 16, 4.1 dhruvāmuṃ te paridadāmīti sarvāmātyān nāmagrāham ātmānaṃ ca //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 1, 5, 4.0 indavindrapītasya ta indriyāvato gāyatracchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 4.0 indavindrapītasya ta indriyāvato gāyatracchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 9.0 avamais ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 9.0 avamais ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 13.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 13.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 16.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 16.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 1.0 aindraṃ saho 'sarji tasya ta indavindrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 1.0 aindraṃ saho 'sarji tasya ta indavindrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 2.0 indavindrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 2.0 indavindrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 15, 4.0 tām etāṃ karadviṣa upāsate tasmāt te sarvam āyur yanti //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 3, 6, 4.0 tām etāṃ karadviṣa upāsate tasmāt te sarvam āyur yanti //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 3.0 sarvam annādyam āpnoti ya evaṃ veda //
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 4, 2, 14.0 sarvāṇi rūpāṇi kriyante sarvaṃ hyetenāhnāpyate //
PB, 4, 2, 14.0 sarvāṇi rūpāṇi kriyante sarvaṃ hyetenāhnāpyate //
PB, 4, 2, 16.0 saṃvvatsarasya rūpaṃ sarvān evainān etayā punāti sarvān abhivadati //
PB, 4, 2, 16.0 saṃvvatsarasya rūpaṃ sarvān evainān etayā punāti sarvān abhivadati //
PB, 4, 5, 11.0 tasya parācīnātipādād abibhayus taṃ sarvaiḥ stomaiḥ paryārṣan viśvajidabhijidbhyāṃ vīryaṃ vā etau stomau vīryeṇaiva tad ādityaṃ paryṛṣanti dhṛtyai //
PB, 4, 5, 20.0 agniṣṭomā eva sarve kāryāḥ //
PB, 4, 9, 23.0 atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 5, 4, 9.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
PB, 5, 5, 18.0 sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti //
PB, 5, 5, 20.0 sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti //
PB, 5, 6, 1.0 sarve sahartvijo mahāvratena stuvīran //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 5, 8, 9.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 5, 8, 9.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 6, 3, 2.0 ekasmā anyo yajñaḥ kāmāyāhriyate sarvebhyo 'gniṣṭomaḥ //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
PB, 6, 9, 14.0 eta iti sarvān evainān ṛddhyai bhūtyā abhivadati //
PB, 6, 9, 17.0 sarvām u vṛddhim ārdhnuvan sthiteva hy eṣā vyāhṛtiḥ //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 7, 1, 10.0 yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti //
PB, 7, 2, 5.0 sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai //
PB, 7, 3, 4.0 etāvanti vāva sarvāṇi sāmāni yāvanti mādhyandine pavamāne //
PB, 7, 3, 6.0 yan mādhyandinena pavamānena stuvanti sarvair eva tat sāmabhiḥ stuvanti //
PB, 7, 5, 18.0 sarvam āyur eti ya evaṃ veda //
PB, 7, 7, 8.0 sarvān kāmān avarunddhe ya evaṃ vidvān bṛhato rohān rohati //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 5.0 yat pṛṣṭheṣu nyadadhus tenaindraṃ sarvāṇi hi pṛṣṭhānīndrasya niṣkevalyāni //
PB, 7, 8, 7.0 yad bahudevatyam uttamaṃ padaṃ tena vaiśvadevaṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 4.0 tasmād āhur gāyatrī vāva sarvāṇi chandāṃsi gāyatrī hy etān poṣān puṣyanty aid iti //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 8, 20.0 sarve vai kāmāḥ saubharaṃ sarveṣv eva kāmeṣu pratitiṣṭhati //
PB, 8, 8, 20.0 sarve vai kāmāḥ saubharaṃ sarveṣv eva kāmeṣu pratitiṣṭhati //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 8, 9, 9.0 sarvāṇi vai rūpāṇy udvaṃśīyam //
PB, 9, 1, 11.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 9, 1, 11.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 9, 1, 37.0 sarvāḥ khalu devatāḥ śasyante //
PB, 9, 3, 1.0 yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti //
PB, 9, 3, 1.0 yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 9, 8, 13.0 saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkṛtāṃ krūrām ṛccheyuḥ //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 9, 4.0 prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
PB, 9, 9, 11.0 tasya ta indav indrapītasyendriyavataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 9, 9, 11.0 tasya ta indav indrapītasyendriyavataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
PB, 12, 9, 12.0 ekaṃ vā anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avaruddhyai //
PB, 12, 11, 17.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 13, 1, 3.0 paśavaś śakvaryaḥ sarvaṃ paśubhir vindate //
PB, 13, 9, 20.0 vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti //
PB, 13, 9, 20.0 vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti //
PB, 13, 9, 20.0 vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti //
PB, 13, 10, 16.0 ye dve jagatyoḥ pade te gāyatryā upasaṃpadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati //
PB, 13, 11, 1.0 parisvāno giriṣṭhā iti parivatyo gāyatryo bhavanti sarvasya paryāptyai //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 4.0 cātuṣprāśyapacanavatsarvam //
PārGS, 1, 3, 13.0 arghaṃ pratigṛhṇāty āpaḥ stha yuṣmābhiḥ sarvān kāmān avāpnavānīti //
PārGS, 1, 3, 23.0 sarvaṃ vā prāśnīyāt //
PārGS, 1, 4, 11.1 sarveṣāṃ śūdrām apy eke mantravarjam //
PārGS, 1, 5, 9.3 tasmai viśaḥ samanamanta sarvāḥ sa ugraḥ sa ihavyo babhūva svāheti //
PārGS, 1, 7, 5.1 caturthaṃ śūrpakuṣṭhayā sarvāṃl lājān āvapati bhagāya svāheti //
PārGS, 1, 16, 4.0 anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ vā bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
PārGS, 1, 16, 8.0 sa yadi kāmayeta sarvamāyuriyāditi vātsapreṇainam abhimṛśet //
PārGS, 1, 19, 5.0 prāśanānte sarvān rasānt sarvam annamekata uddhṛtyāthainaṃ prāśayet //
PārGS, 1, 19, 5.0 prāśanānte sarvān rasānt sarvam annamekata uddhṛtyāthainaṃ prāśayet //
PārGS, 1, 19, 12.0 sarvaiḥ sarvakāmasya //
PārGS, 1, 19, 12.0 sarvaiḥ sarvakāmasya //
PārGS, 2, 1, 4.0 yathāmaṅgalaṃ vā sarveṣām //
PārGS, 2, 2, 4.0 yathāmaṅgalaṃ vā sarveṣām //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 3, 5.0 paccho 'rdharcaśaḥ sarvāṃ ca tṛtīyena sahānuvartayan //
PārGS, 2, 3, 10.0 sarveṣāṃ vā gāyatrīm //
PārGS, 2, 5, 20.0 sarveṣāṃ vā gavyam asati pradhānatvāt //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
PārGS, 2, 7, 18.0 dṛḍhavrato vadhatraḥ syāt sarvata ātmānaṃ gopāyet sarveṣāṃ mitramiva śukriyam adhyeṣyamāṇaḥ //
PārGS, 2, 10, 12.0 sarve 'nupaṭheyuḥ //
PārGS, 2, 10, 22.1 sarve japanti saha no 'stu saha no 'vatu saha na idaṃ vīryavadastu brahma /
PārGS, 2, 11, 1.0 vāte 'māvāsyāyāṃ sarvānadhyāyaḥ //
PārGS, 2, 11, 3.0 utsṛṣṭeṣvabhradarśane sarvarūpe ca trirātraṃ trisandhyaṃ vā //
PārGS, 2, 14, 4.2 sapta ca vāruṇīr imāḥ prajāḥ sarvāśca rājabāndhavaiḥ svāhā //
PārGS, 2, 14, 10.0 sarvahutamekakapālaṃ dhruvāya bhaumāya svāheti //
PārGS, 2, 17, 9.3 tanme sarvaṃ samṛdhyatāṃ jīvataḥ śaradaḥ śataṃ svāhā /
PārGS, 3, 1, 2.5 teṣāṃ yo 'jyānim ajījim āvahāt tasmai no devāḥ paridhatteha sarve svāheti //
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
PārGS, 3, 3, 10.0 śvo 'nvaṣṭakāsu sarvāsāṃ pārśvasakthisavyābhyāṃ parivṛte piṇḍapitṛyajñavat //
PārGS, 3, 4, 8.3 sarpadevajanānt sarvān himavantaṃ sudarśanam /
PārGS, 3, 4, 8.5 etānt sarvānprapadye 'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.8 etānt sarvān prapadye 'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.10 etāntsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.12 etāntsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.14 sarvāśca devatāḥ svāheti //
PārGS, 3, 4, 18.3 yanme kiṃcidasty upahūtaḥ sarvagaṇasakhāyasādhusaṃvṛtaḥ /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 8.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
PārGS, 3, 10, 8.0 dvivarṣaprabhṛti pretam ā śmaśānāt sarve 'nugaccheyuḥ //
PārGS, 3, 10, 16.0 sarve jñātayo 'po 'bhyavayanty ā saptamāt puruṣād daśamādvā //
PārGS, 3, 11, 7.0 sarvāṇi trīṇi pañca vā //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 12.3 tṛtīyaṃ caritvā sarvasmād enaso mucyate //
SVidhB, 1, 2, 13.1 athaitāṃstrīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati /
SVidhB, 1, 2, 13.2 sarveṣu deveṣu jñāto bhavati /
SVidhB, 1, 4, 12.1 sarvaṃ prayuñjānaḥ sahasrasaṃvatsaram avāpnoti /
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
SVidhB, 2, 2, 1.8 sarvāṇi srotāṃsi tarpayet /
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 6.1 imam indreti vargaṃ prayuñjānaḥ sarvajanasya priyo bhavati //
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 7, 1.2 rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
SVidhB, 3, 2, 4.3 etāṃś ca sarvān kāmān avāpnoti //
SVidhB, 3, 6, 11.2 yāvatāṃ juhoti sarve na bhavanti //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ yā paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.5 tato vai te sarvān rohān arohan /
TB, 1, 1, 2, 2.9 sarvān rohān rohati /
TB, 1, 1, 5, 2.10 sarvaiḥ pañcabhir āhavanīyam //
TB, 1, 1, 5, 3.3 suvarga evāsmai loke vācaḥ satyaṃ sarvam āpnoti /
TB, 1, 1, 6, 11.5 sarvadevatyaṃ vai vāsaḥ /
TB, 1, 1, 6, 11.6 sarvā eva devatāḥ prīṇāti /
TB, 1, 1, 7, 2.7 ānaśe vyānaśe sarvam āyur vyānaśe /
TB, 1, 1, 10, 4.4 pāṅktaṃ vā idaṃ sarvam /
TB, 1, 1, 10, 6.6 tathāsya sarve prītā abhīṣṭā ādhīyante /
TB, 1, 2, 1, 4.7 tā naḥ śivāḥ śarkarāḥ santu sarvāḥ /
TB, 1, 2, 1, 19.2 sarvapaśum ādadhe /
TB, 1, 2, 1, 24.10 ānaśe vyānaśe sarvam āyur vyānaśe //
TB, 1, 2, 1, 26.6 sarvam āyur upāsatām /
TB, 1, 2, 4, 1.10 sarveṣu suvargeṣu lokeṣv abhitapann eti //
TB, 1, 2, 6, 4.5 sarveṇa saha stuvanti /
TB, 1, 2, 6, 4.6 sarveṇa hy ātmanātmanvī /
TB, 1, 2, 6, 4.10 na vā etena sarvaḥ puruṣaḥ //
TB, 2, 1, 3, 6.2 sarvān pūrṇān unnayati /
TB, 2, 1, 3, 6.3 sarve hi puṇyā rāddhāḥ /
TB, 2, 1, 5, 2.7 tasmād āhitāgneḥ sarvam eva barhiṣyaṃ dattaṃ bhavati /
TB, 2, 1, 5, 3.6 ta etad agnihotraṃ sarvasyaiva samavadāyājuhavuḥ /
TB, 2, 1, 8, 3.2 sarvābhyo vā eṣa devatābhyo juhoti /
TB, 2, 1, 10, 2.3 sarva eva sarvaśa idhma ādīpto bhavati /
TB, 2, 2, 8, 4.7 sarveṣāṃ nas tat sahāsad iti /
TB, 2, 2, 8, 8.1 sarvam āyur eti /
TB, 2, 3, 2, 3.2 ṣaḍḍhotā vai bhūtvā prajāpatir idaṃ sarvam asṛjata /
TB, 2, 3, 2, 5.6 tat sarvam uttāna evāṅgīrasaḥ pratyagṛhṇāt /
TB, 2, 3, 2, 5.9 tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt /
TB, 2, 3, 4, 6.8 tat sarvam uttāna evāṅgīrasaḥ pratyagṛhṇāt /
TB, 2, 3, 4, 6.11 tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt /
TB, 2, 3, 5, 5.2 tat sarvaṃ caturhotāraḥ /
TB, 2, 3, 5, 5.9 sarvāsu prajāsv annam atti //
TB, 2, 3, 5, 6.1 sarvā diśo 'bhijayati /
TB, 2, 3, 5, 6.9 sarvāsu prajāsv annam atti /
TB, 2, 3, 5, 6.10 sarvā diśo 'bhijayati //
TB, 2, 3, 6, 4.6 tat karmaṇaiva saṃvatsareṇa sarvair yajñakratubhir upaparyāvartata /
TB, 2, 3, 6, 4.7 tat sarvam ātmānam aparivargam upauhat /
TB, 2, 3, 6, 4.8 tasmāt saṃvatsare sarve yajñakratavo 'varudhyante /
TB, 2, 3, 7, 1.5 sarvaṃ vai māyaṃ pradhakṣyatīti /
TB, 2, 3, 7, 4.10 sarvaṃ cātmānam aparivargaṃ spṛṇoti /
TB, 2, 3, 8, 3.16 teṣu sarveṣv ambho nabha iva bhavati /
TB, 2, 3, 9, 1.6 sarvam āyur iyāt /
TB, 2, 3, 9, 2.4 sarvam āyur eti /
TB, 2, 3, 9, 5.2 sarvāḥ prajāḥ pratinandanti /
TB, 2, 3, 9, 5.10 sarvā diśa āvāti //
TB, 2, 3, 9, 6.1 sarvā diśo 'nuvivāti /
TB, 2, 3, 9, 6.2 sarvā diśo 'nusaṃvātīti /
Taittirīyasaṃhitā
TS, 1, 5, 2, 13.1 yad āgneyaṃ sarvam bhavati //
TS, 1, 5, 6, 1.2 sarvā bhavantu no gṛhe //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 8, 14.0 yad ekamekaṃ saṃbharet pitṛdevatyāni syur yat saha sarvāṇi mānuṣāṇi //
TS, 1, 7, 1, 17.2 sarveṇa vai yajñena devāḥ suvargaṃ lokam āyan //
TS, 1, 7, 4, 63.1 tad evāsya sarvaṃ vṛṅkte //
TS, 1, 7, 5, 35.1 sarvāṇi vai bhūtāni vratam upayantam anūpayanti //
TS, 1, 8, 4, 3.1 marudbhyo gṛhamedhibhyaḥ sarvāsāṃ dugdhe sāyaṃ carum //
TS, 1, 8, 10, 22.1 sarve vrātā varuṇasyābhūvan vi mitra evair arātim atārīt //
TS, 2, 1, 2, 7.3 tasmān manuṣyāḥ sarvāṃ vācam vadanti /
TS, 2, 1, 4, 3.2 prajāpatiḥ sarvā devatāḥ /
TS, 2, 2, 3, 2.8 sarvam āyur iyām iti /
TS, 2, 2, 3, 3.2 sarvam āyur eti /
TS, 2, 2, 9, 1.3 agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhicarati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 2, 3, 9, 3.4 atho etad eva sarvaṃ sajāteṣv adhibhavati yasyaivaṃ viduṣa ete paridhayaḥ paridhīyante /
TS, 2, 5, 2, 4.9 sarvam āyur eti /
TS, 2, 5, 2, 6.9 gaur ity abruvan gaur vāva sarvasya mitram iti /
TS, 3, 4, 3, 2.6 sā vā eṣā sarvadevatyā yad ajā vaśā /
TS, 3, 4, 3, 8.2 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā prāśnīyāt /
TS, 3, 4, 3, 8.4 sarvām eva prāśnīyād indriyam evātman dhatte /
TS, 4, 5, 1, 6.2 yathā naḥ sarvam ij jagad ayakṣmaṃ sumanā asat //
TS, 4, 5, 1, 7.2 ahīṃś ca sarvāñjambhayant sarvāś ca yātudhānyaḥ //
TS, 4, 5, 1, 7.2 ahīṃś ca sarvāñjambhayant sarvāś ca yātudhānyaḥ //
TS, 5, 1, 1, 15.1 yaṃ kāmayeta vasīyānt syād iti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 1, 3, 21.1 sarvaṃ hy eṣa pratyaṅ kṣeti //
TS, 5, 1, 3, 26.1 sarvam asmai svadate ya evaṃ veda //
TS, 5, 1, 3, 53.1 anuṣṭup sarvāṇi chandāṃsi paribhūḥ //
TS, 5, 1, 5, 13.1 tasmāt sarvān ṛtūn varṣati //
TS, 5, 1, 5, 22.1 anuṣṭup sarvāṇi chandāṃsi //
TS, 5, 1, 5, 70.1 tasmād gardabhaḥ sarvam āyur eti //
TS, 5, 1, 7, 40.1 tasmād agniḥ sarvā diśo 'nuvibhāti //
TS, 5, 1, 8, 45.1 sarvāṇi vā etā rūpāṇi //
TS, 5, 1, 8, 46.1 sarvāṇi rūpāṇy agnau citye kriyante //
TS, 5, 1, 8, 63.1 tasmād agniḥ sarvā diśo 'nuvibhāti //
TS, 5, 1, 10, 5.1 sarvam asmai svadate ya evaṃ veda //
TS, 5, 2, 1, 4.6 viśas tvā sarvā vāñchantv ity āha /
TS, 5, 3, 1, 24.1 yad ṛtavyā upadhāya prāṇabhṛta upadadhāti tasmāt sarvān ṛtūn anu vāyur āvarīvartti //
TS, 5, 3, 1, 29.1 tasmāt sarvān ṛtūn varṣati //
TS, 5, 3, 8, 29.0 aticchandā vai sarvāṇi chandāṃsi //
TS, 5, 3, 9, 1.0 sarvābhyo vai devatābhyo 'gniś cīyate //
TS, 5, 3, 10, 5.0 tasmāt sarvān ṛtūn varṣati //
TS, 5, 3, 12, 6.0 eṣa vai prajāpatiṃ sarvaṃ karoti yo 'śvamedhena yajate //
TS, 5, 3, 12, 7.0 sarva eva bhavati //
TS, 5, 3, 12, 8.0 sarvasya vā eṣā prāyaścittiḥ //
TS, 5, 3, 12, 9.0 sarvasya bheṣajam //
TS, 5, 3, 12, 10.0 sarvaṃ vā etena pāpmānaṃ devā ataran //
TS, 5, 3, 12, 12.0 sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda //
TS, 5, 3, 12, 22.0 yac catuṣṭoma stomo bhavaty aśvasya sarvatvāya //
TS, 5, 4, 3, 2.0 sa etarhi jāto yarhi sarvaś citaḥ //
TS, 5, 4, 5, 41.0 yaṃ kāmayeta tājak pāpmano nirmucyeteti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 4, 8, 25.0 yat sarveṣām ardham indraḥ prati tasmād indro devatānām bhūyiṣṭhabhāktamaḥ //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 5, 1, 18.0 sarvāṇi vā eṣa rūpāṇi paśūnām pratyālabhyate //
TS, 5, 5, 1, 33.0 agniḥ sarvā devatāḥ //
TS, 5, 5, 6, 22.0 tasmāt prāṇaḥ sarvāṇy aṅgāny anucarati //
TS, 6, 1, 1, 34.0 tad vā etat sarvadevatyaṃ yad vāsaḥ //
TS, 6, 1, 1, 35.0 yad vāsasā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 1, 45.0 tad vā etat sarvadevatyaṃ yan navanītam //
TS, 6, 1, 1, 46.0 yan navanītenābhyaṅkte sarvā eva devatāḥ prīṇāti //
TS, 6, 1, 2, 46.0 yad etayarcā dīkṣayati vācaivainaṃ sarvayā dīkṣayati //
TS, 6, 1, 2, 55.0 sā vā eṣark sarvadevatyā //
TS, 6, 1, 2, 56.0 yad etayarcā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 2, 64.0 sā vā eṣark sarvāṇi chandāṃsi //
TS, 6, 1, 2, 65.0 yad etayarcā dīkṣayati sarvebhir evainaṃ chandobhir dīkṣayati //
TS, 6, 1, 6, 58.0 vācaivainaṃ sarvayā krīṇāti //
TS, 6, 1, 6, 61.0 sarvayaivainaṃ krīṇāti //
TS, 6, 1, 9, 32.0 aticchandā vai sarvāṇi chandāṃsi //
TS, 6, 1, 9, 33.0 sarvebhir evainaṃ chandobhir mimīte //
TS, 6, 1, 9, 39.0 sarvāsv aṅguṣṭham upanigṛhṇāti //
TS, 6, 1, 9, 41.0 tasmāt sarvā anusaṃcarati //
TS, 6, 1, 9, 42.0 yat saha sarvābhir mimīta saṃśliṣṭā aṅgulayo jāyeran //
TS, 6, 1, 9, 60.0 sarvadevatyaṃ vai vāsaḥ //
TS, 6, 1, 9, 61.0 sarvābhir evainaṃ devatābhiḥ samardhayati //
TS, 6, 1, 10, 19.0 sarvadevatyaṃ vai vāsaḥ //
TS, 6, 1, 10, 20.0 sarvābhya evainaṃ devatābhyaḥ krīṇāti //
TS, 6, 1, 11, 18.0 sarvadevatyaṃ vai vāsaḥ //
TS, 6, 1, 11, 19.0 sarvābhir evainaṃ devatābhiḥ samardhayati //
TS, 6, 2, 1, 10.0 yāvadbhir vai rājānucarair āgacchati sarvebhyo vai tebhya ātithyaṃ kriyate //
TS, 6, 2, 1, 62.0 atho khalv āhur agniḥ sarvā devatā iti //
TS, 6, 2, 1, 63.0 yaddhavir āsādyāgnim manthati havyāyaivāsannāya sarvā devatā janayati //
TS, 6, 2, 2, 59.0 tasmād āhur agniḥ sarvā devatā iti //
TS, 6, 2, 4, 32.0 sā vā iyaṃ sarvaiva vediḥ //
TS, 6, 2, 7, 6.0 sarvān mayā kāmān vyaśnavatha //
TS, 6, 2, 8, 1.0 sottaravedir abravīt sarvān mayā kāmān vyaśnavatheti //
TS, 6, 2, 9, 12.0 patnī hi sarvasya mitraṃ mitratvāya //
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 5, 2.4 agniḥ sarvā devatā havir etad yat paśur iti /
TS, 6, 3, 5, 2.5 yat paśum ālabhyāgnim manthati havyāyaivāsannāya sarvā devatā janayati /
TS, 6, 3, 5, 4.3 gāyatrīḥ sarvā anvāha /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 4, 2, 44.0 vācaivaināḥ sarvayā gṛhṇāti //
TS, 6, 4, 3, 1.0 brahmavādino vadanti sa tvā adhvaryuḥ syād yaḥ somam upāvaharant sarvābhyo devatābhya upāvahared iti //
TS, 6, 4, 3, 9.0 tābhya evainaṃ sarvābhya upāvaharati //
TS, 6, 4, 3, 15.0 sarvāṇi chandāṃsy anvāha //
TS, 6, 4, 5, 40.0 sarvam evāsmā idaṃ svadayati //
TS, 6, 4, 6, 27.0 yaṃ kāmayeta sarvam āyur iyād iti saṃspṛṣṭau tasya sādayet //
TS, 6, 4, 6, 29.0 sarvam āyur eti //
TS, 6, 4, 8, 2.0 so 'bravīn nāhaṃ sarvasya vā aham mitram asmīti //
TS, 6, 4, 11, 10.0 tābhya evainaṃ sarvābhyo gṛhṇāti //
TS, 6, 4, 11, 36.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī sarvāṇi savanāni vahatīti //
TS, 6, 4, 11, 38.0 tam eva tad abhinivartaṃ sarvāṇi savanāni vahati //
TS, 6, 5, 4, 9.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti tasmād asāv ādityaḥ sarvāḥ prajāḥ pratyaṅṅ udeti //
TS, 6, 5, 4, 10.0 tasmāt sarva eva manyate mām praty udagād iti //
TS, 6, 5, 7, 31.0 tābhya evainaṃ sarvābhyo gṛhṇāti //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 28.0 sarve vā anye yūpāḥ paśumantaḥ //
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
TS, 6, 6, 8, 17.0 devatā vai sarvāḥ sadṛśīr āsan //
TS, 7, 1, 6, 1.10 sarve vā etad etasyāṃ vīryam //
TS, 7, 5, 3, 2.4 sarvebhyo vai kāmebhyaḥ saṃdhir duhe /
TS, 7, 5, 3, 2.5 tad yajamānāḥ sarvān kāmān avarundhate //
Taittirīyopaniṣad
TU, 1, 5, 2.2 ādityena vāva sarve lokā mahīyante /
TU, 1, 5, 2.7 candramasā vāva sarvāṇi jyotīṃṣi mahīyante /
TU, 1, 5, 3.2 brahmaṇā vāva sarve vedā mahīyante /
TU, 1, 5, 3.7 annena vāva sarve prāṇā mahīyante /
TU, 1, 5, 3.12 sarve 'smai devā balimāvahanti //
TU, 1, 7, 1.5 pāṅktaṃ vā idaṃ sarvam /
TU, 1, 8, 1.2 omitīdaṃ sarvam /
TU, 2, 1, 2.5 so 'śnute sarvān kāmān saha /
TU, 2, 2, 1.6 tasmāt sarvauṣadhamucyate /
TU, 2, 2, 1.7 sarvaṃ vai te 'nnamāpnuvanti /
TU, 2, 2, 1.10 tasmāt sarvauṣadhamucyate /
TU, 2, 3, 1.2 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyate /
TU, 2, 3, 1.3 sarvameva ta āyuryanti ye prāṇaṃ brahmopāsate /
TU, 2, 3, 1.4 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyata iti /
TU, 2, 5, 1.2 vijñānaṃ devāḥ sarve brahma jyeṣṭhamupāsate /
TU, 2, 5, 1.4 śarīre pāpmano hitvā sarvānkāmānsamaśnuta iti /
TU, 2, 6, 1.10 sa tapastaptvā idaṃ sarvamasṛjata yadidaṃ kiñca /
TU, 2, 8, 1.5 tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt /
TU, 3, 10, 3.4 sarvamityākāśe /
Taittirīyāraṇyaka
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 15, 4.2 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyemeti //
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 5, 1, 1.5 sarveṣāṃ nas tat sahāsad iti /
TĀ, 5, 3, 7.1 tasmād agniḥ sarvā diśo 'nu vibhāti /
TĀ, 5, 4, 5.6 agniḥ sarvā devatāḥ /
TĀ, 5, 6, 3.10 viśvajiti sarvapṛṣṭhe pravṛṇakti //
TĀ, 5, 6, 12.2 sarvam āyur yanti /
TĀ, 5, 8, 5.8 sarvā anu diśaḥ pinvayati /
TĀ, 5, 8, 5.9 sarvā diśaḥ samedhante /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 6.0 aṅguṣṭhamadhyamābhyāṃ sarvatīrthairvā mukhaṃ mārṣṭyaṅguṣṭhānāmikābhyāṃ cakṣuṣī aṅguṣṭhapradeśinībhyāṃ nāsikāmaṅguṣṭhakaniṣṭhikābhyāṃ śrotre //
VaikhGS, 1, 2, 8.0 hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgam apaś ca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśati //
VaikhGS, 1, 4, 4.0 nakṣatrāṇi tarpayāmi tārāṃstarpayāmi viśvāndevāṃstarpayāmi sarvāśca devatāstarpayāmi vedāṃstarpayāmi yajñāṃstarpayāmi chandāṃsi tarpayāmi //
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
VaikhGS, 1, 5, 4.0 bhasmanā śuddhena sarvāṅgam ālepanam āgneyam //
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 5, 10.0 sarvaṃ brāhmeṇa brahmatarpaṇamācamanamāgneyena tīrthenābhyukṣaṇaṃ karoti //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 8.0 iti sarvahomānāmādirāghāro vijñāyate //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 2, 1, 3.0 tasyā mukhaṃ sarvadevapitṛdaivatyaṃ nāndīmukhamabhyudayaśrāddhaṃ daivikavatkaroti //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 3, 7, 5.0 sarvaṃ dakṣiṇe pitṛbhyo jñātivargapatnyantebhyaḥ //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
VaikhGS, 3, 21, 8.0 sarvadevatāḥ sahasraṃ ca brāhmaṇānāmarcanabalibhyāmannena tarpayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
VaikhŚS, 3, 1, 1.0 sarvebhyaḥ kāmebhyo darśapūrṇamāsau //
VaikhŚS, 3, 4, 12.0 indrāṇyai saṃnahanam iti sarvān saṃnahya pūṣā ta iti pradakṣiṇaṃ grathnāti //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 9, 16.0 etat sarvam amāvāsyāyām //
VaikhŚS, 3, 9, 18.0 sadyo vā sarvaṃ bhavati bhavati //
VaikhŚS, 10, 1, 2.0 mṛtyor ātmānaṃ niṣkrīṇāti sarvān kāmān avāpnoti //
VaikhŚS, 10, 11, 7.0 caturthe prayāje prāpte 'rdhaṃ samānīyāṣṭame sarvaṃ samānayate //
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
VaikhŚS, 10, 22, 7.0 sarveṣāṃ paśubandhānām eṣa kalpaḥ //
Vaitānasūtra
VaitS, 1, 3, 14.2 ariṣṭāni me sarvāṅgāni santu tanūs tanvā me saheti nābhim //
VaitS, 2, 2, 1.10 yathāham abhibhūḥ sarvāṇi tāni dhūrvato janān iti //
VaitS, 2, 3, 22.3 viśvān devān ity antataḥ sarvam /
VaitS, 3, 3, 30.1 uccaiḥ sarvam upāṃśu vā //
VaitS, 3, 4, 1.10 vaiśvānaraḥ śītarūre vasānaḥ sapatnān me dviṣato hantu sarvān /
VaitS, 3, 4, 1.15 sapatnān sarvān me sūryo hantu vaiśvānaro hariḥ /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 11, 9.1 saṃsthite saṃsthite savane vācayati mayi bhargo mayi maho mayi yaśo mayi sarvam iti //
VaitS, 3, 13, 11.1 āgnīdhrīye sarvaprāyaścittīyān juhoti //
VaitS, 3, 13, 12.1 agnau śākalān sarve /
VaitS, 4, 3, 2.1 sarvaḥ saptadaśa //
VaitS, 5, 3, 20.1 sarve nidhanam upayanti //
VaitS, 6, 3, 1.2 ābhiplavikāṃs tu sarvān //
VaitS, 6, 3, 26.1 manasā sarvam abhreṣe //
VaitS, 7, 2, 4.1 niṣkramya sarve yajamānaṃ pṛcchāmi tvā param antaṃ pṛthivyā iti /
VaitS, 7, 2, 13.1 yajamānasya vijitaṃ sarvaṃ samaitv iti janapadam uccaiḥ śrāvayati //
VaitS, 7, 2, 18.1 yasya strī sambhāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet //
VaitS, 7, 3, 4.1 yan na idaṃ pitṛbhir iti sarve //
VaitS, 7, 3, 12.1 etasmin sarvān medhān ālabhante //
VaitS, 8, 3, 12.1 sarveṣu mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 5, 1.4 śaradi sarveṣāṃ gadāpanuttaye //
VaitS, 8, 5, 9.1 payasā sarvakāmasya //
VaitS, 8, 5, 19.1 darśapūrṇamāsau sarvakāmasya //
VaitS, 8, 5, 22.1 saṃkramayajñaḥ sarvakāmasya //
VaitS, 8, 5, 30.1 cāturmāsyāni sarvakāmasya //
VaitS, 8, 5, 35.1 sutyāḥ sarvakāmasya //
VaitS, 8, 5, 41.1 aśvamedhapuruṣamedhau sarvakāmasya //
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 38.2 vidyā pranaṣṭā punar abhyupaiti kulapraṇāśe tv iha sarvanāśaḥ /
VasDhS, 2, 21.1 niyatakeśaveṣāḥ sarve vā muktakeśāḥ śikhāvarjam //
VasDhS, 2, 25.1 tāntavaṃ raktaṃ sarvaṃ ca //
VasDhS, 2, 28.1 grāmapaśūnām ekaśaphāḥ keśinaś ca sarve cāraṇyāḥ paśavo vayāṃsi daṃṣṭriṇaś ca //
VasDhS, 3, 47.3 parisaṃkhyāya tān sarvāñ śucīn āha prajāpatir iti //
VasDhS, 4, 5.1 sarveṣāṃ satyam akrodho dānam ahiṃsā prajananaṃ ca //
VasDhS, 5, 8.3 taṃ sarvāṇi bhūtāny abhyakrośan bhrūṇahan bhrūṇahann iti /
VasDhS, 5, 10.2 kulaṃ cāśrotriyam yeṣāṃ sarve te śūdradharmiṇa iti //
VasDhS, 5, 11.1 sarve te śūdradharmiṇa iti //
VasDhS, 6, 1.1 ācāraḥ paramo dharmaḥ sarveṣām iti niścayaḥ /
VasDhS, 6, 8.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
VasDhS, 7, 14.0 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjīta //
VasDhS, 8, 6.2 sukṛtaṃ tasya yat kiṃcit sarvam ādāya gacchati //
VasDhS, 8, 13.1 yathāśakti cānnena sarvāṇi bhūtāni //
VasDhS, 8, 15.1 yathā nadīnadāḥ sarve samudre yānti saṃsthitim /
VasDhS, 8, 15.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
VasDhS, 8, 16.1 yathā mātaram āśritya sarve jīvanti jantavaḥ /
VasDhS, 8, 16.2 evaṃ gṛhastham āśritya sarve jīvanti bhikṣukāḥ //
VasDhS, 10, 1.1 parivrājakaḥ sarvabhūtābhayadakṣiṇāṃ dattvā pratiṣṭheta //
VasDhS, 10, 2.2 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
VasDhS, 10, 2.3 tasyāpi sarvabhūtebhyo na bhayaṃ jātu vidyate //
VasDhS, 10, 3.1 abhayaṃ sarvabhūtebhyo 'dattvā yas tu nivartate /
VasDhS, 10, 4.1 saṃnyaset sarvakarmāṇi vedam ekaṃ na saṃnyaset /
VasDhS, 10, 17.1 araṇyanityasya jitendriyasya sarvendriyaprītinivartakasya /
VasDhS, 10, 29.1 upekṣakaḥ sarvabhūtānāṃ hiṃsānugrahaparihāreṇa //
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
VasDhS, 11, 12.1 sarvopayogena punarpāko yadi nirupte vaiśvadeve 'tithir āgacched viśeṣeṇāsmā annaṃ kārayet //
VasDhS, 11, 29.2 śrutaśīlopasaṃpannaṃ sarvālakṣaṇavarjitam //
VasDhS, 11, 30.2 annaṃ pātre samuddhṛtya sarvasya prakṛtasya tu //
VasDhS, 11, 67.1 sarveṣāṃ vā tāntavam araktam //
VasDhS, 13, 60.1 sarvair eva vadhvā ūhyamānāyai //
VasDhS, 15, 21.1 sarva evābhiṣiktasya pratyuddhāraḥ putrajanmanā vyākhyāto vyākhyāta iti //
VasDhS, 16, 5.1 samaḥ sarveṣu bhūteṣu yathāsanam aparādho hy ādyavarṇayor vidyāntataḥ //
VasDhS, 16, 29.1 sarveṣu sarva eva vā //
VasDhS, 16, 29.1 sarveṣu sarva eva vā //
VasDhS, 16, 36.1 udvāhakāle ratisaṃprayoge prāṇātyaye sarvadhanāpahāre /
VasDhS, 17, 10.2 sarve te tena putreṇa putravanta iti śrutiḥ //
VasDhS, 17, 11.2 sarvās tās tena putreṇa putravantya iti śrutiḥ //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
VasDhS, 22, 6.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
VasDhS, 22, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ //
VasDhS, 22, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ //
VasDhS, 22, 16.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ sarvaprāyaścittir iti //
VasDhS, 22, 16.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ sarvaprāyaścittir iti //
VasDhS, 23, 9.1 sa ced vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bheṣajārthaṃ sarvaṃ prāśnīyāt //
VasDhS, 23, 22.1 yaccānyan mahāpātakebhyaḥ sarvam etena pūyata iti //
VasDhS, 23, 49.2 anādiṣṭeṣu sarveṣu prāyaścittaṃ vidhīyate //
VasDhS, 25, 1.2 sarveṣāṃ copapāpānāṃ śuddhiṃ vakṣyāmy aśeṣataḥ //
VasDhS, 25, 10.2 vāṅmayaṃ praṇavaḥ sarvaṃ tasmāt praṇavam abhyaset //
VasDhS, 25, 12.1 sarveṣām eva pāpānāṃ saṅkare samupasthite /
VasDhS, 26, 10.2 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm //
VasDhS, 26, 15.2 śuddhikāmaḥ prayuñjīta sarvapāpeṣv api sthitaḥ //
VasDhS, 27, 1.2 sarvaṃ tat tasya vedāgnir dahaty agnir ivendhanam //
VasDhS, 27, 18.2 mucyate pātakaiḥ sarvair yadi na brahmahā bhavet //
VasDhS, 27, 19.2 dharmaśāstram adhītyaiva mucyate sarvapātakaiḥ //
VasDhS, 27, 20.2 kṛcchraṃ cāndrāyaṇaṃ caiva sarvapāpapraṇāśanam //
VasDhS, 28, 6.2 agniś ca sarvamedhyatvaṃ tasmān niṣkalmaṣāḥ striyaḥ //
VasDhS, 28, 10.1 sarvavedapavitrāṇi vakṣyāmy aham ataḥ param /
VasDhS, 28, 22.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam iti //
VasDhS, 28, 23.1 sarvaṃ tarati duṣkṛtam iti //
VasDhS, 29, 1.1 dānena sarvān kāmān avāpnoti //
VasDhS, 29, 8.1 toyadaḥ sarvakāmasamṛddhaḥ //
VasDhS, 29, 11.1 goprayukte sarvatīrthopasparśanam //
VasDhS, 29, 21.2 vihāya sarvapāpāni nākapṛṣṭhe mahīyata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 24.4 sarvarāḍ asy amitrahā //
VSM, 8, 13.6 yac cāham eno vidvāṃś cakāra yac cāvidvāṃs tasya sarvasyainaso 'vayajanam asi //
VSM, 8, 22.2 eṣa te yajño yajñapate sahasūktavākaḥ sarvavīras taj juṣasva svāhā //
VSM, 9, 24.2 aditsantaṃ dāpayati prajānan sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
VSM, 11, 18.1 āgatya vājy adhvānaṃ sarvā mṛdho vidhūnute /
VSM, 11, 73.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 74.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 80.2 nindād yo asmān dhipsācca sarvaṃ taṃ bhasmasā kuru //
VSM, 12, 11.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhibhraśat //
VSM, 12, 17.2 śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //
VSM, 12, 59.2 śivāḥ kṛtvā diśaḥ sarvāḥ yonim ihāsadaḥ //
VSM, 12, 81.2 āvitsi sarvā oṣadhīr asmā ariṣṭatātaye //
VSM, 12, 88.2 tāḥ sarvāḥ saṃvidānā idaṃ me prāvatā vacaḥ //
VSM, 12, 90.2 atho yamasya paḍvīśāt sarvasmād devakilbiṣāt //
VSM, 12, 94.2 sarvāḥ saṃgatya vīrudho 'syai saṃdatta vīryam //
VSM, 12, 95.2 dvipāc catuṣpād asmākaṃ sarvam astv anāturam //
VSM, 12, 99.2 sahasva sarvaṃ pāpmānaṃ sahamānāsy oṣadhe //
VSM, 13, 22.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
VSM, 13, 23.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhatta bṛhaspate //
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 1, 7.8 sarvāḥ prādeśamātryo darbheṇāvalikhet //
VārGS, 3, 5.0 sarveṣu kumārakarmasv āgneyaḥ sthālīpākaḥ prājāpatyo vā //
VārGS, 3, 13.2 sarva ṛtavo vivāhe 'māghacaitrau māsau parihāpyottaraṃ ca naidāgham //
VārGS, 5, 26.4 paccho 'rdharcaśaḥ sarvām antataḥ //
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
VārGS, 6, 10.0 sarvāṇi sāṃsparśakāni strībhyo varjayet //
VārGS, 6, 26.0 śikhājaṭaḥ sarvajaṭo vā syāt //
VārGS, 6, 29.2 caturviṃśati dvayoḥ ṣaṭtriṃśati trayāṇām aṣṭācatvāriṃśati sarveṣām /
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
VārGS, 7, 21.0 sarvajaṭaśca syāt //
VārGS, 12, 1.0 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ bhūyāsam //
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau yā vāte yā bṛhatyuta /
VārGS, 13, 4.1 sarvāṇi vāditrāṇy alaṃkṛtya kanyā pravādayate śubhaṃ vada dundubhe suprajāstvāya gomukha /
VārGS, 15, 10.3 nadīnāṃ sarvāsāṃ pitve juhutā viśvakarmaṇe /
VārGS, 16, 7.2 paścād agner darbheṣv āsīnāyāḥ sarvān keśān vipramucya /
VārGS, 16, 7.5 iti navanītena pāṇī pralipya sarvān keśān saṃprayauti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 3.1 sarvārthaṃ dharmaṃ prathamam /
VārŚS, 1, 1, 1, 6.1 adhvaryur yajurvedena karoty ṛgvedena hotā sāmavedenodgātā sarvair brahmā //
VārŚS, 1, 1, 1, 42.1 sarveṣāṃ haviṣāṃ sviṣṭakṛte samavadyed uttarārdhāt sakṛt sakṛc caturavadānasya dvir dviḥ pañcāvadānasya //
VārŚS, 1, 1, 2, 3.3 imām ūrjaṃ pañcadaśīṃ yāḥ praviṣṭās tā devatāḥ parigṛhṇāmi sarvāḥ /
VārŚS, 1, 1, 4, 9.3 tvaṣṭur ahaṃ devayajyayā sarvāṇi rūpāṇi paśūnāṃ puṣeyam /
VārŚS, 1, 1, 4, 35.3 iti japitvā sarveṣu samidha ādhāya tena dharmeṇa paryukṣati //
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 1, 2, 1, 1.1 sarvakāmasya darśapūrṇamāsau //
VārŚS, 1, 2, 2, 4.1 atraivāmāvāsyāyāṃ vediṃ karoti sarvaṃ sadyaḥ paurṇamāsyām //
VārŚS, 1, 3, 2, 1.2 tāṃ viśve devā ajuṣanta sarve rāyaspoṣā yajamānaṃ saṃviśantu /
VārŚS, 1, 3, 3, 28.4 kham aṅkṣva tvacam aṅkṣva sarvam ātmānam aṅkṣveti svaktam anīkāśam anakti //
VārŚS, 1, 3, 5, 3.1 sarveṣāṃ haviṣāṃ dvir dvir iḍāṃ samavadāya sādayati //
VārŚS, 1, 3, 7, 20.28 sarvaṃ tad agne kalpaya tvaṃ hi vettha yathāyathaṃ svāhā /
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 37.1 ajam agnīdha upabarhaṇaṃ ca sarvasūtram //
VārŚS, 1, 4, 3, 40.1 dvihāyanamithunau ratha iti sarveṣām avinirdiṣṭam //
VārŚS, 1, 4, 4, 41.7 athāsmabhyaṃ sarvavīraṃ rayiṃ niyacchatam /
VārŚS, 1, 5, 1, 6.1 sarvaṃ punarādheye yathāgnyādheya iṣṭivargam //
VārŚS, 1, 5, 1, 15.1 sarvam āgneyaṃ kurvanty upāṃśv ottamād anuyājāt //
VārŚS, 1, 5, 2, 4.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād uddhṛto mā pāpmano muñca tasmāt /
VārŚS, 1, 5, 2, 12.2 sarvān itareṣām //
VārŚS, 1, 5, 2, 17.3 ye grāmyāḥ paśavo ye cāraṇyās teṣāṃ sarveṣām iha puṣṭir astu /
VārŚS, 1, 5, 2, 23.1 sarvān pūrṇān yathālābhaṃ vā //
VārŚS, 1, 5, 2, 51.1 dīdihi dīdāya dīdidāya svāheti paryāyaiḥ sarveṣu samidha ādhāya tena dharmeṇa paryukṣati //
VārŚS, 1, 5, 4, 36.1 agneḥ samid asīti paryāyaiḥ sarveṣu samidha ādhāya viśvadānīm ābharanto 'nātureṇa manasā /
VārŚS, 1, 5, 5, 7.5 teṣām ajyānīṃ yatamo na āvahat tasmai no devāḥ paridatta sarve svāhā /
VārŚS, 1, 6, 3, 8.2 sarvaṃ sahacaṣālam anakti indrasya caṣālam asīti //
VārŚS, 1, 6, 6, 7.1 sarvahutaṃ vapāṃ juhoti //
VārŚS, 1, 7, 1, 4.0 sarveṣv antarālavratāni vaiśvadevottarāṇi sahapañcasaṃcarāṇi //
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
VārŚS, 2, 1, 4, 16.1 evaṃ sarvāś cinoti //
VārŚS, 2, 1, 5, 8.1 kṛṣṭe sarvānnāni yavāṃś ca madhūdyutān vapati yā oṣadhaya iti caturdaśabhiḥ //
VārŚS, 2, 1, 6, 1.0 sūdadohasā saha lokaṃpṛṇāḥ sarveṣṭakāsu tayā devatayā karoti //
VārŚS, 2, 1, 8, 18.1 vrataprabhṛtyabhimarśanāntaṃ sarvacitiṣu //
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 2, 2, 4, 24.1 agnīṣomīyasya paśupuroḍāśam agnaye gṛhapataya ity aṣṭau devasvāṃ havīṃṣy anunirvapati sarvapṛṣṭhyāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 2, 1, 18.1 evaṃ samānajātīyena tṛṇāntardhānena sarvān anukrāmati //
VārŚS, 3, 2, 1, 19.1 dīkṣitā ime brāhmaṇā iti sarvān āvedayati //
VārŚS, 3, 2, 1, 21.1 pravaraṇavelāyāṃ sakṛdāśrāvya sarvānvṛṇīte /
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
VārŚS, 3, 2, 1, 24.1 ekaṃ rukmaṃ sarve pratimuñcanti tivyapāsaṃ ca kramān krāmanti //
VārŚS, 3, 2, 5, 17.1 aṃśāv adābhye ca sarvayajñeṣu //
VārŚS, 3, 2, 5, 58.1 grahān samavanīya sarve bhakṣayanti mahas te bhakṣayāmi yaśas te bhakṣayāmi stomaṃ te bhakṣayāmy annādyaṃ te bhakṣayāmi prajāṃ me bhakṣayāmi pratiṣṭhāṃ bhakṣayāmīti //
VārŚS, 3, 2, 6, 6.0 evaṃ samānajātīyena sarvān anukrāmati paśūṃś ca //
VārŚS, 3, 2, 6, 45.0 sarvān anvārabhya śāmitraṃ nayanti pratipaśv adhvaryavo 'nvārambheṇa vapoddharaṇe vapāśrapaṇe ca sakṛd ādityopasthānaṃ pravrajanamantraś ca //
VārŚS, 3, 2, 6, 51.0 ekasminn ardharce sarveṣāṃ yājyāyā vasāhomaṃ juhoti //
VārŚS, 3, 2, 6, 54.0 gudādīnāṃ jāghanīnāṃ sarveṣāṃ pradhānam //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 2, 7, 80.1 pitaro mādayantāṃ vy aśema devahitaṃ yad āyur iti sarve sravantīm anumantrayante //
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 4, 1, 3.1 ṛṣabhas tūparaḥ sarvarūpaḥ //
VārŚS, 3, 4, 1, 19.1 sarve pañcamena //
VārŚS, 3, 4, 2, 5.1 ā brahmann ity anuvākenājyaṃ sarvam itaraiḥ //
VārŚS, 3, 4, 2, 11.4 sarvasmai svāhā svargāya svāhety antato hutvātiriktam annam aśvāya nidadhāti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 10.0 sarvebhyo vedebhyaḥ sāvitryanūcyata iti hi brāhmaṇam //
ĀpDhS, 1, 3, 25.0 sarvaṃ lābham āharan gurave sāyaṃ prātar amatreṇa bhikṣācaryaṃ cared bhikṣamāṇo 'nyatrāpapātrebhyo 'bhiśastāc ca //
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
ĀpDhS, 1, 5, 23.0 sarvāhṇaṃ suyukto 'dhyayanād anantaro 'dhyāye //
ĀpDhS, 1, 8, 24.0 putram ivainam anukāṅkṣan sarvadharmeṣv anapacchādayamānaḥ suyukto vidyāṃ grāhayet //
ĀpDhS, 1, 10, 19.0 śvagardabhanādāḥ salāvṛkyekasṛkolūkaśabdāḥ sarve vāditraśabdā rodanagītasāmaśabdāś ca //
ĀpDhS, 1, 10, 21.0 sarveṣu ca śabdakarmasu yatra saṃsṛjyeran //
ĀpDhS, 1, 11, 30.0 sūryācandramasor grahaṇe bhūmicale 'pasvāna ulkāyām agnyutpāte ca sarvāsāṃ vidyānāṃ sārvakālikam ākālam //
ĀpDhS, 1, 11, 31.0 abhraṃ cāpartau sūryācandramasoḥ pariveṣa indradhanuḥ pratisūryamatsyaś ca vāte pūtīgandhe nīhāre ca sarveṣv eteṣu tāvantaṃ kālam //
ĀpDhS, 1, 14, 7.0 samāvṛttena sarve gurava upasaṃgrāhyāḥ //
ĀpDhS, 1, 17, 21.0 sarvaṃ madyam apeyam //
ĀpDhS, 1, 18, 13.0 sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke //
ĀpDhS, 1, 18, 18.0 sarveṣāṃ ca śilpājīvānām //
ĀpDhS, 1, 18, 33.0 yaś ca sarvān varjayate sarvānnī ca śrotriyo nirākṛtir vṛṣalīpatiḥ //
ĀpDhS, 1, 20, 8.0 sarvajanapadeṣv ekāntasamāhitam āryāṇām vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta //
ĀpDhS, 1, 22, 4.1 pūḥ prāṇinaḥ sarva eva guhāśayasya /
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
ĀpDhS, 1, 22, 7.3 sa sarvaṃ paramā kāṣṭhā sa vaiṣuvataṃ sa vai vaibhājanaṃ puram //
ĀpDhS, 1, 23, 1.1 ātman paśyan sarvabhūtāni na muhyec cintayan kaviḥ /
ĀpDhS, 1, 23, 2.1 nipuṇo 'ṇīyān bisorṇāyā yaḥ sarvam āvṛtya tiṣṭhati /
ĀpDhS, 1, 23, 2.2 varṣīyāṃś ca pṛthivyā dhruvaḥ sarvam ārabhya tiṣṭhati /
ĀpDhS, 1, 23, 2.4 tasmāt kāyāḥ prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 30, 4.0 teṣu sarveṣu snātakavadvṛttiḥ //
ĀpDhS, 1, 30, 10.0 sarvān rāgān vāsasi varjayet //
ĀpDhS, 1, 32, 2.0 mithunībhūya ca na tayā saha sarvāṃ rātriṃ śayīta //
ĀpDhS, 2, 2, 2.0 sarvavarṇānāṃ svadharmānuṣṭhāne paramaparimitaṃ sukham //
ĀpDhS, 2, 5, 1.0 sarvavidyānām apy upaniṣadām upākṛtyānadhyayanaṃ tad ahaḥ //
ĀpDhS, 2, 5, 13.0 sarvabhūtaparīvādākrośāṃś ca //
ĀpDhS, 2, 9, 5.0 sarvān vaiśvadeve bhāginaḥ kurvītā śvacāṇḍālebhyaḥ //
ĀpDhS, 2, 9, 8.0 sarvāṇy udakapūrvāṇi dānāni //
ĀpDhS, 2, 11, 7.0 yānasya bhārābhinihitasyāturasya striyā iti sarvair dātavyaḥ //
ĀpDhS, 2, 11, 9.0 aśiṣṭapatitamattonmattānām ātmasvastyayanārthena sarvair eva dātavyaḥ //
ĀpDhS, 2, 14, 5.0 sarvābhāve rājā dāyaṃ hareta //
ĀpDhS, 2, 14, 14.0 sarve hi dharmayuktā bhāginaḥ //
ĀpDhS, 2, 15, 11.0 śucīn mantravataḥ sarvakṛtyeṣu bhojayet //
ĀpDhS, 2, 16, 7.1 sarveṣv evāparapakṣasyāhassu kriyamāṇe pitṝn prīṇāti /
ĀpDhS, 2, 17, 16.0 sarveṣu vṛtteṣu sarvataḥ samavadāya śeṣasya grāsāvarārghyaṃ prāśnīyād yathoktam //
ĀpDhS, 2, 21, 2.0 teṣu sarveṣu yathopadeśam avyagro vartamānaḥ kṣemaṃ gacchati //
ĀpDhS, 2, 21, 3.0 sarveṣām upanayanaprabhṛti samāna ācāryakule vāsaḥ //
ĀpDhS, 2, 21, 4.0 sarveṣām anūtsargo vidyāyāḥ //
ĀpDhS, 2, 22, 19.0 sarvaṃ copāṃśu saha svādhyāyena //
ĀpDhS, 2, 25, 1.1 vyākhyātāḥ sarvavarṇānāṃ sādhāraṇavaiśeṣikā dharmāḥ /
ĀpDhS, 2, 25, 6.0 sarveṣv evājasrā agnayaḥ syuḥ //
ĀpDhS, 2, 26, 11.0 sarvavarṇānāṃ ca striyaḥ //
ĀpDhS, 2, 27, 13.0 caturthe sarvam //
ĀpDhS, 2, 29, 7.0 puṇyāhe prātar agnāv iddhe 'pām ante rājavaty ubhayataḥ samākhyāpya sarvānumate mukhyaḥ satyaṃ praśnaṃ brūyāt //
ĀpDhS, 2, 29, 10.0 satye svargaḥ sarvabhūtapraśaṃsā ca //
ĀpDhS, 2, 29, 14.2 sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta /
ĀpDhS, 2, 29, 15.0 strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke //
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 2, 12.1 sarvaṛtavo vivāhasya śaiśirau māsau parihāpyottamaṃ ca naidāgham //
ĀpGS, 2, 13.1 sarvāṇi puṇyoktāni nakṣatrāṇi //
ĀpGS, 3, 14.1 sarvāś ca rephalakāropāntā varaṇe parivarjayet //
ĀpGS, 11, 10.1 paccho 'rdharcaśas tatas sarvām //
ĀpGS, 16, 15.1 etāvan nānā sarvān keśān vāpayate //
ĀpGS, 21, 6.1 sarvam uttarair abhimṛśet //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 8.1 ekaṃ vā stambaṃ pariṣūya taṃ sarvaṃ dāti //
ĀpŚS, 1, 4, 8.1 sarvaṃ lutvā devabarhiḥ śatavalśaṃ virohety ālavān abhimṛśati //
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 1, 7.3 rātryā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād iti prātaḥ //
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 7, 8.3 sarve samāvadvīryā iti samam //
ĀpŚS, 6, 9, 1.4 sarva eva sarvaśa idhma ādīpto bhavati viśveṣu deveṣu /
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 13, 9.1 sarve vā ete homārthā ādhīyante /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 22, 1.11 śreṣṭhaṃ sarvadhātamaṃ turaṃ bhagasya dhīmahi /
ĀpŚS, 6, 27, 3.6 ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā /
ĀpŚS, 6, 28, 7.3 sarveṣu vā yukteṣu //
ĀpŚS, 6, 29, 16.0 sarveṣu haviṣkṛd avahananamantraḥ //
ĀpŚS, 6, 30, 1.1 sarvahutam aparyāvartayann ṛjuṃ pratiṣṭhitaṃ na hastena juhuyāt //
ĀpŚS, 6, 30, 9.1 sarveṣāṃ vā bhakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt //
ĀpŚS, 6, 30, 20.3 sarveṣāṃ vā bhakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt //
ĀpŚS, 7, 1, 1.0 sarvāṃllokān paśubandhayājy abhijayati //
ĀpŚS, 7, 5, 7.0 paridhisaṃdhinā sarvāhutīr juhoti //
ĀpŚS, 7, 9, 9.2 āpas tat sarvaṃ jīvalāḥ śundhantu śucayaḥ śucim iti yūpaṃ prakṣālyāthainaṃ yavamatībhiḥ prokṣati /
ĀpŚS, 7, 11, 10.1 uttame sarveṣu vā /
ĀpŚS, 7, 16, 7.10 agṛbhītāḥ paśavaḥ santu sarva ity uktvā parāṅ āvartate yajamānaḥ /
ĀpŚS, 7, 18, 6.1 adbhiḥ paśoḥ sarvān prāṇān āpyāyayati //
ĀpŚS, 7, 18, 7.1 sarvāṇy aṅgāny adhvaryur abhiṣiñcati patny āpyāyayati /
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 13, 23, 15.0 yaḥ kāmayeta sarvo me yajñaḥ syāt sarasa iti sa etās tisro 'nūbandhyā ālabheta //
ĀpŚS, 16, 8, 3.1 api vā sarveṣām eteṣāṃ sthāne vāyave niyutvate śvetam ajaṃ tūparam ālabhate //
ĀpŚS, 16, 14, 10.1 sarvāsv iṣṭakāsu tayādevatam antato dadhāti //
ĀpŚS, 16, 16, 1.2 agotāṃ nāṣṭrāṃ pāpmānaṃ sarvaṃ tad apahanmahe /
ĀpŚS, 16, 16, 1.6 tān yajñasya māyayā sarvān avayajāmahe /
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 24, 4.2 sarvā madhyamāyām vivayasaḥ /
ĀpŚS, 16, 24, 10.1 sarvāsv ṛtavyāsv avakām anūpadadhāti //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 6.3 dadhnā madhunā sikatābhir vā sarvair vā //
ĀpŚS, 16, 27, 6.1 sarveṣāṃ paśuśirasāṃ hiraṇyaśalkapratyasanaṃ pūraṇaṃ ca vājasaneyinaḥ samāmananti //
ĀpŚS, 16, 27, 19.1 yadi vāyavyasya syān mukhyasya sthāne sarveṣām upadhānair upadhāya sarveṣām utsargair upatiṣṭheta //
ĀpŚS, 16, 27, 19.1 yadi vāyavyasya syān mukhyasya sthāne sarveṣām upadhānair upadhāya sarveṣām utsargair upatiṣṭheta //
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 33, 8.1 sarvān varṇān iṣṭakānāṃ kuryād iti //
ĀpŚS, 17, 12, 8.0 vikarṣann evānugamayitvā maṇḍūkasya prāṇān sarvān saṃlobhyotkara udasyati //
ĀpŚS, 18, 1, 5.1 sarvaḥ saptadaśo bhavati //
ĀpŚS, 18, 4, 14.0 vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā //
ĀpŚS, 18, 7, 9.2 sarvaṃ vā kakudam upariṣṭāt sarvasomebhyaḥ //
ĀpŚS, 18, 7, 9.2 sarvaṃ vā kakudam upariṣṭāt sarvasomebhyaḥ //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 10, 18.1 sarvāyasāni dakṣiṇā //
ĀpŚS, 18, 16, 9.2 ekaṃ dve sarvāṇi vā //
ĀpŚS, 19, 2, 8.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 2, 12.1 sarvāñchyenapattreṇa parimṛjyaiṣa te yonir iti yathādevataṃ yathāyatanaṃ sādayati //
ĀpŚS, 19, 2, 19.4 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 4, 13.1 sarveṣv abhiṣekeṣv āmnātā //
ĀpŚS, 19, 6, 15.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 8, 8.1 sarva āhavanīye hūyerann ity āśmarathyaḥ /
ĀpŚS, 19, 9, 9.1 sarveṇānuvākenaindrasya //
ĀpŚS, 19, 16, 6.1 sarveṣv ābhicaraṇikeṣu lohitoṣṇīṣā lohitavasanā nivītā ṛtvijaḥ pracaranti malhā iti //
ĀpŚS, 19, 17, 17.1 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā yajamāna evānvahaṃ prāśnīyāt //
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
ĀpŚS, 19, 20, 3.1 saṃjñānīṃ pṛthaṅ nirupya sarvataḥ samavadāya sarvā devatā anudrutya saṃpreṣyati //
ĀpŚS, 19, 20, 4.1 agniḥ prathamo vasubhir iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 21, 6.1 caturdhākaraṇakāle sarvāṇi prāśitre samopyaikadhā brahmaṇa upaharati //
ĀpŚS, 19, 21, 20.1 brahman viśaṃ vināśayeyam iti sarvaṃ brāhmaṇaspatyaṃ bhavati //
ĀpŚS, 19, 22, 3.1 sarveṣām abhigamayann avadyatīty uktam //
ĀpŚS, 19, 22, 6.1 evaṃ sarvā yājyāḥ puronuvākyāś ca bhavanti //
ĀpŚS, 19, 23, 10.1 yo jyog āmayāvī syād yo vā kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet /
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 20, 1, 5.1 vaiśākhyāṃ paurṇamāsyāṃ prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhya ālabhate //
ĀpŚS, 20, 1, 5.1 vaiśākhyāṃ paurṇamāsyāṃ prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhya ālabhate //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
ĀpŚS, 20, 5, 7.0 sarvebhyas tvā devebhya ity upariṣṭāt //
ĀpŚS, 20, 8, 9.2 sarvasmai svāheti pūrṇāhutim uttamām //
ĀpŚS, 20, 10, 5.1 astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati /
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 8.1 ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 22, 3.1 śvo bhūte pratāyate sarvastomo 'tirātro bṛhatsāmā //
ĀpŚS, 20, 22, 4.2 prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhyo dvādaśam upālambhyam //
ĀpŚS, 20, 22, 4.2 prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhyo dvādaśam upālambhyam //
ĀpŚS, 20, 22, 9.2 sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 24, 3.2 sarvā vyaṣṭīr vyaśnute //
ĀpŚS, 20, 25, 4.1 rājā yajeta yaḥ kāmayeta sarvam idaṃ bhaveyam iti //
ĀpŚS, 20, 25, 6.2 sarvam āgneyaṃ bhavati //
ĀpŚS, 20, 25, 7.2 sarvam aindram //
ĀpŚS, 20, 25, 8.2 sarvaṃ sauryam //
ĀpŚS, 20, 25, 9.2 sarvaṃ vaiśvadevam //
ĀpŚS, 20, 25, 12.2 tasmin sarvān medhyān ālabhate //
ĀpŚS, 20, 25, 16.1 sarvasyāptyai sarvasyāvaruddhyā iti vijñāyate //
ĀpŚS, 20, 25, 16.1 sarvasyāptyai sarvasyāvaruddhyā iti vijñāyate //
ĀpŚS, 22, 25, 10.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati //
ĀpŚS, 22, 25, 15.0 yat kiṃca rājasūyam anuttaravedikaṃ tat sarvaṃ bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 7.1 viśvebhyo devebhyaḥ sarvebhyo bhūtebhyo divācāribhya iti divā //
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 11, 12.0 ekādaśa paśor avadānāni sarvāṅgebhyo 'vadāya śāmitre śrapayitvā hṛdayaṃ śūle pratāpya sthālīpākasyāgrato juhuyāt //
ĀśvGS, 1, 17, 14.1 sarvair mantraiś caturtham //
ĀśvGS, 1, 20, 1.0 sarve vā sarveṣām //
ĀśvGS, 1, 20, 1.0 sarve vā sarveṣām //
ĀśvGS, 1, 21, 5.1 tasya vāsasā pāṇibhyāṃ ca pāṇī saṃgṛhya sāvitrīm anvāha paccho 'rdharcaśaḥ sarvām //
ĀśvGS, 1, 23, 4.1 sarvān vā ye 'hīnaikāhair yājayanti //
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 24, 23.1 na sarvam //
ĀśvGS, 1, 24, 27.1 sarvaṃ vā //
ĀśvGS, 2, 3, 3.2 sapta ca vāruṇīr imāḥ sarvāśca rājabāndhavīḥ svāhā /
ĀśvGS, 2, 4, 13.2 medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti //
ĀśvGS, 2, 7, 7.0 yatra sarvata āpo madhye sametya pradakṣiṇaṃ śayanīyaṃ parītya prācyaḥ syanderann apravadatyas tat sarvasamṛddham //
ĀśvGS, 2, 9, 3.1 sarvāsu catasṛṣu śilāsu maṇikaṃ pratiṣṭhāpayet pṛthivyā adhi saṃbhaveti //
ĀśvGS, 3, 2, 4.1 sāvitrīm anvāha paccho 'rdharcaśaḥ sarvām iti tṛtīyam //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //
ĀśvGS, 3, 12, 15.0 sarvā diśo 'nuparyāyāt //
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ mā vijihvara iti praṇītāpraṇayanam anumantrayate //
ĀśvGS, 4, 7, 4.1 na tvevaikaṃ sarveṣām //
ĀśvGS, 4, 8, 24.0 sarvarudrayajñeṣu diśām upasthānam //
ĀśvGS, 4, 8, 29.0 sarvāṇi ha vā asya nāmadheyāni sarvāḥ senāḥ sarvāṇyucchrayaṇānīty evaṃvid yajamānaṃ prīṇāti //
ĀśvGS, 4, 8, 29.0 sarvāṇi ha vā asya nāmadheyāni sarvāḥ senāḥ sarvāṇyucchrayaṇānīty evaṃvid yajamānaṃ prīṇāti //
ĀśvGS, 4, 8, 29.0 sarvāṇi ha vā asya nāmadheyāni sarvāḥ senāḥ sarvāṇyucchrayaṇānīty evaṃvid yajamānaṃ prīṇāti //
ĀśvGS, 4, 8, 41.0 sthālīpākaṃ sarvahutam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.3 athemavasyavara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīra iti tiṣṭhan //
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 7, 1, 11.0 sarvāhargaṇeṣu tāyamānarūpāṇāṃ prathamād ahnaḥ pravartete abhyāsātipraiṣau //
ĀśvŚS, 7, 1, 16.0 tāni sarvāṇi sarvatrānyatrāhna uttamāt //
ĀśvŚS, 7, 2, 7.0 ekastotriyeṣv ahaḥsu yo 'nyo 'nantaraḥ so 'nurūpo na cet sarvo 'hargaṇaḥ ṣaḍaho vā //
ĀśvŚS, 7, 2, 11.0 sarvastomeṣu sarvapṛṣṭheṣu ca //
ĀśvŚS, 7, 2, 11.0 sarvastomeṣu sarvapṛṣṭheṣu ca //
ĀśvŚS, 9, 3, 26.0 agniṣṭomaḥ pūrvam ahaḥ sarvastomo 'tirātra uttaram //
ĀśvŚS, 9, 6, 8.0 yady u vai yajñāyajñīyayonau sarvair evaukthyasāmabhiḥ prakṛtyā syāt tathā sati //
ĀśvŚS, 9, 7, 23.0 tiṣṭhā harī yo jāta eveti madhyaṃdinaḥ sarvāgneyaś cet stotriyānurūpā āgneyāḥ syuḥ //
ĀśvŚS, 9, 7, 25.0 api vā sarveṣu devatāśabdeṣv agnim eva abhisaṃnayet //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 1, 3, 4.1 vṛtro ha vā idaṃ sarvaṃ vṛtvā śiśye /
ŚBM, 1, 1, 3, 4.2 yadidamantareṇa dyāvāpṛthivī sa yadedaṃ sarvaṃ vṛtvā śiśye tasmād vṛtro nāma //
ŚBM, 1, 1, 4, 1.2 yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacam evāvacchāyājahruḥ //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 3.2 so 'yam prāṇaḥ sarvāṇyaṅgāny anusaṃcarati tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 3.2 so 'yam prāṇaḥ sarvāṇyaṅgāny anusaṃcarati tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 5.2 so 'yam imāṃt sarvāṃllokān anupavate tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 5.2 so 'yam imāṃt sarvāṃllokān anupavate tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 2, 10.2 etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 21.2 hanta vijitamevānu sarvaṃ yajñaṃ saṃsthāpayāma yadi no 'surarakṣasānyāsajeyuḥ saṃsthita eva no yajñaḥ syāditi //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 22.2 tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā pāpmānaṃ tarati tasmādāha tatuririti //
ŚBM, 1, 8, 1, 23.2 prāṇau vai sakhā bhakṣastatprāṇamupahvayata upahūtaṃ heg iti taccharīramupahvayate tatsarvāmupahvayate //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 2, 1, 1, 4.4 adbhir vā idaṃ sarvam āptam /
ŚBM, 2, 1, 1, 14.2 asyāṃ vā ete sarve pṛthivyāṃ bhavanti /
ŚBM, 2, 1, 1, 14.3 sa yad evāsyām ādhatte tat sarvān sambhārān āpnoti /
ŚBM, 2, 1, 1, 14.6 tat sarvānt sambhārān āpnoti /
ŚBM, 2, 1, 2, 3.2 sarvāṇi ha vā anyāni nakṣatrāṇi prācyai diśaś cyavante /
ŚBM, 2, 1, 3, 4.3 nāmṛtatvasyāśāsti sarvam āyur eti yas tarhy ādhatte /
ŚBM, 2, 1, 4, 3.1 taddhaike 'jam upabadhnanty āgneyo 'jo 'gner eva sarvatvāyeti vadantaḥ /
ŚBM, 2, 1, 4, 9.9 nāmṛtatvasyāśāsti sarvam āyur eti /
ŚBM, 2, 1, 4, 11.2 etāvad vā idaṃ sarvaṃ yāvad ime lokāḥ /
ŚBM, 2, 1, 4, 11.3 sarveṇaivādhīyate //
ŚBM, 2, 1, 4, 12.2 etāvad vā idaṃ sarvaṃ yāvad brahma kṣatraṃ viṭ /
ŚBM, 2, 1, 4, 12.3 sarveṇaivādhīyate //
ŚBM, 2, 1, 4, 13.2 etāvad vā idaṃ sarvaṃ yāvad ātmā prajā paśavaḥ /
ŚBM, 2, 1, 4, 13.3 sarveṇaivādhīyate //
ŚBM, 2, 1, 4, 14.2 atha yat sarvair ādadhyāt kenāhavanīyam ādadhyāt /
ŚBM, 2, 1, 4, 14.5 taiḥ sarvaiḥ pañcabhir āhavanīyam ādadhāti bhūr bhuvaḥ svar iti /
ŚBM, 2, 1, 4, 27.5 sarvaṃ vā anyad iyasitam iva /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 30.3 sa yad evāsyām ādhatte tat sarvān kāmān āpnoti /
ŚBM, 2, 2, 1, 3.2 sarvaṃ vai pūrṇam /
ŚBM, 2, 2, 1, 3.3 sarveṇaivainam etacchamayati /
ŚBM, 2, 2, 1, 3.6 sarvaṃ vā aniruktam /
ŚBM, 2, 2, 1, 3.7 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 4.5 sarvaṃ vai varaḥ /
ŚBM, 2, 2, 1, 4.6 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 13.2 agnir ha yatra devebhyo manuṣyān abhyupāvavarta taddhekṣāṃcakre maiva sarveṇevātmanā manuṣyān abhyupāvṛtam iti //
ŚBM, 2, 2, 1, 14.6 asarveṇa vai na ātmanāgnir abhyupāvṛtad iti /
ŚBM, 2, 2, 1, 17.1 aṣṭākapālāḥ sarve puroḍāśā bhavanti /
ŚBM, 2, 2, 1, 17.5 tāni sarvāṇi caturviṃśatiḥ kapālāni sampadyante /
ŚBM, 2, 2, 1, 21.2 dhenur iva vā iyam manuṣyebhyaḥ sarvān kāmān duhe /
ŚBM, 2, 2, 2, 14.5 sarvam āyur eti /
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 4.6 tvaṣṭur hy eva sarvaṃ rūpam /
ŚBM, 2, 2, 3, 7.2 varṣā vai sarva ṛtavaḥ /
ŚBM, 2, 2, 3, 7.3 varṣā hi vai sarva ṛtavaḥ /
ŚBM, 2, 2, 3, 7.5 varṣā ha tv eva sarveṣām ṛtūnāṃ rūpam /
ŚBM, 2, 2, 3, 8.3 varṣāḥ sarva ṛtavaḥ /
ŚBM, 2, 2, 3, 9.1 ādityas tv eva sarva ṛtavaḥ /
ŚBM, 2, 2, 3, 15.1 sarva āgneyo bhavati /
ŚBM, 2, 2, 3, 15.3 tasmāt sarva āgneyo bhavati //
ŚBM, 2, 2, 3, 17.3 sarvo hi kṛtam anubudhyate //
ŚBM, 2, 2, 3, 23.7 evam u sarvam āgneyaṃ karoti //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 10.1 sa vai na sarveṇeva saṃvadeta /
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 4, 1.1 sarvāṇi ha vai dīkṣāyā yajūṃṣyaudgrabhaṇāni /
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 3.2 daśa vā ime puruṣe prāṇā ātmaikādaśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣas tadasya sarvamātmānam āpyāyanti tasmādekādaśa prayājā bhavanti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 3, 8, 4, 2.2 kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti //
ŚBM, 3, 8, 4, 4.2 tṛtīyam upayaḍbhyas tṛtīyaṃ juhvāṃ tṛtīyam upabhṛti tena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śivaḥ //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 5, 1, 11.1 sa yaḥ sahasraṃ vā bhūyo vā dadyāt sa enāḥ sarvā ālabheta /
ŚBM, 4, 5, 1, 11.2 sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti /
ŚBM, 4, 5, 1, 11.2 sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti /
ŚBM, 4, 5, 1, 11.3 sarvam etā evam eva yathāpūrvam /
ŚBM, 4, 5, 1, 12.1 atho ye dīrghasattram āsīran saṃvatsaraṃ vā bhūyo vā ta enāḥ sarvā ālabheran /
ŚBM, 4, 5, 1, 12.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye dīrghasattram āsate saṃvatsaraṃ vā bhūyo vā /
ŚBM, 4, 5, 1, 12.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye dīrghasattram āsate saṃvatsaraṃ vā bhūyo vā /
ŚBM, 4, 5, 1, 12.3 sarvam etā evam eva yathāpūrvam //
ŚBM, 4, 5, 1, 13.6 agnir vai sarve yajñāḥ /
ŚBM, 4, 5, 1, 13.7 agnau hi sarvān yajñāṃs tanvate ye ca pākayajñā ye cetare /
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 3, 2.1 indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 4, 5, 3, 2.1 indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 4, 5, 3, 2.4 sa idaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 2.4 sa idaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.3 tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 3.3 tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 7.3 tad enaṃ sarvāṇi savanāny atirecayati //
ŚBM, 4, 5, 4, 1.1 sarve ha vai devā agre sadṛśā āsuḥ sarve puṇyāḥ /
ŚBM, 4, 5, 4, 1.1 sarve ha vai devā agre sadṛśā āsuḥ sarve puṇyāḥ /
ŚBM, 4, 5, 4, 1.2 teṣāṃ sarveṣāṃ sadṛśānāṃ sarveṣāṃ puṇyānāṃ trayo 'kāmayantātiṣṭhāvānaḥ syāmety agnir indraḥ sūryaḥ //
ŚBM, 4, 5, 4, 1.2 teṣāṃ sarveṣāṃ sadṛśānāṃ sarveṣāṃ puṇyānāṃ trayo 'kāmayantātiṣṭhāvānaḥ syāmety agnir indraḥ sūryaḥ //
ŚBM, 4, 5, 4, 14.5 evam eva yathāpūrvaṃ viśvajiti sarvapṛṣṭha ekāha eva gṛhyante //
ŚBM, 4, 5, 5, 13.4 prajāpatiṃ hy evedaṃ sarvam anu //
ŚBM, 4, 5, 6, 5.1 tān vai na sarvam ivāvakāśayet /
ŚBM, 4, 5, 7, 2.9 sarvaṃ vai prajāpatiḥ /
ŚBM, 4, 5, 7, 5.2 etāvān vai sarvo yajño yāvatya etāś catustriṃśad vyāhṛtayo bhavanti /
ŚBM, 4, 5, 7, 5.3 tad asyāṃ kṛtsnam eva sarvaṃ yajñaṃ dadhāti /
ŚBM, 4, 5, 7, 7.2 adbhir vā idaṃ sarvam āptaṃ sarvasyaivāptyai vaiṣṇavavāruṇyarcā /
ŚBM, 4, 5, 7, 7.2 adbhir vā idaṃ sarvam āptaṃ sarvasyaivāptyai vaiṣṇavavāruṇyarcā /
ŚBM, 4, 5, 7, 7.3 yad vā idaṃ kiṃ cārcchati varuṇa evedaṃ sarvam ārpayati /
ŚBM, 4, 5, 8, 14.2 sahasreṇa hy eva sarvān kāmān āpnotīti /
ŚBM, 4, 5, 8, 14.4 sahasreṇāha sarvān kāmān āpnoti /
ŚBM, 4, 5, 9, 8.5 sarvaṃ vā idam ātmā jagat /
ŚBM, 4, 6, 1, 1.6 sa ha sarvatanūr eva yajamāno 'muṣmiṃl loke sambhavati //
ŚBM, 4, 6, 1, 14.1 sa vā eṣa na sarvasyeva grahītavyaḥ /
ŚBM, 4, 6, 1, 15.2 sarvaṃ vai sahasram /
ŚBM, 4, 6, 1, 15.3 sarvam eṣa /
ŚBM, 4, 6, 1, 15.5 sarvaṃ vai sarvavedasam /
ŚBM, 4, 6, 1, 15.6 sarvam eṣa /
ŚBM, 4, 6, 1, 15.7 viśvajiti sarvapṛṣṭhe grahītavyaḥ /
ŚBM, 4, 6, 1, 15.8 sarvaṃ vai viśvajit sarvapṛṣṭhaḥ /
ŚBM, 4, 6, 1, 15.8 sarvaṃ vai viśvajit sarvapṛṣṭhaḥ /
ŚBM, 4, 6, 1, 15.9 sarvam eṣa /
ŚBM, 4, 6, 1, 15.11 sarvaṃ hi tat /
ŚBM, 4, 6, 1, 15.13 sarvaṃ vai sattram /
ŚBM, 4, 6, 1, 15.14 sarvam eṣa /
ŚBM, 4, 6, 3, 2.2 agnir vai sarvā devatāḥ /
ŚBM, 4, 6, 3, 2.3 agnau hi sarvābhyo devatābhyo juhvati /
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 4, 4.2 sarvā vai teṣām mṛdho hatā bhavanti sarvaṃ jitaṃ ye saṃvatsaram āsate /
ŚBM, 4, 6, 4, 4.2 sarvā vai teṣām mṛdho hatā bhavanti sarvaṃ jitaṃ ye saṃvatsaram āsate /
ŚBM, 4, 6, 4, 5.2 viśvaṃ vai teṣāṃ karma kṛtaṃ sarvaṃ jitam bhavati ye saṃvatsaram āsate /
ŚBM, 4, 6, 5, 1.1 eṣa vai graho ya eṣa tapati yenemāḥ sarvāḥ prajā gṛhītāḥ /
ŚBM, 4, 6, 5, 2.2 vācā hīdaṃ sarvaṃ gṛhītam /
ŚBM, 4, 6, 5, 3.2 nāmnā hīdaṃ sarvaṃ gṛhītam /
ŚBM, 4, 6, 5, 4.2 annena hīdaṃ sarvaṃ gṛhītam /
ŚBM, 4, 6, 5, 4.3 tasmād yāvanto no 'śanam aśnanti te naḥ sarve gṛhītā bhavanti /
ŚBM, 4, 6, 7, 5.3 sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata /
ŚBM, 4, 6, 7, 5.3 sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata /
ŚBM, 4, 6, 9, 13.2 sa yathāhis tvaco nirmucyetaivaṃ sarvasmāt pāpmano nirmucyante /
ŚBM, 4, 6, 9, 13.4 eṣā vai sarvāṇi chandāṃsi yad atichandāḥ /
ŚBM, 4, 6, 9, 17.3 tad anayaivaitat sarvam āpnuvanti /
ŚBM, 4, 6, 9, 20.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye sattram āsate /
ŚBM, 4, 6, 9, 20.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye sattram āsate /
ŚBM, 4, 6, 9, 21.6 athātra sarvaiva vāg āptā bhavaty apavṛktā /
ŚBM, 4, 6, 9, 21.7 tāṃ sarva eva vācaṃyamā vācam āpyāyayanti /
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 8.1 te vai sarve tūparā bhavanti /
ŚBM, 5, 1, 3, 8.2 puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo 'viṣāṇastūparo vā aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti //
ŚBM, 5, 1, 3, 9.1 sarve śyāmāḥ /
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
ŚBM, 5, 1, 3, 10.1 sarve muṣkarāḥ /
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 5, 7.2 ekaṃ yajuṣāhanti tat sarve yajuṣāhatā bhavanti //
ŚBM, 5, 1, 5, 10.2 punar āsṛteṣv eteṣāṃ dundubhīnāmekaṃ yajuṣopāvaharati tat sarve yajuṣopāvahṛtā bhavanti //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 5, 16.2 tat sarvasmād evaitad varuṇapāśāt sarvasmād varuṇyāt prajāḥ pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti //
ŚBM, 5, 2, 5, 16.2 tat sarvasmād evaitad varuṇapāśāt sarvasmād varuṇyāt prajāḥ pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 8.2 yaṃ ha vai kaṃ ca suṣuvāṇo varaṃ vṛṇīte so 'smai sarvaḥ samṛdhyate tasmādvaraṃ vṛṇīte //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 11.2 tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyān eveṣṭvābhavat //
ŚBM, 5, 5, 4, 11.2 tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyān eveṣṭvābhavat //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 10.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 12.1 ta ete sarve paśavo yadagniḥ /
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 35.2 vaiśvānaro vai sarve 'gnayaḥ sarveṣām agnīnām upāptyai //
ŚBM, 6, 2, 1, 35.2 vaiśvānaro vai sarve 'gnayaḥ sarveṣām agnīnām upāptyai //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 6, 1, 5.2 tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ //
ŚBM, 6, 6, 1, 5.2 tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 10.2 daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 13.2 sarvaṃ vai tadyaddvādaśa sarvaṃ tad yat kṣatriyo vā purohito vā //
ŚBM, 6, 6, 3, 13.2 sarvaṃ vai tadyaddvādaśa sarvaṃ tad yat kṣatriyo vā purohito vā //
ŚBM, 6, 6, 4, 3.1 ahorātre vā abhivartamāne saṃvatsaram āpnutaḥ saṃvatsara idaṃ sarvam āhnāyaivaitām ariṣṭiṃ svastimāśāste //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 28.1 atha sarvasampat /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 16.4 diśo 'nu vikramasveti sarvā diśo 'nu vīkṣate /
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 7.7 viśas tvā sarvā vāñchantv ity annaṃ vai viśaḥ /
ŚBM, 6, 7, 3, 7.8 annaṃ tvā sarvaṃ vāñchatv ity etat /
ŚBM, 6, 7, 3, 11.4 atithir iti sarveṣāṃ vā eṣa bhūtānām atithiḥ /
ŚBM, 6, 7, 3, 11.9 varasad iti sarveṣu hy eṣa vareṣu sannaḥ /
ŚBM, 6, 7, 3, 11.11 vyomasad iti sarveṣu hy eṣa vyomasu sannaḥ /
ŚBM, 6, 7, 4, 2.2 tasmād yaṃ jātaṃ kāmayeta sarvam āyur iyād iti vātsapreṇainam abhimṛśet /
ŚBM, 6, 7, 4, 2.4 tatho ha sa sarvam āyur eti /
ŚBM, 6, 7, 4, 5.7 indrāgnī vai sarve devāḥ /
ŚBM, 6, 7, 4, 5.8 sarvadevatyo 'gniḥ /
ŚBM, 6, 7, 4, 6.11 tad yad viṣṇukramavātsapre bhavata etad eva tena sarvaṃ sṛjate //
ŚBM, 6, 7, 4, 11.5 etad vā idaṃ sarvam prajāpatiḥ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti /
ŚBM, 6, 7, 4, 11.6 tathaivaitad yajamāna idaṃ sarvaṃ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti //
ŚBM, 6, 8, 1, 4.5 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān vanīvāhyate /
ŚBM, 6, 8, 1, 14.3 sa hīdaṃ sarvam bibharti /
ŚBM, 6, 8, 2, 2.2 āpo vā asya sarvasya pratiṣṭhā /
ŚBM, 6, 8, 2, 2.3 tad yatrāsya sarvasya pratiṣṭhā tad enat pratiṣṭhāpya yad atrāgneyaṃ tad adbhyo 'dhi janayiṣyāma iti /
ŚBM, 6, 8, 2, 3.5 adbhyo hīdaṃ sarvaṃ jāyate /
ŚBM, 6, 8, 2, 4.6 tad enam asya sarvasya garbhaṃ karoti //
ŚBM, 6, 8, 2, 6.9 punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat //
ŚBM, 6, 8, 2, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte /
ŚBM, 10, 1, 1, 5.4 sarvāṇi haitāni sāmāni yan mahāvrataṃ /
ŚBM, 10, 1, 1, 5.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.7 sarvā haitā ṛco yan mahad uktham /
ŚBM, 10, 1, 1, 5.8 tad asmint sarvābhir ṛgbhī rasaṃ dadhāti //
ŚBM, 10, 1, 1, 8.5 sarva eva mithunaḥ /
ŚBM, 10, 1, 2, 2.2 tasmād etāni sarvāṇi sahopeyād agnim mahāvratam mahad uktham /
ŚBM, 10, 1, 2, 3.5 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 1, 2, 4.4 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 1, 2, 5.4 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 1, 2, 5.7 tasmād yatraitāni sarvāṇi saha kriyante mahad evoktham ātamāṃ khyāyate /
ŚBM, 10, 1, 2, 6.1 tad āhur yad etāni sarvāṇi saha durupāpāni kaiteṣām upāptir iti /
ŚBM, 10, 1, 2, 9.10 tāni vā etāni sarvāṇi jyotiṣṭoma evāgniṣṭoma āpyante /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 9.3 tam atraiva sarvaṃ kṛtsnaṃ samaskurvan //
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.6 purīṣavatīṃ citiṃ kṛtvopatiṣṭhetety u haika āhus tatra hi sā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 1, 3, 11.7 sarvaṃ vā aniruktam /
ŚBM, 10, 1, 3, 11.8 sarveṇaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 11.11 tatra hi sā sarvā kṛtsnā bhavati //
ŚBM, 10, 1, 4, 13.7 sarvaṃ vā idam agner annam /
ŚBM, 10, 1, 4, 13.8 sarvam ma idam annam ity evaivaṃvid vidyād iti //
ŚBM, 10, 1, 5, 1.1 sarve haite yajñā yo 'yam agniś citaḥ /
ŚBM, 10, 1, 5, 3.11 etāvanto vai sarve yajñāḥ /
ŚBM, 10, 2, 1, 1.2 sarve vai paśavaḥ prajāpatiḥ puruṣo 'śvo gaur avir ajaḥ /
ŚBM, 10, 2, 1, 2.3 tenedaṃ sarvam mitam /
ŚBM, 10, 2, 1, 8.2 atraiṣa sarvo 'gniḥ saṃskṛtaḥ /
ŚBM, 10, 2, 1, 11.4 sarvaṃ vai sahasram /
ŚBM, 10, 2, 1, 11.5 sarveṇaivāsminn etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 2, 6.3 tenedaṃ sarvam mitam /
ŚBM, 10, 2, 3, 15.2 yā vā etasya saptamasya puruṣasya sampat saivaiteṣāṃ sarveṣāṃ sampat //
ŚBM, 10, 2, 3, 18.7 asmāt sa sarvasmād bahirdhā niṣpadyate /
ŚBM, 10, 2, 3, 18.8 sarvam u hīdam prajāpatiḥ /
ŚBM, 10, 2, 3, 18.12 no asmāt sarvasmād bahirdhā niṣpadyate //
ŚBM, 10, 2, 4, 1.2 agnir u sarve kāmāḥ /
ŚBM, 10, 2, 4, 1.3 so 'yaṃ saṃvatsaraḥ prajāpatir akāmayatāgniṃ sarvān kāmān ātmānam abhisaṃcinvīyeti /
ŚBM, 10, 2, 4, 1.5 sa ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisamacinuta /
ŚBM, 10, 2, 4, 1.6 sa sarve kāmā abhavat /
ŚBM, 10, 2, 4, 1.8 tasmād āhuḥ saṃvatsaraḥ sarve kāmā iti /
ŚBM, 10, 2, 4, 2.1 tathaivaitad yajamānaḥ ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisaṃcinute /
ŚBM, 10, 2, 4, 2.2 sa sarve kāmā bhavati /
ŚBM, 10, 2, 4, 3.4 eṣa evaikaśatatamo ya eṣa tapaty asmint sarvasmin pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 3.5 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyāsmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 5.2 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyaitasmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 6.4 tad etat sarvaṃ saptākṣaram brahma /
ŚBM, 10, 2, 5, 9.4 tad yāvān vāsantika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 10.3 tad yāvān graiṣma ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 11.3 tad yāvān vārṣika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 12.3 tad yāvāñchārada ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 13.5 tad yāvān haimantika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 14.3 tad yāvāñchaiśira ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute /
ŚBM, 10, 2, 5, 14.5 tad yāvān dvādaśasu māseṣu kāmaḥ ṣaṭsv ṛtuṣu taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 15.5 tad yāvāṃs trayodaśasu māseṣu kāmaḥ saptasv ṛtuṣu taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 2, 5, 16.2 sarvaṃ vai saṃvatsaraḥ /
ŚBM, 10, 2, 5, 16.3 sarvam ekaśatavidhaḥ /
ŚBM, 10, 2, 5, 16.4 sarveṇaiva tat sarvam āpnoti /
ŚBM, 10, 2, 5, 16.4 sarveṇaiva tat sarvam āpnoti /
ŚBM, 10, 2, 5, 16.7 sarvaṃ vai viśvajit sarvapṛṣṭho 'tirātraḥ /
ŚBM, 10, 2, 5, 16.8 sarvaṃ sarvavedasam /
ŚBM, 10, 2, 5, 16.9 sarvam ekaśatavidhaḥ /
ŚBM, 10, 2, 5, 16.10 sarveṇaiva tat sarvam āpnoti //
ŚBM, 10, 2, 5, 16.10 sarveṇaiva tat sarvam āpnoti //
ŚBM, 10, 2, 6, 6.2 tad etat sarvam āyur dīrgham /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 13.1 evaṃ vāva sarve yajñāḥ ekaśatavidhā āgnihotrād ṛgbhir yajurbhiḥ padair akṣaraiḥ karmabhiḥ sāmabhiḥ /
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 2, 6, 15.4 sarvair hi yajñair ātmānaṃ sampannaṃ vide //
ŚBM, 10, 2, 6, 16.6 śriyāṃ haitad rātryāṃ sarvāṇi bhūtāni saṃvasanti /
ŚBM, 10, 2, 6, 19.2 ni ha vā asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda /
ŚBM, 10, 2, 6, 19.2 ni ha vā asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda /
ŚBM, 10, 2, 6, 19.9 tatho ha sarvam āyur eti //
ŚBM, 10, 3, 3, 5.4 ya etat sarvam agnis taṃ vedeti /
ŚBM, 10, 3, 5, 1.2 eṣa hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 3.4 yadā hy evaiṣa udety athedaṃ sarvaṃ carati /
ŚBM, 10, 3, 5, 4.3 prāṇo hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 12.3 tasmād yāvanmātra ivānnasya rasaḥ sarvam annam avati sarvam annam anuvyeti //
ŚBM, 10, 3, 5, 12.3 tasmād yāvanmātra ivānnasya rasaḥ sarvam annam avati sarvam annam anuvyeti //
ŚBM, 10, 3, 5, 13.4 ānandātmāno haiva sarve devāḥ /
ŚBM, 10, 4, 1, 8.4 tām eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 4, 1, 8.7 tad eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 10, 4, 1, 13.4 sarvāṇi haitāni sāmāni yan mahāvratam /
ŚBM, 10, 4, 1, 13.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.7 sarvā haitā ṛco yan mahad uktham /
ŚBM, 10, 4, 1, 13.8 tad asmint sarvābhir ṛgbhī rasaṃ dadhāti //
ŚBM, 10, 4, 2, 2.2 so 'yaṃ saṃvatsaraḥ prajāpatiḥ sarvāṇi bhūtāni sasṛje yac ca prāṇi yac cāprāṇam ubhayān devamanuṣyān /
ŚBM, 10, 4, 2, 2.3 sa sarvāṇi bhūtāni sṛṣṭvā riricāna iva mene /
ŚBM, 10, 4, 2, 3.1 sa hekṣāṃcakre kathaṃ nv aham imāni sarvāṇi bhūtāni punar ātmann āvapeya punar ātman dadhīya /
ŚBM, 10, 4, 2, 3.2 kathaṃ nv aham evaiṣāṃ sarveṣām bhūtānām punar ātmā syām iti //
ŚBM, 10, 4, 2, 19.1 eṣa vā idaṃ sarvam pacati ahorātrair ardhamāsair māsair ṛtubhiḥ saṃvatsareṇa /
ŚBM, 10, 4, 2, 21.1 atha sarvāṇi bhūtāni paryaikṣat /
ŚBM, 10, 4, 2, 21.2 sa trayyām eva vidyāyāṃ sarvāṇi bhūtāny apaśyat /
ŚBM, 10, 4, 2, 21.3 atra hi sarveṣāṃ chandasām ātmā sarveṣāṃ stomānāṃ sarveṣām prāṇānāṃ sarveṣāṃ devānām /
ŚBM, 10, 4, 2, 21.3 atra hi sarveṣāṃ chandasām ātmā sarveṣāṃ stomānāṃ sarveṣām prāṇānāṃ sarveṣāṃ devānām /
ŚBM, 10, 4, 2, 21.3 atra hi sarveṣāṃ chandasām ātmā sarveṣāṃ stomānāṃ sarveṣām prāṇānāṃ sarveṣāṃ devānām /
ŚBM, 10, 4, 2, 21.3 atra hi sarveṣāṃ chandasām ātmā sarveṣāṃ stomānāṃ sarveṣām prāṇānāṃ sarveṣāṃ devānām /
ŚBM, 10, 4, 2, 22.1 sa aikṣata prajāpatiḥ trayyāṃ vāva vidyāyāṃ sarvāṇi bhūtāni /
ŚBM, 10, 4, 2, 25.1 te sarve trayo vedāḥ daśa ca sahasrāṇy aṣṭau ca śatāny aśītīnām abhavan /
ŚBM, 10, 4, 2, 26.3 saṃvatsara eva sarvaḥ kṛtsnaḥ samaskriyata //
ŚBM, 10, 4, 2, 27.4 so 'traiva sarveṣāṃ bhūtānām ātmābhavac chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 29.3 saṃvatsara eva sarvaḥ kṛtsnaḥ saṃskriyate //
ŚBM, 10, 4, 2, 30.4 so 'traiva sarveṣām bhūtānām ātmā bhavati chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 3, 1.6 sarvaṃ haivāyur eti //
ŚBM, 10, 4, 3, 2.6 sarvaṃ haivāyur eti //
ŚBM, 10, 4, 3, 6.2 tān ha prajāpatir uvāca na vai me sarvāṇi rūpāṇy upadhattha /
ŚBM, 10, 4, 3, 7.1 te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti //
ŚBM, 10, 4, 3, 8.3 atha me sarvāṇi rūpāṇy upadhāsyatha /
ŚBM, 10, 4, 3, 9.1 sa mṛtyur devān abravīd ittham eva sarve manuṣyā amṛtā bhaviṣyanti /
ŚBM, 10, 4, 3, 19.1 tāḥ sarvāḥ pañcabhir na catvāri śatāni /
ŚBM, 10, 4, 3, 21.7 tān nu sarvān ekam ivaivācakṣate 'gnir iti /
ŚBM, 10, 4, 3, 21.8 etasya hy evaitāni sarvāṇi rūpāṇi /
ŚBM, 10, 4, 3, 21.9 yathā saṃvatsarasyāhorātrāṇy ardhamāsā māsā ṛtava evam asyaitāni sarvāṇi rūpāṇi //
ŚBM, 10, 4, 3, 23.3 āhutyā vā iṣṭakā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 4, 3.1 sa sahasratame saṃvatsare sarvo 'tyapavata /
ŚBM, 10, 4, 4, 4.1 sarvā evaitā iṣṭakāḥ sāhasrīr upāsīta /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 4, 4, 5.3 tatho hāsyaitat sarvaṃ devā avanti //
ŚBM, 10, 4, 5, 3.3 sarve kāmāḥ pañcamī /
ŚBM, 10, 4, 5, 3.4 imāṃś ca lokānt saṃskurv ātmānaṃ ca sarvāṃś ca kāmān ity eva vidyād iti //
ŚBM, 10, 5, 1, 3.3 tā u sarvā iṣṭakā ity evācakṣate neṣṭaka iti neṣṭakam iti vāco rūpeṇa /
ŚBM, 10, 5, 1, 3.4 vāgghy evaitat sarvaṃ yat strī pumān napuṃsakam /
ŚBM, 10, 5, 1, 3.5 vācā hy evaitat sarvam āptam /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
ŚBM, 10, 5, 1, 4.3 tad yat kiṃcārvācīnam ādityāt sarvaṃ tan mṛtyunāptam /
ŚBM, 10, 5, 2, 8.2 tām eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 5, 2, 8.5 yadā vai saha mithunenātha sarvo 'tha kṛtsnaḥ kṛtsnatāyai /
ŚBM, 10, 5, 2, 12.7 tasmād retasa idaṃ sarvaṃ sambhavati yad idaṃ kiṃ ca //
ŚBM, 10, 5, 2, 14.2 eṣa hīmāḥ sarvāḥ prajāḥ praṇayati /
ŚBM, 10, 5, 2, 15.4 tasmād ekā satī lokampṛṇā sarvam agnim anuvibhavati /
ŚBM, 10, 5, 2, 20.2 eṣa hīdaṃ sarvaṃ yunakti /
ŚBM, 10, 5, 2, 20.4 etasmin hīdaṃ sarvaṃ samānam /
ŚBM, 10, 5, 2, 20.6 eṣa hīdaṃ sarvam utthāpayati /
ŚBM, 10, 5, 2, 20.8 etena hīdaṃ sarvaṃ yatam /
ŚBM, 10, 5, 2, 20.20 tasmād etam evaṃvit sarvair evaitair upāsīta /
ŚBM, 10, 5, 2, 20.21 sarvaṃ haitad bhavati /
ŚBM, 10, 5, 2, 20.22 sarvaṃ hainam etad bhūtvāvati //
ŚBM, 10, 5, 3, 12.2 tān haitān evaṃvide sarvadā sarvāṇi bhūtāni cinvanty api svapate /
ŚBM, 10, 5, 4, 1.7 tad vā etat sarvam agnim evābhisaṃpadyate /
ŚBM, 10, 5, 4, 1.8 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.10 tad vā etat sarvaṃ vāyum evābhisaṃpadyate /
ŚBM, 10, 5, 4, 2.11 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.10 tad vā etat sarvam ādityam evābhisaṃpadyate /
ŚBM, 10, 5, 4, 3.11 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.14 tad vā etat sarvaṃ diśa iti caiva raśmaya iti cākhyāyate /
ŚBM, 10, 5, 4, 4.15 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.16 tad vā etat sarvaṃ nakṣatrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 5.17 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 8.6 atha yat sarvaiś chandobhir ayam agniś citas tad atichandāḥ /
ŚBM, 10, 5, 4, 8.7 tā u sarvā iṣṭakā eva /
ŚBM, 10, 5, 4, 8.17 tad vā etat sarvaṃ chandāṃsīty evākhyāyate /
ŚBM, 10, 5, 4, 8.18 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 10.14 tad vā etat sarvam ahorātrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 10.15 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 12.16 tad vā etat sarvam ātmety evākhyāyate /
ŚBM, 10, 5, 4, 12.17 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 14.1 sarvāṇi ha tv eva bhūtāni sarve devā eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 14.1 sarvāṇi ha tv eva bhūtāni sarve devā eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 14.2 āpo vai sarve devāḥ sarvāṇi bhūtāni /
ŚBM, 10, 5, 4, 14.2 āpo vai sarve devāḥ sarvāṇi bhūtāni /
ŚBM, 10, 5, 4, 15.12 so 'syaiṣa sarvasyāntam evātmā /
ŚBM, 10, 5, 4, 15.13 sa eṣa sarvāsām apām madhye /
ŚBM, 10, 5, 4, 15.14 sa eṣa sarvaiḥ kāmaiḥ sampannaḥ /
ŚBM, 10, 5, 4, 15.15 āpo vai sarve kāmāḥ /
ŚBM, 10, 5, 4, 15.16 sa eṣo 'kāmaḥ sarvakāmaḥ /
ŚBM, 10, 5, 4, 17.9 tad vā etat sarvaṃ devā ity evākhyāyate //
ŚBM, 10, 5, 4, 18.2 sarvāṇi hy atra bhūtāni sarve devā yajur eva bhavanti /
ŚBM, 10, 5, 4, 18.2 sarvāṇi hy atra bhūtāni sarve devā yajur eva bhavanti /
ŚBM, 10, 5, 4, 18.3 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 5, 5, 7.5 atha yat sarvā anu diśaḥ parisarpam iṣṭakā upadadhāti tat sarvataś cīyate //
ŚBM, 10, 5, 5, 8.4 sarvajyāniṃ jyāsyata iti /
ŚBM, 10, 6, 1, 4.7 yo vā etaṃ pratiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 5.7 yo vā etaṃ rayiṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 6.7 yo vā etaṃ bahulaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 7.7 yo vā etam pṛthagvartmānaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 8.7 yo vā etaṃ sutatejasaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 9.7 yo vā etam atiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 11.8 sa yo haitam evam agniṃ vaiśvānaram puruṣavidhaṃ puruṣe 'ntaḥ pratiṣṭhitaṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 2, 11.3 sarvāṃ haitāṃ dīptiṃ dīpyate 'smiṃś ca loke 'muṣmiṃś ca ya evaṃ veda //
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 10, 6, 5, 5.4 sarvaṃ vā attīti tad aditer adititvam /
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 10, 6, 5, 8.4 tasmāt sarvadevatyaṃ prokṣitam prājāpatyam ālabhante /
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 7, 1.0 eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam bhavati //
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 3, 7, 4.0 eṣa vai vidhṛtirnāma yajñaḥ yatraitena yajante sarvameva vidhṛtam bhavati //
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
ŚBM, 13, 3, 7, 6.0 eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante sarvamevorjasvadbhavati //
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
ŚBM, 13, 3, 7, 11.0 eṣa vai kᄆptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kᄆptam bhavati //
ŚBM, 13, 3, 7, 12.0 eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva pratiṣṭhitam bhavati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 7.0 aṣṭā uttamān ālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tad brahmaivaitad asya sarvasyottamaṃ karoti tasmād brahmāsya sarvasyottamam ity āhuḥ //
ŚBM, 13, 6, 2, 7.0 aṣṭā uttamān ālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tad brahmaivaitad asya sarvasyottamaṃ karoti tasmād brahmāsya sarvasyottamam ity āhuḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
ŚBM, 13, 7, 1, 3.3 agnimukhā u vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 3.3 agnimukhā u vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 3.5 sarvam āgneyam asad iti //
ŚBM, 13, 7, 1, 4.2 indro vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 4.2 indro vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 4.4 sarvam aindram asad iti //
ŚBM, 13, 7, 1, 5.2 sūryo vai sarve devāḥ sarveṣām devānām āptyai /
ŚBM, 13, 7, 1, 5.2 sūryo vai sarve devāḥ sarveṣām devānām āptyai /
ŚBM, 13, 7, 1, 5.4 sarvaṃ sauryam asad iti //
ŚBM, 13, 7, 1, 6.2 viśve vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 6.2 viśve vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 6.4 sarvam vaiśvadevam asad iti //
ŚBM, 13, 7, 1, 9.1 aptoryāmaḥ saptamam ahar bhavati sarveṣām yajñakratūnām āptyai /
ŚBM, 13, 7, 1, 9.2 tasmint sarvān medhyān ālabhate yac ca prāṇi yac cāprāṇam /
ŚBM, 13, 7, 1, 9.6 sarvam juhoti /
ŚBM, 13, 7, 1, 9.7 sarvasmai juhoti sarvasyāptyai sarvasyāvaruddhyai /
ŚBM, 13, 7, 1, 9.7 sarvasmai juhoti sarvasyāptyai sarvasyāvaruddhyai /
ŚBM, 13, 7, 1, 9.7 sarvasmai juhoti sarvasyāptyai sarvasyāvaruddhyai /
ŚBM, 13, 7, 1, 12.2 sarvam vai viśvajit sarvapṛṣṭho 'tirātraḥ /
ŚBM, 13, 7, 1, 12.3 sarvaṃ sarvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 7, 1, 12.3 sarvaṃ sarvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 7, 1, 12.3 sarvaṃ sarvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 7, 1, 14.2 teneṣṭvātyatiṣṭhat sarvāṇi bhūtāni /
ŚBM, 13, 7, 1, 14.3 idaṃ sarvam abhavat /
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
ŚBM, 13, 8, 1, 5.11 tad enaṃ sarvāsu dikṣu pratiṣṭhāpayati //
ŚBM, 13, 8, 3, 1.1 atha sarvauṣadham vapati /
ŚBM, 13, 8, 3, 1.2 yad evādaḥ sarvauṣadhaṃ tad etat /
ŚBM, 13, 8, 3, 5.3 śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti /
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 13.1 yajñopavītītyādi ca sambhavat sarvaṃ kalpaikatvāt //
ŚāṅkhGS, 1, 2, 3.1 śrutaṃ tu sarvān atyeti //
ŚāṅkhGS, 1, 2, 7.1 yāṃ titarpayiṣet kāṃcid devatāṃ sarvakarmasu /
ŚāṅkhGS, 1, 3, 2.0 prātar yatraitan mahāvṛkṣāgrāṇi sūrya ātapati sa homakālaḥ svastyayanatamaḥ sarvāsām āvṛtām anyatra nirdeśāt //
ŚāṅkhGS, 1, 8, 5.1 sarvāś cāvṛto dakṣiṇataḥpravṛttaya udaksaṃsthā bhavanti //
ŚāṅkhGS, 1, 10, 2.1 sarvāsāṃ cājyāhutīnām //
ŚāṅkhGS, 1, 10, 5.1 ta ete 'prayājā ananuyājā anilā anigadā asāmidhenīkāś ca sarve pākayajñā bhavanti //
ŚāṅkhGS, 1, 11, 3.1 sarvauṣadhiphalottamaiḥ surabhimiśraiḥ saśiraskāṃ kanyām āplāvya raktam ahataṃ vā vāsaḥ paridhāya //
ŚāṅkhGS, 1, 12, 13.1 evam anādeśe sarveṣu bhūtikarmasu purastāccopariṣṭāc caitābhir eva juhuyāt //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 2, 1, 14.0 ahatena vā sarvān mekhalinaḥ //
ŚāṅkhGS, 2, 1, 24.0 sarve vā sarveṣām //
ŚāṅkhGS, 2, 1, 24.0 sarve vā sarveṣām //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 12, 10.0 piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ svasya vāsān nirasan //
ŚāṅkhGS, 2, 12, 16.0 tvaṃ tam ity uccā divīti ca praṇavena vā sarvam //
ŚāṅkhGS, 2, 12, 17.0 atra haike vaiśvadevaṃ caruṃ kurvate sarveṣu prakaraṇeṣu //
ŚāṅkhGS, 2, 17, 1.2 sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan //
ŚāṅkhGS, 3, 11, 11.0 sarvāṅgair upeto yūthe varcasvitamaḥ syāt //
ŚāṅkhGS, 3, 11, 16.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
ŚāṅkhGS, 3, 12, 5.1 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
ŚāṅkhGS, 3, 13, 5.2 divā digbhiś ca sarvābhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.6 adbhiḥ sarvasya bhartṛbhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
ŚāṅkhGS, 4, 14, 2.0 udakāñjalīṃs trīn apsu juhoti samudrāya vaiṇave namo varuṇāya dharmapataye namo namaḥ sarvābhyo nadībhyaḥ //
ŚāṅkhGS, 4, 14, 3.0 sarvāsāṃ pitre viśvakarmaṇe dattaṃ havir juṣatām iti japitvā //
ŚāṅkhGS, 4, 18, 1.4 sapta ca vāruṇīr imāḥ sarvāś ca rājabāndhavīḥ svāhā /
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 10, 3.0 śaṃ na indrāgnī iti ca sūktaṃ japet sarveṣu ca karmasu pratiśrutādiṣu //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
ŚāṅkhGS, 6, 3, 9.0 adhyāyādyantayoś ca sarve //
ŚāṅkhGS, 6, 6, 10.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu sarvabhūtāni tṛpyantv iti //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 2, 9.0 catuṣṭayaṃ vā idaṃ sarvam asyaiva sarvasyāptyai //
ŚāṅkhĀ, 1, 2, 9.0 catuṣṭayaṃ vā idaṃ sarvam asyaiva sarvasyāptyai //
ŚāṅkhĀ, 1, 2, 23.0 prajāpatir vai vāmadevaḥ prajāpatāveva tat sarvān kāmān ṛdhnuvanti //
ŚāṅkhĀ, 1, 4, 5.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
ŚāṅkhĀ, 1, 4, 6.0 tatho evaitad yajamānā etābhir eva sarvā aṣṭīr aśnuvate //
ŚāṅkhĀ, 1, 4, 9.0 adbhir hīdaṃ sarvaṃ parimattam //
ŚāṅkhĀ, 1, 7, 14.0 kāmapraṃ ha vai sarveṣāṃ parārdhyam //
ŚāṅkhĀ, 2, 1, 36.0 tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī //
ŚāṅkhĀ, 2, 4, 9.0 iyaṃ hi sarveṣu bhūteṣu hitā //
ŚāṅkhĀ, 2, 4, 18.0 tasmāddhābhyāṃ pakṣābhyāṃ sarvāṇi karmāṇi samaśnute //
ŚāṅkhĀ, 2, 5, 6.0 tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //
ŚāṅkhĀ, 2, 6, 6.0 sapta vai chandāṃsi sarveṣām eva chandasām āptyai //
ŚāṅkhĀ, 2, 16, 12.0 sarve vai kāmā etasmin antarukthe //
ŚāṅkhĀ, 2, 16, 13.0 tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhĀ, 2, 17, 8.0 vāggha sarvāṇi bhūtāni //
ŚāṅkhĀ, 2, 17, 9.0 atho vāg idaṃ sarvam iti //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 3, 4, 13.0 tad yathā rathena dhāvayan rathacakre paryavekṣeta evam ahorātre paryavekṣeta evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni //
ŚāṅkhĀ, 3, 6, 12.0 etāvad idaṃ sarvam //
ŚāṅkhĀ, 3, 6, 13.0 idaṃ sarvam asmītyevainaṃ tad āha //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 3.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāyābhyarcyante //
ŚāṅkhĀ, 4, 6, 5.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya yujyante //
ŚāṅkhĀ, 4, 6, 7.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya saṃnamante //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 9, 7.1 tvayi pañcamaṃ mukhaṃ tena mukhena sarvāṇi bhūtānyatsi /
ŚāṅkhĀ, 4, 12, 14.0 tā vā etāḥ sarvā devatā vāyum eva praviśya vāyau mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 13, 17.0 tā vā etāḥ sarvā devatāḥ prāṇam eva praviśya prāṇe mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 2, 11.0 ekabhūyaṃ vai prāṇā bhūtvaivaikaikam etāni sarvāṇi prajñāpayantīti //
ŚāṅkhĀ, 5, 2, 12.0 vācaṃ vadantīṃ sarve prāṇā anuvadanti //
ŚāṅkhĀ, 5, 2, 13.0 cakṣuḥ paśyat sarve prāṇā anupaśyanti //
ŚāṅkhĀ, 5, 2, 14.0 śrotraṃ śṛṇvat sarve prāṇā anuśṛṇvanti //
ŚāṅkhĀ, 5, 2, 15.0 mano dhyāyat sarve prāṇā anudhyāyanti //
ŚāṅkhĀ, 5, 2, 16.0 prāṇaṃ prāṇantaṃ sarve prāṇā anuprāṇanti //
ŚāṅkhĀ, 5, 3, 14.0 saiṣā prāṇe sarvāptiḥ //
ŚāṅkhĀ, 5, 3, 20.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 21.0 cakṣuḥ sarvai rūpaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 22.0 śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 23.0 manaḥ sarvair dhyānaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 25.0 yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ //
ŚāṅkhĀ, 5, 3, 28.0 saiṣā prāṇe sarvāptiḥ //
ŚāṅkhĀ, 5, 3, 39.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 40.0 cakṣuḥ sarvai rūpaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 41.0 śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 42.0 manaḥ sarvair dhyānaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 43.0 sa yadāsmāccharīrād utkrāmati sahaivaitaiḥ sarvair utkrāmati //
ŚāṅkhĀ, 5, 4, 1.0 vāg evāsmin sarvāṇi nāmānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 2.0 vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 4, 3.0 prāṇa evāsmin sarve gandhā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 4.0 prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 4, 5.0 cakṣur evāsmin sarvāṇi rūpāṇyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 6.0 cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 4, 7.0 śrotram evāsmin sarve śabdā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 8.0 śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 4, 9.0 mana evāsmin sarvāṇi dhyātānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 10.0 manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 4, 12.0 atha yathāsmai prajñāyai sarvāṇi bhūtānyekaṃ bhavanti tad vyākhyāsyāmaḥ //
ŚāṅkhĀ, 5, 6, 1.0 prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 6, 2.0 prajñayā prāṇaṃ samāruhya prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 6, 3.0 prajñayā cakṣuḥ samāruhya cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 4.0 prajñayā śrotraṃ samāruhya śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 6, 5.0 prajñayā jihvāṃ samāruhya jihvayā sarvān rasān āpnoti //
ŚāṅkhĀ, 5, 6, 6.0 prajñayā hastau samāruhya hastābhyāṃ sarvāṇi karmāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 9.0 prajñayā pādau samāruhya pādābhyāṃ sarvā ityā āpnoti //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 3, 4.0 sa yo haitam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā bhavati //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 15, 4.0 sa yo haitam evam upāste sarvaṃ hāsmā idaṃ śraiṣṭhyāya yamyate //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 17, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 18, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 20, 2.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 6, 20, 3.0 cakṣuḥ sarvai rūpaiḥ sahāpyeti //
ŚāṅkhĀ, 6, 20, 4.0 śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti //
ŚāṅkhĀ, 6, 20, 5.0 manaḥ sarvair dhyātaiḥ sahāpyeti //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 3, 2.0 sa yadi nirbhujaḥ khalu vai vayaṃ madhyamo vāk prāṇena mātā jāyā prajñā vāg bṛhadgatirvālisarvamuttamam //
ŚāṅkhĀ, 7, 4, 6.0 puruṣo 'yaṃ sarvam āṇḍam //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 16, 2.0 tad etad ekam eva sarvaṃ abhyanūktam //
ŚāṅkhĀ, 7, 16, 3.0 mātā ca hyevedaṃ pitā ca prajā ca sarvam //
ŚāṅkhĀ, 7, 16, 5.0 aditir hevedaṃ sarvaṃ yad idaṃ kiṃcid viśvabhūtam //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 5.0 gatinivṛttisthitibhir idaṃ sarvaṃ saṃdhīyate //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 4.0 atha yānyanyāni kṣudrāṇi mahābhūtaiḥ saṃdhīyante saiṣā sarvavibhūtasaṃhitā //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 1.0 sarvā vāg brahmeti ha smāha lauhikyaḥ //
ŚāṅkhĀ, 7, 23, 4.0 saiṣā vāk sarvaśabdā bhavati //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
ŚāṅkhĀ, 8, 1, 10.0 putrī paśumān bhavati sarvam āyur etyasyāruṇikeyo devayāṃcakre //
ŚāṅkhĀ, 8, 2, 19.0 putrī paśumān bhavati sarvam āyur eti //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 7, 19.0 saiṣā sarvasyai vāca upaniṣat //
ŚāṅkhĀ, 8, 7, 20.0 sarvā haivemāḥ sarvasyai vāca upaniṣadaḥ //
ŚāṅkhĀ, 8, 7, 20.0 sarvā haivemāḥ sarvasyai vāca upaniṣadaḥ //
ŚāṅkhĀ, 8, 8, 7.0 eṣa u haiva sarvāṃ vācaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 2, 4.0 pṛthivī tṛptā yat kiṃcit pṛthivyāpihitaṃ bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 3, 4.0 ākāśas tṛpto yat kiṃcākāśenāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 4, 3.0 ādityas tṛpto divaṃ tarpayati dyaus tṛptā yat kiṃcid divāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 5, 9.0 saṃvatsaras tṛpto yat kiṃcit saṃvatsareṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 6, 4.0 avāntaradiśas tṛptā yat kiṃcāvāntaradigbhir apihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 7, 5.0 samudro tṛpto yat kiṃcit samudreṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 11, 8, 3.0 mṛtyave brāhmaṇaṃ api sarvam āyur aśīyāyuṣmān māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 12, 1, 1.3 tan mahyaṃ samaduḥ sarva eta ādityāso adityā saṃvidānāḥ //
ŚāṅkhĀ, 12, 4, 3.2 asya vijñānam anusaṃrabhadhvam imaṃ paścād anujīvātha sarve //
ŚāṅkhĀ, 12, 7, 2.2 taṃ paśyanti kavayaḥ sarvavīrā yathā sapatnān samare saheyuḥ //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
Ṛgveda
ṚV, 1, 29, 7.1 sarvam parikrośaṃ jahi jambhayā kṛkadāśvam /
ṚV, 1, 33, 3.1 ni sarvasena iṣudhīṃr asakta sam aryo gā ajati yasya vaṣṭi /
ṚV, 1, 39, 5.2 pro ārata maruto durmadā iva devāsaḥ sarvayā viśā //
ṚV, 1, 41, 2.2 ariṣṭaḥ sarva edhate //
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 83, 4.2 sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ //
ṚV, 1, 105, 19.1 enāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ /
ṚV, 1, 111, 2.2 yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam //
ṚV, 1, 113, 18.1 yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya /
ṚV, 1, 116, 8.2 ṛbīse atrim aśvināvanītam un ninyathuḥ sarvagaṇaṃ svasti //
ṚV, 1, 126, 7.2 sarvāham asmi romaśā gandhārīṇām ivāvikā //
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 1, 133, 5.2 sarvaṃ rakṣo ni barhaya //
ṚV, 1, 162, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 162, 9.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 162, 17.2 sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi //
ṚV, 1, 188, 8.1 bhāratīᄆe sarasvati yā vaḥ sarvā upabruve /
ṚV, 1, 191, 3.2 mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ ny alipsata //
ṚV, 1, 191, 7.2 adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata //
ṚV, 1, 191, 8.2 adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ //
ṚV, 1, 191, 8.2 adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ //
ṚV, 1, 191, 13.2 sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 2, 27, 3.2 antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti //
ṚV, 2, 30, 11.2 yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive dive //
ṚV, 2, 41, 12.1 indra āśābhyas pari sarvābhyo abhayaṃ karat /
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 3, 62, 3.1 asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ /
ṚV, 4, 35, 6.2 tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ //
ṚV, 4, 50, 10.2 ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam //
ṚV, 5, 26, 9.2 devāsaḥ sarvayā viśā //
ṚV, 5, 30, 3.2 vedad avidvāñchṛṇavacca vidvān vahate 'yam maghavā sarvasenaḥ //
ṚV, 5, 44, 4.2 suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati //
ṚV, 5, 51, 12.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //
ṚV, 5, 82, 1.2 śreṣṭhaṃ sarvadhātamaṃ turam bhagasya dhīmahi //
ṚV, 5, 85, 8.2 sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ //
ṚV, 6, 23, 4.2 kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃ gṛṇata stomavāhāḥ //
ṚV, 6, 68, 2.2 maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā //
ṚV, 6, 75, 2.2 dhanuḥ śatror apakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema //
ṚV, 6, 75, 5.2 iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ //
ṚV, 6, 75, 19.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
ṚV, 7, 26, 3.2 janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ //
ṚV, 7, 33, 7.2 trayo gharmāsa uṣasaṃ sacante sarvāṁ it tāṁ anu vidur vasiṣṭhāḥ //
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 50, 4.2 tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu //
ṚV, 7, 55, 5.2 sasantu sarve jñātayaḥ sastv ayam abhito janaḥ //
ṚV, 7, 55, 8.2 striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi //
ṚV, 7, 103, 5.2 sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu //
ṚV, 8, 27, 16.2 pra prajābhir jāyate dharmaṇas pary ariṣṭaḥ sarva edhate //
ṚV, 8, 28, 3.2 purastāt sarvayā viśā //
ṚV, 8, 31, 11.1 aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ /
ṚV, 8, 47, 15.2 trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 17.2 evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 57, 3.2 sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṁ it tāṁ upa yātā pibadhyai //
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 8, 91, 6.2 atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi //
ṚV, 8, 93, 4.2 sarvaṃ tad indra te vaśe //
ṚV, 8, 93, 6.2 sarvāṃs tāṁ indra gacchasi //
ṚV, 8, 102, 21.2 sarvaṃ tad astu te ghṛtam //
ṚV, 9, 18, 1.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 2.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 3.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 4.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 5.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 6.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 7.2 madeṣu sarvadhā asi //
ṚV, 9, 67, 31.2 sarvaṃ sa pūtam aśnāti svaditam mātariśvanā //
ṚV, 9, 90, 3.1 śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni /
ṚV, 10, 14, 16.2 triṣṭub gāyatrī chandāṃsi sarvā tā yama āhitā //
ṚV, 10, 15, 11.2 attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana //
ṚV, 10, 17, 5.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
ṚV, 10, 17, 5.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 61, 19.1 iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ /
ṚV, 10, 71, 10.1 sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ /
ṚV, 10, 76, 4.2 ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ //
ṚV, 10, 90, 2.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ṚV, 10, 90, 8.1 tasmād yajñāt sarvahutaḥ saṃbhṛtam pṛṣadājyam /
ṚV, 10, 90, 9.1 tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire /
ṚV, 10, 97, 7.2 āvitsi sarvā oṣadhīr asmā ariṣṭatātaye //
ṚV, 10, 97, 14.2 tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ //
ṚV, 10, 97, 16.2 atho yamasya paḍbīśāt sarvasmād devakilbiṣāt //
ṚV, 10, 97, 20.2 dvipac catuṣpad asmākaṃ sarvam astv anāturam //
ṚV, 10, 97, 21.2 sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam //
ṚV, 10, 107, 8.2 idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti //
ṚV, 10, 128, 2.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
ṚV, 10, 129, 3.1 tama āsīt tamasā gūḍham agre 'praketaṃ salilaṃ sarvam ā idam /
ṚV, 10, 137, 6.2 āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam //
ṚV, 10, 141, 4.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat //
ṚV, 10, 155, 2.1 catto itaś cattāmutaḥ sarvā bhrūṇāny āruṣī /
ṚV, 10, 155, 4.2 hatā indrasya śatravaḥ sarve budbudayāśavaḥ //
ṚV, 10, 160, 1.1 tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca /
ṚV, 10, 160, 3.1 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti /
ṚV, 10, 161, 5.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
ṚV, 10, 161, 5.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
ṚV, 10, 161, 5.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
ṚV, 10, 163, 5.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 163, 6.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 166, 2.2 adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ //
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
Ṛgvedakhilāni
ṚVKh, 1, 4, 4.2 sahasraṃ śaṃsā uta ye gaviṣṭhau sarvān it tāṁ upa yātaṃ pibadhyai //
ṚVKh, 2, 1, 3.2 prakampitā mahī sarvā saśailavanakānanā //
ṚVKh, 2, 5, 1.2 rohantu sarvabījāny ava brahmadviṣo jahi /
ṚVKh, 2, 6, 8.2 abhūtim asamṛddhiṃ ca sarvān nir ṇuda me gṛhāt //
ṚVKh, 2, 6, 9.2 īśvarīṃ sarvabhūtānāṃ tām ihopa hvaye śriyam //
ṚVKh, 2, 6, 16.2 śriyaḥ sarvā upāśiṣva ciklīta vasa me gṛhe //
ṚVKh, 2, 14, 1.1 svapnaḥ svapnādhikaraṇe sarvaṃ niṣvāpayā janam /
ṚVKh, 2, 15, 1.1 yasya vratam upatiṣṭhanta āpo yasya vrate paśavo yanti sarve /
ṚVKh, 3, 10, 12.1 bālaghnān mātṛpitṛvadhād bhūmitaskarāt sarvavarṇamithunasaṃgamāt /
ṚVKh, 3, 10, 12.2 pāpebhyaś ca pratigrahāt sadyaḥ praharanti sarvaduṣkṛtaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 15.1 ṛtasya yonayo 'mṛtasya dhāma sarvā devebhyaḥ puṇyagandhā /
ṚVKh, 3, 10, 23.1 ṛṣayas tu tapas tepuḥ sarve svargajigīṣavaḥ /
ṚVKh, 3, 15, 9.2 sarvaṃ tad agna ābhara mahyaṃ dāsāya rādhyaḥ //
ṚVKh, 3, 15, 16.2 sarveṣu kṛṣṇakeśeṣu hato anyeṣu te manaḥ //
ṚVKh, 3, 15, 17.1 sarvāsu śuddhadantīṣu hato anyāsu te manaḥ /
ṚVKh, 3, 15, 19.1 samudram iva saritaḥ sarvaṃ tvānuvartayāmasi /
ṚVKh, 3, 15, 27.1 cakṣuḥ śrotraṃ cādhītaṃ ca sarvaṃ te aham ādade /
ṚVKh, 3, 15, 28.2 sarvajñaṃ sarvadarśinaṃ sa naḥ karmāṇi sādhaya //
ṚVKh, 3, 15, 28.2 sarvajñaṃ sarvadarśinaṃ sa naḥ karmāṇi sādhaya //
ṚVKh, 3, 15, 29.2 teṣām aham bhāgadheyaṃ juhomi tāṃ mā devāḥ sarvaiḥ kāmais tarpayantām //
ṚVKh, 3, 18, 1.2 ekaivoṣāḥ sarvam idaṃ vibhāty ekaivā idaṃ vibabhūva sarvam //
ṚVKh, 3, 18, 1.2 ekaivoṣāḥ sarvam idaṃ vibhāty ekaivā idaṃ vibabhūva sarvam //
ṚVKh, 4, 2, 3.1 rātriṃ pra padye jananīṃ sarvabhūtaniveśanīm /
ṚVKh, 4, 2, 11.1 keśinīṃ sarvabhūtānāṃ pañcamīti ca nāma ca /
ṚVKh, 4, 5, 5.2 arātīḥ kṛtyāṃ nāśaya sarvāś ca yātudhānyaḥ //
ṚVKh, 4, 5, 19.2 brahmā ca yat kruddhaḥ śapāt sarvaṃ tat kṛdhy adhaspadam //
ṚVKh, 4, 5, 30.1 abhyaktās tāḥ svalaṃkṛtāḥ sarvaṃ no duritaṃ jahi /
ṚVKh, 4, 5, 37.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
ṚVKh, 4, 6, 2.2 sarvāḥ samagrā ṛddhayo hiraṇye 'smin samāhṛtāḥ //
ṚVKh, 4, 9, 1.3 yam āgatya vājy adhvānaṃ sarvā mṛdho vi dhūnute /
ṚVKh, 4, 9, 7.1 sarvaṃ vahantu duṣkṛtam agniṃ gīrbhir havāmahe /
ṚVKh, 4, 11, 1.1 yenedam bhūtam bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam /
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
Ṛgvidhāna
ṚgVidh, 1, 6, 1.1 kṛcchrāṇām eṣa sarveṣāṃ vidhir ukto 'nupūrvaśaḥ /
ṚgVidh, 1, 6, 4.1 pañcabhiḥ pātakaiḥ sarvair duṣkṛtaiś ca pramucyate /
ṚgVidh, 1, 6, 4.2 taptakṛcchreṇa sarvāṇi pāpāni pratibādhate //
ṚgVidh, 1, 7, 1.2 chandāṃsi daśabhir jñātvā sarvān kāmānt samaśnute //
ṚgVidh, 1, 8, 3.2 parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ //
ṚgVidh, 1, 9, 4.2 sarvākuśalamokṣāya marutaś carbhubhiḥ saha //
ṚgVidh, 1, 10, 3.1 iṣṭān kāmān tataḥ sarvān avāpnoti na saṃśayaḥ /
ṚgVidh, 1, 10, 5.1 trirātram evopavased āditaḥ sarvakarmaṇām /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 13.2 tābhyāṃ hīdaṃ sarvaṃ harati //
ṢB, 1, 2, 5.1 sarvam eveti brūyāt //
ṢB, 1, 2, 6.4 tasmāt sarvam eveti brūyāt //
ṢB, 1, 2, 7.2 sarvam eveti brūyāt /
ṢB, 1, 2, 7.9 tasmāt sarvam eveti brūyāt //
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 5, 11.1 ato vāva yatamasminn eva katamasmiṃścolbaṇaṃ kriyeta sarveṣv evānuparyāyaṃ juhuyāt /
ṢB, 1, 6, 18.1 sa hovāca yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti //
ṢB, 2, 1, 6.3 sarvam etayā dhyāyan gāyet /
ṢB, 2, 1, 6.4 sarvaṃ hīdaṃ retaḥ //
ṢB, 2, 1, 20.4 tasmāt puruṣaḥ sarvā diśaḥ śṛṇoti /
ṢB, 2, 1, 27.3 sarvam etayā dhyāyan gāyet /
ṢB, 2, 1, 27.4 sarvaṃ hīdaṃ prājāpatyam //
ṢB, 2, 2, 18.2 sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 7.1 śiro gāyatry uras triṣṭup madhyaṃ jagatī pādāv anuṣṭup sarvā asmin puṇyā vāco vadanti ya evaṃ veda //
ṢB, 2, 3, 9.5 tad u sarvāsāṃ vratam //
Arthaśāstra
ArthaŚ, 1, 2, 7.1 tasyāṃ hi sarvavidyārambhāḥ pratibaddhā iti //
ArthaŚ, 1, 2, 12.1 pradīpaḥ sarvavidyānām upāyaḥ sarvakarmaṇām /
ArthaŚ, 1, 2, 12.1 pradīpaḥ sarvavidyānām upāyaḥ sarvakarmaṇām /
ArthaŚ, 1, 2, 12.2 āśrayaḥ sarvadharmāṇāṃ śaśvad ānvīkṣikī matā //
ArthaŚ, 1, 3, 13.1 sarveṣām ahiṃsā satyaṃ śaucam anasūyānṛśaṃsyaṃ kṣamā ca //
ArthaŚ, 1, 5, 16.2 ananyāṃ pṛthivīṃ bhuṅkte sarvabhūtahite rataḥ //
ArthaŚ, 1, 8, 21.1 te hyasya sarvam avagṛhya svāmivat pracaranti //
ArthaŚ, 1, 8, 27.1 sarvam upapannam iti kauṭilyaḥ //
ArthaŚ, 1, 8, 29.2 amātyāḥ sarva evaite kāryāḥ syur na tu mantriṇaḥ //
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 9.1 prahavaṇanimittam eko 'mātyaḥ sarvān amātyān āvāhayet //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 14.1 sarvopadhāśuddhān mantriṇaḥ kuryāt //
ArthaŚ, 1, 11, 6.1 karmaphalācca sarvapravrajitānāṃ grāsācchādanāvasathān pratividadhyāt //
ArthaŚ, 1, 11, 8.1 sarvapravrajitāśca svaṃ svaṃ vargam evam upajapeyuḥ //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 15, 2.1 mantrapūrvāḥ sarvārambhāḥ //
ArthaŚ, 1, 15, 21.1 na kaṃcid avamanyeta sarvasya śṛṇuyān matam /
ArthaŚ, 1, 16, 28.1 sarvaṃ veda bhavān iti brūyāt kāryasiddhikaraṃ vā //
ArthaŚ, 1, 19, 29.1 sarvam ātyayikaṃ kāryaṃ śṛṇuyān nātipātayet /
ArthaŚ, 1, 20, 22.1 svabhūmau ca vaset sarvaḥ parabhūmau na saṃcaret /
ArthaŚ, 1, 20, 23.1 sarvaṃ cāvekṣitaṃ dravyaṃ nibaddhāgamanirgamam /
ArthaŚ, 1, 21, 4.1 gupte deśe māhānasikaḥ sarvam āsvādabāhulyena karma kārayet //
ArthaŚ, 2, 2, 4.1 sarvātithimṛgaṃ pratyante cānyanmṛgavanaṃ bhūmivaśena vā niveśayet //
ArthaŚ, 2, 2, 16.2 sarveṣāṃ karmaṇā vīryaṃ javastejaśca vardhate //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 4, 32.2 kṣipejjanapade caitān sarvān vā dāpayet karān //
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 2, 5, 16.1 sarvādhikaraṇeṣu yuktopayuktatatpuruṣāṇāṃ paṇādicatuṣpaṇaparamāpahāreṣu pūrvamadhyamottamavadhā daṇḍāḥ //
ArthaŚ, 2, 6, 14.1 saṃsthānaṃ pracāraḥ śarīrāvasthāpanam ādānaṃ sarvasamudayapiṇḍaḥ saṃjātaṃ etat karaṇīyam //
ArthaŚ, 2, 7, 3.1 tataḥ sarvādhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvīm upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet //
ArthaŚ, 2, 8, 1.1 kośapūrvāḥ sarvārambhāḥ //
ArthaŚ, 2, 8, 26.1 anekeṣu cābhiyogeṣvapavyayamānaḥ sakṛd eva paroktaḥ sarvaṃ bhajeta //
ArthaŚ, 2, 8, 28.1 mahatyarthāpahāre cālpenāpi siddhaḥ sarvaṃ bhajeta //
ArthaŚ, 2, 9, 1.1 amātyasampadopetāḥ sarvādhyakṣāḥ śaktitaḥ karmasu niyojyāḥ //
ArthaŚ, 2, 10, 3.1 tasmād amātyasampadopetaḥ sarvasamayavid āśugranthaścārvakṣaro lekhanavācanasamartho lekhakaḥ syāt //
ArthaŚ, 2, 10, 63.1 sarvaśāstrāṇyanukramya prayogam upalabhya ca /
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 7.1 sarvadhātūnāṃ gauravavṛddhau sattvavṛddhiḥ //
ArthaŚ, 2, 12, 36.2 evaṃ sarveṣu paṇyeṣu sthāpayen mukhasaṃgraham //
ArthaŚ, 2, 13, 34.1 sarvaṃ caiṣām upakaraṇam aniṣṭhitāśca prayogāstatraivāvatiṣṭheran //
ArthaŚ, 2, 16, 23.1 ātmano vā bhūmiṃ prāptaḥ sarvadeyaviśuddhaṃ vyavahareta //
ArthaŚ, 2, 25, 23.1 guḍayuktānāṃ vā sarveṣāṃ triphalāsambhāraḥ //
ArthaŚ, 4, 2, 33.1 paṇyabāhulyāt paṇyādhyakṣaḥ sarvapaṇyānyekamukhāni vikrīṇīta //
ArthaŚ, 4, 3, 42.1 caruṃ vaścarāmaḥ ityevaṃ sarvabhayeṣvahorātraṃ careyuḥ //
ArthaŚ, 4, 7, 16.1 sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam //
ArthaŚ, 4, 8, 27.1 sarvāparādheṣvapīḍanīyo brāhmaṇaḥ //
ArthaŚ, 4, 13, 32.1 brāhmaṇyām aguptāyāṃ kṣatriyasyottamaḥ sarvasvaṃ vaiśyasya śūdraḥ kaṭāgninā dahyeta //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 1, 27.1 bhaṅgakvāthopanayanam auṣadhānām cūrṇaṃ prāṇabhṛtām sarveṣāṃ vā kvāthopanayanam evaṃ vīryavattaraṃ bhavati //
ArthaŚ, 14, 3, 24.2 etebhyaḥ sarvasiddhebhyaḥ kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 31.1 tata ekāṃ gulikām abhimantrayitvā yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 33.1 dvitīyasyāṃ caturdaśyām uddhṛtyādahanabhasmanā saha yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 34.2 sarvāśca devatā vande vande sarvāṃśca tāpasān //
ArthaŚ, 14, 3, 34.2 sarvāśca devatā vande vande sarvāṃśca tāpasān //
ArthaŚ, 14, 3, 38.1 prasuptāḥ sarvasiddhā hi etat te svāpanaṃ kṛtam /
ArthaŚ, 14, 3, 42.1 tata ekam etena mantreṇa grāmadvāri gṛhadvāri vā yatra nikhanyate tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 50.1 tanmadhye śvāvidhaḥ śalyakena viddhvā yatraitena mantreṇa nikhanyate tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 51.2 apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā //
ArthaŚ, 14, 3, 61.1 ravisagandhaḥ parighāti sarvaṃ pṛṇāti //
ArthaŚ, 14, 3, 84.1 taṃ grāmam apasavyaṃ pariṇīya yat tatra nyastaṃ navanītam eṣāṃ tat sarvam āgacchati //
ArthaŚ, 14, 4, 11.1 rukmagarbhaścaiṣāṃ maṇiḥ sarvaviṣaharaḥ //
ArthaŚ, 14, 4, 12.1 jīvantīśvetāmuṣkakapuṣpavandākānām akṣīve jātasyāśvatthasya maṇiḥ sarvaviṣaharaḥ //
Avadānaśataka
AvŚat, 1, 1.2 tatra bhagavato 'cirābhisaṃbuddhabodher yaśasā ca sarvaloka āpūrṇaḥ //
AvŚat, 1, 3.1 yāvad asau sarvapāṣaṇḍikaṃ yajñam ārabdho yaṣṭum yatrānekāni tīrthikaśatasahasrāṇi bhuñjate sma /
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 3, 2.7 mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti /
AvŚat, 3, 3.43 jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 4.1 atha bhagavāṃstad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ /
AvŚat, 6, 3.5 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni /
AvŚat, 6, 3.6 tīkṣṇabuddhitayā śīghraṃ sarvaśāstrasya pāraṃ gataḥ //
AvŚat, 6, 4.12 sa gṛhapatir iti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavān /
AvŚat, 6, 4.13 sarvabrāhmaṇatīrthikaparivrājakebhyo dānaṃ dattavān /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
AvŚat, 6, 5.9 tato 'sya bhagavatā sarvasatveṣu maitryupadiṣṭā ayaṃ te cetasikasya pratipakṣa iti /
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 8, 3.8 tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam //
AvŚat, 9, 2.6 tatas tābhyāṃ sarvasvāpaharaṇe bandhanikṣepaḥ kṛtaḥ //
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 10, 2.3 atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 4.6 tato rājñā prasenajitā kauśalena rājño 'jātaśatror vaidehīputrasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 5.5 tato rājñā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam dattaṃ me śreṣṭhine saptāham ekaṃ rājyam iti /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 2.10 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.2 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 13, 2.3 tata ekaraveṇa sarva eva buddhaṃ śaraṇaṃ gatāḥ //
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 6.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhagavan yāvad ime vaṇijo bhagavatā kāntāramārgāt paritrātāḥ /
AvŚat, 13, 8.8 tato bhagavāṃś candanaḥ samyaksaṃbuddhaḥ sarvānugrahārtham ekacīvarakaḥ puṣkariṇyāṃ sthitaḥ /
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
AvŚat, 13, 8.13 ye ca tatra candanaṃ samyaksaṃbuddhaṃ śaraṇaṃ gatāḥ sarve te parinirvṛtāḥ /
AvŚat, 14, 3.2 tato bhagavatā tan nagaraṃ sarvaṃ hṛdimaitryā sphuṭam yato marakāḥ prakrāntāḥ ītiś ca vyupaśāntā /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 14, 3.5 sarvaṃ ca tan nagaraṃ buddhanimnaṃ dharmapravaṇaṃ saṃghaprāgbhāraṃ saṃvṛttam //
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
AvŚat, 14, 5.14 sarvaṃ ca mahājanakāyaṃ buddhānusmṛtau samādāpayeti /
AvŚat, 14, 5.16 tato rājñā yathānuśiṣṭaṃ sarvaṃ tathaiva ca kṛtam /
AvŚat, 14, 5.17 taddhetutatpratyayaṃ ca sarvā ītayaḥ praśāntāḥ /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 17, 14.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kāni bhadanta bhagavatā kuśalamūlāni kṛtāni yeṣām ayam anubhāva iti /
AvŚat, 17, 16.3 atha rājña udyānaṃ sarvakuśalasampannaṃ babhūva /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti /
AvŚat, 18, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti /
AvŚat, 18, 6.3 api yac cintayāmi yat prārthaye tat sarvaṃ samṛdhyati /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.3 amātyaiś ca sarvam anuṣṭhitam /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
AvŚat, 21, 3.4 tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayāti nagaraparva pratyanubhavitum /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 7.9 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabodhisattvadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 7.10 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabodhisattvadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam /
ASāh, 1, 7.12 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 7.13 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam //
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 8.23 sarvaśrāvakapratyekabuddhaiḥ sāpi sarvajñatā aparigṛhītā na hi nimittato grahītavyā /
ASāh, 1, 12.3 tatkasya hetoḥ ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ /
ASāh, 1, 14.7 tatkasya hetor nopaiti sarvadharmā hyanupagatā anupāttāḥ /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 18.6 tair asaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ /
ASāh, 1, 18.8 tasmātte 'saṃvidyamānān sarvadharmān kalpayanti /
ASāh, 1, 18.10 tair asaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ /
ASāh, 1, 18.11 te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti /
ASāh, 1, 19.2 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvadharmeṣu śikṣate /
ASāh, 1, 22.9 tatkasya hetoḥ sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'saktatāyāṃ śikṣate /
ASāh, 1, 22.10 sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'nubodhanārthena asaktatāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate /
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.22 yā ca sarvadharmāṇām anabhinirvṛttirna te dharmāḥ /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 34.5 sarvasattvānāmantike mātṛsaṃjñāṃ pitṛsaṃjñāṃ putrasaṃjñāṃ duhitṛsaṃjñāṃ kṛtvā strīpuruṣeṣu /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.9 evaṃ ca sarvasattveṣu saṃjñā utpādayitavyā mayaite sarvasattvā na parityaktavyāḥ /
ASāh, 1, 34.9 evaṃ ca sarvasattveṣu saṃjñā utpādayitavyā mayaite sarvasattvā na parityaktavyāḥ /
ASāh, 1, 34.10 mayaite sarvasattvāḥ parimocayitavyā aparimāṇato duḥkhaskandhāt /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.14 evamādhyātmikabāhyeṣu sarvadharmeṣu saṃjñā utpādayitavyā /
ASāh, 1, 36.5 tatkasya hetoḥ yathāpi nāma aniśritatvāt sarvadharmāṇām /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 37.4 evaṃ sati sarvasattvā apyavirahitā bhaviṣyanti prajñāpāramitāvihāreṇa /
ASāh, 1, 37.5 tatkasya hetoḥ sarvasattvā api hyavirahitā manasikāreṇa viharanti //
ASāh, 2, 1.5 yo 'pi ca devānāṃ svakarmavipākajo 'vabhāsaḥ so 'pi sarvo buddhānubhāvena buddhatejasā buddhādhiṣṭhānenābhibhūto 'bhūt //
ASāh, 2, 10.4 sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ /
ASāh, 2, 15.3 sarvabuddhadharmāṇām api na parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ vā paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.2 prajñāpāramitāyāṃ kauśika udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti /
ASāh, 3, 6.4 tān kauśika sarvān śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te /
ASāh, 3, 6.11 tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.13 tena so 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ cittāni vyavalokayiṣyati /
ASāh, 3, 10.2 tatkasya hetoḥ tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca ye sarvasattvānām abhayam avairam anuttrāsaṃ prabhāvayanti prakāśayanti /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.36 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 18.10 sarve te śāriputra upālambhābhiprāyāḥ pratihatacittā upasaṃkramitukāmā abhūvan //
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 21.14 tasmāttarhi ānanda prajñāpāramitāyāṃ parikīrtitāyāṃ sarvāḥ ṣaṭ pāramitāḥ parikīrtitā bhavanti /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 4, 2.5 yāni khalu punardeveṣu tāni laghūni sarvākāraguṇaparipūrṇāni /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 5.2 sarvasattvānāṃ hi bhagavaṃstathāgato 'rhan samyaksaṃbuddhaścittacaritāni samyak prajānāti saṃpaśyati /
ASāh, 4, 5.4 tathā hi kauśika bodhisattvo mahāsattvo dīrgharātraṃ prajñāpāramitāyāṃ carati tena sarvasattvānāṃ cittacaritāni prajñāpāramitāyāṃ samyak prajānāti saṃpaśyati //
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.6 tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.6 tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.7 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.7 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.8 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.8 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 5.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.4 tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.4 tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.5 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.5 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 7.4 punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet evaṃ peyālena kartavyam /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 13.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 14.1 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 14.1 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 15.1 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 15.1 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 16.1 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 16.1 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 20.1 punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.9 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.9 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.10 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.10 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.5 athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ /
ASāh, 6, 2.5 athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ /
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.15 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṃ puṇyaskandhaḥ /
ASāh, 6, 12.16 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pratyekabuddhā bhaveyuḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.19 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet /
ASāh, 6, 12.19 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet /
ASāh, 6, 12.19 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet /
ASāh, 6, 12.19 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet /
ASāh, 6, 12.20 evamekaikasteṣāṃ sarveṣāṃ bodhisattvānāmanena paryāyeṇa dānaṃ dadyāt evaṃ sarve 'pi te dānaṃ dadyuḥ /
ASāh, 6, 12.20 evamekaikasteṣāṃ sarveṣāṃ bodhisattvānāmanena paryāyeṇa dānaṃ dadyāt evaṃ sarve 'pi te dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 15.3 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate /
ASāh, 6, 15.7 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino dānaṃ dadati //
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.6 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.9 etena paryāyeṇa sarve 'pi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.17 evaṃ sarve 'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran /
ASāh, 6, 17.17 evaṃ sarve 'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.23 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ /
ASāh, 6, 17.24 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ /
ASāh, 6, 17.25 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.30 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino vīryaṃ samādāya vartante /
ASāh, 6, 17.31 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ /
ASāh, 6, 17.32 ye 'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 17.33 te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpānupalambhasaṃjñinaścatvāri dhyānāni samāpadyeran /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 1.7 sarvalokanirupalepā bhagavan prajñāpāramitā /
ASāh, 7, 1.9 sarvatraidhātukavitimirakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.10 sarvakleśadṛṣṭyandhakārāpanetrī bhagavan prajñāpāramitā /
ASāh, 7, 1.15 sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.16 pañcacakṣuḥparigrahaṃ kṛtvā sarvasattvānāṃ mārgadarśayitrī bhagavan prajñāpāramitā /
ASāh, 7, 1.19 sarvadharmāṇām akaraṇī bhagavan prajñāpāramitā /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.23 anirodhikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.26 sarvabuddhadharmaratnadātrītvād daśabalakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.30 akūṭasthatām upādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 5.4 sarvadharmāṇāmanutpādāya anirodhāya pratyupasthitā anupasthitā prajñāpāramitā //
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.8 yo 'nupalambhaḥ sarvadharmāṇām sā prajñāpāramitetyucyate /
ASāh, 7, 10.21 evaṃ teṣāṃ sarveṇa sarvaṃ sarvathā sarvaṃ triratnāt paribāhyabhāvo bhaviṣyati /
ASāh, 7, 10.21 evaṃ teṣāṃ sarveṇa sarvaṃ sarvathā sarvaṃ triratnāt paribāhyabhāvo bhaviṣyati /
ASāh, 7, 10.21 evaṃ teṣāṃ sarveṇa sarvaṃ sarvathā sarvaṃ triratnāt paribāhyabhāvo bhaviṣyati /
ASāh, 7, 11.12 teṣāṃ śāriputra tathārūpāṇāṃ pudgalānāṃ ye śrotavyaṃ maṃsyante sarve te anayena vyasanamāpatsyante /
ASāh, 7, 13.10 tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //
ASāh, 7, 13.10 tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //
ASāh, 7, 13.10 tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //
ASāh, 8, 6.5 imāścāsya sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 8, 10.1 bhagavānāha sarvadharmā api subhūte prakṛtiviviktāḥ /
ASāh, 8, 10.2 yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā sā prajñāpāramitā /
ASāh, 8, 10.3 tatkasya hetoḥ tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṃbuddhenābhisaṃbuddhāḥ /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 10.6 tasmāttarhi subhūte sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena /
ASāh, 8, 10.8 ekaiva hi subhūte sarvadharmāṇāṃ prakṛtiḥ /
ASāh, 8, 10.9 yā ca subhūte sarvadharmāṇāṃ prakṛtiḥ sā aprakṛtiḥ yā ca aprakṛtiḥ sā prakṛtiḥ /
ASāh, 8, 10.10 evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 8, 13.24 evaṃ hi subhūte sarvasaṅgasamatikramāya bodhisattvairmahāsattvaiḥ prajñāpāramitāyāṃ caritavyam //
ASāh, 8, 18.8 subhūtirāha evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
ASāh, 9, 2.12 sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā //
ASāh, 9, 3.8 bahūni ca devatāsahasrāṇi tatrāgamiṣyanti sarvāṇi dharmaśravaṇārthikāni /
ASāh, 9, 3.17 sarvadharmāṇām anutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā /
ASāh, 9, 3.19 tatkasya hetoḥ tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.4 tatkasya hetoḥ atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ /
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 9, 6.5 yā subhūte evaṃ deśanā iyaṃ sā sarvadharmāṇāṃ deśanā /
ASāh, 9, 7.2 asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.4 anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.7 avacanapāramiteyaṃ bhagavan sarvadharmāvikalpatāmupādāya /
ASāh, 9, 7.9 agamanapāramiteyaṃ bhagavan sarvadharmāgamanatāmupādāya /
ASāh, 9, 7.10 asaṃhāryapāramiteyaṃ bhagavan sarvadharmāgrāhyatāmupādāya /
ASāh, 9, 7.12 anutpattipāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.14 ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya /
ASāh, 9, 7.21 aprapañcapāramiteyaṃ bhagavan sarvadharmamananasamatikramatām upādāya /
ASāh, 9, 7.24 virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.25 asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya /
ASāh, 9, 7.26 śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya /
ASāh, 9, 7.30 apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatām upādāya /
ASāh, 9, 7.31 antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.32 asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatām upādāya /
ASāh, 9, 7.33 aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatām upādāya /
ASāh, 9, 7.36 asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatām upādāya /
ASāh, 9, 7.37 anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya /
ASāh, 9, 7.39 śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.40 anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.41 alakṣaṇapāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.42 sarvaśūnyatāpāramiteyaṃ bhagavan anantāparyantatāmupādāya /
ASāh, 9, 7.52 sarvabuddhadharmāveṇikapāramiteyaṃ bhagavan gaṇanāsamatikramatāmupādāya /
ASāh, 9, 7.53 tathāgatatathatāpāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.54 svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatām upādāya /
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.2 sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 20.13 tatkasya hetoḥ tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām /
ASāh, 10, 20.13 tatkasya hetoḥ tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.44 api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya sarvasattvān api tathatāyāṃ sthāpayiṣyāmi aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti /
ASāh, 11, 1.44 api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya sarvasattvān api tathatāyāṃ sthāpayiṣyāmi aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti /
ASāh, 11, 1.45 sarvakuśalamūlābhisaṃskāraprayogā bodhisattvena mahāsattvenaivamārabdhavyāḥ na ca tairmantavyam /
ASāh, 11, 4.3 etāni taiḥ sarvāṇi mārakarmāṇi boddhavyāni buddhvā ca vivarjayitavyāni //
ASāh, 11, 8.2 tad api ca sarvaṃ prajñatā vimṛśya sarvaiva duḥkhopapattiriti /
ASāh, 11, 8.2 tad api ca sarvaṃ prajñatā vimṛśya sarvaiva duḥkhopapattiriti /
ASāh, 11, 8.4 sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ /
ASāh, 11, 8.4 sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ /
ASāh, 11, 8.4 sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ /
ASāh, 11, 8.4 sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ /
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
ASāh, 12, 1.8 ye 'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti sarve te tathāgatasyārhataḥ samyaksaṃbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.16 ye 'pi kecitsubhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.17 ye 'pi te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 27.1 sarvādīni sarvanāmāni //
Aṣṭādhyāyī, 1, 1, 38.1 taddhitaś ca asarvavibhaktiḥ //
Aṣṭādhyāyī, 1, 1, 55.0 anekālśit sarvasya //
Aṣṭādhyāyī, 1, 2, 72.0 tyadādīni sarvair nityam //
Aṣṭādhyāyī, 2, 1, 49.0 pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena //
Aṣṭādhyāyī, 3, 2, 41.0 pūḥsarvayor dārisahoḥ //
Aṣṭādhyāyī, 3, 2, 42.0 sarvakūlābhrakarīṣeṣu kaṣaḥ //
Aṣṭādhyāyī, 3, 2, 48.0 antātyantādhvadūrapārasarvānanteṣu ḍaḥ //
Aṣṭādhyāyī, 3, 3, 20.0 parimāṇākhyāyāṃ sarvebhyaḥ //
Aṣṭādhyāyī, 4, 3, 100.0 janapadināṃ janapadavat sarvaṃ janapadena samānaśabdānāṃ bahuvacane //
Aṣṭādhyāyī, 4, 4, 142.0 sarvadevāt tātil //
Aṣṭādhyāyī, 5, 1, 10.0 sarvapuruṣābhyāṃ ṇaḍhañau //
Aṣṭādhyāyī, 5, 1, 41.0 sarvabhūmipṛthivībhyām aṇañau //
Aṣṭādhyāyī, 5, 1, 44.0 lokasarvalokāṭ ṭhañ //
Aṣṭādhyāyī, 5, 2, 5.0 sarvacarmaṇaḥ kṛtaḥ khakhañau //
Aṣṭādhyāyī, 5, 2, 7.0 tat sarvādeḥ pathyaṅgakarmapatrapātraṃ vyāpnoti //
Aṣṭādhyāyī, 5, 2, 9.0 anupadasarvānnāyānayaṃ baddhābhakṣayatineyeṣu //
Aṣṭādhyāyī, 5, 3, 6.0 sarvasya so 'nyatarasyāṃ di //
Aṣṭādhyāyī, 5, 3, 15.0 sarvaikānyakiṃyattadaḥ kāle dā //
Aṣṭādhyāyī, 5, 4, 87.0 ahaḥsarvaikadeśasaṃkhyātapuṇyāc ca rātreḥ //
Aṣṭādhyāyī, 6, 2, 93.0 sarvaṃ guṇakārtsnye //
Aṣṭādhyāyī, 6, 2, 105.0 uttarapadavṛddhau sarvaṃ ca //
Aṣṭādhyāyī, 6, 3, 49.0 vibhāṣā catvāriṃśatprabhṛtau sarveṣām //
Aṣṭādhyāyī, 7, 3, 12.0 susarvārdhāj janapadasya //
Aṣṭādhyāyī, 7, 3, 100.0 adaḥ sarveṣām //
Aṣṭādhyāyī, 8, 1, 1.0 sarvasya dve //
Aṣṭādhyāyī, 8, 1, 18.0 anudāttaṃ sarvam apādādau //
Aṣṭādhyāyī, 8, 1, 51.0 gatyarthaloṭā lṛṇ na cet kārakaṃ sarvānyat //
Aṣṭādhyāyī, 8, 3, 22.0 hali sarveṣāṃ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 22.1 sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
Brahmabindūpaniṣat, 1, 22.2 sarvānugrāhakatvena tad asmy ahaṃ vāsudeva tad asmy ahaṃ vāsudeva //
Buddhacarita
BCar, 1, 13.2 mahārhajāmbūnadacāruvarṇo vidyotayāmāsa diśaśca sarvāḥ //
BCar, 1, 25.2 loke hi sarvāśca vinā prayāsaṃ rujo narāṇāṃ śamayāṃbabhūvuḥ //
BCar, 1, 35.2 bhūpeṣu rājeta yathā prakāśaḥ graheṣu sarveṣu ravervibhāti //
BCar, 1, 36.1 mokṣāya cedvā vanameva gacchet tattvena samyak sa vijitya sarvān /
BCar, 1, 38.2 niṣkampakṛṣṇāyataśuddhapakṣme draṣṭuṃ samarthe khalu sarvabhāvān //
BCar, 1, 54.1 evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat /
BCar, 2, 17.1 evaṃvidhā rājakulasya saṃpatsarvārthasiddhiśca yato babhūva /
BCar, 2, 29.2 harmyeṣu sarvartusukhāśrayeṣu strīṇāmudārairvijahāra tūryaiḥ //
BCar, 2, 35.2 svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivamāśaśaṃse //
BCar, 2, 52.2 vaśīva kaṃcidviṣayaṃ na bheje piteva sarvānviṣayāndadarśa //
BCar, 2, 56.1 vanamanupamasattvā bodhisattvāstu sarve viṣayasukharasajñā jagmurutpannaputrāḥ /
BCar, 3, 58.2 kiṃ kevalo 'syaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo 'ntaḥ //
BCar, 3, 59.1 tataḥ praṇetā vadati sma tasmai sarvaprajānāmidamantakarma /
BCar, 3, 59.2 hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ //
BCar, 4, 9.1 sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ /
BCar, 4, 9.1 sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ /
BCar, 4, 58.1 anabhijñāśca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ /
BCar, 4, 93.2 sarvabhāvena saṃparko yadi nāsti dhigastu tat //
BCar, 4, 102.2 anityatāṃ sarvagatāṃ vicintayanviveśa dhiṣṇyaṃ kṣitipālakātmajaḥ //
BCar, 7, 2.2 lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra //
BCar, 7, 20.2 lokāśca sarve pariṇāmavantaḥ svalpe śramaḥ khalvayamāśramāṇām //
BCar, 7, 34.2 sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma //
BCar, 7, 49.2 dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi maharṣikalpāḥ //
BCar, 8, 38.2 jahāra sarvasvamitastathā hi me jane prasupte niśi ratnacauravat //
BCar, 9, 1.2 viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṃ yayaturvanaṃ tat //
BCar, 9, 17.2 aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ //
BCar, 9, 37.1 yadā ca garbhātprabhṛti pravṛttaḥ sarvāsvavasthāsu vadhāya mṛtyuḥ /
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 9, 58.2 svābhāvikaṃ sarvamidaṃ ca yasmādato 'pi mogho bhavati prayatnaḥ //
BCar, 9, 62.2 svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ //
BCar, 11, 43.1 dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke /
BCar, 11, 49.2 tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ //
BCar, 11, 61.1 svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati /
BCar, 11, 68.2 latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ //
BCar, 12, 82.2 tasmātsarvaparityāgānmanye kṛtsnāṃ kṛtārthatām //
BCar, 13, 29.2 tamaśca bhūyo vitatāna rātriḥ sarve ca saṃcukṣubhire samudrāḥ //
BCar, 13, 54.1 teṣāṃ praṇādaistu tathāvidhaistaiḥ sarveṣu bhūteṣvapi kampiteṣu /
BCar, 13, 60.2 nirbandhinaḥ kiṃcana nāstyasādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam //
BCar, 14, 2.1 sarveṣu dhyānavidhiṣu prāpya caiśvaryamuttamam /
BCar, 14, 7.2 divyaṃ lebhe paraṃ cakṣuḥ sarvacakṣuṣmatāṃ varaḥ //
Carakasaṃhitā
Ca, Sū., 1, 22.1 vyādhayo hi samutpannāḥ sarvaprāṇibhayaṃkarāḥ /
Ca, Sū., 1, 25.2 yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ //
Ca, Sū., 1, 30.2 śiṣyebhyo dattavān ṣaḍbhyaḥ sarvabhūtānukampayā //
Ca, Sū., 1, 35.1 sarva evāstuvaṃs tāṃś ca sarvabhūtahitaiṣiṇaḥ /
Ca, Sū., 1, 35.1 sarva evāstuvaṃs tāṃś ca sarvabhūtahitaiṣiṇaḥ /
Ca, Sū., 1, 38.1 śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ /
Ca, Sū., 1, 44.1 sarvadā sarvabhāvānāṃ sāmānyaṃ vṛddhakāraṇam /
Ca, Sū., 1, 46.2 lokastiṣṭhati saṃyogāttatra sarvaṃ pratiṣṭhitam //
Ca, Sū., 1, 93.1 mukhyāni yāni diṣṭāni sarvāṇyātreyaśāsane /
Ca, Sū., 1, 109.1 sarvaprāṇabhṛtāṃ sātmyaṃ śamanaṃ śodhanaṃ tathā /
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 5, 62.1 sarvendriyāṇāṃ vaimalyaṃ balaṃ bhavati cādhikam /
Ca, Sū., 6, 20.1 tasmāddhaimantikaḥ sarvaḥ śiśire vidhiriṣyate /
Ca, Sū., 6, 35.1 tasmātsādhāraṇaḥ sarvo vidhirvarṣāsu śasyate /
Ca, Sū., 7, 19.2 jṛmbhāyā nigrahāttatra sarvaṃ vātaghnamauṣadham //
Ca, Sū., 7, 41.2 samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate //
Ca, Sū., 7, 52.2 manovikārāste 'pyuktāḥ sarve prajñāparādhajāḥ //
Ca, Sū., 7, 59.1 sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ /
Ca, Sū., 7, 66.2 navegāndhāraṇe 'dhyāye sarvamevāvadanmuniḥ //
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 17.2 tasmādātmahitaṃ cikīrṣatā sarveṇa sarvaṃ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam //
Ca, Sū., 8, 17.2 tasmādātmahitaṃ cikīrṣatā sarveṇa sarvaṃ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 33.2 tasmādvṛttamanuṣṭheyamidaṃ sarveṇa sarvadā //
Ca, Sū., 9, 23.1 yasya tvete guṇāḥ sarve santi vidyādayaḥ śubhāḥ /
Ca, Sū., 9, 28.2 sarvametaccatuṣpāde khuḍḍāke saṃprakāśitamiti //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 13.1 doṣaścaikaḥ samutpattau dehaḥ sarvauṣadhakṣamaḥ /
Ca, Sū., 10, 19.2 kriyāpathamatikrāntaṃ sarvamārgānusāriṇam //
Ca, Sū., 11, 4.2 kasmāt prāṇaparityāge hi sarvatyāgaḥ /
Ca, Sū., 11, 9.3 dvividhaṃ saṃcaredātmā sarvo vāvayavena vā //
Ca, Sū., 11, 10.1 sarvaścet saṃcarenmātuḥ piturvā maraṇaṃ bhavet /
Ca, Sū., 11, 16.2 satāṃ buddhipradīpena paśyetsarvaṃ yathātatham //
Ca, Sū., 11, 17.0 dvividhameva khalu sarvaṃ saccāsacca tasya caturvidhā parīkṣā āptopadeśaḥ pratyakṣam anumānaṃ yuktiśceti //
Ca, Sū., 11, 26.1 eṣā parīkṣā nāstyanyā yayā sarvaṃ parīkṣyate /
Ca, Sū., 11, 38.0 tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ //
Ca, Sū., 11, 44.0 sarveṣāmeva bhāvānāṃ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete yathāsvayuktyapekṣiṇau hi bhāvābhāvau //
Ca, Sū., 11, 60.2 sarvasvenāpi me kaścidbhiṣagānīyatāmiti //
Ca, Sū., 11, 65.2 bhāvā bhāveṣvasaktena yeṣu sarvaṃ pratiṣṭhitam //
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 14.0 tadṛṣayaḥ sarva evānumenire vacanamātreyasya bhagavato'bhinananduś ceti //
Ca, Sū., 12, 15.1 tadātreyavacaḥ śrutvā sarva evānumenire /
Ca, Sū., 12, 17.2 kalākalīye vātasya tat sarvaṃ saṃprakāśitam //
Ca, Sū., 13, 12.1 sarveṣāṃ tailajātānāṃ tilatailaṃ viśiṣyate /
Ca, Sū., 13, 13.1 sarpistailaṃ vasā majjā sarvasnehottamā matāḥ /
Ca, Sū., 13, 22.2 vasāmajjñostu maṇḍaḥ syāt sarveṣūṣṇamathāmbu vā //
Ca, Sū., 13, 34.1 doṣānukarṣiṇī mātrā sarvamārgānusāriṇī /
Ca, Sū., 13, 74.2 sarvaṃ hyanurajeddehaṃ hatvā saṃjñāṃ ca mārayet //
Ca, Sū., 14, 21.1 arditaikāṅgasarvāṅgapakṣāghāte vināmake /
Ca, Sū., 14, 24.2 sarvāṅgeṣu vikāreṣu svedanaṃ hitamucyate //
Ca, Sū., 14, 40.2 tān yathāvat pravakṣyāmi sarvānevānupūrvaśaḥ //
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 48.1 vyapojhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā /
Ca, Sū., 14, 49.1 tasyāṃ svabhyaktasarvāṅgaḥ svapan svidyati nā sukham /
Ca, Sū., 14, 66.1 ekāṅgasarvāṅgataḥ snigdho rūkṣastathaiva ca /
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 15, 20.1 na hi sarvamanuṣyāṇāṃ santi sarve paricchadāḥ /
Ca, Sū., 15, 20.1 na hi sarvamanuṣyāṇāṃ santi sarve paricchadāḥ /
Ca, Sū., 15, 25.2 tat sarvaṃ kalpanādhyāye vyājahāra punarvasuḥ //
Ca, Sū., 16, 41.2 cikitsāprābhṛte'dhyāye tat sarvamavadanmuniḥ //
Ca, Sū., 17, 12.1 prāṇāḥ prāṇabhṛtāṃ yatra śritāḥ sarvendriyāṇi ca /
Ca, Sū., 17, 13.1 ardhāvabhedako vā syāt sarvaṃ vā rujyate śiraḥ /
Ca, Sū., 17, 20.2 ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
Ca, Sū., 17, 97.2 sarvāsu ca mahacchūlaṃ vidradhīṣūpajāyate //
Ca, Sū., 17, 100.2 lakṣaṇaṃ sarvamevaitadbhajate sānnipātikī //
Ca, Sū., 17, 118.1 sarvā hi ceṣṭā vātena sa prāṇaḥ prāṇināṃ smṛtaḥ /
Ca, Sū., 18, 15.2 sarvākṛtiḥ sannipātācchotho vyāmiśrahetujaḥ //
Ca, Sū., 18, 16.1 yastu pādābhinirvṛttaḥ śothaḥ sarvāṅgago bhavet /
Ca, Sū., 18, 44.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 19, 5.2 vātapittaśleṣmaṇāṃ punaḥ sthānasaṃsthānaprakṛtiviśeṣānabhisamīkṣya tadātmakānapi ca sarvavikārāṃstānevopadiśanti buddhimantaḥ //
Ca, Sū., 20, 6.0 sarve'pi tu khalvete 'bhipravṛddhāś catvāro rogāḥ parasparamanubadhnanti na cānyonyena saha saṃdehamāpadyante //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 22.1 yastu rogaviśeṣajñaḥ sarvabhaiṣajyakovidaḥ /
Ca, Sū., 21, 41.2 sarva ete divāsvapnaṃ severan sārvakālikam //
Ca, Sū., 21, 62.1 yā yā yathāprabhāvā ca nidrā tat sarvamatrijaḥ /
Ca, Sū., 22, 28.2 śarkarākṣīrasarpīṃṣi sarveṣāṃ viddhi bṛṃhaṇam //
Ca, Sū., 22, 32.2 svādu tiktaṃ kaṣāyaṃ ca stambhanaṃ sarvameva tat //
Ca, Sū., 22, 42.1 iti ṣaṭ sarvarogāṇāṃ proktāḥ samyagupakramāḥ /
Ca, Sū., 23, 13.2 saṃtarpaṇakṛtaiḥ sarvairvyādhibhiḥ sampramucyate //
Ca, Sū., 23, 29.2 ūrdhvavātādayaḥ sarve jāyante te 'patarpaṇāt //
Ca, Sū., 24, 16.2 vikārāḥ sarva evaite vijñeyāḥ śoṇitāśrayāḥ //
Ca, Sū., 24, 33.1 sarvāṇyetāni rūpāṇi sannipātakṛte made /
Ca, Sū., 24, 34.2 sarva ete madā narte vātapittakaphatrayāt //
Ca, Sū., 24, 41.1 sarvākṛtiḥ sannipātādapasmāra ivāgataḥ /
Ca, Sū., 24, 60.2 vidhiśoṇitake 'dhyāye sarvametat prakāśitam //
Ca, Sū., 25, 7.1 sarva evāmitajñānavijñānacchinnasaṃśayāḥ /
Ca, Sū., 25, 25.2 jagat kālavaśaṃ sarvaṃ kālaḥ sarvatra kāraṇam //
Ca, Sū., 25, 34.1 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 32.2 dravyāṇāṃ dvaṃdvasarvaikakarmajo 'nitya eva ca //
Ca, Sū., 26, 35.1 iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 52.1 tasmādrasopadeśena na sarvaṃ dravyam ādiśet /
Ca, Sū., 26, 65.2 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā kriyā //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Ca, Sū., 26, 85.2 āhārajātaṃ tat sarvamahitāyopapadyate //
Ca, Sū., 26, 113.2 ātreyabhadrakāpyīye tat sarvamavadanmuniḥ //
Ca, Sū., 27, 39.2 nyaṅkur varāhaścānūpā mṛgāḥ sarve rurustathā //
Ca, Sū., 27, 98.2 sarvāṇi sūpyaśākāni phañjī cillī kutumbakaḥ //
Ca, Sū., 27, 99.1 ālukāni ca sarvāṇi sapattrāṇi kuṭiñjaram /
Ca, Sū., 27, 113.2 sṛṣṭamūtrapurīṣaṃ ca sarvadoṣanibarhaṇam //
Ca, Sū., 27, 147.2 vidyād āmalake sarvān rasāṃllavaṇavarjitān //
Ca, Sū., 27, 154.1 vātaśleṣmasamuttheṣu sarveṣvevopadiśyate /
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 25.1 rasajānāṃ vikārāṇāṃ sarvaṃ laṅghanam auṣadham /
Ca, Sū., 28, 35.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
Ca, Sū., 28, 35.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
Ca, Sū., 28, 48.2 vividhāśitapītīye tat sarvaṃ saṃprakāśitam //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 9.1 yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ /
Ca, Sū., 30, 9.2 yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Sū., 30, 71.1 iti sarvaṃ yathāpraśnamaṣṭakaṃ saṃprakāśitam /
Ca, Sū., 30, 88.1 arthedaśamahāmūle sarvametat prakāśitam /
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 1, 35.2 sa sarvarogādhipatiḥ nānātiryagyoniṣu ca bahuvidhaiḥ śabdairabhidhīyate /
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 1, 40.2 yathā sarpirataḥ sarpiḥ sarvasnehottamaṃ matam //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 20.2 saṃsṛṣṭeṣu ca doṣeṣu sarvajicchamanaṃ matam //
Ca, Nid., 2, 25.1 bhṛśaṃ pūtyatimātraṃ ca sarvopadravavacca yat /
Ca, Nid., 3, 16.1 sarveṣvapi khalveteṣu gulmeṣu na kaścidvātādṛte sambhavati gulmaḥ /
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 27.1 sarva eva te yāpyāḥ saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti //
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 6, 7.2 sarvamanyat parityajya śarīramanupālayet /
Ca, Nid., 6, 7.3 tadabhāve hi bhāvānāṃ sarvābhāvaḥ śarīriṇām //
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Nid., 6, 15.1 tatrāparikṣīṇabalamāṃsaśoṇito balavānajātāriṣṭaḥ sarvairapi śoṣaliṅgairupadrutaḥ sādhyo jñeyaḥ /
Ca, Nid., 7, 23.2 te ca tebhyo virodhaśca sarvam āyatam ātmani //
Ca, Nid., 8, 8.4 samavetasarvaliṅgamapasmāraṃ sānnipātikaṃ vidyāt tamasādhyamācakṣate /
Ca, Nid., 8, 15.1 sarvarogaviśeṣajñaḥ sarvauṣadhaviśāradaḥ /
Ca, Nid., 8, 15.1 sarvarogaviśeṣajñaḥ sarvauṣadhaviśāradaḥ /
Ca, Nid., 8, 15.2 bhiṣak sarvāmayān hanti na ca mohaṃ nigacchati //
Ca, Nid., 8, 34.2 paro 'sādhyaḥ kriyāḥ sarvāḥ pratyākhyeyo 'tivartate //
Ca, Nid., 8, 41.1 vikāraḥ prakṛtiścaiva dvayaṃ sarvaṃ samāsataḥ /
Ca, Vim., 1, 20.2 tattrividhaṃ pravarāvaramadhyavibhāgena saptavidhaṃ tu rasaikaikatvena sarvarasopayogācca /
Ca, Vim., 1, 20.3 tatra sarvarasaṃ pravaram avaramekarasaṃ madhyaṃ tu pravarāvaramadhyastham /
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 22.6 rāśistu sarvagrahaparigrahau mātrāmātraphalaviniścayārthaḥ /
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 1, 22.8 sarvasya hi grahaḥ sarvagrahaḥ sarvataśca grahaḥ parigraha ucyate /
Ca, Vim., 1, 22.8 sarvasya hi grahaḥ sarvagrahaḥ sarvataśca grahaḥ parigraha ucyate /
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 28.2 vimāne rasasaṃkhyāte sarvametatprakāśitam //
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 13.6 sarvavikārāṇām api ca nigrahe hetuvyādhiviparītam auṣadhamicchanti kuśalāḥ tadarthakāri vā /
Ca, Vim., 2, 18.2 pakvaḥ sarvāśayaṃ paścāddhamanībhiḥ prapadyate //
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 3, 28.0 evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 52.1 tadātreyo'gniveśāya nikhilaṃ sarvamuktavān /
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 10.1 sarvathā sarvamālocya yathāsaṃbhavam arthavit /
Ca, Vim., 4, 13.2 sarvarogaviśeṣāṇāṃ trividhaṃ jñānasaṃgraham /
Ca, Vim., 5, 3.2 sarve hi bhāvāḥ puruṣe nāntareṇa srotāṃsyabhinirvartante kṣayaṃ vāpyabhigacchanti /
Ca, Vim., 5, 4.1 api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām /
Ca, Vim., 5, 4.1 api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām /
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 7.4 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇaḥ praduṣṭā dūṣayitāro bhavanti doṣasvabhāvāditi //
Ca, Vim., 5, 29.1 kevalaṃ viditaṃ yasya śarīraṃ sarvabhāvataḥ /
Ca, Vim., 5, 29.2 śārīrāḥ sarvarogāśca sa karmasu na muhyati //
Ca, Vim., 7, 4.6 viditaveditavyāstu bhiṣajaḥ sarvaṃ sarvathā yathāsaṃbhavaṃ parīkṣyaṃ parīkṣyādhyavasyanto na kvacidapi vipratipadyante yatheṣṭamarthamabhinirvartayanti ceti //
Ca, Vim., 7, 7.1 prājñāstu sarvamājñāya parīkṣyamiha sarvathā /
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 7, 26.7 etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ /
Ca, Vim., 7, 29.1 ayameva vikārāṇāṃ sarveṣāmapi nigrahe /
Ca, Vim., 8, 3.3 śāstraṃ hyevaṃvidhamamala ivādityastamo vidhūya prakāśayati sarvam //
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 37.2 sa caturvidhaḥ sarvatantrasiddhāntaḥ pratitantrasiddhāntaḥ adhikaraṇasiddhāntaḥ abhyupagamasiddhāntaśceti /
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 67.2 atra hi vākyaprativākyavistarāḥ kevalāścopapattayaḥ sarvādhikaraṇeṣu /
Ca, Vim., 8, 67.3 tāḥ sarvāḥ samavekṣya sarvaṃ vākyaṃ brūyāt nāprakṛtakam aśāstram aparīkṣitam asādhakam ākulam avyāpakaṃ vā /
Ca, Vim., 8, 67.3 tāḥ sarvāḥ samavekṣya sarvaṃ vākyaṃ brūyāt nāprakṛtakam aśāstram aparīkṣitam asādhakam ākulam avyāpakaṃ vā /
Ca, Vim., 8, 67.4 sarvaṃ ca hetumadbrūyāt /
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 100.1 sarvaguṇasamuditāstu samadhātavaḥ /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 128.2 tasya parīkṣā muhur muhur āturasya sarvāvasthāviśeṣāvekṣaṇaṃ yathāvadbheṣajaprayogārtham /
Ca, Vim., 8, 146.1 sarvaśo hi praṇihitāḥ sarvarogeṣu jānatā /
Ca, Vim., 8, 146.2 sarvānrogānniyacchanti yebhya āsthāpanaṃ hitam //
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Vim., 8, 157.1 doṣādīnāṃ tu bhāvānāṃ sarveṣāmeva hetumat /
Ca, Śār., 1, 7.2 sarvāḥ sarvagatatvāc ca vedanāḥ kiṃ na vetti saḥ //
Ca, Śār., 1, 13.2 kva caitā vedanāḥ sarvā nivṛttiṃ yānty aśeṣataḥ //
Ca, Śār., 1, 14.1 sarvavit sarvasaṃnyāsī sarvasaṃyoganiḥsṛtaḥ /
Ca, Śār., 1, 14.1 sarvavit sarvasaṃnyāsī sarvasaṃyoganiḥsṛtaḥ /
Ca, Śār., 1, 14.1 sarvavit sarvasaṃnyāsī sarvasaṃyoganiḥsṛtaḥ /
Ca, Śār., 1, 15.2 sarvaṃ yathāvat provāca praśāntātmā punarvasuḥ //
Ca, Śār., 1, 20.2 yat kiṃcin manaso jñeyaṃ tat sarvaṃ hy arthasaṃjñakam //
Ca, Śār., 1, 30.1 lakṣaṇaṃ sarvamevaitat sparśanendriyagocaram /
Ca, Śār., 1, 45.1 kāraṇaṃ puruṣaḥ sarvaiḥ pramāṇairupalabhyate /
Ca, Śār., 1, 45.2 yebhyaḥ prameyaṃ sarvebhya āgamebhyaḥ pramīyate //
Ca, Śār., 1, 49.2 kartā hi karaṇairyuktaḥ kāraṇaṃ sarvakarmaṇām //
Ca, Śār., 1, 57.2 saṃyogādvartate sarvaṃ tamṛte nāsti kiṃcana //
Ca, Śār., 1, 65.1 iti kṣetraṃ samuddiṣṭaṃ sarvam avyaktavarjitam /
Ca, Śār., 1, 67.1 tataḥ sampūrṇasarvāṅgo jāto'bhyudita ucyate /
Ca, Śār., 1, 77.1 yathāsvenātmanātmānaṃ sarvaḥ sarvāsu yoniṣu /
Ca, Śār., 1, 77.1 yathāsvenātmanātmānaṃ sarvaḥ sarvāsu yoniṣu /
Ca, Śār., 1, 78.2 vaśī cetaḥ samādhatte vaśī sarvaṃ nirasyati //
Ca, Śār., 1, 79.1 dehī sarvagato'pyātmā sve sve saṃsparśanendriye /
Ca, Śār., 1, 79.2 sarvāḥ sarvāśrayasthāstu nātmāto vetti vedanāḥ //
Ca, Śār., 1, 79.2 sarvāḥ sarvāśrayasthāstu nātmāto vetti vedanāḥ //
Ca, Śār., 1, 80.1 vibhutvamata evāsya yasmāt sarvagato mahān /
Ca, Śār., 1, 81.2 sarvayonigataṃ vidyādekayonāvapi sthitam //
Ca, Śār., 1, 83.2 sarve bhāvā hi sarveṣāṃ bhūtānāmātmasākṣikāḥ //
Ca, Śār., 1, 83.2 sarve bhāvā hi sarveṣāṃ bhūtānāmātmasākṣikāḥ //
Ca, Śār., 1, 86.1 cikitsati bhiṣak sarvāstrikālā vedanā iti /
Ca, Śār., 1, 95.2 tyāgaḥ sarvopadhānāṃ ca sarvaduḥkhavyapohakaḥ //
Ca, Śār., 1, 95.2 tyāgaḥ sarvopadhānāṃ ca sarvaduḥkhavyapohakaḥ //
Ca, Śār., 1, 102.2 prajñāparādhaṃ taṃ vidyātsarvadoṣaprakopaṇam //
Ca, Śār., 1, 137.1 yoge mokṣe ca sarvāsāṃ vedanānām avartanam /
Ca, Śār., 1, 141.2 śuddhasattvasamādhānāt tatsarvam upajāyate //
Ca, Śār., 1, 142.2 viyogaḥ sarvasaṃyogairapunarbhava ucyate //
Ca, Śār., 1, 146.2 tattvasmṛter upasthānāt sarvametat pravartate //
Ca, Śār., 1, 152.1 sarvaṃ kāraṇavadduḥkham asvaṃ cānityameva ca /
Ca, Śār., 1, 153.2 naitanmameti vijñāya jñaḥ sarvam ativartate //
Ca, Śār., 1, 154.1 tasmiṃścaramasaṃnyāse samūlāḥ sarvavedanāḥ /
Ca, Śār., 1, 155.2 niḥsṛtaḥ sarvabhāvebhyaścihnaṃ yasya na vidyate /
Ca, Śār., 2, 26.2 āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe //
Ca, Śār., 2, 26.2 āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe //
Ca, Śār., 2, 32.1 sa sarvagaḥ sarvaśarīrabhṛcca sa viśvakarmā sa ca viśvarūpaḥ /
Ca, Śār., 2, 32.1 sa sarvagaḥ sarvaśarīrabhṛcca sa viśvakarmā sa ca viśvarūpaḥ /
Ca, Śār., 2, 38.1 rajastamobhyāṃ hi mano'nubaddhaṃ jñānaṃ vinā tatra hi sarvadoṣāḥ /
Ca, Śār., 2, 40.2 sarvāmayānāṃ trividhā ca śāntir jñānārthakālāḥ samayogayuktāḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 5.1 neti bhagavānātreyaḥ sarvebhya ebhyo bhāvebhyaḥ samuditebhyo garbho 'bhinirvartate //
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.5 nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha //
Ca, Śār., 3, 17.2 sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti //
Ca, Śār., 3, 22.1 sarvatrāvahitajñānaḥ sarvabhāvān parīkṣate /
Ca, Śār., 3, 25.2 sarvametadbharadvāja nirṇītaṃ jahi saṃśayam //
Ca, Śār., 4, 8.3 sarvamapi tu khalvetadguṇopādānamaṇunā kālena bhavati //
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Śār., 4, 11.1 tṛtīye māsi sarvendriyāṇi sarvāṅgāvayavāśca yaugapadyenābhinirvartante //
Ca, Śār., 4, 11.1 tṛtīye māsi sarvendriyāṇi sarvāṅgāvayavāśca yaugapadyenābhinirvartante //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 23.1 saptame māsi garbhaḥ sarvairbhāvairāpyāyyate tasmāttadā garbhiṇī sarvākāraiḥ klāntatamā bhavati //
Ca, Śār., 4, 23.1 saptame māsi garbhaḥ sarvairbhāvairāpyāyyate tasmāttadā garbhiṇī sarvākāraiḥ klāntatamā bhavati //
Ca, Śār., 4, 33.1 nirvikāraḥ parastvātmā sarvabhūtānāṃ nirviśeṣaḥ sattvaśarīrayostu viśeṣādviśeṣopalabdhiḥ //
Ca, Śār., 4, 37.1 tad yathā śuciṃ satyābhisaṃdhaṃ jitātmānaṃ saṃvibhāginaṃ jñānavijñānavacanaprativacanasampannaṃ smṛtimantaṃ kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṃ samaṃ sarvabhūteṣu brāhmaṃ vidyāt /
Ca, Śār., 4, 39.3 alasaṃ kevalamabhiniviṣṭamāhāre sarvabuddhyaṅgahīnaṃ vānaspatyaṃ vidyāt /
Ca, Śār., 4, 44.2 sarvathā veda yaḥ sarvān sa rājñaḥ kartumarhati //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam /
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 5, 7.3 karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate 'pavargāyeti /
Ca, Śār., 5, 7.5 ṣaḍdhātusamudāyo hi sāmānyataḥ sarvalokaḥ //
Ca, Śār., 5, 8.4 tasya hetuḥ sarvalokasāmānyajñānam /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 17.1 sarvabhāvasvabhāvajño yayā bhavati niḥspṛhaḥ /
Ca, Śār., 5, 18.2 yayā nālambate kiṃcit sarvaṃ saṃnyasyate yayā //
Ca, Śār., 5, 21.1 paśyataḥ sarvabhāvān hi sarvāvasthāsu sarvadā /
Ca, Śār., 5, 21.1 paśyataḥ sarvabhāvān hi sarvāvasthāsu sarvadā /
Ca, Śār., 5, 22.2 sa sarvakaraṇāyogānmukta ityabhidhīyate //
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 6, 10.3 evameva sarvadhātuguṇānāṃ sāmānyayogādvṛddhiḥ viparyayāddhrāsaḥ /
Ca, Śār., 6, 11.5 iti sarvadhātūnāmekaikaśo 'tideśataśca vṛddhihrāsakarāṇi vyākhyātāni bhavanti //
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 18.1 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇo duṣṭā dūṣayitāro bhavanti doṣasvabhāvāt /
Ca, Śār., 6, 19.1 śarīraṃ sarvathā sarvaṃ sarvadā veda yo bhiṣak /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 28.4 tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṃ satyaḥ samakriyatvāditi /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 7, 3.0 śarīrasaṃkhyāmavayavaśaḥ kṛtsnaṃ śarīraṃ pravibhajya sarvaśarīrasaṃkhyānapramāṇajñānahetor bhagavantam ātreyam agniveśaḥ papraccha //
Ca, Śār., 7, 4.1 tamuvāca bhagavānātreyaḥ śṛṇu matto'gniveśa sarvaśarīram ācakṣāṇasya yathāpraśnamekamanā yathāvat /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 18.2 tatra pradhānam asaktaṃ sarvasattānivṛttau nivartate iti //
Ca, Śār., 7, 19.2 śarīrasaṃkhyāṃ yo veda sarvāvayavaśo bhiṣak /
Ca, Śār., 8, 6.7 ataḥ sarvadoṣavarjitau strīpuruṣau saṃsṛjyeyātām //
Ca, Śār., 8, 11.4 mantropamantritamudapātraṃ tasyai dadyāt sarvodakārthān kuruṣveti /
Ca, Śār., 8, 14.3 ityetat sarvaṃ putrāśiṣāṃ samṛddhikaraṃ karma vyākhyātaṃ bhavati //
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 20.2 tathā sarvāsāṃ jīvanīyoktānām oṣadhīnāṃ sadopayogas taistair upayogavidhibhiḥ /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 42.2 kṛṣṇakapālikāśūrpeṇa cainamabhiniṣpuṇīyur yadyaceṣṭaḥ syād yāvat prāṇānāṃ pratyāgamanam tattat sarvameva kāryam /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Ca, Śār., 8, 65.4 aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet /
Ca, Śār., 8, 69.1 śarīraṃ cintyate sarvaṃ daivamānuṣasaṃpadā /
Ca, Śār., 8, 69.2 sarvabhāvair yatastasmācchārīraṃ sthānamucyate //
Ca, Indr., 1, 26.2 balamāṃsavihīnasya tat sarvaṃ maraṇodayam //
Ca, Indr., 5, 4.1 pūrvarūpāṇi sarvāṇi jvaroktānyatimātrayā /
Ca, Indr., 5, 11.1 raktasragraktasarvāṅgo raktavāsā muhurhasan /
Ca, Indr., 7, 6.2 sarvā mumūrṣatāṃ jñeyā na cellakṣyanimittajāḥ //
Ca, Indr., 7, 14.1 syāttaijasī prabhā sarvā sā tu saptavidhā smṛtā /
Ca, Indr., 9, 24.1 tāni sarvāṇi lakṣyante na tu sarvāṇi mānavam /
Ca, Indr., 9, 24.1 tāni sarvāṇi lakṣyante na tu sarvāṇi mānavam /
Ca, Indr., 11, 25.2 vaśagāḥ sarva evaite boddhavyāḥ samavartinaḥ //
Ca, Indr., 12, 5.2 ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati //
Ca, Indr., 12, 30.2 ityetānyapraśastāni sarvāṇyāhurmanīṣiṇaḥ //
Ca, Indr., 12, 53.2 te stambhānugatāḥ sarve na calanti kathaṃcana //
Ca, Cik., 1, 30.2 sarvarogapraśamanīṃ buddhīndriyabalapradām //
Ca, Cik., 1, 45.2 bhāgān yathoktāṃstatsarvaṃ sādhyaṃ daśaguṇe 'mbhasi //
Ca, Cik., 1, 46.2 harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca //
Ca, Cik., 1, 46.2 harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca //
Ca, Cik., 1, 47.1 tāni sarvāṇyanasthīni phalānyāpothya kūrcanaiḥ /
Ca, Cik., 1, 51.1 sādhyamaudumbare pātre tat sarvaṃ mṛdunāgninā /
Ca, Cik., 1, 52.1 kṣaudrapramāṇaṃ snehārdhaṃ tatsarvaṃ ghṛtabhājane /
Ca, Cik., 1, 74.2 jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 3, 4.1 dehendriyamanastāpī sarvarogāgrajo balī /
Ca, Cik., 3, 9.2 jagaddhitārthaṃ tat sarvaṃ bhagavan vaktumarhasi //
Ca, Cik., 3, 54.1 sarvadehānugāḥ stabdhā jvaraṃ kurvanti saṃtatam /
Ca, Cik., 3, 109.2 doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ //
Ca, Cik., 3, 132.1 bhavaty atyuṣṇasarvāṅgo jvaritastena cocyate /
Ca, Cik., 3, 148.2 sarvadehānugāḥ sāmā dhātusthā asunirharāḥ //
Ca, Cik., 3, 214.2 kāsādiṣu ca sarveṣu dadyāt sopadraveṣu ca //
Ca, Cik., 3, 218.1 kaṣāyāḥ sarva evaite sarpiṣā saha yojitāḥ /
Ca, Cik., 3, 239.1 jīrṇajvarāṇāṃ sarveṣāṃ payaḥ praśamanaṃ param /
Ca, Cik., 3, 242.1 sthirā balā ca tat sarvaṃ payasyardhodake śṛtam /
Ca, Cik., 3, 312.1 stuvannāmasahasreṇa jvarān sarvānapohati /
Ca, Cik., 3, 318.1 daivavyapāśrayaṃ tatra sarvamauṣadhamiṣyate /
Ca, Cik., 3, 325.1 pralapatyuṣṇasarvāṅgaḥ śītāṅgaśca bhavatyapi /
Ca, Cik., 3, 345.1 rogarāṭ sarvabhūtānāmantakṛddāruṇo jvaraḥ /
Ca, Cik., 4, 17.1 yadā tu sarvacchidrebhyo romakūpebhya eva ca /
Ca, Cik., 4, 19.2 yaccāpyupadravaiḥ sarvairyathoktaiḥ samabhidrutam //
Ca, Cik., 4, 90.2 sarpīṃṣi pittajvaranāśanāni sarvāṇi śastāni ca raktapitte //
Ca, Cik., 4, 104.2 udumbarāśvatthamadhūkalodhrāḥ kaṣāyavṛkṣāḥ śiśirāśca sarve //
Ca, Cik., 4, 109.2 mano'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṃ śamayanti pittam //
Ca, Cik., 5, 3.1 sarvaprajānāṃ pitṛvaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ /
Ca, Cik., 5, 14.2 gulmasya hetuḥ kaphasaṃbhavasya sarvastu diṣṭo nicayātmakasya //
Ca, Cik., 5, 125.2 prayogāt pittagulmaghnaṃ sarvapittavikāranut //
Ca, Cik., 5, 136.1 śamaprakopau doṣāṇāṃ sarveṣāmagnisaṃśritau /
Ca, Cik., 5, 180.2 kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ //
Ca, Cik., 5, 188.2 nityaṃ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi //
Ca, Cik., 22, 8.2 tṛṣṇānāṃ sarvāsāṃ liṅgānāṃ lāghavamapāyaḥ //
Ca, Cik., 22, 18.1 sarvāstvatiprasaktā rogakṛśānāṃ vamiprasaktānām /
Ca, Cik., 23, 128.2 pītābhaḥ pītaraktaśca sarvapittavikārakṛt //
Ca, Cik., 23, 161.1 vinaśyantyāśu samprāptā daṣṭāḥ sarveṣu marmasu /
Ca, Cik., 23, 161.2 yena kenāpi sarpeṇa saṃbhavaḥ sarva eva ca //
Ca, Cik., 30, 288.2 iti sarvavikārāṇāmuktametaccikitsitam /
Ca, Cik., 1, 3, 23.2 āyuḥprakarṣakṛtsiddhaḥ prayogaḥ sarvaroganut //
Ca, Cik., 1, 3, 46.1 sarvalauhaiḥ suvarṇena vacayā madhusarpiṣā /
Ca, Cik., 1, 3, 50.2 vīryotkarṣaṃ paraṃ yāti sarvairekaikaśo 'pi vā //
Ca, Cik., 1, 3, 59.2 kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //
Ca, Cik., 1, 3, 60.1 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /
Ca, Cik., 1, 3, 60.1 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 9.2 bhavatāṃ nikhilaṃ śreyaḥ sarvamevopapatsyate //
Ca, Cik., 1, 4, 18.2 tat sādhyaṃ sarvam ekatra susiddhaṃ snehamuddharet //
Ca, Cik., 1, 4, 24.1 sarvarogapraśamanaṃ vṛṣyamāyuṣyam uttamam /
Ca, Cik., 1, 4, 25.2 viṣālakṣmīpraśamanaṃ sarvavācogatapradam //
Ca, Cik., 1, 4, 35.2 rasāyanaguṇān sarvān yathoktān sa samaśnute //
Ca, Cik., 1, 4, 38.1 tadetanna bhavedvācyaṃ sarvameva hatātmasu /
Ca, Cik., 1, 4, 39.2 yaccauṣadhaṃ vikārāṇāṃ sarvaṃ tadvaidyasaṃśrayam //
Ca, Cik., 1, 4, 56.1 bhiṣagapyāturān sarvān svasutāniva yatnavān /
Ca, Cik., 1, 4, 58.2 vartate yaścikitsāyāṃ sa sarvam ativartate //
Ca, Cik., 1, 4, 64.2 āyurvedasamutthāne tat sarvaṃ saṃprakāśitam //
Ca, Cik., 2, 1, 11.2 yā pāśabhūtā sarveṣām indriyāṇāṃ parairguṇaiḥ //
Ca, Cik., 2, 3, 17.1 sarpiṣaḥ kuḍavaścaikastat sarvaṃ kṣīramarditam /
Ca, Cik., 2, 3, 30.1 siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṃ sarvamihātmajasya /
Ca, Cik., 2, 4, 4.1 na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ /
Ca, Cik., 2, 4, 26.2 tatsarvaṃ mūrchitaṃ tiṣṭhen mārttike ghṛtabhājane //
Ca, Cik., 2, 4, 36.2 harṣaṇaṃ manasaścaiva sarvaṃ tadvṛṣyamucyate //
Ca, Cik., 2, 4, 41.1 atibālo hy asaṃpūrṇasarvadhātuḥ striyaṃ vrajan /
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
GarbhOp, 1, 4.6 atha navame māsi sarvalakṣaṇajñānasampūrṇo bhavati pūrvajātiṃ smarati śubhāśubhaṃ ca karma vindati //
Lalitavistara
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 55.1 sā sarvā śuddhāvāsān devabhavanānyavabhāsya maheśvaradevaputrapramukhānaprameyān devaputrān saṃcodayāmāsa //
LalVis, 1, 58.1 jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam /
LalVis, 1, 64.1 teṣāṃ ca buddhānāṃ bhagavatāṃ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan tān sarvānanusmaranti sma //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 68.1 asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti //
LalVis, 1, 68.1 asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti //
LalVis, 1, 68.1 asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti //
LalVis, 1, 68.1 asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti //
LalVis, 1, 82.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat //
LalVis, 1, 82.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat //
LalVis, 1, 84.2 sarve ca tuṣṭā muditā udagrāḥ puṣpāṇi cikṣepuravāptaharṣam //
LalVis, 1, 85.1 tadbhikṣavo me śṛṇuteha sarve vaipulyasūtraṃ hi mahānidānam /
LalVis, 1, 85.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam //
LalVis, 1, 85.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 6.2 sarvān karuṇāyamānaḥ kālo 'yaṃ mā upekṣasva //
LalVis, 2, 13.2 sarve ty abhinandante spṛśeya siddhivrato bodhim //
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 6.2 sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśamādṛtavadanaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bālāhako nāmāśvarājam /
LalVis, 3, 7.2 tasya khalu punarmaṇiratnasyābhayā sarvamantaḥpuramavabhāsyena sphuṭaṃ bhavati /
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
LalVis, 3, 12.3 yattasya pittaśleṣmasnāyvasthimāṃsarudhiraṃ cāsīt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 13.3 yatteṣāṃ pittaśleṣmamāṃsāsthisnāyurudhiraṃ cābhūt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 3, 27.4 sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ kīdṛgguṇasampanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti //
LalVis, 3, 28.59 sarvārthasiddhaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.63 anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 34.2 sarvān sadoṣānanucintayantaḥ śākyaṃ kulaṃ cādṛśu vītadoṣam //
LalVis, 3, 36.1 anye 'pi sattvāḥ kapilāhvaye pure sarve suśuddhāśaya dharmayuktāḥ /
LalVis, 3, 37.1 sarve mahānagna balairupetā vistīrṇahastī navaratnavanti /
LalVis, 3, 42.2 strīdoṣajālaṃ bhuvi yatprabhūtaṃ sarvaṃ tato 'syāḥ khalu naiva vidyate //
LalVis, 3, 47.2 paśyanti mātāṃ duhitāṃ ca sarve īryāpatheṣṭāryaguṇopapetā //
LalVis, 4, 1.3 abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti /
LalVis, 4, 1.4 idaṃ khalvapi vacanaṃ śrutvā sarve tuṣitakāyikā devaputrāḥ sāpsarogaṇāstasmin vimāne saṃnipatanti sma //
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 4, 3.4 adrākṣīt sā sarvā devaparṣad bodhisattvādhisthānena tān bodhisattvān /
LalVis, 4, 4.13 tyāgānusmṛtir dharmālokamukhaṃ sarvopadhipratiniḥsargāyai saṃvartate /
LalVis, 4, 4.16 maitrī dharmālokamukhaṃ sarvopadhikapuṇyakriyāvastvabhibhāvanatāyai saṃvartate /
LalVis, 4, 4.18 muditā dharmālokamukhaṃ sarvāratyapakarṣaṇatāyai saṃvartate /
LalVis, 4, 4.42 amoho dharmālokamukhaṃ sarvājñānavidhamanatāyai saṃvartate /
LalVis, 4, 4.47 nāmarūpaparijñā dharmālokamukhaṃ sarvasaṅgasamatikramāya saṃvartate /
LalVis, 4, 4.55 vedanāgatānusmṛtir dharmālokamukhaṃ sarvaveditapratipraśrabdhyai saṃvartate /
LalVis, 4, 4.58 catvāri samyakprahāṇāni dharmālokamukhaṃ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.58 catvāri samyakprahāṇāni dharmālokamukhaṃ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.68 samādhibalaṃ dharmālokamukhaṃ sarvavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.71 dharmapravicayasaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvadharmaparipūrtyai saṃvartate /
LalVis, 4, 4.76 upekṣāsaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvopapattijugupsanatāyai saṃvartate /
LalVis, 4, 4.78 samyaksaṃkalpo dharmālokamukhaṃ sarvakalpavikalpaparikalpaprahāṇāya saṃvartate /
LalVis, 4, 4.79 samyagvāg dharmālokamukhaṃ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṃvartate /
LalVis, 4, 4.88 prayogo dharmālokamukhaṃ sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.90 śīlapāramitā dharmālokamukhaṃ sarvākṣaṇāpāyasamatikramāya duḥśīlasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.91 kṣāntipāramitā dharmālokamukhaṃ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.92 vīryapāramitā dharmālokamukhaṃ sarvakuśalamūladharmāraṅgottāraṇāya kuśīdasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.93 dhyānapāramitā dharmālokamukhaṃ sarvajñānābhijñotpādāya vikṣiptacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.95 upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate /
LalVis, 4, 4.98 saddharmaparigraho dharmālokamukhaṃ sarvasattvasaṃkleśaprahāṇāya saṃvartate /
LalVis, 4, 4.99 puṇyasaṃbhāro dharmālokamukhaṃ sarvasattvopajīvyatāyai saṃvartate /
LalVis, 4, 4.105 dhāraṇīpratilambho dharmālokamukhaṃ sarvabuddhabhāṣitādhāraṇatāyai saṃvartate /
LalVis, 4, 4.106 pratibhānapratilambho dharmālokamukhaṃ sarvasattvasubhāṣitasaṃtoṣaṇāyai saṃvartate /
LalVis, 4, 4.107 ānulomikadharmakṣāntir dharmālokamukhaṃ sarvabuddhadharmānulomanatāyai saṃvartate /
LalVis, 4, 4.109 avaivartikabhūmir dharmālokamukhaṃ sarvabuddhadharmapratipūrtyai saṃvartate /
LalVis, 4, 7.2 sarvaśubhakarmahetoḥ phalamidaṃ śṛṇurasya karmasya //
LalVis, 4, 17.2 sarvaśubhakarmahetoḥ śīlena śrutena cāpramādena //
LalVis, 4, 24.1 mohakaluṣāndhakāraṃ prajñāpradīpena vidhamathā sarvam /
LalVis, 5, 6.1 ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣā nānartukārikāḥ te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan /
LalVis, 5, 7.1 yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan /
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 5, 75.1 atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 75.2 evaṃ daśabhyo digbhya ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 5, 77.17 sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ /
LalVis, 5, 77.17 sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ /
LalVis, 5, 77.19 sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṅgino 'bhūvan /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
LalVis, 6, 35.1 iti hi bhikṣavaḥ sarvaiḥ kāmāvacarair deveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan /
LalVis, 6, 35.3 tatra bodhisattvo mahāsattvo mahāvyūhasya samādheranubhāvena sarveṣu teṣu gṛheṣu māyādevīmupadarśayati sma /
LalVis, 6, 35.5 sarve ca te deveśvarā ekaikamevaṃ saṃjānīte sma mamaiva gṛhe bodhisattvamātā prativasati nānyatreti //
LalVis, 6, 38.3 tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti //
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 48.20 tasmin khalu puna ratnavyūhe bodhisattvaparibhoge ye kecit kāmāvacarāṇāṃ devānāṃ bhavanavyūhāste sarve tasmin saṃdṛśyante sma //
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo vā raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 50.3 nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇamedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt /
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 6, 52.10 atha tarhi sarvāṅgapratyaṅgalakṣaṇasampannaḥ saṃniṣaṇṇa eva prādurbhavati /
LalVis, 6, 54.11 tadavabhāsya sarvaṃ gṛhamavabhāsayati sma /
LalVis, 6, 54.12 sarvaṃ gṛhamavabhāsya gṛhasyopariṣṭānniḥsṛtya pūrvāṃ diśamavabhāsayati sma /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 7, 1.2 katamāni dvātriṃśat sarvapuṣpāṇi suṅgībhūtāni na puṣpanti sma /
LalVis, 7, 1.18 sarve vāyavaścāvasthitā na vānti sma /
LalVis, 7, 1.19 sarvanadī ca prasravaṇāni ca na vahanti sma /
LalVis, 7, 1.28 sarvajanapadakarmāntāśca samucchinnā abhūvan /
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 7, 1.30 sarvāśca gurviṇyaḥ samyaksukhena prasūyante sma /
LalVis, 7, 1.31 sarvaśālavanadevatāśca patreṣvardhakāyānabhinirmāya namyamānāḥ sthitāḥ saṃdṛśyante sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.2 sarvaṃ ca lumbinīvanaṃ gandhodakasiktaṃ divyapuṣpābhikīrṇīkṛtamabhūt /
LalVis, 7, 25.3 sarvavṛkṣāśca tasmin vanavare akālapatrapuṣpaphalāni dadanti sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 32.2 sarvasattvānāṃ ca cittacaritaṃ ca prajānāti sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.11 uttarāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ anuttaro bhaviṣyāmi sarvasattvānām /
LalVis, 7, 32.13 sarvanairayikāṇāṃ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṃ varṣiṣyāmi yena te sukhasamarpitā bhaviṣyanti /
LalVis, 7, 32.14 upariṣṭāddiśamabhimukhaḥ sapta padāni prakrānta ūrdhvaṃ cāvalokayati sma ullokanīyo bhaviṣyāmi sarvasattvānām /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
LalVis, 7, 33.4 sarvartukālikāśca vṛkṣāstasmin samaye trisāhasramahāsāhasralokadhātau saṃkusumitāḥ phalitāśca /
LalVis, 7, 33.8 vyapagatatamorajodhūmanīhārāśca sarvadiśaḥ suprasannā virājante sma /
LalVis, 7, 33.10 sarvacandrasūryaśakrabrahmalokapālaprabhāścābhibhūtā abhūvan /
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 7, 33.12 samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ /
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
LalVis, 7, 33.21 āvīcim ādiṃ kṛtvā sarvanairayikāṇāṃ sattvānāṃ sarvakāraṇād duḥkhaṃ tasminsamaye prasrabdham /
LalVis, 7, 33.21 āvīcim ādiṃ kṛtvā sarvanairayikāṇāṃ sattvānāṃ sarvakāraṇād duḥkhaṃ tasminsamaye prasrabdham /
LalVis, 7, 34.3 sarvalokāntarikāśca tasmin samaye mahatāvabhāsena sphuṭā abhūvan /
LalVis, 7, 34.6 paramasukhasamarpitāśca sarvasattvā abhūvan /
LalVis, 7, 34.7 saṃkṣepādacintyā sā kriyābhūd yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ //
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 67.6 tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṃ dattānyabhūvan //
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
LalVis, 7, 69.2 tato 'syaitadabhūd asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ /
LalVis, 7, 70.10 yāvantaśceha jambudvīpe bāhyāḥ pañcābhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma //
LalVis, 7, 71.2 sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma /
LalVis, 7, 83.11 viṃśatināgasahasrāṇi sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 83.12 viṃśatihayasahasrāṇi suvarṇālaṃkārasaṃchannāni sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 83.17 viṃśati ca devakanyāsahasrāṇi sarvālaṃkāravibhūṣitāni ratnasūtraparigṛhītāni taṃ rathaṃ vahanti sma /
LalVis, 7, 85.1 tatra rājā śuddhodanasteṣāṃ sarveṣāmanuvartanārthaṃ bodhisattvaṃ sarvagṛheṣu praveśya caturṇāṃ māsānāmatyayādbodhisattvaṃ svagṛhe praveśayati sma /
LalVis, 7, 85.1 tatra rājā śuddhodanasteṣāṃ sarveṣāmanuvartanārthaṃ bodhisattvaṃ sarvagṛheṣu praveśya caturṇāṃ māsānāmatyayādbodhisattvaṃ svagṛhe praveśayati sma /
LalVis, 7, 85.6 tatra mahallakamahallikāḥ śākyā evamāhuḥ sarvā etā vadhūkā navā dahrāstaruṇyaḥ rūpayauvanamadamattāḥ /
LalVis, 7, 85.10 iti hi te sarve samagrā bhūtvā mahāprajāpatīṃ gautamīmutsāhayanti sma /
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 86.8 kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 125.1 atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 8, 1.2 tāśca sarvā mātāpitṛbhirbodhisattvāya dattā upasthānaparicaryāyai /
LalVis, 8, 2.11 saṃnipātyantāṃ sarvakoṭṭarājānaḥ /
LalVis, 8, 2.17 iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt //
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 8, 8.9 sarvaṃ ca kapilavastumahānagaraṃ ṣaḍvikāraṃ prākampitam /
LalVis, 8, 8.12 yeṣāṃ ca devānāṃ tāḥ pratimās te sarve svasvarūpamupadarśyemā gāthā abhāṣata //
LalVis, 9, 2.5 mayāpi kumārasya sarvābharaṇāni kāritāni /
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 10, 1.8 sarve ca śākyagaṇāḥ śuddhodanaṃ rājānaṃ puraskṛtya bodhisattvasya purato gacchanti sma /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 10, 10.2 śikṣitaḥ sarvaśāstreṣu lipiśālāmupāgataḥ //
LalVis, 10, 15.2 tatra bodhisattvādhisthānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma tadā anityaḥ sarvasaṃskāraśabdo niścarati sma /
LalVis, 10, 15.15 khakāre khasamasarvadharmaśabdaḥ /
LalVis, 10, 15.47 kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma //
LalVis, 11, 20.6 sarvavṛkṣāṇāṃ ca tasmin samaye chāyā parivṛttābhūt /
LalVis, 12, 1.14 mānitāśca bhaviṣyāmo 'navadyāśca sarvakoṭarājabhiḥ //
LalVis, 12, 2.7 tataśca te sarve saṃnipatya kumārasyaināṃ prakṛtimārocayanti sma /
LalVis, 12, 17.2 sarvagṛhāṇyanupraviśya kanyā vyavalokaya /
LalVis, 12, 25.1 mahyeti brāhmaṇa guṇā anurūpa sarve so me patirbhavatu saumya surūparūpaḥ /
LalVis, 12, 28.3 yannvahamaśokabhāṇḍakāni kārayeyam yāni kumāraḥ sarvadārikābhyo 'nuprayacchet /
LalVis, 12, 29.3 tatra sarvadārikābhiḥ saṃsthāgāre saṃnipatitavyamiti //
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 39.4 tena hi saṃnipātyantāṃ sarvaśilpajñā yeṣāṃ purataḥ svaṃ śilpamupadarśayiṣyāmi //
LalVis, 12, 40.2 tatra sarvaśilpajñaiḥ saṃnipatitavyam //
LalVis, 12, 42.1 tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma /
LalVis, 12, 44.10 so 'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyatīti //
LalVis, 12, 54.2 sarva idānīmekībhūtvā mamoddiśata ahaṃ nikṣepsyāmīti /
LalVis, 12, 54.4 evamaparyantāḥ sarvaśākyakumārāḥ atha paryantaśca bodhisattvaḥ //
LalVis, 12, 58.1 tataḥ sarvaśākyagaṇa āścaryaprāptaḥ paramavismayāpanno 'bhūt /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
LalVis, 12, 61.2 te sarva ekaikairvastraiḥ sthitā abhūvan /
LalVis, 12, 68.1 iti hi bhikṣavo 'bhibhūtāḥ sarve śākyakumārā abhūvan /
LalVis, 12, 75.2 sarva eva ekībhūtvā idānīṃ sālambhāyāgacchateti //
LalVis, 12, 76.1 atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ /
LalVis, 12, 82.2 tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 82.4 atha daṇḍapāṇiḥ śākyaḥ sarvaṃ kāyabalasthāma saṃjanayya taddhanurāropayitumārabdho 'bhūt /
LalVis, 12, 82.8 tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt /
LalVis, 12, 82.9 sarvanagarajanaśca vihvalībhūto 'nyonyamapṛcchat kasyāyamevaṃvidhaḥ śabda iti /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 84.4 sarvaśca śākyagaṇo vismito 'bhūd āścaryaprāpta āścaryaṃ bhoḥ /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 89.2 tāsāṃ caturaśīteḥ strīsahasrāṇāṃ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt //
LalVis, 12, 90.3 tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata //
LalVis, 12, 95.1 sarveṇa śobhate āryo yasya pāpaṃ na vidyate /
LalVis, 12, 97.1 sarveṣu te namiṣu sarvamupaiti saumyāḥ sarveṣu tirthamiva sarvagopajīvyāḥ /
LalVis, 12, 97.1 sarveṣu te namiṣu sarvamupaiti saumyāḥ sarveṣu tirthamiva sarvagopajīvyāḥ /
LalVis, 12, 97.1 sarveṣu te namiṣu sarvamupaiti saumyāḥ sarveṣu tirthamiva sarvagopajīvyāḥ /
LalVis, 12, 104.1 aśrauṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.3 ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma /
LalVis, 13, 4.4 so 'bhijñajñānabalena samanvāgataḥ svayameva sarvaṃ jānāti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.4 sarvasaṃpado vipattiparyavasānā iti pratyavekṣate sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 144.6 sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.7 sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṃsārabalaviśeṣasamudānayamahāvyūhaṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
LalVis, 14, 7.2 tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni mā kumāraḥ pratikūlaṃ paśyet /
LalVis, 14, 7.3 sarvamanāpāni copasaṃhartavyāni viṣayābhiramyāṇi //
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
LalVis, 14, 42.9 sarvaratikrīḍāścopasaṃhartavyāḥ strīmāyāścopadarśayata nirbandhata kumāraṃ yathānuraktacitto na nirgacchetpravrajyāyai //
Mahābhārata
MBh, 1, 1, 1.13 vāgīśādyāḥ sumanasaḥ sarvārthānām u... /
MBh, 1, 1, 1.20 prasannavadanaṃ dhyāyet sarvavighnopaśāntaye /
MBh, 1, 1, 1.22 ādhāraṃ sarvavidyānāṃ hayagrīvam upāsmahe /
MBh, 1, 1, 4.2 uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt /
MBh, 1, 1, 4.3 veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ /
MBh, 1, 1, 5.1 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ /
MBh, 1, 1, 6.1 atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu /
MBh, 1, 1, 12.3 pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām //
MBh, 1, 1, 13.2 āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ //
MBh, 1, 1, 15.8 tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ //
MBh, 1, 1, 24.1 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ /
MBh, 1, 1, 24.5 sarvāśramābhigamanaṃ sarvatīrthāvagāhanam /
MBh, 1, 1, 24.5 sarvāśramābhigamanaṃ sarvatīrthāvagāhanam /
MBh, 1, 1, 24.8 etena satyavākyena sarvārthān sādhayāmyaham //
MBh, 1, 1, 27.7 praviśya yogaṃ jñānena so 'paśyat sarvam antataḥ //
MBh, 1, 1, 33.1 puruṣaścāprameyātmā yaṃ sarvam ṛṣayo viduḥ /
MBh, 1, 1, 35.1 rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 1, 36.3 yaccānyad api tat sarvaṃ sambhūtaṃ lokasākṣikam //
MBh, 1, 1, 37.2 punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye //
MBh, 1, 1, 42.1 putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ /
MBh, 1, 1, 47.1 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat /
MBh, 1, 1, 49.2 iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam /
MBh, 1, 1, 54.4 bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu /
MBh, 1, 1, 54.4 bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu /
MBh, 1, 1, 54.5 taraṇaṃ sarvalokānāṃ tasmād bhāratam ucyate /
MBh, 1, 1, 57.5 tacchrutvā sarvam ākhyātaṃ loke jñāsyanti mānavāḥ /
MBh, 1, 1, 63.10 āsanaṃ kalpayāmāsa sarvadevagaṇair yutam /
MBh, 1, 1, 63.58 sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati /
MBh, 1, 1, 65.4 śiṣyo vyāsasya dharmātmā sarvavedavidāṃ varaḥ /
MBh, 1, 1, 70.6 jātāḥ pārthās tataḥ sarve kuntyā mādryāśca mantrataḥ /
MBh, 1, 1, 70.7 teṣu jāteṣu sarveṣu pāṇḍaveṣu mahātmasu /
MBh, 1, 1, 77.1 tasminn uparate śabde diśaḥ sarvā vinādayan /
MBh, 1, 1, 79.1 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ /
MBh, 1, 1, 84.1 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām /
MBh, 1, 1, 85.1 sa sarvān pārthivāñ jitvā sarvāṃśca mahato gaṇān /
MBh, 1, 1, 85.1 sa sarvān pārthivāñ jitvā sarvāṃśca mahato gaṇān /
MBh, 1, 1, 86.1 annavān dakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ /
MBh, 1, 1, 97.1 śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi /
MBh, 1, 1, 103.2 kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 105.11 yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena /
MBh, 1, 1, 109.4 upāsyamānān sagaṇair jātu sarvāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 119.1 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ sarvātmanā pāṇḍavārthe niviṣṭam /
MBh, 1, 1, 134.1 yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ /
MBh, 1, 1, 138.2 sarvān yodhān vāritān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 173.2 mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 1, 184.2 sarvarddhiguṇasampannās te cāpi nidhanaṃ gatāḥ //
MBh, 1, 1, 189.2 kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe //
MBh, 1, 1, 191.1 kālo vikurute bhāvān sarvāṃlloke śubhāśubhān /
MBh, 1, 1, 191.2 kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ /
MBh, 1, 1, 192.4 kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ //
MBh, 1, 1, 194.4 śraddadhānasya pūyante sarvapāpānyaśeṣataḥ //
MBh, 1, 1, 213.2 niruktam asya yo veda sarvapāpaiḥ pramucyate //
MBh, 1, 1, 214.8 stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ /
MBh, 1, 1, 214.10 sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 1, 1, 214.10 sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 1, 1, 214.11 ityuktvā sarvavedārthān bhārate tena darśitāḥ /
MBh, 1, 1, 214.32 yogataḥ sarvaratnāni samuddhartuṃ mahārṇavāt /
MBh, 1, 2, 1.3 etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam //
MBh, 1, 2, 4.1 sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ /
MBh, 1, 2, 12.1 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ /
MBh, 1, 2, 13.3 etad icchāmahe śrotuṃ sarvam eva yathātatham //
MBh, 1, 2, 14.2 yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava //
MBh, 1, 2, 31.2 itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam //
MBh, 1, 2, 66.1 tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam /
MBh, 1, 2, 73.1 āstīke sarvanāgānāṃ garuḍasya ca sambhavaḥ /
MBh, 1, 2, 86.3 bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau //
MBh, 1, 2, 87.3 draupadīṃ labdhavān atra madhye sarvamahīkṣitām /
MBh, 1, 2, 103.1 etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā /
MBh, 1, 2, 106.8 pāñcālānāṃ ca sarveṣāṃ saubhākhyānaṃ tathaiva ca /
MBh, 1, 2, 148.5 pāṇḍavānāṃ yathāvṛttaṃ sarvam ākhyātavān hariḥ /
MBh, 1, 2, 148.7 sāṃgrāmikaṃ tataḥ sarvaṃ sajjaṃ cakruḥ paraṃtapāḥ //
MBh, 1, 2, 156.7 gāṇḍīvadhanvā samare sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 2, 170.6 saṃśayaṃ gamito yuddhe miṣatāṃ sarvadhanvinām //
MBh, 1, 2, 180.2 ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān /
MBh, 1, 2, 187.5 toyakarmaṇi sarveṣāṃ rājñām udakadānike //
MBh, 1, 2, 193.1 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ /
MBh, 1, 2, 222.1 yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau /
MBh, 1, 2, 222.2 nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam //
MBh, 1, 2, 227.1 sarveṣāṃ caiva divyānām astrāṇām aprasannatām /
MBh, 1, 2, 230.8 dṛṣṭvā hitvā jagāmaiva sarvān anavalokayan /
MBh, 1, 2, 232.13 mumude pūjitaḥ sarvaiḥ sendraiḥ suragaṇaiḥ saha /
MBh, 1, 2, 233.41 paulomādīni sarvāṇi daśāṣṭau ca mahān ṛṣiḥ /
MBh, 1, 2, 236.7 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 2, 236.9 śraddadhānasya pūyante sarvapāpānyasaṃśayaḥ /
MBh, 1, 2, 236.16 idaṃ pravartate sarvaṃ śrotṝṇāṃ prītaye kṣitau /
MBh, 1, 2, 239.1 kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ /
MBh, 1, 2, 241.1 idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate /
MBh, 1, 3, 15.4 samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām /
MBh, 1, 3, 25.2 tasmāt sarve tatra gacchāmo yatra sa iti //
MBh, 1, 3, 29.3 sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti //
MBh, 1, 3, 29.3 sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti //
MBh, 1, 3, 38.2 vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi /
MBh, 1, 3, 43.2 ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi /
MBh, 1, 3, 77.3 sarve ca te vedāḥ pratibhāsyantīti //
MBh, 1, 3, 92.6 sarvām eva siddhiṃ prāpsyasi /
MBh, 1, 4, 6.2 sarveṣām eva no mānyaḥ sa tāvat pratipālyatām //
MBh, 1, 4, 9.1 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam /
MBh, 1, 5, 1.3 bhāratādhyayanaṃ sarvaṃ kṛṣṇadvaipāyanāt tadā /
MBh, 1, 5, 1.4 kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe //
MBh, 1, 5, 23.1 tvam agne sarvabhūtānām antaścarasi nityadā /
MBh, 1, 6, 5.1 tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ /
MBh, 1, 6, 13.3 śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi //
MBh, 1, 7, 8.1 āpo devagaṇāḥ sarve āpaḥ pitṛgaṇāstathā /
MBh, 1, 7, 11.3 sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tvaham //
MBh, 1, 7, 13.2 vināgninā prajāḥ sarvāstata āsan suduḥkhitāḥ //
MBh, 1, 7, 16.3 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati //
MBh, 1, 7, 16.3 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati //
MBh, 1, 7, 18.1 lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca /
MBh, 1, 7, 19.2 tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha //
MBh, 1, 7, 20.1 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi /
MBh, 1, 7, 20.1 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi /
MBh, 1, 7, 20.2 upādāne 'rciṣo yāste sarvaṃ dhakṣyanti tāḥ śikhin /
MBh, 1, 7, 20.3 kravyādā ca tanur yā te sā sarvaṃ bhakṣayiṣyati //
MBh, 1, 7, 21.1 yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate /
MBh, 1, 7, 21.2 tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati //
MBh, 1, 7, 24.2 ṛṣayaśca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire //
MBh, 1, 8, 2.4 śaunakastu mahāsattvaḥ sarvabhārgavanandanaḥ /
MBh, 1, 8, 3.1 tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ /
MBh, 1, 8, 4.2 sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ //
MBh, 1, 8, 10.1 pramadābhyo varā sā tu sarvarūpaguṇānvitā /
MBh, 1, 8, 20.1 tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ /
MBh, 1, 8, 22.3 te ca sarve dvijaśreṣṭhāstatraivopāviśaṃstadā //
MBh, 1, 9, 3.6 bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param //
MBh, 1, 9, 5.7 vilapyamāne tu rurau sarve devāḥ kṛpānvitāḥ /
MBh, 1, 9, 5.11 devaiḥ sarvair ahaṃ brahman preṣito 'smi tavāntikam /
MBh, 1, 9, 19.1 sa dṛṣṭvā jihmagān sarvāṃstīvrakopasamanvitaḥ /
MBh, 1, 11, 12.1 ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ /
MBh, 1, 11, 12.2 tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kvacit //
MBh, 1, 11, 13.2 vedavedāṅgavit tāta sarvabhūtābhayapradaḥ //
MBh, 1, 12, 3.4 śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat /
MBh, 1, 12, 4.2 ruruścāpi vanaṃ sarvaṃ paryadhāvat samantataḥ /
MBh, 1, 12, 5.2 nyavedayata tat sarvaṃ yathāvṛttaṃ pitur dvijaḥ /
MBh, 1, 12, 5.3 pitre tu sarvam ākhyāya ḍuṇḍubhasya vaco 'rthavat /
MBh, 1, 12, 5.7 pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat /
MBh, 1, 13, 1.4 nikhilena yathātattvaṃ saute sarvam aśeṣataḥ //
MBh, 1, 13, 4.3 sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara //
MBh, 1, 13, 8.3 kathayiṣyāmyaśeṣeṇa sarvapāpapraṇāśanam //
MBh, 1, 13, 10.4 cacāra pṛthivīṃ sarvāṃ yatra sāyaṃgṛho muniḥ /
MBh, 1, 13, 29.3 antardhānaṃ gatāḥ sarve vismayaṃ sa yayau muniḥ /
MBh, 1, 13, 38.2 samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ //
MBh, 1, 14, 21.8 sarvalokapradīpasya hyaruṇo 'pyamaro 'bhavat //
MBh, 1, 15, 2.1 yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan /
MBh, 1, 15, 3.2 śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam //
MBh, 1, 15, 5.3 pūrvaṃ suragaṇāḥ sarve tathā daityāśca sarvaśaḥ /
MBh, 1, 15, 9.2 anantakalpam udviddhaṃ surāḥ sarve mahaujasaḥ //
MBh, 1, 15, 13.1 sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi /
MBh, 1, 15, 13.1 sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi /
MBh, 1, 16, 4.1 tam uddhartuṃ na śaktā vai sarve devagaṇāstadā /
MBh, 1, 16, 13.2 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ /
MBh, 1, 16, 15.16 tasyātha devastat sarvam ācacakṣe prajāpatiḥ /
MBh, 1, 16, 23.2 vigatāsūni sarvāṇi sattvāni vividhāni ca //
MBh, 1, 16, 27.4 kālakūṭaṃ viṣaṃ ghoraṃ sarvasattvabhayaṃkaram /
MBh, 1, 16, 27.6 saṃtrastāsuradevaughā diśaḥ sarvāḥ prapedire /
MBh, 1, 16, 27.8 yatra hāhākṛtaṃ sarvaṃ jagad āsīccarācaram /
MBh, 1, 16, 31.2 balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ /
MBh, 1, 16, 31.3 kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām //
MBh, 1, 16, 32.6 kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā //
MBh, 1, 16, 35.4 jajñāte tau tadā brahman sarvakāmaphalapradau /
MBh, 1, 16, 40.2 striyai dānavadaiteyāḥ sarve tadgatamānasāḥ /
MBh, 1, 17, 3.1 tato devagaṇāḥ sarve papustad amṛtaṃ tadā /
MBh, 1, 17, 10.2 surāṇām asurāṇāṃ ca sarvaghorataro mahān //
MBh, 1, 18, 1.2 etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā /
MBh, 1, 18, 10.1 sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata /
MBh, 1, 19, 5.1 ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca /
MBh, 1, 19, 8.2 gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram //
MBh, 1, 19, 17.12 ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca /
MBh, 1, 20, 4.3 mahāsattvabalopetaḥ sarvā vidyotayan diśaḥ /
MBh, 1, 20, 6.1 taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum /
MBh, 1, 20, 11.2 tapaḥ śrutaṃ sarvam ahīnakīrte anāgataṃ copagataṃ ca sarvam //
MBh, 1, 20, 11.2 tapaḥ śrutaṃ sarvam ahīnakīrte anāgataṃ copagataṃ ca sarvam //
MBh, 1, 20, 12.1 tvam uttamaḥ sarvam idaṃ carācaraṃ gabhastibhir bhānur ivāvabhāsase /
MBh, 1, 20, 12.2 samākṣipan bhānumataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam //
MBh, 1, 20, 14.5 tavaujasā sarvam idaṃ pratāpitaṃ jagat prabho taptasuvarṇavarcasā /
MBh, 1, 20, 14.16 tvaṃ pāhi sarvāṃśca surān mahātmanaḥ //
MBh, 1, 20, 15.13 na me sarvāṇi bhūtāni bibhiyur dehadarśanāt /
MBh, 1, 20, 15.31 tato 'rdharātrasamaye sarvalokabhayāvahaḥ /
MBh, 1, 20, 15.44 tataḥ pitāmahājñātaḥ sarvaṃ cakre tadāruṇaḥ /
MBh, 1, 20, 15.46 etat te sarvam ākhyātaṃ yat sūryaṃ manyur āviśat /
MBh, 1, 21, 11.2 tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ //
MBh, 1, 21, 13.1 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ /
MBh, 1, 21, 17.2 tvaddhetor yajanaparāyaṇā dvijendrā vedāṅgānyabhigamayanti sarvavedaiḥ //
MBh, 1, 22, 1.4 nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot //
MBh, 1, 23, 1.5 indratulyabalā ghoraṃ dadṛśuḥ sarvam āyatam /
MBh, 1, 23, 5.4 ramaṇīyaṃ śivaṃ puṇyaṃ sarvair janamanoharaiḥ /
MBh, 1, 23, 8.5 putraṃ sarvaguṇopetaṃ mahāvīryabalācalam //
MBh, 1, 24, 3.2 avadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ //
MBh, 1, 24, 4.8 gurur hi sarvabhūtānāṃ brāhmaṇaḥ parikīrtitaḥ /
MBh, 1, 24, 8.2 śirastu pātu te vahnir bhāskaraḥ sarvam eva tu /
MBh, 1, 24, 8.3 viṣṇuḥ sarvagataḥ sarvam aṅgāni tava caiva ca //
MBh, 1, 24, 8.3 viṣṇuḥ sarvagataḥ sarvam aṅgāni tava caiva ca //
MBh, 1, 25, 26.8 rahasyāni ca sarvāṇi sarve vedāśca te balam /
MBh, 1, 25, 26.8 rahasyāni ca sarvāṇi sarve vedāśca te balam /
MBh, 1, 26, 7.2 acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram //
MBh, 1, 26, 37.2 sarvaṃ saṃbhāvayāmyasminn asādhyam api sādhayet //
MBh, 1, 26, 39.3 parivāryāmṛtaṃ sarve yūyaṃ madvacanād iha /
MBh, 1, 27, 2.2 adhṛṣyaḥ sarvabhūtānām avadhyaścābhavat katham //
MBh, 1, 27, 4.3 śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija //
MBh, 1, 27, 10.1 tāṃśca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ /
MBh, 1, 27, 13.2 indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ //
MBh, 1, 27, 22.1 indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate /
MBh, 1, 27, 29.1 ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati /
MBh, 1, 28, 2.2 parasparaṃ ca pratyaghnan sarvapraharaṇānyapi //
MBh, 1, 28, 10.2 vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan /
MBh, 1, 28, 11.2 varmiṇo vibudhāḥ sarve nānāśastrair avākiran //
MBh, 1, 28, 22.1 tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān /
MBh, 1, 28, 23.3 nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram //
MBh, 1, 29, 21.1 tatra taṃ sarvabhūtāni vismitānyabruvaṃstadā /
MBh, 1, 30, 6.1 sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān /
MBh, 1, 30, 7.3 āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ /
MBh, 1, 30, 7.5 evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi //
MBh, 1, 30, 13.1 īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām /
MBh, 1, 30, 14.3 sa cānvamodat tat sarvaṃ yathoktaṃ garuḍena vai /
MBh, 1, 30, 15.9 atha sarpān uvācedaṃ sarvān paramahṛṣṭavat //
MBh, 1, 31, 4.3 na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu //
MBh, 1, 32, 8.2 sodaryā mama sarve hi bhrātaro mandacetasaḥ /
MBh, 1, 32, 13.2 jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam /
MBh, 1, 32, 14.2 bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi /
MBh, 1, 32, 23.3 anantabhogaḥ parigṛhya sarvāṃ yathāham evaṃ balabhid yathā vā //
MBh, 1, 33, 4.1 sarveṣām eva śāpānāṃ pratighāto hi vidyate /
MBh, 1, 33, 6.1 nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ /
MBh, 1, 33, 7.2 yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam /
MBh, 1, 33, 7.3 sarva eva hi nastāvad buddhimanto vicakṣaṇāḥ //
MBh, 1, 33, 10.2 tathetyuktvā tu te sarve kādraveyāḥ samāgatāḥ /
MBh, 1, 33, 12.2 mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ //
MBh, 1, 33, 13.1 sa naḥ prakṣyati sarveṣu kāryeṣvarthaviniścayam /
MBh, 1, 33, 18.2 tāṃśca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati //
MBh, 1, 33, 23.2 janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati //
MBh, 1, 33, 24.2 svena mūtrapurīṣeṇa sarvabhojyavināśinā //
MBh, 1, 33, 28.1 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā /
MBh, 1, 33, 30.2 sarveṣām eva me buddhiḥ pannagānāṃ na rocate //
MBh, 1, 34, 1.2 śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca /
MBh, 1, 35, 1.3 sarve prahṛṣṭamanasaḥ sādhu sādhvityapūjayan //
MBh, 1, 35, 3.2 atha devāsurāḥ sarve mamanthur varuṇālayam //
MBh, 1, 35, 8.5 yasmān mātā gurutarī sarveṣām eva dehinām //
MBh, 1, 35, 12.3 saṃdiśya pannagān sarvān vāsukiḥ śāpamohitaḥ /
MBh, 1, 36, 5.4 uktaṃ nāma yathāpūrvaṃ sarvaṃ tacchrutavān aham /
MBh, 1, 36, 6.2 saṃdiśya pannagān sarvān vāsukiḥ susamāhitaḥ /
MBh, 1, 36, 7.2 cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣat //
MBh, 1, 36, 22.1 sa devaṃ param īśānaṃ sarvabhūtahite ratam /
MBh, 1, 37, 26.8 rājño yajñakriyāḥ sarvā yajñād devāḥ pratiṣṭhitāḥ /
MBh, 1, 38, 16.2 ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ /
MBh, 1, 38, 30.1 rājakāryāṇi tatrasthaḥ sarvāṇyevākarocca saḥ /
MBh, 1, 39, 7.2 bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt //
MBh, 1, 39, 26.1 tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān /
MBh, 1, 40, 1.3 vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ //
MBh, 1, 40, 5.1 tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ /
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 1, 41, 11.2 bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām //
MBh, 1, 41, 21.5 kṣālanastāta jāyante sarva eva hi mānavāḥ /
MBh, 1, 41, 24.2 tatra lambāmahe sarve so 'pyekastapa āsthitaḥ //
MBh, 1, 41, 28.2 tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam //
MBh, 1, 41, 30.5 śrotum icchāma sarveṣāṃ ko bhavān iha tiṣṭhati //
MBh, 1, 43, 2.2 rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana /
MBh, 1, 44, 8.1 ācakṣva bhadre bhartustvaṃ sarvam eva viceṣṭitam /
MBh, 1, 44, 22.2 vivardhamānaḥ sarvāṃstān pannagān abhyaharṣayat //
MBh, 1, 45, 2.3 ākhyātavantaste sarve nidhanaṃ tat parikṣitaḥ //
MBh, 1, 45, 5.3 sarvadharmavidaḥ prājñā rājānaṃ janamejayam //
MBh, 1, 45, 8.3 samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat //
MBh, 1, 45, 10.2 sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ //
MBh, 1, 45, 12.2 lokasya caiva sarvasya priya āsīn mahāyaśāḥ //
MBh, 1, 45, 14.1 rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ /
MBh, 1, 45, 15.3 tato gatiṃ samāpannaḥ sarveṣām anivartinīm /
MBh, 1, 45, 16.3 bāla evābhijāto 'si sarvabhūtānupālakaḥ //
MBh, 1, 45, 19.2 sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 45, 19.4 ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ //
MBh, 1, 45, 20.3 asmāsvāsajya sarvāṇi rājakāryāṇyaśeṣataḥ //
MBh, 1, 46, 7.2 śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava //
MBh, 1, 46, 12.3 ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 46, 24.2 asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam //
MBh, 1, 46, 25.6 uvāca mantriṇaḥ sarvān idaṃ vākyam ariṃdamaḥ /
MBh, 1, 46, 31.2 yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca //
MBh, 1, 46, 34.6 amarṣī mantriṇaḥ sarvān idaṃ vacanam abravīt //
MBh, 1, 46, 41.2 bhavatāṃ caiva sarveṣāṃ yāsyāmyapacitiṃ pituḥ /
MBh, 1, 47, 10.3 yathāvajjñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ //
MBh, 1, 47, 19.1 kampayantaśca sarveṣām uragāṇāṃ manāṃsi te /
MBh, 1, 47, 19.2 sarpān ājuhuvustatra sarvān agnimukhe tadā //
MBh, 1, 48, 3.1 sarvaṃ vistaratastāta bhavāñśaṃsitum arhati /
MBh, 1, 48, 15.1 tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ /
MBh, 1, 49, 10.1 siddhārthāśca surāḥ sarve prāpyāmṛtam anuttamam /
MBh, 1, 49, 11.1 te taṃ prasādayāmāsur devāḥ sarve pitāmaham /
MBh, 1, 49, 21.1 sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate /
MBh, 1, 49, 26.1 janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ /
MBh, 1, 50, 9.2 etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu sveṣu dakṣāḥ //
MBh, 1, 50, 15.1 yamo yathā dharmaviniścayajñaḥ kṛṣṇo yathā sarvaguṇopapannaḥ /
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 51, 2.5 sarvān kāmāṃstvatta eṣo 'rhate 'dya yathā ca nastakṣaka eti śīghram //
MBh, 1, 51, 4.3 tathā bhavantaḥ prayatantu sarve paraṃ śaktyā sa hi me vidviṣāṇaḥ //
MBh, 1, 51, 9.1 vimānam āruhya mahānubhāvaḥ sarvair devaiḥ parisaṃstūyamānaḥ /
MBh, 1, 51, 23.1 tato vedavidastatra sadasyāḥ sarva eva tam /
MBh, 1, 51, 23.4 sarveṣāṃ paśyatāṃ tatra pūrṇakāmo dvijo 'bhavat //
MBh, 1, 52, 1.3 teṣāṃ nāmāni sarveṣāṃ śrotum icchāmi sūtaja //
MBh, 1, 52, 6.4 pradīptāgnau hutāḥ sarve ghorarūpā mahābalāḥ //
MBh, 1, 52, 18.2 prādhānyena bahutvāt tu na sarve parikīrtitāḥ //
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 53, 23.4 uktvā sahaiva te sarvaiḥ svam eva bhavanaṃ yayau //
MBh, 1, 53, 26.2 sarvapāpair vinirmukto brahmaloke mahīyate /
MBh, 1, 53, 26.10 sarvapāpavinirmukto dīrgham āyur avāpnuyāt /
MBh, 1, 54, 16.2 sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat //
MBh, 1, 54, 17.1 tatastaṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ /
MBh, 1, 54, 20.1 pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām /
MBh, 1, 54, 22.2 tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi //
MBh, 1, 54, 23.2 ācacakṣe tataḥ sarvam itihāsaṃ purātanam //
MBh, 1, 55, 1.7 sampūjya ca dvijān sarvāṃstathānyān viduṣo janān //
MBh, 1, 55, 2.1 maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ /
MBh, 1, 55, 3.8 sarvajñaḥ sarvadarśī ca na te hyaviditaṃ kvacit /
MBh, 1, 55, 3.8 sarvajñaḥ sarvadarśī ca na te hyaviditaṃ kvacit /
MBh, 1, 55, 3.11 teṣu supteṣu sarveṣu rājā pārikṣitastadā /
MBh, 1, 55, 12.2 sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā /
MBh, 1, 55, 25.1 tayoste vacanājjagmuḥ saha sarvaiḥ suhṛjjanaiḥ /
MBh, 1, 55, 29.2 evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām //
MBh, 1, 55, 38.2 sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām //
MBh, 1, 55, 42.1 tataste sarvam utsādya hatvā duryodhanaṃ nṛpam /
MBh, 1, 56, 1.2 kathitaṃ vai samāsena tvayā sarvaṃ dvijottama /
MBh, 1, 56, 10.2 asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ //
MBh, 1, 56, 11.1 etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana /
MBh, 1, 56, 12.4 maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ /
MBh, 1, 56, 13.4 saṃkṣepeṇa tu vakṣyāmi sarvam etan narādhipa /
MBh, 1, 56, 18.3 mucyate sarvapāpebhyo rāhuṇā candramā yathā /
MBh, 1, 56, 19.2 mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet /
MBh, 1, 56, 23.2 sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā //
MBh, 1, 56, 26.3 sarvavidyāvadātānāṃ loke prathitakarmaṇām /
MBh, 1, 56, 26.9 caturo vārṣikān māsān sarvapāpaiḥ pramucyate /
MBh, 1, 56, 26.16 sarvaśrutisamūho 'yaṃ śrotavyo dharmabuddhibhiḥ //
MBh, 1, 56, 31.2 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 56, 31.12 nareṇa dharmakāmena sarvaḥ śrotavya ityapi /
MBh, 1, 56, 32.9 eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata /
MBh, 1, 56, 32.25 vākyajātir anekā ca sarvam asmin samarpitam /
MBh, 1, 56, 32.43 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 56, 33.7 tena sarvā mahī dattā bhavet sāgaramekhalā /
MBh, 1, 56, 33.9 yadyekam api yo dadyāt tena sarvaṃ kṛtaṃ bhavet //
MBh, 1, 57, 12.1 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada /
MBh, 1, 57, 14.1 tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ /
MBh, 1, 57, 18.3 sarvotsavavaraṃ tadā /
MBh, 1, 57, 21.5 vratibhiḥ sajalaiḥ sarvaiḥ krīḍitvā nṛpaśāsanāt /
MBh, 1, 57, 21.7 ramante nāgarāḥ sarve tathā jānapadaiḥ saha /
MBh, 1, 57, 21.9 prītyā ca naraśārdūla sarve cakrur mahotsavam /
MBh, 1, 57, 21.10 sāntaḥpuraḥ sahāmātyaḥ sarvābharaṇabhūṣitaḥ /
MBh, 1, 57, 21.13 evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā /
MBh, 1, 57, 54.3 rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 57, 57.63 vismayāviṣṭasarvāṅgī jātismaraṇatāṃ gatā //
MBh, 1, 57, 59.2 yena deśaḥ sa sarvastu tamobhūta ivābhavat //
MBh, 1, 57, 68.61 siddhārthayavakalkaiśca snātaṃ sarvauṣadhair api /
MBh, 1, 57, 68.68 uvāca vacanaṃ kāle kālajñaḥ sarvadharmavit /
MBh, 1, 57, 68.73 śrutvā tu pitaraḥ sarve niḥsaṅgā niṣparigrahāḥ /
MBh, 1, 57, 68.81 nirāśiṣo vayaṃ sarve niḥsaṅgā niṣparigrahāḥ /
MBh, 1, 57, 68.91 ityuktvā pitaraḥ sarve kṣaṇād antarhitāstadā /
MBh, 1, 57, 80.1 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ /
MBh, 1, 57, 87.1 puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ /
MBh, 1, 57, 88.1 astrajñau tu mahāvīryau sarvaśastraviśāradau /
MBh, 1, 57, 97.2 indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 57, 101.2 kumārā rūpasampannāḥ sarvaśastraviśāradāḥ //
MBh, 1, 58, 8.3 sarveṣām eva varṇānāṃ pranaṣṭānāṃ mahīpate /
MBh, 1, 58, 22.1 svakarmaniratāścāsan sarve varṇā narādhipa /
MBh, 1, 58, 22.3 babhūvuḥ karmasu sveṣu samyak sarvāḥ prajāḥ sthitāḥ /
MBh, 1, 58, 37.2 jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham //
MBh, 1, 58, 40.2 saṃnidhau lokapālānāṃ sarveṣām eva bhārata //
MBh, 1, 58, 43.2 prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ //
MBh, 1, 58, 44.2 tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ /
MBh, 1, 58, 45.2 ādideśa tadā sarvān vibudhān bhūtakṛt svayam //
MBh, 1, 58, 47.2 uvāca bhagavān sarvān idaṃ vacanam uttamam /
MBh, 1, 58, 48.1 atha śakrādayaḥ sarve śrutvā suraguror vacaḥ /
MBh, 1, 58, 50.4 śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatapūjitaḥ /
MBh, 1, 59, 2.1 ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ /
MBh, 1, 59, 3.1 te 'marārivināśāya sarvalokahitāya ca /
MBh, 1, 59, 7.4 mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām //
MBh, 1, 59, 8.2 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi //
MBh, 1, 59, 8.2 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi //
MBh, 1, 59, 9.4 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ prabhavāpyayam //
MBh, 1, 59, 16.2 jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ //
MBh, 1, 59, 42.2 bhīmaścitrarathaścaiva vikhyātaḥ sarvavid vaśī //
MBh, 1, 59, 51.1 iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā /
MBh, 1, 60, 6.2 sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ //
MBh, 1, 60, 11.1 tāḥ sarvāstvanavadyāṅgyaḥ kanyāḥ kamalalocanāḥ /
MBh, 1, 60, 15.3 sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ //
MBh, 1, 60, 25.3 śaṅkhaśca likhitaścaiva sarvaśāstraviśāradau //
MBh, 1, 60, 26.2 yogasiddhā jagat sarvam asaktaṃ vicaratyuta /
MBh, 1, 60, 26.4 prāsūta viśvakarmāṇaṃ sarvaśilpavatāṃ varam //
MBh, 1, 60, 28.1 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ /
MBh, 1, 60, 30.2 niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ //
MBh, 1, 60, 31.1 trayastasya varāḥ putrāḥ sarvabhūtamanoharāḥ /
MBh, 1, 60, 39.1 aśvibhyāṃ guhyakān viddhi sarvauṣadhyastathā paśūn /
MBh, 1, 60, 39.3 yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate //
MBh, 1, 60, 47.2 sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī //
MBh, 1, 60, 52.2 adharmastatra saṃjātaḥ sarvabhūtavināśanaḥ //
MBh, 1, 60, 57.2 kalyāṇaguṇasampannā sarvalakṣaṇapūjitā //
MBh, 1, 60, 59.2 sarvalakṣaṇasampannāṃ surasāṃ ca yaśasvinīm //
MBh, 1, 60, 60.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja /
MBh, 1, 60, 63.2 dvīpinaśca mahābhāga sarvān eva na saṃśayaḥ //
MBh, 1, 60, 68.1 ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa /
MBh, 1, 61, 1.4 anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham //
MBh, 1, 61, 53.2 babhūva rājan dharmātmā sarvabhūtahite rataḥ /
MBh, 1, 61, 53.8 darado nāma bāhlīko varaḥ sarvamahīkṣitām //
MBh, 1, 61, 64.1 dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ /
MBh, 1, 61, 70.1 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ /
MBh, 1, 61, 74.2 mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 61, 78.6 marutāṃ tu gaṇād vīraḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 61, 81.1 jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ /
MBh, 1, 61, 81.2 yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ puruṣādhamaḥ /
MBh, 1, 61, 82.1 paulastyā bhrātaraḥ sarve jajñire manujeṣviha /
MBh, 1, 61, 82.2 śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām //
MBh, 1, 61, 83.36 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 1, 61, 83.36 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 1, 61, 83.37 sarve vedavidaścaiva rājaśāstre ca pāragāḥ /
MBh, 1, 61, 83.38 sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ /
MBh, 1, 61, 83.39 sarveṣām anurūpāśca kṛtā dārā mahīpate /
MBh, 1, 61, 85.2 nakulaḥ sahadevaśca sarvalokamanoharau //
MBh, 1, 61, 86.16 vimukhāñśātravān sarvān kārayiṣyati me sutaḥ /
MBh, 1, 61, 86.19 sarveṣāṃ caiva śatrūṇāṃ caturthāṃśaṃ nayiṣyati /
MBh, 1, 61, 86.26 pratyūcuḥ sahitāḥ sarve tārādhipam apūjayan /
MBh, 1, 61, 88.5 sarveṣāṃ devatābhāgaṃ dattvā viddhi mahīpate /
MBh, 1, 61, 88.17 tam ugraṃ śaṃsitātmānaṃ sarvayatnair atoṣayat /
MBh, 1, 61, 88.25 ajījanat sutaṃ cāsyāṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 61, 88.27 divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam /
MBh, 1, 61, 88.33 dampatī vasuṣeṇeti dikṣu sarvāsu viśrutam /
MBh, 1, 61, 88.34 sa vardhamāno balavān sarvāstreṣūttamo 'bhavat /
MBh, 1, 61, 89.4 karṇaṃ naravaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām /
MBh, 1, 61, 90.2 vaśitā sarvabhūtānāṃ saṃhartā cāparājitaḥ /
MBh, 1, 61, 97.1 sarvalakṣaṇasampannā vaiḍūryamaṇisaṃnibhā /
MBh, 1, 62, 5.1 ā mlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ /
MBh, 1, 62, 10.2 sarvaratnasamṛddhā ca mahī vasumatī tadā /
MBh, 1, 63, 1.6 śrotum icchāmi tattvajña sarvaṃ matimatāṃ vara //
MBh, 1, 64, 7.2 sarvartukusumair vṛkṣair atīva sukhaśādvalam /
MBh, 1, 64, 20.2 sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām //
MBh, 1, 65, 3.6 siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam /
MBh, 1, 65, 7.2 dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ /
MBh, 1, 65, 39.1 yamaśca somaśca maharṣayaśca sādhyā viśve vālakhilyāśca sarve /
MBh, 1, 66, 8.3 devagarbhopamāṃ balāṃ sarvābharaṇabhūṣitām /
MBh, 1, 66, 12.3 abruvañ śakunāḥ sarve kalaṃ madhurabhāṣiṇaḥ /
MBh, 1, 66, 12.7 sarvabhūtarutajño 'haṃ dayāvān sarvajantuṣu /
MBh, 1, 66, 12.7 sarvabhūtarutajño 'haṃ dayāvān sarvajantuṣu /
MBh, 1, 67, 3.2 sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane //
MBh, 1, 67, 17.5 tasyāstu sarvaṃ saṃśrutya yathoktaṃ sa viśāṃ patiḥ /
MBh, 1, 67, 20.11 sarvamaṅgalasatkārair ahaṃ satyaṃ bravīmi te /
MBh, 1, 67, 23.25 ataḥ sarvaṃ tu yad vṛttaṃ divyajñānena paśyasi /
MBh, 1, 68, 2.12 sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ /
MBh, 1, 68, 3.3 yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat //
MBh, 1, 68, 6.4 tataśca rākṣasān sarvān piśācāṃśca ripūn raṇe /
MBh, 1, 68, 7.2 kaṇvena sahitā dṛṣṭvā karma sarve 'timānuṣam /
MBh, 1, 68, 7.3 astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyayam //
MBh, 1, 68, 8.7 śāstrāṇi sarvavedāśca dvādaśābdasya cābhavan //
MBh, 1, 68, 9.63 pativratānāṃ devā vai tuṣṭāḥ sarvavarapradāḥ /
MBh, 1, 68, 10.3 bhartre prāpayatādyaiva sarvalakṣaṇapūjitām //
MBh, 1, 68, 11.23 āśrameṇa pathā sarvair nīyatāṃ kṣatriyālayam /
MBh, 1, 68, 12.1 tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ /
MBh, 1, 68, 13.22 sarvapuṣkariṇībhiśca udyānaiśca samāvṛtām /
MBh, 1, 68, 13.27 adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ /
MBh, 1, 68, 13.32 tasyāṃ sabhāyāṃ rājarṣiḥ sarvālaṃkārabhūṣitaḥ /
MBh, 1, 68, 13.46 tato vai nāgarāḥ sarve samāhūya parasparam /
MBh, 1, 68, 13.50 iti bruvantaste sarve maharṣīn idam abruvan /
MBh, 1, 68, 13.80 sarve bruvanti tāṃ dṛṣṭvā padmahīnām iva śriyam /
MBh, 1, 68, 13.89 iti sma sarve 'manyanta duḥṣantanagare janāḥ /
MBh, 1, 68, 13.98 evaṃ bruvantaste sarve praśaśaṃsuḥ sahasraśaḥ /
MBh, 1, 68, 13.99 yuktivādān avocanta sarvāḥ prāṇabhṛtaḥ striyaḥ /
MBh, 1, 68, 14.3 nivedayitvā te sarve āśramaṃ punar āgatāḥ /
MBh, 1, 68, 27.3 dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam /
MBh, 1, 68, 47.3 antarātmaiva sarvasya putro nāmocyate sadā /
MBh, 1, 68, 54.4 kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam /
MBh, 1, 68, 80.1 sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi /
MBh, 1, 68, 80.2 sarvā vāmāḥ striyo loke sarvāḥ kāmaparāyaṇāḥ /
MBh, 1, 68, 80.2 sarvā vāmāḥ striyo loke sarvāḥ kāmaparāyaṇāḥ /
MBh, 1, 68, 80.3 sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ /
MBh, 1, 68, 80.3 sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ /
MBh, 1, 68, 80.4 asatyoktāḥ striyaḥ sarvā na kaṇvaṃ vaktum arhasi /
MBh, 1, 69, 17.2 uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet //
MBh, 1, 69, 23.1 sarvavedādhigamanaṃ sarvatīrthāvagāhanam /
MBh, 1, 69, 23.1 sarvavedādhigamanaṃ sarvatīrthāvagāhanam /
MBh, 1, 69, 29.4 sarvebhyo hyaṅgam aṅgebhyaḥ sākṣād utpadyate sutaḥ /
MBh, 1, 69, 29.10 tataḥ sarvāṇi bhūtāni vyājahrustaṃ samantataḥ /
MBh, 1, 69, 43.19 tato 'gramahiṣīṃ kṛtvā sarvābharaṇabhūṣitām /
MBh, 1, 70, 3.1 tejobhir uditāḥ sarve maharṣisamatejasaḥ /
MBh, 1, 70, 15.2 anyonyabhedāt te sarve vineśur iti naḥ śrutam //
MBh, 1, 70, 30.2 anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ //
MBh, 1, 70, 31.1 tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 70, 44.10 nālam ekasya tat sarvam iti matvā śamaṃ vrajet /
MBh, 1, 70, 44.11 yadā na kurute pāpaṃ sarvabhūteṣu karhicit /
MBh, 1, 71, 31.8 gāvaśca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ /
MBh, 1, 71, 36.4 surāśca viśve ca jagacca sarvam upasthitāṃ vaikṛtim ānamanti /
MBh, 1, 71, 42.2 bhavatprasādān na jahāti māṃ smṛtiḥ smare ca sarvaṃ yacca yathā ca vṛttam /
MBh, 1, 71, 55.1 mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MBh, 1, 71, 55.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve /
MBh, 1, 73, 2.1 sarva eva samāgamya śatakratum athābruvan /
MBh, 1, 73, 4.2 vāyubhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MBh, 1, 73, 15.3 tāṃ dṛṣṭvā rūpasampannāṃ sarvābharaṇabhūṣitām /
MBh, 1, 73, 15.4 sarvalakṣaṇasampannām apṛcchat sa narādhipaḥ //
MBh, 1, 73, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MBh, 1, 73, 23.10 sarvalokaguruḥ kāvyastvaṃ tasya duhitāsi vai /
MBh, 1, 73, 24.2 tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ /
MBh, 1, 73, 29.1 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ /
MBh, 1, 73, 36.12 puṣṇāmyauṣadhayaḥ sarvā iti satyaṃ bravīmi te /
MBh, 1, 74, 1.3 devayāni vijānīhi tena sarvam idaṃ jitam //
MBh, 1, 74, 3.2 devayāni vijānīhi tena sarvam idaṃ jitam //
MBh, 1, 74, 6.2 na krudhyed yaśca sarvasya tayor akrodhano 'dhikaḥ /
MBh, 1, 75, 7.5 sarvatyāgaṃ tataḥ kṛtvā praviśāmi hutāśanam //
MBh, 1, 75, 22.3 sarvam āhṛtya kartavyam eṣa dharmaḥ sanātanaḥ /
MBh, 1, 75, 25.2 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MBh, 1, 76, 2.3 tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam //
MBh, 1, 76, 3.1 krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm /
MBh, 1, 76, 5.3 āsanapravare divye sarvaratnavibhūṣite //
MBh, 1, 76, 10.6 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā /
MBh, 1, 76, 11.2 sarva eva naravyāghra vidhānam anuvartate /
MBh, 1, 76, 27.3 sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham /
MBh, 1, 76, 27.14 brāhmaṇaḥ sarvabhūtāni tejorāśiḥ prakāśayan //
MBh, 1, 77, 6.3 śuddhā snātā tu śarmiṣṭhā sarvālaṃkārabhūṣitā /
MBh, 1, 77, 16.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni //
MBh, 1, 77, 22.9 śarīradānāt tat sarvaṃ dattaṃ bhavati māriṣa /
MBh, 1, 78, 22.7 apavidhya ca sarvāṇi bhūṣaṇānyasitekṣaṇā //
MBh, 1, 79, 27.6 guror anumataṃ prāpya sarvān kāmān avāpnuyāt //
MBh, 1, 79, 30.3 sarvakāmasamṛddhā te prajā rājye bhaviṣyati /
MBh, 1, 80, 5.1 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan /
MBh, 1, 80, 16.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
MBh, 1, 80, 22.3 sarvam arhati kalyāṇaṃ kanīyān api sa prabho /
MBh, 1, 81, 6.3 sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ /
MBh, 1, 81, 9.3 divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm //
MBh, 1, 82, 5.19 antādhipatayaḥ sarve hyabhavan mama śāsanāt /
MBh, 1, 83, 1.2 sarvāṇi karmāṇi samāpya rājan gṛhān parityajya vanaṃ gato 'si /
MBh, 1, 83, 8.2 kiṃ nu svid etat patatīti sarve vitarkayantaḥ parimohitāḥ smaḥ //
MBh, 1, 83, 9.2 abhyudgatāstvāṃ vayam adya sarve tattvaṃ pāte tava jijñāsamānāḥ //
MBh, 1, 84, 1.2 ahaṃ yayātir nahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MBh, 1, 84, 5.3 mahādhano yo yajate suyajñair yaḥ sarvavidyāsu vinītabuddhiḥ /
MBh, 1, 84, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MBh, 1, 84, 11.5 mātāmahaṃ sarvaguṇopapannaṃ tatra sthitaṃ svargaloke yathāvat //
MBh, 1, 84, 12.3 tan me rājan brūhi sarvaṃ yathāvat kṣetrajñavad bhāṣase tvaṃ hi dharmān //
MBh, 1, 85, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MBh, 1, 85, 5.2 ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi //
MBh, 1, 85, 11.2 catuṣpadaṃ dvipadaṃ cāpi sarvam evaṃbhūtā garbhabhūtā bhavanti //
MBh, 1, 85, 13.2 etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāma sarve //
MBh, 1, 85, 13.2 etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāma sarve //
MBh, 1, 85, 15.2 sa śrotrābhyāṃ vedayatīha śabdaṃ sarvaṃ rūpaṃ paśyati cakṣuṣā ca //
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 85, 21.3 tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MBh, 1, 85, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MBh, 1, 86, 17.5 sāmānyadharmaḥ sarveṣāṃ krodhalobhau druhākṣame /
MBh, 1, 87, 6.3 vidvāṃścaivaṃ matimān āryabuddhir mamābhavat karmalokyaṃ ca sarvam /
MBh, 1, 87, 7.1 satāṃ sakāśe tu vṛtaḥ prapātas te saṃgatā guṇavantaśca sarve /
MBh, 1, 88, 5.3 ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu //
MBh, 1, 88, 10.3 sarve pradāya bhavate gantāro narakaṃ vayam //
MBh, 1, 88, 12.53 sarve hyavabhṛthasnātāstvaradhvaṃ kāryagauravāt //
MBh, 1, 88, 15.2 sarvair idānīṃ gantavyaṃ sahasvargajito vayam /
MBh, 1, 88, 16.2 te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ /
MBh, 1, 88, 16.6 sarve tvavabhṛthasnātāḥ svargatāḥ sādhavaḥ saha //
MBh, 1, 88, 17.3 kasmād evaṃ śibir auśīnaro 'yam eko 'tyagāt sarvavegena vāhān //
MBh, 1, 88, 22.1 sarvām imāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ /
MBh, 1, 88, 24.4 sarve ca devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MBh, 1, 88, 25.1 yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet /
MBh, 1, 88, 26.4 yataḥ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya /
MBh, 1, 89, 4.6 bhūridraviṇavikrāntān sarvalakṣaṇapūjitān //
MBh, 1, 89, 7.2 manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ /
MBh, 1, 89, 8.3 sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ //
MBh, 1, 89, 8.3 sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ //
MBh, 1, 89, 8.3 sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ //
MBh, 1, 89, 23.1 suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām /
MBh, 1, 89, 29.1 tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ /
MBh, 1, 89, 37.2 arghyam abhyāharaṃstasmai te sarve bhāratāstadā /
MBh, 1, 89, 37.3 nivedya sarvam ṛṣaye satkāreṇa suvarcase //
MBh, 1, 89, 39.1 athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam /
MBh, 1, 89, 39.2 viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam //
MBh, 1, 89, 40.2 punar balibhṛtaścaiva cakre sarvamahīkṣitaḥ //
MBh, 1, 89, 42.2 rājatve taṃ prajāḥ sarvā dharmajña iti vavrire /
MBh, 1, 89, 47.2 parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ //
MBh, 1, 89, 50.3 sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ //
MBh, 1, 89, 50.3 sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ //
MBh, 1, 89, 55.3 bharatasya mahat karma prathitaṃ sarvarājasu /
MBh, 1, 89, 55.17 svalaṃkṛtā bhrājamānāḥ sarvaratnair manoramaiḥ /
MBh, 1, 91, 7.1 sa cintayitvā nṛpatir nṛpān sarvāṃstapodhanān /
MBh, 1, 91, 12.1 vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam /
MBh, 1, 92, 1.2 tataḥ pratīpo rājā sa sarvabhūtahite rataḥ /
MBh, 1, 92, 14.2 tat sarvam eva putraste na mīmāṃseta karhicit //
MBh, 1, 92, 24.2 babhūva sarvalokasya satyavāg iti saṃmataḥ /
MBh, 1, 92, 24.4 anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ /
MBh, 1, 92, 24.13 vartamānaṃ ca satyena sarvadharmaviśāradam /
MBh, 1, 92, 24.18 niyamaiḥ sarvavarṇānāṃ brahmottaram avartata /
MBh, 1, 92, 24.24 sa eva rājā sarveṣāṃ bhūtānām abhavat pitā /
MBh, 1, 92, 27.1 sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām /
MBh, 1, 92, 28.2 rūpeṇāti ca sā rājan sarvarājanyayoṣitaḥ /
MBh, 1, 92, 28.3 adhaścakāra rūpeṇa sarvarājanyayoṣitaḥ /
MBh, 1, 92, 29.6 rūpeṇātītya tiṣṭhantīṃ sarvā rājanyayoṣitaḥ //
MBh, 1, 93, 1.4 yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ //
MBh, 1, 93, 3.1 īśānāḥ sarvalokasya vasavaste ca vai katham /
MBh, 1, 93, 6.2 meroḥ pārśve nagendrasya sarvartukusumāvṛtam //
MBh, 1, 93, 9.1 anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām /
MBh, 1, 93, 11.2 pṛthvādyā vasavaḥ sarve devadevarṣisevitam //
MBh, 1, 93, 13.3 yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā //
MBh, 1, 93, 15.2 upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca //
MBh, 1, 93, 31.2 tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ //
MBh, 1, 93, 35.4 āpavāt puruṣavyāghra sarvadharmaviśāradāt //
MBh, 1, 93, 39.1 bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ /
MBh, 1, 93, 39.3 evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ //
MBh, 1, 94, 1.3 dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ /
MBh, 1, 94, 1.4 śaṃtanoḥ kīrtayiṣyāmi sarvān eva guṇān aham //
MBh, 1, 94, 4.2 anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ /
MBh, 1, 94, 6.1 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam /
MBh, 1, 94, 8.2 niyamāt sarvavarṇānāṃ brahmottaram avartata //
MBh, 1, 94, 16.2 sa eva rājā bhūtānāṃ sarveṣām abhavat pitā //
MBh, 1, 94, 20.1 sarvāstreṣu sa niṣṇātaḥ pārthiveṣvitareṣu ca /
MBh, 1, 94, 31.4 sarvāstravid anuttamaḥ /
MBh, 1, 94, 35.2 sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān /
MBh, 1, 94, 38.2 sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā /
MBh, 1, 94, 39.5 sarvāstreṣvabhyanujñātaḥ pārthiveṣvitareṣu ca /
MBh, 1, 94, 55.1 sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ /
MBh, 1, 94, 60.2 sarvāṇyetānyapatyasya kalāṃ nārhanti ṣoḍaśīm //
MBh, 1, 94, 61.1 evam eva manuṣyeṣu syācca sarvaprajāsvapi /
MBh, 1, 94, 61.6 yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā //
MBh, 1, 94, 72.2 arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata //
MBh, 1, 95, 6.1 sa tu citrāṅgadaḥ śauryāt sarvāṃścikṣepa pārthivān /
MBh, 1, 96, 6.5 apākrāmanta tāḥ sarvā vṛddha ityeva cintayā /
MBh, 1, 96, 13.2 sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam /
MBh, 1, 96, 14.1 tataste pārthivāḥ sarve samutpetur amarṣitāḥ /
MBh, 1, 96, 18.2 rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ /
MBh, 1, 96, 20.2 aprāptāṃścaiva tān āśu bhīṣmaḥ sarvāṃstadāchinat /
MBh, 1, 96, 21.1 tataste pārthivāḥ sarve sarvataḥ parivārayan /
MBh, 1, 96, 22.2 tataḥ sarvān mahīpālān pratyavidhyat tribhistribhiḥ /
MBh, 1, 96, 24.1 tān vinirjitya tu raṇe sarvaśastraviśāradaḥ /
MBh, 1, 96, 30.1 nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te /
MBh, 1, 96, 31.16 adṛṣṭam aśrutaṃ kaiścit sarvalokabhayaṃkaram //
MBh, 1, 96, 34.1 lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ /
MBh, 1, 96, 45.1 tāḥ sarvā guṇasampannā bhrātā bhrātre yavīyase /
MBh, 1, 96, 53.41 rājñaḥ sarvān vinirjitya sa tām udvāhayed dhruvam /
MBh, 1, 96, 53.76 apatiḥ kṣatriyān sarvān ākrandāmi samantataḥ /
MBh, 1, 96, 53.87 tena me sarvadharmāśca ratibhogāśca kevalāḥ /
MBh, 1, 96, 53.104 vyudastāṃ sarvalokeṣu tapasā saṃśitavratām /
MBh, 1, 96, 56.2 sarvāsām eva nārīṇāṃ cittapramathano 'bhavat //
MBh, 1, 96, 59.1 pretakāryāṇi sarvāṇi tasya samyag akārayat /
MBh, 1, 96, 59.3 ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṃgavaiḥ //
MBh, 1, 97, 24.1 rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ /
MBh, 1, 98, 4.1 tataḥ sambhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ /
MBh, 1, 98, 15.1 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati /
MBh, 1, 98, 17.7 kruddhā mohābhibhūtāste sarve tatrāśramaukasaḥ /
MBh, 1, 98, 17.9 tasmād enaṃ vayaṃ sarve pāpātmānaṃ tyajāmahe /
MBh, 1, 98, 17.31 yadyasti ced dhanaṃ sarvaṃ vṛthābhogā bhavantu tāḥ /
MBh, 1, 98, 21.1 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ /
MBh, 1, 98, 27.1 kākṣīvadādīn putrāṃstān dṛṣṭvā sarvān adhīyataḥ /
MBh, 1, 99, 11.7 kṛtvā vivāhaṃ me sarve pratijagmur yathāgatam /
MBh, 1, 99, 18.2 sarvavit sarvakartā ca yadyetat tat karoti ca /
MBh, 1, 99, 18.2 sarvavit sarvakartā ca yadyetat tat karoti ca /
MBh, 1, 99, 33.1 anukrośācca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca /
MBh, 1, 99, 40.5 naśyanti ca kriyāḥ sarvāḥ //
MBh, 1, 100, 21.10 tayor janmakriyāḥ sarvā yathāvad anupūrvaśaḥ /
MBh, 1, 100, 26.3 dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ //
MBh, 1, 100, 30.4 kuravo 'tha kurukṣetraṃ sarvaṃ trayam avardhata /
MBh, 1, 101, 2.3 dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ /
MBh, 1, 102, 11.3 babhūvuḥ sarvarddhiyutāstasmin rāṣṭre sadotsavāḥ /
MBh, 1, 102, 13.2 paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ //
MBh, 1, 102, 15.12 praṇetā sarvadharmāṇāṃ bhīṣmeṇa viduraḥ kṛtaḥ /
MBh, 1, 102, 15.13 sarvaśāstrārthatattvajño buddhimedhāpaṭur yuvā /
MBh, 1, 102, 15.14 bhāvenāgamayuktena sarvaṃ vedayate jagat /
MBh, 1, 102, 21.2 tato nirvacanaṃ loke sarvarāṣṭreṣvavartata //
MBh, 1, 102, 22.2 sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam //
MBh, 1, 102, 23.3 kadācid atha gāṅgeyaḥ sarvanītiviśāradaḥ /
MBh, 1, 103, 14.5 tato vivāhaṃ cakre 'syā nakṣatre sarvasaṃmate /
MBh, 1, 103, 16.2 tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayāmāsa bhārata /
MBh, 1, 103, 17.1 vṛttenārādhya tān sarvān pativrataparāyaṇā /
MBh, 1, 104, 5.2 tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat /
MBh, 1, 104, 9.12 vedāhaṃ sarvam evaitad yad durvāsā dadau tava /
MBh, 1, 104, 10.2 ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 104, 11.2 ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ /
MBh, 1, 104, 16.1 sa vardhamāno balavān sarvāstreṣūdyato 'bhavat /
MBh, 1, 104, 16.2 loke caiva hi vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 104, 17.17 śaktiṃ tvam api yācethāḥ sarvaśatruvighātinīm /
MBh, 1, 105, 2.3 ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ /
MBh, 1, 105, 2.9 taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ /
MBh, 1, 105, 5.1 sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi /
MBh, 1, 105, 7.2 goptā bharatavaṃśasya śrīmān sarvāstrakovidaḥ /
MBh, 1, 105, 7.42 tat pragṛhya dhanaṃ sarvaṃ śalyaḥ saṃprītamānasaḥ /
MBh, 1, 105, 10.1 āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām /
MBh, 1, 105, 10.1 āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām /
MBh, 1, 105, 15.1 tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ /
MBh, 1, 105, 15.1 tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ /
MBh, 1, 105, 16.1 taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ /
MBh, 1, 105, 18.2 tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ //
MBh, 1, 105, 23.1 pratyudyayustaṃ samprāptaṃ sarve bhīṣmapurogamāḥ /
MBh, 1, 107, 25.2 duryodhane jātamātre dikṣu sarvāsu bhārata /
MBh, 1, 107, 25.7 anyāṃśca suhṛdo rājan kurūn sarvāṃstathaiva ca //
MBh, 1, 107, 28.1 vākyasyaitasya nidhane dikṣu sarvāsu bhārata /
MBh, 1, 107, 33.1 sa tathā vidureṇoktastaiśca sarvair dvijottamaiḥ /
MBh, 1, 107, 34.1 tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva /
MBh, 1, 108, 15.2 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ //
MBh, 1, 108, 15.2 sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ //
MBh, 1, 108, 16.1 sarve vedavidaścaiva rājaśāstreṣu kovidāḥ /
MBh, 1, 108, 16.2 sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ //
MBh, 1, 108, 17.1 sarveṣām anurūpāśca kṛtā dārā mahīpate /
MBh, 1, 109, 3.1 te hi sarve mahātmāno devarājaparākramāḥ /
MBh, 1, 109, 4.2 teṣām ājananaṃ sarvaṃ vaiśaṃpāyana kīrtaya //
MBh, 1, 109, 14.2 āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane //
MBh, 1, 109, 19.1 sarvabhūtahite kāle sarvabhūtepsite tathā /
MBh, 1, 109, 19.1 sarvabhūtahite kāle sarvabhūtepsite tathā /
MBh, 1, 109, 21.1 nṛśaṃsaṃ karma sumahat sarvalokavigarhitam /
MBh, 1, 109, 29.2 pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam /
MBh, 1, 110, 8.2 vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ //
MBh, 1, 110, 10.2 prasannavadano nityaṃ sarvabhūtahite rataḥ //
MBh, 1, 110, 11.1 jaṅgamājaṅgamaṃ sarvam avihiṃsaṃścaturvidham /
MBh, 1, 110, 16.2 tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ //
MBh, 1, 110, 17.1 tāsu sarvāsvavasthāsu tyaktasarvendriyakriyaḥ /
MBh, 1, 110, 17.1 tāsu sarvāsvavasthāsu tyaktasarvendriyakriyaḥ /
MBh, 1, 110, 18.1 nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 1, 110, 18.1 nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 1, 110, 24.3 prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam //
MBh, 1, 110, 37.1 pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata /
MBh, 1, 110, 38.2 pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ //
MBh, 1, 110, 40.2 yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tadvacaḥ /
MBh, 1, 110, 40.4 kathayāṃcakrire sarvaṃ dhanaṃ ca vividhaṃ daduḥ //
MBh, 1, 110, 41.1 śrutvā ca tebhyastat sarvaṃ yathāvṛttaṃ mahāvane /
MBh, 1, 111, 21.6 ācaṣṭa putralābhasya vyuṣṭiṃ sarvakriyādhikām /
MBh, 1, 111, 24.2 sarvam evānapatyasya na pāvanam ihocyate //
MBh, 1, 112, 10.2 sarvabhūtānyati yathā tapanaḥ śiśirātyaye //
MBh, 1, 112, 13.5 apālayat sarvavarṇān pitā putrān ivaurasān //
MBh, 1, 112, 19.1 nārī paramadharmajña sarvā putravinākṛtā /
MBh, 1, 113, 7.4 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ /
MBh, 1, 113, 10.25 lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghṛṇī /
MBh, 1, 113, 14.1 anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi /
MBh, 1, 113, 24.1 ata etāni sarvāṇi kāraṇāni samīkṣya vai /
MBh, 1, 113, 33.2 tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam //
MBh, 1, 113, 37.8 vipraṃ vā guṇasampannaṃ sarvabhūtahite ratam /
MBh, 1, 113, 38.9 pravaraṃ sarvadevānāṃ dharmam āvāhayābale /
MBh, 1, 113, 40.6 asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ /
MBh, 1, 113, 40.26 nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ /
MBh, 1, 113, 40.39 brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ /
MBh, 1, 113, 40.40 sarvasyānugrahaścaiva vyāso vai vedapāragaḥ /
MBh, 1, 114, 2.3 āhūto niyamāt kuntyā sarvabhūtanamaskṛtaḥ /
MBh, 1, 114, 3.2 lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam //
MBh, 1, 114, 8.8 mārutaṃ marutāṃ śreṣṭhaṃ sarvaprāṇibhir īḍitam /
MBh, 1, 114, 9.5 balavantaṃ mahākāyaṃ sarvadarpaprabhañjanam /
MBh, 1, 114, 10.2 sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata /
MBh, 1, 114, 10.3 jātamātre kumāre tu sarvalokasya pārthivāḥ /
MBh, 1, 114, 10.4 mūtraṃ prasusruvuḥ sarve vyathitāśca prapedire /
MBh, 1, 114, 23.2 durhṛdāṃ śokajananaṃ sarvabāndhavanandanam /
MBh, 1, 114, 23.3 sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam //
MBh, 1, 114, 28.2 sarvabhūtapraharṣiṇī /
MBh, 1, 114, 28.5 śṛṇvatāṃ sarvabhūtānāṃ teṣāṃ cāśramavāsinām /
MBh, 1, 114, 31.3 etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ /
MBh, 1, 114, 31.4 nivātakavacāḥ sarve prahāsyanti ca jīvitam /
MBh, 1, 114, 32.2 medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām //
MBh, 1, 114, 40.2 prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ //
MBh, 1, 114, 43.1 divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 114, 43.2 te ca prakāśā martyeṣu sarvopaskārasaṃbhṛtāḥ /
MBh, 1, 114, 49.1 tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 114, 61.8 bharatena dilīpena sarvaiśca janamejaya /
MBh, 1, 114, 61.14 lakṣaṇair vyañjitair yuktaṃ sarvair māhātmyasūcakaiḥ /
MBh, 1, 114, 61.15 tāṃśca devagaṇān sarvāṃstapaḥsiddhā maharṣayaḥ /
MBh, 1, 114, 63.10 ityuktvā devatāḥ sarvā viprajagmur yathāgatam //
MBh, 1, 115, 13.1 tathā rājarṣayaḥ sarve brāhmaṇāśca tapodhanāḥ /
MBh, 1, 115, 21.9 ṛṣīṇām api sarveṣāṃ śataśṛṅganivāsinām /
MBh, 1, 115, 25.3 devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ /
MBh, 1, 115, 25.4 divyasaṃhananāḥ sarve sarve bhāsvaramūrtayaḥ //
MBh, 1, 115, 25.4 divyasaṃhananāḥ sarve sarve bhāsvaramūrtayaḥ //
MBh, 1, 115, 28.2 sarve vavṛdhur alpena kālenāpsviva nīrajāḥ /
MBh, 1, 115, 28.6 tatastu vṛṣṇayaḥ sarve vasudevapurogamāḥ /
MBh, 1, 115, 28.14 pāṇḍoḥ putrāgamaṃ śrutvā sarve harṣasamanvitāḥ /
MBh, 1, 115, 28.22 tāni sarvāṇi saṃgṛhya prayayau sa purohitaḥ /
MBh, 1, 115, 28.26 tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat /
MBh, 1, 115, 28.28 kāśyapaḥ kṛtavān sarvam upākarma ca bhārata /
MBh, 1, 115, 28.30 vaidikādhyayane sarve samapadyanta pāragāḥ /
MBh, 1, 115, 28.34 ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ /
MBh, 1, 115, 28.46 avāpya sarvaśastrāṇi mudito vāsavātmajaḥ /
MBh, 1, 115, 28.47 mene sarvān mahīpālān aparyāptān svatejasā /
MBh, 1, 115, 28.61 māsaiḥ ṣaḍbhir mahātmānaḥ sarve kṛṣṇaparāyaṇāḥ /
MBh, 1, 116, 22.27 abhyetya sahitāḥ sarve śokād aśrūṇyavartayan /
MBh, 1, 116, 22.47 yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ /
MBh, 1, 116, 30.52 tasmāt sarve kurudhvaṃ vai guruvṛttim atandritāḥ /
MBh, 1, 117, 4.1 te parasparam āmantrya sarvabhūtahite ratāḥ /
MBh, 1, 117, 6.1 tasminn eva kṣaṇe sarve tān ādāya pratasthire /
MBh, 1, 117, 6.3 ādāya prasthitāḥ sarve śataśṛṅgān nagottamāt //
MBh, 1, 117, 10.1 muhūrtodita āditye sarve dharmapuraskṛtāḥ /
MBh, 1, 117, 16.1 tān maharṣigaṇān sarvāñ śirobhir abhivādya ca /
MBh, 1, 117, 16.3 upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ //
MBh, 1, 117, 17.2 upopaviviśuḥ sarve paurajānapadā api //
MBh, 1, 117, 23.2 yasya kīrtir maheṣvāsān sarvān abhibhaviṣyati /
MBh, 1, 117, 23.12 eṣa jetā manuṣyāṃśca sarvān gandharvarākṣasān /
MBh, 1, 117, 23.16 vijitya nṛpatīn sarvān kṛtvā ca karadān prabhuḥ /
MBh, 1, 117, 29.9 tasya putrāṃśca dharmajñān sarvān satkartum arhatha //
MBh, 1, 117, 31.2 labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ //
MBh, 1, 117, 32.1 evam uktvā kurūn sarvān kurūṇām eva paśyatām /
MBh, 1, 117, 32.2 kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha //
MBh, 1, 118, 1.2 kuravaśca tadā sarve pāṇḍoḥ śrutvā tathā vidhim /
MBh, 1, 118, 2.2 pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya /
MBh, 1, 118, 11.2 sarvavāditranādaiśca samalaṃcakrire tataḥ //
MBh, 1, 118, 15.4 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ /
MBh, 1, 118, 15.5 urastāḍaṃ rudantyaśca striyaḥ sarvā anuvratāḥ /
MBh, 1, 118, 15.6 ekavastradharāḥ sarve nirābharaṇabhūṣitāḥ /
MBh, 1, 118, 15.8 puruṣāśca striyaḥ sarvā //
MBh, 1, 118, 17.1 krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca /
MBh, 1, 118, 19.1 tatastasya śarīraṃ tat sarvagandhaniṣevitam /
MBh, 1, 118, 21.4 hayamedhāgninā sarve yājakāḥ sapurohitāḥ /
MBh, 1, 118, 25.2 ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ //
MBh, 1, 118, 26.1 klāntānīvārtanādena sarvāṇi ca vicukruśuḥ /
MBh, 1, 118, 26.3 sarvāṇi sahaduḥkhāni ruruduḥ saha tair janaiḥ //
MBh, 1, 118, 27.3 cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraśca bhārata //
MBh, 1, 118, 28.2 udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ /
MBh, 1, 118, 28.3 cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavastathā /
MBh, 1, 118, 28.6 dadur dharmodakaṃ sarve sarvāśca kuruyoṣitaḥ //
MBh, 1, 118, 28.6 dadur dharmodakaṃ sarve sarvāśca kuruyoṣitaḥ //
MBh, 1, 118, 29.2 sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan //
MBh, 1, 119, 4.2 paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam //
MBh, 1, 119, 7.4 tataḥ putrāśca pautrāśca rājānaḥ sarva eva hi /
MBh, 1, 119, 7.10 ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham /
MBh, 1, 119, 14.2 bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan //
MBh, 1, 119, 15.2 dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati //
MBh, 1, 119, 21.4 nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ //
MBh, 1, 119, 29.3 sarvakāmaiḥ supūrṇāni patākocchrayavanti ca /
MBh, 1, 119, 30.7 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 30.13 udyānam abhipaśyanto bhrātaraḥ sarva eva te /
MBh, 1, 119, 30.20 tatropaviṣṭāste sarve pāṇḍavāḥ kauravāśca ha /
MBh, 1, 119, 30.32 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 30.34 krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ /
MBh, 1, 119, 30.35 sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ //
MBh, 1, 119, 35.1 tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam /
MBh, 1, 119, 36.2 kupitair daṃśayāmāsa sarveṣvevāṅgamarmasu //
MBh, 1, 119, 38.1 pratibuddhastu bhīmastān sarvān sarpān apothayat /
MBh, 1, 119, 38.31 tataste kauravāḥ sarve vinā bhīmaṃ ca pāṇḍavāḥ /
MBh, 1, 119, 38.44 manyamānāstataḥ sarve yāto naḥ pūrvam eva saḥ /
MBh, 1, 119, 38.57 udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha /
MBh, 1, 119, 38.93 tatastat sarvam ācaṣṭa duryodhanaviceṣṭitam /
MBh, 1, 119, 38.96 tacca sarvam aśeṣeṇa kathayāmāsa pāṇḍavaḥ /
MBh, 1, 119, 38.100 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā /
MBh, 1, 119, 43.1 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 119, 43.6 rājñā niveditāstasmai te ca sarve hyadhiṣṭhitāḥ /
MBh, 1, 119, 43.25 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 43.31 udyānaṃ smātha paśyanti bhrātaraḥ sarva eva te /
MBh, 1, 119, 43.38 upaviṣṭāstadā sarve pāṇḍavāḥ kuravastathā /
MBh, 1, 119, 43.50 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 43.69 pothayāmāsa tān sarvān kāṃścit prāṇair vyayojayat /
MBh, 1, 119, 43.107 vicinvanto 'tha te sarve na sma paśyanti bhrātaram /
MBh, 1, 119, 43.110 vicitāni ca sarvāṇi udyānāni nadīstathā /
MBh, 1, 119, 43.113 udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha /
MBh, 1, 119, 43.134 tacca sarvaṃ yathāvṛttam ākhyāti sma vṛkodaraḥ /
MBh, 1, 119, 43.142 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 120, 4.2 tathā sa tapasopetaḥ sarvāṇyastrāṇyavāpa ha //
MBh, 1, 120, 19.2 āgamya cāsmai gotrādi sarvam ākhyātavāṃstadā //
MBh, 1, 120, 20.2 nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃstadā /
MBh, 1, 120, 21.1 tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ /
MBh, 1, 121, 2.8 pratijagrāha tān sarvāñ śiṣyatvena mahāyaśāḥ /
MBh, 1, 121, 2.10 te 'cireṇaiva kālena sarvaśastraviśāradāḥ /
MBh, 1, 121, 16.2 sarvajñānavidaṃ vipraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 121, 16.2 sarvajñānavidaṃ vipraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 121, 16.13 tatastaṃ sarvam utsṛjya vanaṃ jigamiṣuṃ tadā /
MBh, 1, 121, 16.15 tam abravīn mahātmā sa sarvakṣatriyamardanaḥ /
MBh, 1, 121, 18.3 brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana //
MBh, 1, 121, 21.4 etad vasu vasūnāṃ hi sarveṣāṃ viprasattama /
MBh, 1, 121, 21.13 kṛtāstraścaiva śūraśca sarvaśāstraviśāradaḥ /
MBh, 1, 121, 23.1 pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ /
MBh, 1, 122, 17.4 tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā //
MBh, 1, 122, 21.2 tathetyuktvā tu te sarve bhīṣmam ūcuḥ pitāmaham /
MBh, 1, 122, 23.4 hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat //
MBh, 1, 122, 38.11 tvam eva paramo rājā sarve ca kuravastava /
MBh, 1, 122, 39.2 pautrān ādāya tān sarvān vasūni vividhāni ca //
MBh, 1, 122, 41.1 pratigṛhya ca tān sarvān droṇo vacanam abravīt /
MBh, 1, 122, 43.2 arjunastu tataḥ sarvaṃ pratijajñe paraṃtapaḥ //
MBh, 1, 122, 47.5 śikṣābhujabalodyogaisteṣu sarveṣu pāṇḍavaḥ /
MBh, 1, 122, 47.8 sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ /
MBh, 1, 122, 47.10 evaṃ sarvakumārāṇām iṣvastraṃ pratyapādayat /
MBh, 1, 122, 47.11 kamaṇḍaluṃ ca sarveṣāṃ prāyacchaccirakāraṇāt /
MBh, 1, 123, 6.6 arjuno naraśārdūlaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 123, 6.7 sarvakriyābhyanujñānāt tathā śiṣyān samānayat /
MBh, 1, 123, 6.16 tasya dṛṣṭvā kriyāḥ sarvā droṇo 'manyata pāṇḍavam /
MBh, 1, 123, 6.17 viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavat tadā /
MBh, 1, 123, 6.28 cakāra ca tathā sarvaṃ yathoktaṃ manujarṣabha /
MBh, 1, 123, 9.3 tān sarvāñ śikṣayāmāsa droṇaḥ śastrabhṛtāṃ varaḥ //
MBh, 1, 123, 15.2 rathair viniryayuḥ sarve mṛgayām arimardanāḥ //
MBh, 1, 123, 25.3 yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam //
MBh, 1, 123, 41.1 aśvatthāmā rahasyeṣu sarveṣvabhyadhiko 'bhavat /
MBh, 1, 123, 42.2 buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ //
MBh, 1, 123, 43.3 ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ //
MBh, 1, 123, 45.1 tāṃstu sarvān samānīya sarvavidyāsu niṣṭhitān /
MBh, 1, 123, 45.1 tāṃstu sarvān samānīya sarvavidyāsu niṣṭhitān /
MBh, 1, 123, 47.2 śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ /
MBh, 1, 123, 57.2 tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ //
MBh, 1, 123, 57.2 tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ //
MBh, 1, 123, 70.1 sa samartho 'pi mokṣāya śiṣyān sarvān acodayat /
MBh, 1, 123, 72.2 viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavat tadā //
MBh, 1, 124, 10.3 rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha /
MBh, 1, 124, 14.2 striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ /
MBh, 1, 124, 22.4 āśīrbhiśca prayuktābhiḥ sarve saṃhṛṣṭamānasāḥ /
MBh, 1, 124, 22.8 sarve raktapatākāśca sarve raktāntalocanāḥ /
MBh, 1, 124, 22.8 sarve raktapatākāśca sarve raktāntalocanāḥ /
MBh, 1, 124, 22.13 śastramārgān yathotsṛṣṭāṃśceruḥ sarve nararṣabhāḥ /
MBh, 1, 124, 28.2 tsarumārgān yathoddiṣṭāṃśceruḥ sarvāsu bhūmiṣu //
MBh, 1, 124, 29.2 dadṛśustatra sarveṣāṃ prayoge khaḍgacarmaṇām //
MBh, 1, 124, 33.2 nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam //
MBh, 1, 125, 7.1 yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ /
MBh, 1, 125, 10.1 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān /
MBh, 1, 125, 29.2 dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakāstadā //
MBh, 1, 126, 7.1 sa samājajanaḥ sarvo niścalaḥ sthiralocanaḥ /
MBh, 1, 126, 15.2 kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe /
MBh, 1, 126, 16.3 durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama //
MBh, 1, 126, 19.2 raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna /
MBh, 1, 126, 28.1 tāṃ tathā mohasampannāṃ viduraḥ sarvadharmavit /
MBh, 1, 126, 30.2 dvandvayuddhasamācāre kuśalaḥ sarvadharmavit //
MBh, 1, 127, 13.2 śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ //
MBh, 1, 127, 18.1 tataḥ sarvasya raṅgasya hāhākāro mahān abhūt /
MBh, 1, 127, 20.2 bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam //
MBh, 1, 128, 1.2 tataḥ śiṣyān samānīya droṇaḥ sarvān aśeṣataḥ /
MBh, 1, 128, 1.8 bhāradvājastatastāṃstu sarvān evābhyabhāṣata /
MBh, 1, 128, 1.12 droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate //
MBh, 1, 128, 3.1 tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ /
MBh, 1, 128, 4.9 praviśya nagaraṃ sarve rājamārgam upāyayuḥ /
MBh, 1, 128, 4.25 anekam iva saṃtrāsān menire sarvakauravāḥ /
MBh, 1, 128, 4.37 alātacakravat sarvāṃścaran bāṇair atarpayat /
MBh, 1, 128, 4.38 tatastu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ /
MBh, 1, 128, 4.114 tatastu sarve pāñcālā vidravanti diśo daśa /
MBh, 1, 128, 4.115 darśayan sarvasainyānāṃ bāhvor balam athātmanaḥ /
MBh, 1, 129, 3.1 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 129, 18.17 sarveṣu jñātiṣu tathā madīyeṣu viśeṣataḥ /
MBh, 1, 129, 18.20 pāṇḍavāścāpi tat sarvaṃ praticakrur yathābalam /
MBh, 1, 130, 3.2 sarveṣu jñātiṣu tathā mayi tvāsīd viśeṣataḥ //
MBh, 1, 130, 9.3 dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ //
MBh, 1, 131, 1.2 tato duryodhano rājā sarvāstāḥ prakṛtīḥ śanaiḥ /
MBh, 1, 131, 4.1 sarvaratnasamākīrṇe puṃsāṃ deśe manorame /
MBh, 1, 131, 15.1 prasannamanasaḥ sarve puṇyā vāco vimuñcata /
MBh, 1, 131, 16.1 evam uktāstu te sarve pāṇḍuputreṇa kauravāḥ /
MBh, 1, 131, 18.2 kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam //
MBh, 1, 132, 9.2 āgneyānyuta santīha tāni sarvāṇi dāpaya /
MBh, 1, 132, 11.2 tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ //
MBh, 1, 132, 15.2 tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ //
MBh, 1, 132, 19.2 yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ //
MBh, 1, 133, 3.1 evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ /
MBh, 1, 133, 4.1 sarvā mātṝstathāpṛṣṭvā kṛtvā caiva pradakṣiṇam /
MBh, 1, 133, 4.3 śocantaḥ pāṇḍavāḥ sarve /
MBh, 1, 133, 4.4 sarvāḥ prakṛtayaścaiva prayayur vāraṇāvatam //
MBh, 1, 133, 12.1 vayam etad amṛṣyantaḥ sarva eva purottamāt /
MBh, 1, 133, 18.1 paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit /
MBh, 1, 133, 27.2 śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca //
MBh, 1, 133, 29.2 vijñātam iti tat sarvam ityukto viduro mayā //
MBh, 1, 134, 1.2 tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt /
MBh, 1, 134, 1.3 sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ //
MBh, 1, 134, 3.2 kṛtvā jayāśiṣaḥ sarve parivāryopatasthire //
MBh, 1, 134, 13.1 tat tvagāram abhiprekṣya sarvadharmaviśāradaḥ /
MBh, 1, 134, 14.4 muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam /
MBh, 1, 134, 23.2 spaśair no ghātayet sarvān rājyalubdhaḥ suyodhanaḥ //
MBh, 1, 135, 18.6 sarvam indre nivedyātha punaḥ svargāt samāgataḥ /
MBh, 1, 135, 19.1 tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa /
MBh, 1, 136, 8.2 saha sarvaiḥ sutai rājaṃstasminn eva niveśane /
MBh, 1, 136, 9.5 jñātvā tu tad gṛhaṃ sarvam ādīptaṃ pāṇḍunandanāḥ /
MBh, 1, 136, 11.4 aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ /
MBh, 1, 136, 17.2 jagāma bhrātṝn ādāya sarvān mātaram eva ca //
MBh, 1, 136, 19.13 sarvavātasahāṃ nāvaṃ yantrayuktāṃ patākinīm /
MBh, 1, 136, 19.24 mocayiṣyati vaḥ sarvān asmād deśān na saṃśayaḥ /
MBh, 1, 137, 8.3 ityeva sarve śocantaḥ pṛthak caiva tathābruvan //
MBh, 1, 137, 14.2 pāṇḍavānāṃ ca kuntyāśca tat sarvaṃ kriyatāṃ dhanaiḥ /
MBh, 1, 137, 14.4 sametāstu tataḥ sarve bhīṣmeṇa saha kauravāḥ /
MBh, 1, 137, 16.1 cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ /
MBh, 1, 137, 16.18 mātrā saha kumārāste sarve tatraiva saṃsthitāḥ /
MBh, 1, 137, 16.46 adīnātmā naravyāghraḥ śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 1, 137, 16.62 kathaṃ matpramukhāḥ sarve pramuktā mahato bhayāt /
MBh, 1, 138, 7.2 aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ /
MBh, 1, 138, 8.4 nyaviśanta hi te sarve nirāsvāde mahāvane /
MBh, 1, 138, 10.1 tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ /
MBh, 1, 138, 14.4 pītodakāste sarve 'pi pariśramavaśāt punaḥ /
MBh, 1, 138, 16.2 kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām //
MBh, 1, 139, 9.1 hatvaitān mānuṣān sarvān ānayasva mamāntikam /
MBh, 1, 139, 17.4 vinamyamāneva latā sarvābharaṇabhūṣitā /
MBh, 1, 139, 29.2 yat te priyaṃ tat kariṣye sarvān etān prabodhaya /
MBh, 1, 140, 6.2 sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā //
MBh, 1, 140, 8.2 soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ //
MBh, 1, 140, 14.2 sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam //
MBh, 1, 140, 18.2 pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari //
MBh, 1, 140, 19.2 eṣa tān adya vai sarvān haniṣyāmi tvayā saha //
MBh, 1, 141, 13.4 kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ //
MBh, 1, 141, 22.8 yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam /
MBh, 1, 142, 4.2 ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi //
MBh, 1, 142, 8.1 tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe /
MBh, 1, 142, 10.2 svayam evāgato hantum imān sarvāṃstavātmajān //
MBh, 1, 142, 16.3 te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ //
MBh, 1, 142, 29.2 pūrayaṃstad vanaṃ sarvaṃ jalārdra iva dundubhiḥ //
MBh, 1, 142, 34.1 tataḥ sarve tathetyuktvā saha mātrā paraṃtapāḥ /
MBh, 1, 143, 1.5 abhipūjya ca tān sarvān bhīmasenam abhāṣata /
MBh, 1, 143, 11.10 sarvān vo 'ham upasthāsye puraskṛtya vṛkodaram /
MBh, 1, 143, 12.1 ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā /
MBh, 1, 143, 14.2 sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā //
MBh, 1, 143, 16.21 yudhiṣṭhiraṃ mahāprājñaṃ sarvaśāstraviśāradam /
MBh, 1, 143, 19.20 tataste pāṇḍavāḥ sarve viśrāntāḥ pṛthayā saha /
MBh, 1, 143, 22.1 kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā /
MBh, 1, 143, 27.1 sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca /
MBh, 1, 143, 27.22 tasthuḥ prāñjalayaḥ sarve sasnuṣā caiva mādhavī //
MBh, 1, 143, 32.2 sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī //
MBh, 1, 143, 37.8 tatastu pāṇḍavāḥ sarve śālihotrāśrame tadā /
MBh, 1, 144, 3.1 jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ /
MBh, 1, 144, 4.4 pathi dvaipāyanaṃ sarve dadṛśuḥ svaṃ pitāmaham //
MBh, 1, 144, 6.2 tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ /
MBh, 1, 144, 8.2 na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ /
MBh, 1, 144, 9.1 samāste caiva me sarve yūyaṃ caiva na saṃśayaḥ /
MBh, 1, 144, 13.2 pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ //
MBh, 1, 144, 14.2 pṛthivīm akhilāṃ jitvā sarvāṃ sāgaramekhalām /
MBh, 1, 144, 14.3 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām /
MBh, 1, 144, 15.1 putrāstava ca mādryāśca sarva eva mahārathāḥ /
MBh, 1, 144, 20.1 sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa /
MBh, 1, 145, 4.1 cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate /
MBh, 1, 145, 4.8 sarvalakṣaṇasampannā bhaikṣaṃ nārhanti nityaśaḥ /
MBh, 1, 145, 5.2 sarvasampūrṇabhaikṣānnaṃ mātrā dattaṃ pṛthak pṛthak /
MBh, 1, 145, 6.2 ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ /
MBh, 1, 145, 10.1 rorūyamāṇāṃstān sarvān paridevayataśca sā /
MBh, 1, 145, 40.3 sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam //
MBh, 1, 146, 2.1 avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ /
MBh, 1, 146, 3.1 bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate /
MBh, 1, 146, 9.1 mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ /
MBh, 1, 146, 12.2 prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam //
MBh, 1, 146, 26.6 sarvam etad vidhātavyaṃ budhānām eṣa niścayaḥ //
MBh, 1, 146, 27.2 na samaṃ sarvam eveti budhānām eṣa niścayaḥ /
MBh, 1, 146, 27.7 etajjagad idaṃ sarvam ātmanā na samaṃ kila //
MBh, 1, 146, 32.2 samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomyataḥ //
MBh, 1, 146, 35.1 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam /
MBh, 1, 147, 3.2 tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā //
MBh, 1, 147, 20.1 tataḥ praruditān sarvān niśamyātha sutastayoḥ /
MBh, 1, 147, 21.2 prahasann iva sarvāṃstān ekaikaṃ so 'pasarpati //
MBh, 1, 148, 5.10 athainaṃ brāhmaṇāḥ sarve samaye samayojayan /
MBh, 1, 148, 13.1 viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam /
MBh, 1, 148, 16.3 tato naḥ sahitān kṣudraḥ sarvān evopabhokṣyati /
MBh, 1, 149, 15.1 rākṣasāya ca tat sarvaṃ prāpayiṣyati bhojanam /
MBh, 1, 150, 1.3 ājagmuste tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ /
MBh, 1, 150, 7.1 yasya bāhū samāśritya sukhaṃ sarve svapāmahe /
MBh, 1, 150, 8.2 na śete vasatīḥ sarvā duḥkhācchakuninā saha //
MBh, 1, 150, 23.2 sa sarveṣvapi lokeṣu prajā rañjayate dhruvam //
MBh, 1, 150, 27.5 kuntī praviśya tān sarvān sāntvayāmāsa bhārata //
MBh, 1, 151, 1.30 cucoda sa balīvardau yuktau sarvāṅgakālakau /
MBh, 1, 151, 1.46 viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā /
MBh, 1, 151, 15.3 sarvān apohayad vṛkṣān svasya hastasthaśākhinā //
MBh, 1, 151, 18.32 vetrakīyapurī sarvā vitrastā samapadyata /
MBh, 1, 151, 25.18 tacchrutvā sarvapāñcālāḥ sādhu sādhviti cābruvan /
MBh, 1, 151, 25.33 iti vaḥ sarvam ākhyātaṃ yathādṛṣṭaṃ yathāśrutam /
MBh, 1, 151, 25.60 samāhūya prakṛtayaḥ sahitāḥ sarvabāndhavaiḥ /
MBh, 1, 151, 25.105 brahmaṇyā nāgarāḥ sarve brāhmaṇāścātithipriyāḥ /
MBh, 1, 152, 7.5 ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 152, 10.3 dadṛśuste bakaṃ sarve viśiraḥpāṇipādakam /
MBh, 1, 152, 11.1 tataste vismitāḥ sarve karma dṛṣṭvātimānuṣam /
MBh, 1, 152, 11.3 daivatānyarcayāṃcakruḥ sarva eva viśāṃ pate //
MBh, 1, 152, 12.2 jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat //
MBh, 1, 152, 13.2 uvāca nāgarān sarvān idaṃ viprarṣabhastadā //
MBh, 1, 152, 18.1 tataste brāhmaṇāḥ sarve kṣatriyāśca suvismitāḥ /
MBh, 1, 152, 19.1 tato jānapadāḥ sarve ājagmur nagaraṃ prati /
MBh, 1, 152, 19.7 vetrakīyagṛhe sarve parivārya vṛkodaram /
MBh, 1, 152, 19.9 na vai na sambhavet sarvaṃ brāhmaṇeṣu mahātmasu /
MBh, 1, 152, 19.11 ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ /
MBh, 1, 153, 4.2 dadau pratiśrayaṃ tasmai sadā sarvātithivratī //
MBh, 1, 153, 5.1 tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ /
MBh, 1, 153, 11.1 kathaṃ droṇān maheṣvāsāt sarvāṇyastrāṇyaśikṣata /
MBh, 1, 153, 12.2 kathayāmāsa tat sarvaṃ draupadīsaṃbhavaṃ tadā //
MBh, 1, 154, 11.2 astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca /
MBh, 1, 154, 11.3 prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān //
MBh, 1, 154, 18.1 droṇaḥ śiṣyāṃstataḥ sarvān idaṃ vacanam abravīt /
MBh, 1, 154, 20.1 yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ /
MBh, 1, 154, 22.6 vyasmayanta janāḥ sarve yajñasenasya bāndhavāḥ /
MBh, 1, 155, 8.2 sa tāvāmantrayāmāsa sarvakāmair atandritaḥ //
MBh, 1, 155, 10.1 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ /
MBh, 1, 155, 12.2 sarvaṃ tat te pradātāhaṃ na hi me 'styatra saṃśayaḥ //
MBh, 1, 155, 20.2 upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit /
MBh, 1, 155, 33.2 ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye //
MBh, 1, 155, 35.5 tat sarvaṃ sahamānaśca brahmatejonidhiḥ svayam //
MBh, 1, 155, 44.2 sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati //
MBh, 1, 155, 46.1 tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat /
MBh, 1, 155, 50.4 kriyāsu caiva sarvāsu kṛtavān drupadena ha /
MBh, 1, 155, 52.3 sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ //
MBh, 1, 156, 1.6 sarve cāsvasthamanaso babhūvuste mahārathāḥ //
MBh, 1, 156, 4.2 sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama //
MBh, 1, 157, 3.1 samanujñāpya tān sarvān āsīnān munir abravīt /
MBh, 1, 157, 6.2 vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā //
MBh, 1, 157, 10.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 157, 16.35 pratilabhya ca tat sarvaṃ dṛṣṭvā kṛṣṇāṃ svayaṃvare /
MBh, 1, 157, 16.41 darśanīyāṃśca vaḥ sarvān ekarūpān avasthitān /
MBh, 1, 158, 10.2 garhayanti narān sarvān balasthān nṛpatīn api //
MBh, 1, 158, 23.2 vyapovāha śarāṃstasya sarvān eva dhanaṃjayaḥ //
MBh, 1, 158, 25.1 mānuṣān ati gandharvān sarvān gandharva lakṣaye /
MBh, 1, 159, 1.3 yānto brahmavidaḥ santaḥ sarve rātrāvariṃdama //
MBh, 1, 159, 6.3 sarvavedavidāṃ śreṣṭhaṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 159, 6.3 sarvavedavidāṃ śreṣṭhaṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 159, 8.1 divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ /
MBh, 1, 159, 8.2 bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ //
MBh, 1, 159, 15.2 jayen naktaṃcarān sarvān sa purohitadhūrgataḥ //
MBh, 1, 160, 2.3 tat sarvaṃ tvam aśeṣeṇa tad brūhyaṅgāraparṇaka //
MBh, 1, 160, 27.1 avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ /
MBh, 1, 160, 35.1 tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā /
MBh, 1, 160, 35.1 tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā /
MBh, 1, 161, 10.2 cārusarvānavadyāṅgi padmendusadṛśānane //
MBh, 1, 161, 17.1 kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam /
MBh, 1, 162, 9.2 sarvaṃ visarjayāmāsa tam ekaṃ sacivaṃ vinā //
MBh, 1, 163, 5.1 tataḥ sarvānavadyāṅgīṃ tapatīṃ tapanaḥ svayam /
MBh, 1, 163, 15.4 prajāḥ kṣayam upājagmuḥ sarvāḥ sasthāṇujaṅgamāḥ /
MBh, 1, 164, 11.1 sa hi tān yājayāmāsa sarvān nṛpatisattamān /
MBh, 1, 165, 1.3 vasator āśrame puṇye śaṃsa naḥ sarvam eva tat //
MBh, 1, 165, 2.3 pārtha sarveṣu lokeṣu yathāvat tan nibodha me //
MBh, 1, 165, 12.1 taiḥ kāmaiḥ sarvasampūrṇaiḥ pūjitaḥ sa mahīpatiḥ /
MBh, 1, 165, 40.15 yaṣṭyā nivārayāmāsa sarvāṇyastrāṇi sa smayan /
MBh, 1, 165, 44.2 tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca /
MBh, 1, 166, 1.3 babhūva gandharvapate brūhi tat sarvam eva ca /
MBh, 1, 166, 6.4 rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye /
MBh, 1, 167, 20.2 tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara //
MBh, 1, 168, 15.1 taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayustadā /
MBh, 1, 169, 9.2 sarvalokavināśāya matiṃ cakre mahāmanāḥ //
MBh, 1, 169, 14.1 te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha /
MBh, 1, 169, 17.3 tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ //
MBh, 1, 169, 18.2 nijaghnuste maheṣvāsāḥ sarvāṃstān niśitaiḥ śaraiḥ /
MBh, 1, 169, 25.1 saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi /
MBh, 1, 170, 7.2 evam uktāstataḥ sarve rājānaste tam ūrujam /
MBh, 1, 170, 9.2 bhārgavastu munir mene sarvalokaparābhavam //
MBh, 1, 170, 10.2 sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ //
MBh, 1, 170, 11.2 sarvalokavināśāya tapasā mahataidhitaḥ //
MBh, 1, 170, 13.2 pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ //
MBh, 1, 170, 15.2 vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām //
MBh, 1, 170, 20.2 niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt //
MBh, 1, 171, 1.3 sarvalokavināśāya na sā me vitathā bhavet //
MBh, 1, 171, 7.2 bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam //
MBh, 1, 171, 9.2 tadā sarveṣu lokeṣu pāpakṛn nopapadyate //
MBh, 1, 171, 16.1 bhavatāṃ ca vijānāmi sarvalokahitepsutām /
MBh, 1, 171, 18.1 āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat /
MBh, 1, 171, 18.1 āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat /
MBh, 1, 172, 1.3 nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt //
MBh, 1, 172, 2.1 īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ /
MBh, 1, 172, 7.1 taṃ vasiṣṭhādayaḥ sarve munayastatra menire /
MBh, 1, 172, 11.2 ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt //
MBh, 1, 172, 12.1 prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama /
MBh, 1, 172, 13.2 te ca sarve mudā yuktā modante sahitāḥ suraiḥ /
MBh, 1, 172, 13.3 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune //
MBh, 1, 172, 16.1 sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ /
MBh, 1, 173, 3.5 kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ //
MBh, 1, 173, 22.1 vasiṣṭhaśca mahābhāgaḥ sarvam etad apaśyata /
MBh, 1, 174, 1.3 purohitastam ācakṣva sarvaṃ hi viditaṃ tava //
MBh, 1, 174, 7.1 tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ /
MBh, 1, 174, 10.2 tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ //
MBh, 1, 175, 15.1 pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram /
MBh, 1, 175, 18.1 darśanīyāṃśca vaḥ sarvān devarūpān avasthitān /
MBh, 1, 175, 20.3 bhavadbhiḥ sahitāḥ sarve kanyāyāstaṃ svayaṃvaram //
MBh, 1, 176, 12.3 tacchrutvā pārthivāḥ sarve samīyustatra bhārata //
MBh, 1, 176, 13.9 bālavṛddhān ṛte sarve mahīpālāḥ samāgatāḥ /
MBh, 1, 176, 13.10 trayastriṃśat surāḥ sarve vimānair vyomni niṣṭhitāḥ /
MBh, 1, 176, 15.1 tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ /
MBh, 1, 176, 23.2 spardhamānāstadānyonyaṃ niṣeduḥ sarvapārthivāḥ //
MBh, 1, 176, 25.2 priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ //
MBh, 1, 176, 29.52 āplutāṅgī suvasanā sarvābharaṇabhūṣitā //
MBh, 1, 176, 32.2 vārayāmāsa sarvāṇi vāditrāṇi samantataḥ //
MBh, 1, 176, 34.1 idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva /
MBh, 1, 177, 5.2 ete gāndhārarājasya sutāḥ sarve samāgatāḥ //
MBh, 1, 177, 6.1 aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṃ varau /
MBh, 1, 178, 1.3 astraṃ balaṃ cātmani manyamānāḥ sarve samutpetur ahaṃkṛtena //
MBh, 1, 178, 6.2 sādhyāśca sarve marutastathaiva yamaṃ puraskṛtya dhaneśvaraṃ ca //
MBh, 1, 178, 12.2 tāṃ draupadīṃ prekṣya tadā sma sarve kandarpabāṇābhihatā babhūvuḥ /
MBh, 1, 178, 12.3 devāśca sarve sagaṇāḥ sametās tāṃ draṣṭukāmā vasavo 'śvinau ca /
MBh, 1, 178, 17.3 sarvān nṛpāṃstān prasamīkṣya karṇo dhanurdharāṇāṃ pravaro jagāma /
MBh, 1, 178, 17.27 dhanuṣā so 'pi nirdhūta iti sarve bhayākulāḥ /
MBh, 1, 178, 17.33 mānī dṛḍhāstraḥ sampannaḥ sarvaiśca nṛpalakṣaṇaiḥ /
MBh, 1, 179, 6.1 avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu /
MBh, 1, 179, 13.5 tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān /
MBh, 1, 179, 13.8 sarvabhakṣakṛto vahnir bhṛguṇā ca mahātmanā /
MBh, 1, 179, 14.3 samavartata tān sarvāñ śṛṇvan devendranandanaḥ /
MBh, 1, 180, 4.2 ayaṃ hi sarvān āhūya satkṛtya ca narādhipān /
MBh, 1, 181, 4.11 tad adbhutatamaṃ dṛṣṭvā sarve te dūrataḥ sthitāḥ /
MBh, 1, 181, 8.6 padātayaḥ sarva eva pratyayudhyanta te parān /
MBh, 1, 181, 18.3 dagdhā jatugṛhe sarve pāṇḍavāḥ sārjunāstadā /
MBh, 1, 181, 18.5 ahaṃ karṇo dvijaśreṣṭha sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 181, 19.6 brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 181, 20.13 jñātvā sarvāñ śarān ghorān karṇo 'thāyād drutaṃ bahiḥ /
MBh, 1, 181, 20.19 vyadhamad bāṇajālena sarvāṅgaṃ phalgunasya ca /
MBh, 1, 181, 26.3 śaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram //
MBh, 1, 181, 31.4 tāṃstathā vadataḥ sarvān prasamīkṣya kṣitīśvarān /
MBh, 1, 181, 32.2 nivārayāmāsa mahīpatīṃstān dharmeṇa labdhetyanunīya sarvān //
MBh, 1, 181, 33.2 yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ //
MBh, 1, 182, 2.1 kuṭīgatā sā tvanavekṣya putrān uvāca bhuṅkteti sametya sarve /
MBh, 1, 182, 9.2 vṛkodaro 'haṃ ca yamau ca rājann iyaṃ ca kanyā bhavataḥ sma sarve //
MBh, 1, 182, 10.2 pāñcālarājasya ca yat priyaṃ syāt tad brūhi sarve sma vaśe sthitāste //
MBh, 1, 182, 11.4 te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm /
MBh, 1, 182, 12.1 teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām /
MBh, 1, 182, 13.2 te manyamānāḥ kaunteyāḥ sarvabhūtamanoharām /
MBh, 1, 182, 13.4 babhūvādhikam anyābhyaḥ sarvabhūtamanoharam //
MBh, 1, 182, 15.2 sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā /
MBh, 1, 183, 1.2 bhrātur vacastat prasamīkṣya sarve jyeṣṭhasya pāṇḍostanayāstadānīm /
MBh, 1, 183, 6.2 kathaṃ vayaṃ vāsudeva tvayeha gūḍhā vasanto viditāḥ sma sarve //
MBh, 1, 183, 8.1 diṣṭyā tasmāt pāvakāt sampramuktā yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ /
MBh, 1, 184, 7.2 yathāvad uktaṃ pracakāra sādhvī te cāpi sarve 'bhyavajahrur annam //
MBh, 1, 184, 8.2 yathātmīyānyajināni sarve saṃstīrya vīrāḥ suṣupur dharaṇyām //
MBh, 1, 184, 12.2 śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ te cāpi sarve dadṛśur manuṣyāḥ //
MBh, 1, 184, 13.1 dhṛṣṭadyumno rājaputrastu sarvaṃ vṛttaṃ teṣāṃ kathitaṃ caiva rātrau /
MBh, 1, 184, 13.2 sarvaṃ rājñe drupadāyākhilena nivedayiṣyaṃstvarito jagāma //
MBh, 1, 185, 3.2 cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ /
MBh, 1, 185, 10.1 suptāstu te pārthiva sarva eva kṛṣṇā tu teṣāṃ caraṇopadhānam /
MBh, 1, 185, 19.3 tad vai śrutvā pāṇḍavāḥ sarva eva rājñā yad uktaṃ drupadena vākyam /
MBh, 1, 186, 1.3 tad āpnuvadhvaṃ kṛtasarvakāryāḥ kṛṣṇā ca tatraiva ciraṃ na kāryam //
MBh, 1, 186, 2.2 etān samāruhya paraita sarve pāñcālarājasya niveśanaṃ tat //
MBh, 1, 186, 6.1 anyeṣu śilpeṣu ca yānyapi syuḥ sarvāṇi kᄆptānyakhilena tatra /
MBh, 1, 186, 6.2 krīḍānimittāni ca yāni tāni sarvāṇi tatropajahāra rājā //
MBh, 1, 186, 8.1 prāsā bhuśuṇḍyaśca paraśvadhāśca sāṃgrāmikaṃ caiva tathaiva sarvam /
MBh, 1, 186, 11.1 rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva /
MBh, 1, 186, 11.2 preṣyāśca sarve nikhilena rājan harṣaṃ samāpetur atīva tatra //
MBh, 1, 186, 14.2 utkramya sarvāṇi vasūni tatra sāṃgrāmikānyāviviśur nṛvīrāḥ //
MBh, 1, 186, 15.1 tal lakṣayitvā drupadasya putro rājā ca sarvaiḥ saha mantrimukhyaiḥ /
MBh, 1, 187, 11.1 iti tathyaṃ mahārāja sarvam etad bravīmi te /
MBh, 1, 187, 14.2 sa tasmai sarvam ācakhyāvānupūrvyeṇa pāṇḍavaḥ //
MBh, 1, 187, 22.2 sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati /
MBh, 1, 187, 25.1 sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati /
MBh, 1, 187, 25.2 ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam //
MBh, 1, 187, 32.2 te sametya tataḥ sarve kathayanti sma bhārata /
MBh, 1, 188, 1.2 tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ /
MBh, 1, 188, 2.1 pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ /
MBh, 1, 188, 3.1 anujñātāstu te sarve kṛṣṇenāmitatejasā /
MBh, 1, 188, 5.2 etan no bhagavān sarvaṃ prabravītu yathātatham //
MBh, 1, 188, 15.2 gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ //
MBh, 1, 188, 18.3 na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam //
MBh, 1, 188, 22.26 loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan /
MBh, 1, 188, 22.42 sā tam akliṣṭakarmāṇaṃ varadaṃ sarvakāmadam /
MBh, 1, 188, 22.79 sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara /
MBh, 1, 188, 22.107 varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 1, 188, 22.110 mahendravapuṣaḥ sarve mahendrasamavikramāḥ /
MBh, 1, 188, 22.129 kaumāraṃ ca bhavet sarvaiḥ saṃgame saṃgame ca me /
MBh, 1, 189, 4.2 tasmād bhayād udvijantaḥ sukhepsavaḥ prayāma sarve śaraṇaṃ bhavantam //
MBh, 1, 189, 5.2 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ /
MBh, 1, 189, 7.3 tasminn ekāgre kṛtasarvakārye tata eṣāṃ bhavitaivāntakālaḥ //
MBh, 1, 189, 25.1 śeṣo 'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīm āviśadhvam /
MBh, 1, 189, 25.3 śastrair divyair mānuṣān yodhayitvā śūrān sarvān āhave tān vijitya //
MBh, 1, 189, 26.2 sarvaṃ mayā bhāṣitam etad evaṃ kartavyam anyad vividhārthavacca //
MBh, 1, 189, 30.3 sa cāpi tad vyadadhāt sarvam eva tataḥ sarve saṃbabhūvur dharaṇyām /
MBh, 1, 189, 30.3 sa cāpi tad vyadadhāt sarvam eva tataḥ sarve saṃbabhūvur dharaṇyām /
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān /
MBh, 1, 189, 43.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 189, 49.14 uttamā sarvanārīṇāṃ bhaumāśvī hyabhavat tadā /
MBh, 1, 189, 49.16 babhūvuḥ pṛthivīpālāḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 190, 5.11 draupadyā dharmataḥ sarve dṛṣṭam etat purānagha //
MBh, 1, 190, 7.1 tataḥ sarve suhṛdastatra tasya samājagmuḥ sacivā mantriṇaśca /
MBh, 1, 190, 10.2 krameṇa sarve viviśuśca tat sado maharṣabhā goṣṭham ivābhinandinaḥ //
MBh, 1, 190, 18.3 sarve 'pyatuṣyan nṛpa pāṇḍaveyās tasyāḥ śubhaiḥ śīlasamādhivṛttaiḥ /
MBh, 1, 191, 1.5 ūṣuḥ sarve yathā puṇyaṃ kṛtavanto 'ntarikṣagāḥ //
MBh, 1, 191, 10.2 kuru brāhmaṇasāt sarvām aśvamedhe mahākratau //
MBh, 1, 191, 19.1 tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 192, 6.2 sarvabhūmipatīnāṃ ca rāṣṭrāṇāṃ ca yaśasvinām /
MBh, 1, 192, 6.3 punarjātān iti smaitān manyante sarvapārthivāḥ //
MBh, 1, 192, 7.10 mantrayante tataḥ sarve karṇasaubaladūṣitāḥ /
MBh, 1, 192, 7.12 utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ /
MBh, 1, 192, 7.13 evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha /
MBh, 1, 192, 7.23 yāvat tvacalatāṃ sarve prāpnuvanti narādhipāḥ /
MBh, 1, 192, 7.31 tāvat sarvābhisāreṇa puram etad vināśyatām /
MBh, 1, 192, 7.71 dānamānārcitāḥ sarve bāhyāścābhyantarāśca ye /
MBh, 1, 192, 7.76 etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate /
MBh, 1, 192, 7.79 uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām /
MBh, 1, 192, 7.80 nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat /
MBh, 1, 192, 7.82 dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ /
MBh, 1, 192, 7.169 rathā dhvajāḥ patākāśca sarvam antaradhīyata /
MBh, 1, 192, 7.182 dhārtarāṣṭraistataḥ sarvair duryodhanapuraḥsaraiḥ /
MBh, 1, 192, 7.202 suvṛttaṃ cakrire sarve suprāptām abruvan vadhūm /
MBh, 1, 192, 7.206 tataḥ prayātā rājānaḥ sarva eva yathāgatam /
MBh, 1, 192, 7.207 dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā /
MBh, 1, 192, 7.212 kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ /
MBh, 1, 192, 7.215 ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ /
MBh, 1, 192, 7.217 sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ /
MBh, 1, 192, 7.221 yādavaiḥ saha sarvaiśca pāṇḍavān abhijagmatuḥ /
MBh, 1, 192, 8.1 vṛtte svayaṃvare caiva rājānaḥ sarva eva te /
MBh, 1, 192, 15.2 drupadasyātmajāṃścānyān sarvayuddhaviśāradān /
MBh, 1, 192, 16.2 sarvāṃstu balino vīrān saṃyuktān drupadena ca /
MBh, 1, 192, 17.4 sarvāpadbhyo vimuktāśca vimuktā rājasaṃgarāt /
MBh, 1, 192, 20.2 putrāṇāṃ ca tathā sarvaṃ vicitrābharaṇaṃ varam /
MBh, 1, 192, 21.6 sarvān kuśalino vīrān pūjitān drupadena ca /
MBh, 1, 192, 21.14 putrāścāsya tathā pautrāḥ sarve sucaritavratāḥ /
MBh, 1, 194, 25.1 tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ /
MBh, 1, 195, 3.2 tathā kurūṇāṃ sarveṣām anyeṣām api bhārata //
MBh, 1, 195, 8.2 etaddhi puruṣavyāghra hitaṃ sarvajanasya ca //
MBh, 1, 195, 14.4 duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam //
MBh, 1, 195, 18.1 te hi sarve sthitā dharme sarve caivaikacetasaḥ /
MBh, 1, 195, 18.1 te hi sarve sthitā dharme sarve caivaikacetasaḥ /
MBh, 1, 196, 8.1 tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha /
MBh, 1, 196, 8.2 pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca /
MBh, 1, 196, 13.2 yojitāvarthamānābhyāṃ sarvakāryeṣvanantarau /
MBh, 1, 196, 15.2 vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham //
MBh, 1, 196, 16.2 sasahāyo 'sahāyaśca sarvaṃ sarvatra vindati //
MBh, 1, 196, 18.1 sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ /
MBh, 1, 196, 18.2 amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavat tadā /
MBh, 1, 196, 21.2 tathā hi sarvam ādāya rājyam asya jihīrṣati //
MBh, 1, 196, 22.1 hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca /
MBh, 1, 196, 24.1 miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam /
MBh, 1, 197, 17.8 āgamiṣyanti sarve vai yādavāḥ śalabhā iva //
MBh, 1, 197, 23.3 teṣām anugrahaścāyaṃ sarveṣāṃ caiva naḥ kule /
MBh, 1, 197, 29.7 pratyakṣam etat sarveṣāṃ muktā jatugṛhānalāt /
MBh, 1, 197, 29.22 pāṇḍavāśca vayaṃ sarve bhūmipālāḥ sabāndhavāḥ /
MBh, 1, 197, 29.24 sarve sambhūya jīvāma saputrapaśubāndhavāḥ /
MBh, 1, 198, 2.2 tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ //
MBh, 1, 198, 6.1 diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ /
MBh, 1, 198, 8.1 tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 1, 198, 13.7 avadat tatra tat sarvaṃ sarveṣām anuśṛṇvatām //
MBh, 1, 198, 13.7 avadat tatra tat sarvaṃ sarveṣām anuśṛṇvatām //
MBh, 1, 198, 19.2 kṛtārthaṃ manyata ātmānaṃ tathā sarve 'pi kauravāḥ /
MBh, 1, 198, 23.1 kṛṣṇām api ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ /
MBh, 1, 199, 5.2 paravanto vayaṃ rājaṃstvayi sarve sahānugāḥ /
MBh, 1, 199, 6.3 yathā vā manyate rājā drupadaḥ sarvadharmavit //
MBh, 1, 199, 9.23 bāndhavaiḥ sahitāḥ sarvair mā śokaṃ kuru mādhavi //
MBh, 1, 199, 11.5 adhiṣṭhitān mahāmātraiḥ sarvaśastrasamanvitān /
MBh, 1, 199, 19.1 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam /
MBh, 1, 199, 22.1 kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te /
MBh, 1, 199, 22.23 netā sarvasya kāryasya viduro rājaśāsanāt //
MBh, 1, 199, 24.7 mama putrā durātmānaḥ sarve 'haṃkārasaṃyutāḥ /
MBh, 1, 199, 25.22 abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam /
MBh, 1, 199, 25.36 āgamya kurubhiḥ sarvaiḥ pūjitaḥ sasuhṛdgaṇaiḥ /
MBh, 1, 199, 25.45 evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan /
MBh, 1, 199, 25.46 mūrdhābhiṣiktaḥ kauravyaḥ sarvābharaṇabhūṣitaḥ /
MBh, 1, 199, 25.48 sarvamūrdhāvasiktaiśca pūjitaḥ kurunandanaḥ /
MBh, 1, 199, 25.54 gāndhāriputrāḥ śocantaḥ sarve te saha bāndhavaiḥ /
MBh, 1, 199, 25.61 rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja /
MBh, 1, 199, 26.2 pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca /
MBh, 1, 199, 35.2 purīṃ sarvaguṇopetāṃ nirmitāṃ viśvakarmaṇā /
MBh, 1, 199, 37.1 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ /
MBh, 1, 199, 37.2 nivāsaṃ rocayanti sma sarvabhāṣāvidastathā //
MBh, 1, 199, 38.2 sarvaśilpavidaścaiva vāsāyābhyāgamaṃstadā //
MBh, 1, 199, 46.4 suvarṇamaṇisopānaṃ sarvaratnavicitritam /
MBh, 1, 199, 46.11 upabhogasamarthaiśca sarvair dravyaiḥ samāvṛtam /
MBh, 1, 199, 49.29 sarvaduḥkhāni śāmyanti tava saṃdarśanān mama /
MBh, 1, 200, 2.1 sarva eva mahātmānaḥ pūrve mama pitāmahāḥ /
MBh, 1, 200, 4.1 śrotum icchāmyahaṃ sarvaṃ vistareṇa tapodhana /
MBh, 1, 200, 8.1 kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ /
MBh, 1, 200, 9.1 atha teṣūpaviṣṭeṣu sarveṣveva mahātmasu /
MBh, 1, 200, 9.8 sarvavedāntago vipraḥ sarvavidyāsu pāragaḥ /
MBh, 1, 200, 9.8 sarvavedāntago vipraḥ sarvavidyāsu pāragaḥ /
MBh, 1, 200, 9.13 dharmeṇābhigataḥ sarvair devadānavamānavaiḥ /
MBh, 1, 200, 9.27 saṃhitāyāṃ ca sarveṣāṃ sthitasyopasthitasya ca /
MBh, 1, 200, 9.30 ātmanā sarvamokṣibhyaḥ kṛtimān kṛtyavit tathā /
MBh, 1, 200, 9.38 pramāṇabhūto lokasya sarvādhikaraṇeṣu ca /
MBh, 1, 200, 9.39 sarvavarṇavikāreṣu nityaṃ sakalapūjitaḥ /
MBh, 1, 200, 9.41 samasthāneṣu sarveṣu samāmnāyeṣu dhātuṣu /
MBh, 1, 200, 9.42 uddeśyānāṃ samākhyātā sarvam ākhyātam uddiśan /
MBh, 1, 200, 16.2 vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ //
MBh, 1, 200, 20.3 yathā ca sarveṣu samaṃ tat kuruṣva mahārathāḥ //
MBh, 1, 200, 23.1 etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana /
MBh, 1, 201, 7.2 malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ /
MBh, 1, 201, 14.1 abhidhāvya tataḥ sarvāstau trāhīti vicukruśuḥ /
MBh, 1, 201, 15.2 tataḥ striyastā bhūtaṃ ca sarvam antaradhīyata //
MBh, 1, 201, 16.2 vareṇa chandayāmāsa sarvalokapitāmahaḥ //
MBh, 1, 201, 20.2 ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati /
MBh, 1, 201, 23.3 sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha //
MBh, 1, 201, 26.1 labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau /
MBh, 1, 201, 26.2 avadhyau sarvalokasya svam eva bhavanaṃ gatau //
MBh, 1, 201, 27.2 sarvaḥ suhṛjjanastābhyāṃ pramodam upajagmivān //
MBh, 1, 201, 31.2 hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram //
MBh, 1, 202, 8.2 samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ //
MBh, 1, 202, 9.1 tataḥ sarvāṃ mahīṃ jetum ārabdhāvugraśāsanau /
MBh, 1, 202, 11.1 teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām /
MBh, 1, 202, 11.2 sambhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ //
MBh, 1, 202, 11.2 sambhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ //
MBh, 1, 202, 12.1 evaṃ sarvān samādiśya pūrvatīre mahodadheḥ /
MBh, 1, 202, 13.2 tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatustadā //
MBh, 1, 202, 18.2 śūnyam āsījjagat sarvaṃ kāleneva hataṃ yathā //
MBh, 1, 202, 27.1 evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā /
MBh, 1, 203, 1.2 tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ /
MBh, 1, 203, 5.3 ṛṣayaḥ sarva evaite pitāmaham upāsate //
MBh, 1, 203, 6.1 tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ /
MBh, 1, 203, 6.2 sundopasundayoḥ karma sarvam eva śaśaṃsire //
MBh, 1, 203, 7.2 nyavedayaṃstataḥ sarvam akhilena pitāmahe //
MBh, 1, 203, 8.1 tato devagaṇāḥ sarve te caiva paramarṣayaḥ /
MBh, 1, 203, 9.1 tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacastadā /
MBh, 1, 203, 16.4 kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ /
MBh, 1, 203, 16.6 jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 1, 203, 17.6 tatastāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām /
MBh, 1, 203, 28.2 sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham //
MBh, 1, 203, 29.1 gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ /
MBh, 1, 203, 30.2 sarvān visarjayāmāsa devān ṛṣigaṇāṃśca tān /
MBh, 1, 204, 2.2 ādāya sarvaratnāni parāṃ tuṣṭim upāgatau //
MBh, 1, 204, 7.1 divyeṣu sarvakāmeṣu samānīteṣu tatra tau /
MBh, 1, 204, 15.1 sarvair etair madair mattāvanyonyaṃ bhrukuṭīkṛtau /
MBh, 1, 204, 20.2 pātālam agamat sarvo viṣādabhayakampitaḥ //
MBh, 1, 204, 24.1 evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ /
MBh, 1, 204, 25.1 evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau /
MBh, 1, 204, 26.1 tasmād bravīmi vaḥ snehāt sarvān bharatasattamān /
MBh, 1, 204, 26.2 yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte /
MBh, 1, 204, 30.2 na cābhidyanta te sarve tadānyonyena bhārata /
MBh, 1, 204, 30.3 etad vistarataḥ sarvam ākhyātaṃ te nareśvara /
MBh, 1, 205, 2.2 babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī //
MBh, 1, 205, 4.2 vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ //
MBh, 1, 205, 8.4 tam āhuḥ sarvalokasya samagraṃ pāpacāriṇam //
MBh, 1, 205, 15.1 anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe /
MBh, 1, 205, 17.2 sarvam anyat parihṛtaṃ dharṣaṇāt tu mahīpateḥ /
MBh, 1, 205, 23.1 so 'bhivādya gurūn sarvāṃstaiścāpi pratinanditaḥ /
MBh, 1, 205, 26.3 sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi //
MBh, 1, 206, 33.3 kṛtavāṃstat tathā sarvaṃ dharmam uddiśya kāraṇam //
MBh, 1, 206, 34.11 sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ //
MBh, 1, 207, 1.2 kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata /
MBh, 1, 207, 8.1 evaṃ sarvāṇi tīrthāni paśyamānastathāśramān /
MBh, 1, 207, 9.2 jagāma tāni sarvāṇi tīrthānyāyatanāni ca /
MBh, 1, 207, 14.1 tatra sarvāṇi tīrthāni puṇyānyāyatanāni ca /
MBh, 1, 207, 14.5 sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam /
MBh, 1, 207, 14.5 sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam /
MBh, 1, 207, 20.1 teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire /
MBh, 1, 208, 11.2 babhūva nārī kalyāṇī sarvābharaṇabhūṣitā /
MBh, 1, 208, 15.1 mama sakhyaścatasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ /
MBh, 1, 208, 16.1 tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam /
MBh, 1, 209, 1.2 tato vayaṃ pravyathitāḥ sarvā bharatasattama /
MBh, 1, 209, 5.1 sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate /
MBh, 1, 209, 8.2 śataṃ sahasraṃ viśvaṃ ca sarvam akṣayavācakam /
MBh, 1, 209, 10.1 tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha /
MBh, 1, 209, 11.1 tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha /
MBh, 1, 209, 13.1 kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram /
MBh, 1, 209, 15.1 sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim /
MBh, 1, 209, 16.2 kva gacchāmo vayaṃ sarvā yatra lapsyāmahe punaḥ /
MBh, 1, 209, 18.3 ityuktvā nāradaḥ sarvāstatraivāntaradhīyata //
MBh, 1, 209, 19.1 tasya sarvā vayaṃ vīra śrutvā vākyam ihāgatāḥ /
MBh, 1, 209, 20.2 kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya //
MBh, 1, 209, 21.2 tatastāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate /
MBh, 1, 209, 24.13 jitvā tu pṛthivīṃ sarvāṃ rājasūyaṃ kariṣyati /
MBh, 1, 210, 1.3 sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ //
MBh, 1, 210, 2.2 tāni sarvāṇi gatvā sa prabhāsam upajagmivān /
MBh, 1, 210, 7.1 tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃstadā /
MBh, 1, 210, 10.1 pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ /
MBh, 1, 210, 11.1 abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ /
MBh, 1, 210, 19.1 sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ /
MBh, 1, 210, 19.2 abhivādyābhivādyāṃśca sarvaiśca pratinanditaḥ //
MBh, 1, 210, 20.2 samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ //
MBh, 1, 210, 21.4 pravāsād āgataṃ sarvā devyaḥ kṛṣṇam apūjayan //
MBh, 1, 211, 19.1 kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam /
MBh, 1, 211, 20.2 āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat //
MBh, 1, 211, 25.1 dharmarājāya tat sarvam indraprasthagatāya vai /
MBh, 1, 212, 1.22 tataste sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ /
MBh, 1, 212, 1.25 āsyatām āsyatāṃ sarvai ramaṇīye śilātale /
MBh, 1, 212, 1.27 upopaviviśuḥ sarve susvāgatam iti bruvan /
MBh, 1, 212, 1.39 tatastu yādavāḥ sarve mantrayanti sma bhārata /
MBh, 1, 212, 1.43 dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam /
MBh, 1, 212, 1.55 labdhānujñāstvayā tatra manyante sarvayādavāḥ /
MBh, 1, 212, 1.61 ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ /
MBh, 1, 212, 1.71 praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam /
MBh, 1, 212, 1.94 tasya sarvaguṇopetāṃ vāsudevasahodarām /
MBh, 1, 212, 1.138 bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ /
MBh, 1, 212, 1.153 tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 212, 1.196 gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ /
MBh, 1, 212, 1.196 gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ /
MBh, 1, 212, 1.197 evam uktāstu te sarve tathā cakruśca sarvaśaḥ /
MBh, 1, 212, 1.198 tataḥ sarvadaśārhāṇām antardvīpe tu bhārata /
MBh, 1, 212, 1.203 samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ /
MBh, 1, 212, 1.211 kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca /
MBh, 1, 212, 1.212 tasya cātithimukhyasya sarveṣāṃ ca tapasvinām /
MBh, 1, 212, 1.217 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ /
MBh, 1, 212, 1.220 setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām /
MBh, 1, 212, 1.222 vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ /
MBh, 1, 212, 1.225 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ /
MBh, 1, 212, 1.227 vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ /
MBh, 1, 212, 1.263 sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati /
MBh, 1, 212, 1.265 nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt /
MBh, 1, 212, 1.290 mahendraśāsanāt sarve sahitāśca maharṣibhiḥ /
MBh, 1, 212, 1.295 puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune /
MBh, 1, 212, 1.297 lokapālaistu sahitaḥ sarvair devair abhiṣṭutaḥ /
MBh, 1, 212, 1.305 tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ /
MBh, 1, 212, 1.313 āmantrya yādavān sarve viprajagmur yathāgatam /
MBh, 1, 212, 1.341 kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca /
MBh, 1, 212, 1.343 sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ /
MBh, 1, 212, 1.352 yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī /
MBh, 1, 212, 1.374 sarve kāmāḥ samṛddhāste subhadre bhadrabhāṣiṇi /
MBh, 1, 212, 1.376 sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare /
MBh, 1, 212, 1.377 yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ /
MBh, 1, 212, 1.378 upapannastvayā vīraḥ sarvalokamahārathaḥ /
MBh, 1, 212, 1.452 visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā /
MBh, 1, 212, 1.459 imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam /
MBh, 1, 212, 1.471 sarvaratnasusampūrṇaṃ sarvabhogasamanvitam //
MBh, 1, 212, 1.471 sarvaratnasusampūrṇaṃ sarvabhogasamanvitam //
MBh, 1, 212, 4.1 sarvaśastropapannena jīmūtaravanādinā /
MBh, 1, 212, 6.2 daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca //
MBh, 1, 212, 7.4 subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ //
MBh, 1, 212, 9.2 vikrośan prādravat sarvo dvārakām abhitaḥ purīm //
MBh, 1, 212, 10.2 sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam //
MBh, 1, 212, 23.2 tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan //
MBh, 1, 212, 24.2 punar eva sabhāmadhye sarve tu samupāviśan //
MBh, 1, 212, 26.1 satkṛtastvatkṛte pārthaḥ sarvair asmābhir acyuta /
MBh, 1, 212, 32.2 anvapadyanta te sarve bhojavṛṣṇyandhakāstadā //
MBh, 1, 213, 1.2 uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ /
MBh, 1, 213, 1.4 mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ /
MBh, 1, 213, 1.6 śṛṇudhvaṃ sahitāḥ sarve mama vākyaṃ sahetukam //
MBh, 1, 213, 8.3 api sarveṣu lokeṣu sendrarudreṣu māriṣa //
MBh, 1, 213, 12.6 āyānti vṛṣṇayaḥ sarve sasuhṛjjanabāndhavāḥ /
MBh, 1, 213, 12.61 taruṇyaḥ santi yāvantyastāḥ sarvā vrajayoṣitaḥ /
MBh, 1, 213, 18.7 tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani /
MBh, 1, 213, 20.22 brāhmaṇapramukhān sarvān bhrātṛbhiḥ saha saṃgataḥ /
MBh, 1, 213, 42.9 śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān /
MBh, 1, 213, 44.5 sarvakarmaṇi niṣṇātaṃ /
MBh, 1, 213, 52.1 pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 213, 63.2 pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ //
MBh, 1, 213, 66.2 kriyāsvapi ca sarvāsu viśeṣān abhyaśikṣayat //
MBh, 1, 213, 68.1 sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam /
MBh, 1, 213, 68.1 sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam /
MBh, 1, 213, 81.2 jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam //
MBh, 1, 214, 2.1 āśritya dharmarājānaṃ sarvaloko 'vasat sukham /
MBh, 1, 214, 12.1 sa hi sarvasya lokasya hitam ātmana eva ca /
MBh, 1, 214, 13.1 tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ /
MBh, 1, 214, 17.6 ālayaṃ sarvabhūtānāṃ khāṇḍavaṃ khaḍgacarmabhṛt /
MBh, 1, 214, 17.9 śākhāmṛgagaṇair juṣṭaṃ niketaṃ sarvarakṣasām /
MBh, 1, 214, 17.12 mānanārhaṃ ca sarveṣāṃ devadānavarakṣasām /
MBh, 1, 214, 17.20 vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ /
MBh, 1, 214, 17.22 bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit /
MBh, 1, 214, 17.22 bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit /
MBh, 1, 214, 20.2 yathopajoṣaṃ sarvaśca janaścikrīḍa bhārata /
MBh, 1, 215, 11.62 yadi me bhagavān prītaḥ sarvalokanamaskṛtaḥ /
MBh, 1, 215, 11.73 tathā cakāra tat sarvaṃ yathoktaṃ śūlapāṇinā /
MBh, 1, 215, 11.86 saṃbhṛtā mama saṃbhārāḥ sarvopakaraṇāni ca /
MBh, 1, 215, 11.97 ye tatra dīkṣitāḥ sarve sadasyāśca mahaujasaḥ /
MBh, 1, 215, 11.106 etacchrutvā tu vacanaṃ bhagavān sarvalokakṛt /
MBh, 1, 215, 11.114 tatra sarvāṇi sattvāni nivasanti vibhāvaso /
MBh, 1, 215, 11.133 tacca sarvaṃ yathāvṛttaṃ brahmaṇe saṃnyavedayat /
MBh, 1, 215, 11.143 tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ /
MBh, 1, 216, 5.2 sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca /
MBh, 1, 216, 5.2 sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca /
MBh, 1, 216, 5.3 sarvāyudhamahāmātraṃ parasenāpradharṣaṇam //
MBh, 1, 216, 9.1 sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ /
MBh, 1, 216, 9.2 bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam //
MBh, 1, 216, 23.6 cakreṇa bhasmasāt sarvaṃ visṛṣṭena tu vīryavān //
MBh, 1, 216, 27.1 kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ /
MBh, 1, 216, 33.2 meghastanitanirghoṣaṃ sarvabhūtāni nirdahan //
MBh, 1, 217, 1.3 dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat /
MBh, 1, 217, 9.1 jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata /
MBh, 1, 217, 12.1 te śarācitasarvāṅgā vinadanto mahāravān /
MBh, 1, 217, 15.1 tato jagmur mahātmānaḥ sarva eva divaukasaḥ /
MBh, 1, 217, 16.2 kiṃ nvime mānavāḥ sarve dahyante kṛṣṇavartmanā /
MBh, 1, 217, 16.4 ityākrośam akurvaṃste lokāḥ sarve bhayānvitāḥ //
MBh, 1, 218, 2.1 śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ /
MBh, 1, 218, 14.1 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān /
MBh, 1, 218, 30.2 jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā //
MBh, 1, 219, 4.3 nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt //
MBh, 1, 219, 8.1 tathā tu nighnatastasya sarvasattvāni bhārata /
MBh, 1, 219, 8.2 babhūva rūpam atyugraṃ sarvabhūtātmanastadā //
MBh, 1, 219, 16.2 api sarveṣu lokeṣu purāṇāv ṛṣisattamau //
MBh, 1, 219, 17.1 pūjanīyatamāvetāvapi sarvaiḥ surāsuraiḥ /
MBh, 1, 220, 4.3 tasmin vane dahyamāne sarvabhūtabhayaṃkaraḥ /
MBh, 1, 220, 4.4 tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata //
MBh, 1, 220, 12.1 tad apākriyate sarvaṃ yajñena tapasā sutaiḥ /
MBh, 1, 220, 22.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 1, 220, 22.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi pāvaka //
MBh, 1, 220, 26.2 dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ //
MBh, 1, 220, 27.2 tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram //
MBh, 1, 220, 28.1 tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat /
MBh, 1, 220, 29.8 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā //
MBh, 1, 220, 31.4 patantu hetayaḥ sarve svanyad asmat tavābhibho /
MBh, 1, 223, 12.2 sarvam agne tvam evaikastvayi sarvam idaṃ jagat /
MBh, 1, 223, 12.2 sarvam agne tvam evaikastvayi sarvam idaṃ jagat /
MBh, 1, 223, 14.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 1, 223, 15.2 nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam //
MBh, 1, 223, 24.2 tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ /
MBh, 1, 224, 18.1 sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ /
MBh, 1, 224, 20.2 atha te sarva evainaṃ nābhyanandanta vai sutāḥ /
MBh, 1, 224, 20.4 abhivādayāmahe sarve jātapakṣāḥ prasādataḥ /
MBh, 1, 224, 27.1 suvratāpi hi kalyāṇī sarvalokapariśrutā /
MBh, 1, 224, 32.2 tataste sarva evainaṃ putrāḥ samyag upāsire /
MBh, 1, 225, 12.1 āgneyāni ca sarvāṇi vāyavyāni tathaiva ca /
MBh, 1, 225, 12.2 madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya //
MBh, 1, 225, 19.1 parikramya tataḥ sarve trayo 'pi bharatarṣabha /
MBh, 2, 0, 1.13 tad brūhi bhagavan sarvaṃ prāṇadāya kirīṭine /
MBh, 2, 1, 4.2 kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura /
MBh, 2, 1, 6.10 ete kṛtā mayā sarve tasmād icchāmi phalguna //
MBh, 2, 1, 14.2 sarvam etad yathāvedya darśayāmāsatur mayam //
MBh, 2, 1, 19.3 iti sarvavidhiṃ kṛtvā pradakṣiṇam avartata //
MBh, 2, 1, 20.1 sarvartuguṇasampannāṃ divyarūpāṃ manoramām /
MBh, 2, 2, 10.3 sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ /
MBh, 2, 2, 23.2 nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ /
MBh, 2, 2, 23.10 visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃśca dharmarāṭ /
MBh, 2, 2, 23.19 mayo 'pi sa mahābhāgaḥ sarvaratnavibhūṣitām /
MBh, 2, 3, 2.2 yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā /
MBh, 2, 3, 3.5 pāṇḍavānāṃ ca sarveṣāṃ kariṣyāmi dhanaṃjaya //
MBh, 2, 3, 4.2 manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām //
MBh, 2, 3, 6.1 sā vai śatasahasrasya saṃmitā sarvaghātinī /
MBh, 2, 3, 7.2 sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ /
MBh, 2, 3, 10.1 yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā /
MBh, 2, 3, 12.2 yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ /
MBh, 2, 3, 12.4 yatreṣṭaṃ munibhiḥ sarvair nāradādyair mumukṣubhiḥ //
MBh, 2, 3, 16.4 kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat /
MBh, 2, 3, 16.5 tad agṛhṇānmayastatra gatvā sarvaṃ mahāsuraḥ //
MBh, 2, 3, 29.1 sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām /
MBh, 2, 5, 1.13 tathā bhuvanakośasya sarvasyāsya mahāmatiḥ /
MBh, 2, 5, 1.17 ṣāḍguṇyavidhiyuktaśca sarvaśāstraviśāradaḥ /
MBh, 2, 5, 2.1 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ /
MBh, 2, 5, 4.1 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit /
MBh, 2, 5, 5.3 arcayāmāsa ratnaiśca sarvakāmaiśca dharmavit /
MBh, 2, 5, 6.1 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ /
MBh, 2, 5, 21.1 kaccinna sarve karmāntāḥ parokṣāste viśaṅkitāḥ /
MBh, 2, 5, 21.4 sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hyatra kāraṇam //
MBh, 2, 5, 23.1 kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ /
MBh, 2, 5, 23.1 kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ /
MBh, 2, 5, 25.1 kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ /
MBh, 2, 5, 28.2 nityayukto ripūn sarvān vīkṣase ripusūdana //
MBh, 2, 5, 31.2 utpāteṣu ca sarveṣu daivajñaḥ kuśalastava //
MBh, 2, 5, 37.1 kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ /
MBh, 2, 5, 39.3 kaccit sarve mahīpālāstvadājñā mūrdhni dhāritāḥ /
MBh, 2, 5, 39.4 kaccit suhṛhayāḥ sarve hyarcayanti bhavatkṛte /
MBh, 2, 5, 40.1 kaccit sarve 'nuraktāstvāṃ kulaputrāḥ pradhānataḥ /
MBh, 2, 5, 46.1 kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate /
MBh, 2, 5, 62.1 kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ /
MBh, 2, 5, 68.3 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ //
MBh, 2, 5, 71.2 grāmavacca kṛtā rakṣā te ca sarve tadarpaṇāḥ //
MBh, 2, 5, 85.1 kaccit sarve 'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ /
MBh, 2, 5, 86.1 kaccit te sarvavidyāsu guṇato 'rcā pravartate /
MBh, 2, 5, 100.4 ityevaṃ bhāṣito rājñā sarvaśāstrārthatattvavit /
MBh, 2, 5, 107.1 dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām /
MBh, 2, 5, 109.1 kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha /
MBh, 2, 5, 111.1 kaccid astrāṇi sarvāṇi brahmadaṇḍaśca te 'nagha /
MBh, 2, 5, 111.2 viṣayogāśca te sarve viditāḥ śatrunāśanāḥ //
MBh, 2, 6, 13.2 prāñjalir bhrātṛbhiḥ sārdhaṃ taiśca sarvair nṛpair vṛtaḥ //
MBh, 2, 6, 14.2 sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam //
MBh, 2, 6, 17.1 etat sarvaṃ yathātattvaṃ devarṣe vadatastava /
MBh, 2, 7, 6.2 marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ /
MBh, 2, 7, 7.1 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ /
MBh, 2, 7, 8.1 tathā devarṣayaḥ sarve pārtha śakram upāsate /
MBh, 2, 7, 13.2 īśānaṃ sarvalokasya vajriṇaṃ samupāsate //
MBh, 2, 7, 19.3 sarveṣāṃ marutāṃ mānyā guruḥ śukrastathaiva ca /
MBh, 2, 7, 20.2 yajñavāhāśca ye mantrāḥ sarve tatra samāsate //
MBh, 2, 7, 23.1 brahmarājarṣayaḥ sarve sarve devarṣayastathā /
MBh, 2, 7, 23.1 brahmarājarṣayaḥ sarve sarve devarṣayastathā /
MBh, 2, 8, 5.1 sarve kāmāḥ sthitāstasyāṃ ye divyā ye ca mānuṣāḥ /
MBh, 2, 8, 33.2 sarve bhāsvaradehāśca sarve ca virajo'mbarāḥ //
MBh, 2, 8, 33.2 sarve bhāsvaradehāśca sarve ca virajo'mbarāḥ //
MBh, 2, 8, 34.1 citrāṅgadāścitramālyāḥ sarve jvalitakuṇḍalāḥ /
MBh, 2, 9, 10.6 vāsukipramukhāścaiva sarve prāñjalayaḥ sthitāḥ /
MBh, 2, 9, 15.2 daityadānavasaṃghāśca sarve rucirakuṇḍalāḥ //
MBh, 2, 9, 16.1 sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ /
MBh, 2, 9, 16.2 sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ //
MBh, 2, 9, 16.2 sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ //
MBh, 2, 9, 17.2 upāsate mahātmānaṃ sarve sucaritavratāḥ //
MBh, 2, 9, 22.1 diśastathā mahī caiva tathā sarve mahīdharāḥ /
MBh, 2, 9, 22.2 upāsate mahātmānaṃ sarve jalacarāstathā //
MBh, 2, 9, 23.2 stuvanto varuṇaṃ tasyāṃ sarva eva samāsate //
MBh, 2, 9, 24.2 sarve vigrahavantaste tam īśvaram upāsate /
MBh, 2, 10, 5.4 sarvābharaṇabhūṣiṇyā puṣpavatyā dhaneśvaraḥ //
MBh, 2, 10, 22.15 saha yakṣaiḥ sagandharvaiḥ saha sarvair niśācaraiḥ /
MBh, 2, 10, 22.20 ete cānye ca bahavaḥ sarve merupurogamāḥ /
MBh, 2, 10, 22.23 śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadāstathā /
MBh, 2, 10, 22.33 sarvānnidhīn pragṛhyātha upāstāṃ vai dhaneśvaram //
MBh, 2, 11, 3.2 anirdeśyāṃ prabhāvena sarvabhūtamanoramām //
MBh, 2, 11, 20.2 śanaiścaraśca rāhuśca grahāḥ sarve tathaiva ca //
MBh, 2, 11, 22.2 sarve ca kāmapracurāḥ sabhāyāṃ tatra nityaśaḥ /
MBh, 2, 11, 22.3 tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣyatha //
MBh, 2, 11, 22.3 tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣyatha //
MBh, 2, 11, 30.10 ta ete pitaraḥ sarve prajāpatim upasthitāḥ /
MBh, 2, 11, 33.2 sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa //
MBh, 2, 11, 35.1 te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ /
MBh, 2, 11, 37.2 dayāvān sarvabhūteṣu yathārhaṃ pratipadyate //
MBh, 2, 11, 40.1 sarvatejomayī divyā brahmarṣigaṇasevitā /
MBh, 2, 11, 41.1 sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā /
MBh, 2, 11, 42.2 taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā //
MBh, 2, 11, 46.2 sarvadevanikāyāśca sarvaśāstrāṇi caiva hi //
MBh, 2, 11, 46.2 sarvadevanikāyāśca sarvaśāstrāṇi caiva hi //
MBh, 2, 11, 51.2 anāgatam atikrāntaṃ tat sarvaṃ tvayi niṣṭhitam /
MBh, 2, 11, 51.3 tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me //
MBh, 2, 11, 53.1 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām /
MBh, 2, 11, 53.2 tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ //
MBh, 2, 11, 55.1 sa vijitya mahīṃ sarvāṃ saśailavanakānanām /
MBh, 2, 11, 56.1 tasya sarve mahīpālā dhanānyājahrur ājñayā /
MBh, 2, 11, 67.2 gantāraste mahendrasya pūrve sarve pitāmahāḥ /
MBh, 2, 11, 69.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te //
MBh, 2, 12, 4.1 yudhiṣṭhirastataḥ sarvān arcayitvā sabhāsadaḥ /
MBh, 2, 12, 4.2 pratyarcitaśca taiḥ sarvair yajñāyaiva mano dadhe //
MBh, 2, 12, 6.2 kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe //
MBh, 2, 12, 7.1 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ /
MBh, 2, 12, 7.1 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ /
MBh, 2, 12, 7.2 aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ /
MBh, 2, 12, 7.3 sarveṣāṃ dīyatāṃ deyaṃ muṣṇan kopamadāvubhau /
MBh, 2, 12, 8.9 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇā /
MBh, 2, 12, 8.11 sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire /
MBh, 2, 12, 8.18 sarvavyāpī sarvaguṇī sarvasāhaḥ sa sarvarāṭ /
MBh, 2, 12, 8.18 sarvavyāpī sarvaguṇī sarvasāhaḥ sa sarvarāṭ /
MBh, 2, 12, 8.18 sarvavyāpī sarvaguṇī sarvasāhaḥ sa sarvarāṭ /
MBh, 2, 12, 8.18 sarvavyāpī sarvaguṇī sarvasāhaḥ sa sarvarāṭ /
MBh, 2, 12, 14.1 darvīhomān upādāya sarvān yaḥ prāpnute kratūn /
MBh, 2, 12, 14.2 abhiṣekaṃ ca yajñānte sarvajit tena cocyate //
MBh, 2, 12, 15.1 samartho 'si mahābāho sarve te vaśagā vayam /
MBh, 2, 12, 16.1 ityevaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan /
MBh, 2, 12, 23.3 sarvaistair niścitamatiḥ kāla ityeva bhārata //
MBh, 2, 12, 25.2 sarvalokāt paraṃ matvā jagāma manasā harim //
MBh, 2, 12, 36.1 yasmin sarvaṃ sambhavati yaśca sarvatra pūjyate /
MBh, 2, 12, 36.2 yaśca sarveśvaro rājā rājasūyaṃ sa vindati //
MBh, 2, 13, 1.2 sarvair guṇair mahārāja rājasūyaṃ tvam arhasi /
MBh, 2, 13, 1.3 jānatastveva te sarvaṃ kiṃcid vakṣyāmi bhārata //
MBh, 2, 13, 7.1 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate /
MBh, 2, 13, 28.1 tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ /
MBh, 2, 13, 44.2 punar ānanditāḥ sarve mathurāyāṃ vasāmahe //
MBh, 2, 13, 49.1 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ /
MBh, 2, 13, 62.1 tena ruddhā hi rājānaḥ sarve jitvā girivraje /
MBh, 2, 13, 67.4 tasmiñjite jitaṃ sarvaṃ sakalaṃ pārthivaṃ balam //
MBh, 2, 14, 6.10 tvaṃ me pramāṇabhūto 'si sarvakāryeṣu keśava /
MBh, 2, 14, 9.3 tvadbuddhibalam āśritya sarvaṃ prāpsyati dharmarāṭ /
MBh, 2, 14, 10.4 sarvān vaṃśyān anumṛśann ekam eva satāṃ yuge //
MBh, 2, 14, 11.5 sarvān vaṃśān anumṛśannaite santi yuge yuge //
MBh, 2, 14, 16.1 evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān /
MBh, 2, 14, 18.2 nanu sma māgadhaṃ sarve pratibādhema yad vayam //
MBh, 2, 15, 10.1 sarvair api guṇair hīno vīryavān hi tared ripūn /
MBh, 2, 15, 10.2 sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati //
MBh, 2, 15, 11.1 dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame /
MBh, 2, 16, 15.2 vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ //
MBh, 2, 16, 23.2 patnībhyāṃ sahito rājā sarvaratnair atoṣayat /
MBh, 2, 16, 50.1 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca /
MBh, 2, 17, 12.1 sarvam etanmayā rājan vijñātaṃ jñānacakṣuṣā /
MBh, 2, 17, 12.5 prāpayiṣyati tat sarvaṃ vikrameṇa samanvitaḥ //
MBh, 2, 17, 14.1 sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati /
MBh, 2, 17, 14.2 sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ //
MBh, 2, 17, 16.1 eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati /
MBh, 2, 17, 17.2 śubhāśubham iva sphītā sarvasasyadharā dharā /
MBh, 2, 17, 17.3 śriyaṃ samuditāḥ sarve bhaviṣyanti narādhipāḥ //
MBh, 2, 17, 18.1 asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ /
MBh, 2, 17, 18.2 sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ //
MBh, 2, 17, 19.2 sarvalokeṣvatibalaḥ svayaṃ drakṣyati māgadhaḥ //
MBh, 2, 18, 2.1 na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ /
MBh, 2, 18, 10.1 yathā vadasi govinda sarvaṃ tad upapadyate /
MBh, 2, 18, 21.1 evam uktāstataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 18, 25.1 īśau hi tau mahātmānau sarvakāryapravartane /
MBh, 2, 18, 29.1 uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhāstrayaḥ /
MBh, 2, 19, 12.2 evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 22.2 sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm //
MBh, 2, 19, 22.2 sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm //
MBh, 2, 19, 24.2 virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ //
MBh, 2, 19, 33.2 idam ūcur amitraghnāḥ sarve bharatasattama //
MBh, 2, 19, 34.1 svastyastu kuśalaṃ rājann iti sarve vyavasthitāḥ /
MBh, 2, 19, 36.1 athopaviviśuḥ sarve trayaste puruṣarṣabhāḥ /
MBh, 2, 20, 24.2 muñca vā nṛpatīn sarvānmā gamastvaṃ yamakṣayam //
MBh, 2, 22, 7.2 abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ //
MBh, 2, 22, 8.1 vitresur māgadhāḥ sarve strīṇāṃ garbhāśca susruvuḥ /
MBh, 2, 22, 14.2 abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ //
MBh, 2, 22, 15.2 śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ //
MBh, 2, 22, 29.1 tatrainaṃ nāgarāḥ sarve satkāreṇābhyayustadā /
MBh, 2, 22, 36.2 sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti //
MBh, 2, 22, 37.2 tathetyevābruvan sarve pratijajñuśca tāṃ giram //
MBh, 2, 23, 3.2 karam āhārayiṣyāmi rājñaḥ sarvānnṛpottama //
MBh, 2, 23, 8.2 sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ //
MBh, 2, 23, 17.2 tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat //
MBh, 2, 23, 26.3 sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te //
MBh, 2, 24, 3.1 vijitya parvatān sarvān ye ca tatra narādhipāḥ /
MBh, 2, 24, 4.1 tair eva sahitaḥ sarvair anurajya ca tānnṛpān /
MBh, 2, 24, 13.1 sa taiḥ parivṛtaḥ sarvair viṣvagaśvaṃ narādhipam /
MBh, 2, 24, 20.2 sahitaḥ sarvasainyena prāmathat kurunandanaḥ //
MBh, 2, 24, 23.2 nivasanti vane ye ca tān sarvān ajayat prabhuḥ //
MBh, 2, 25, 4.2 ṛṣikulyāśca tāḥ sarvā dadarśa kurunandanaḥ //
MBh, 2, 25, 18.2 dhanānyādāya sarvebhyo ratnāni vividhāni ca //
MBh, 2, 25, 19.2 mayūrasadṛśāṃścānyān sarvān anilaraṃhasaḥ //
MBh, 2, 27, 4.2 sarvam alpena kālena deśaṃ cakre vaśe balī //
MBh, 2, 27, 15.2 tair eva sahitaḥ sarvair girivrajam upādravat //
MBh, 2, 27, 23.2 sarvānmlecchagaṇāṃścaiva vijigye bharatarṣabhaḥ //
MBh, 2, 27, 25.1 sa sarvānmlecchanṛpatīn sāgaradvīpavāsinaḥ /
MBh, 2, 28, 31.1 pramukhe sarvasainyasya bhītodvignasya bhārata /
MBh, 2, 28, 33.2 vedmi sarvam abhiprāyaṃ tava dharmasutasya ca //
MBh, 2, 28, 55.1 dharmarājāya tat sarvaṃ nivedya bharatarṣabha /
MBh, 2, 29, 11.2 tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ //
MBh, 2, 29, 15.2 pahlavān barbarāṃścaiva tān sarvān anayad vaśam //
MBh, 2, 30, 3.1 sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik /
MBh, 2, 30, 3.2 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ //
MBh, 2, 30, 5.2 sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire //
MBh, 2, 30, 9.1 suhṛdaścaiva taṃ sarve pṛthak ca saha cābruvan /
MBh, 2, 30, 12.1 prākāraḥ sarvavṛṣṇīnām āpatsvabhayado 'rihā /
MBh, 2, 30, 18.1 tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate /
MBh, 2, 30, 19.1 so 'ham icchāmi tat sarvaṃ vidhivad devakīsuta /
MBh, 2, 30, 24.2 niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ //
MBh, 2, 30, 28.2 tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ //
MBh, 2, 30, 31.1 sarvakāmāśca kāryantāṃ rasagandhasamanvitāḥ /
MBh, 2, 30, 32.1 tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat /
MBh, 2, 30, 36.2 babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ //
MBh, 2, 30, 41.2 viśaśca mānyāñśūdrāṃśca sarvān ānayateti ca //
MBh, 2, 30, 42.1 te sarvān pṛthivīpālān pāṇḍaveyasya śāsanāt /
MBh, 2, 30, 46.2 sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ //
MBh, 2, 30, 47.3 sarvartuguṇasampannāñśilpino 'tha sahasraśaḥ //
MBh, 2, 30, 54.2 bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire //
MBh, 2, 31, 4.1 digbhyaḥ sarve samāpetuḥ pārthivāstatra bhārata /
MBh, 2, 31, 5.2 duryodhanapurogāśca bhrātaraḥ sarva eva te //
MBh, 2, 31, 6.1 satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ /
MBh, 2, 31, 10.1 saha sarvaistathā mlecchaiḥ sāgarānūpavāsibhiḥ /
MBh, 2, 31, 13.1 bāhlikāścāpare śūrā rājānaḥ sarva eva te /
MBh, 2, 32, 3.1 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ /
MBh, 2, 32, 8.1 kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit /
MBh, 2, 32, 9.1 sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam /
MBh, 2, 32, 15.3 sarvāñ janān sarvakāmaiḥ samṛddhaiḥ samatarpayat //
MBh, 2, 32, 15.3 sarvāñ janān sarvakāmaiḥ samṛddhaiḥ samatarpayat //
MBh, 2, 32, 18.2 tatṛpuḥ sarvavarṇāśca tasmin yajñe mudānvitāḥ //
MBh, 2, 33, 7.2 remire kathayantaśca sarvavedavidāṃ varāḥ //
MBh, 2, 33, 11.2 nāradastaṃ tadā paśyan sarvakṣatrasamāgamam //
MBh, 2, 33, 16.2 ādiśya vibudhān sarvān ajāyata yadukṣaye //
MBh, 2, 33, 18.1 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate /
MBh, 2, 34, 5.1 kathaṃ hyarājā dāśārho madhye sarvamahīkṣitām /
MBh, 2, 34, 12.2 prayacchāmaḥ karān sarve na lobhānna ca sāntvanāt //
MBh, 2, 34, 22.2 vāsudevo 'pyayaṃ dṛṣṭaḥ sarvam etad yathātatham //
MBh, 2, 35, 10.2 jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam //
MBh, 2, 35, 20.1 tam imaṃ sarvasampannam ācāryaṃ pitaraṃ gurum /
MBh, 2, 35, 20.2 arcyam arcitam arcārhaṃ sarve saṃmantum arhatha //
MBh, 2, 35, 21.2 sarvam etaddhṛṣīkeśe tasmād abhyarcito 'cyutaḥ //
MBh, 2, 35, 23.2 paraśca sarvabhūtebhyastasmād vṛddhatamo 'cyutaḥ //
MBh, 2, 35, 24.2 caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam //
MBh, 2, 35, 25.2 diśaścopadiśaścaiva sarvaṃ kṛṣṇe pratiṣṭhitam //
MBh, 2, 36, 3.1 sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam /
MBh, 2, 36, 7.2 sarvasaṃśayanirmoktā nāradaḥ sarvalokavit //
MBh, 2, 36, 7.2 sarvasaṃśayanirmoktā nāradaḥ sarvalokavit //
MBh, 2, 36, 8.1 tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ /
MBh, 2, 36, 15.1 iti sarvān samutsāhya rājñastāṃścedipuṃgavaḥ /
MBh, 2, 37, 1.3 roṣāt pracalitaṃ sarvam idam āha yudhiṣṭhiraḥ //
MBh, 2, 37, 4.2 yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha //
MBh, 2, 37, 7.2 bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ //
MBh, 2, 37, 10.2 sarvān sarvātmanā tāta netukāmo yamakṣayam //
MBh, 2, 37, 10.2 sarvān sarvātmanā tāta netukāmo yamakṣayam //
MBh, 2, 37, 12.2 cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām //
MBh, 2, 37, 14.2 prabhavaścaiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira //
MBh, 2, 38, 1.2 vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān /
MBh, 2, 38, 2.2 vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ //
MBh, 2, 38, 14.2 bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate //
MBh, 2, 38, 16.3 evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam //
MBh, 2, 38, 16.3 evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam //
MBh, 2, 38, 26.2 sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm //
MBh, 2, 38, 27.2 sarvaṃ tad anapatyasya moghaṃ bhavati niścayāt //
MBh, 2, 38, 34.1 teṣām aṇḍāni sarveṣāṃ bhakṣayāmāsa pāpakṛt /
MBh, 2, 38, 36.2 teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām //
MBh, 2, 39, 8.2 strīsadharmā ca vṛddhaśca sarvārthānāṃ pradarśakaḥ //
MBh, 2, 39, 11.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ /
MBh, 2, 39, 12.2 yugānte sarvabhūtāni kālasyeva didhakṣataḥ //
MBh, 2, 40, 11.2 dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ //
MBh, 2, 41, 4.2 garjatyatīva durbuddhiḥ sarvān asmān acintayan //
MBh, 2, 41, 17.2 samāveśayase sarvaṃ jagat kevalakāmyayā //
MBh, 2, 41, 28.2 sarvaiḥ sametya saṃrabdhair dahyatāṃ vā kaṭāgninā //
MBh, 2, 41, 30.2 yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ //
MBh, 2, 42, 2.2 yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ //
MBh, 2, 42, 5.2 uvāca pārthivān sarvāṃstatsamakṣaṃ ca pāṇḍavān //
MBh, 2, 42, 8.2 hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā //
MBh, 2, 42, 12.2 diṣṭyā tvidaṃ sarvarājñāṃ saṃnidhāvadya vartate //
MBh, 2, 42, 16.1 evamādi tataḥ sarve sahitāste narādhipāḥ /
MBh, 2, 42, 24.1 tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ /
MBh, 2, 42, 32.1 tataḥ sa kururājasya kratuḥ sarvasamṛddhimān /
MBh, 2, 42, 37.1 āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ /
MBh, 2, 42, 38.2 yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha //
MBh, 2, 42, 39.1 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ /
MBh, 2, 42, 45.1 gateṣu pārthivendreṣu sarveṣu bharatarṣabha /
MBh, 2, 43, 1.3 śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha //
MBh, 2, 43, 7.2 arjunaśca yamau cobhau sarve te prāhasaṃstadā //
MBh, 2, 43, 9.2 āruroha tataḥ sarve jahasuste punar janāḥ //
MBh, 2, 43, 33.2 tacca sarvam atikramya sa vṛddho 'psviva paṅkajam //
MBh, 2, 44, 11.2 etaistvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām //
MBh, 2, 44, 13.2 sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā //
MBh, 2, 44, 21.1 idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya /
MBh, 2, 45, 8.1 aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam /
MBh, 2, 45, 11.1 devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ /
MBh, 2, 45, 27.2 dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat //
MBh, 2, 45, 32.2 sarvaratnānyupādāya pārthivā vai janeśvara //
MBh, 2, 46, 4.3 ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit //
MBh, 2, 46, 4.3 ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit //
MBh, 2, 46, 8.2 kriyatāṃ putra tat sarvam etanmanye hitaṃ tava //
MBh, 2, 46, 10.1 tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ /
MBh, 2, 46, 20.1 sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām /
MBh, 2, 46, 22.1 himavatsāgarānūpāḥ sarvaratnākarāstathā /
MBh, 2, 46, 22.2 antyāḥ sarve paryudastā yudhiṣṭhiraniveśane //
MBh, 2, 48, 33.1 sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā /
MBh, 2, 48, 33.1 sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā /
MBh, 2, 48, 38.2 apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane //
MBh, 2, 48, 41.1 bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam /
MBh, 2, 50, 16.1 prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ /
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 51, 18.2 sarvadravyāṇyupajahruḥ sabhāyāṃ sahasraśaḥ śilpinaścāpi yuktāḥ //
MBh, 2, 51, 25.3 dhātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ jagacceṣṭati na svatantram //
MBh, 2, 52, 8.2 prīyāmahe bhavataḥ saṃgamena samāgatāḥ kuravaścaiva sarve //
MBh, 2, 52, 10.3 kiṃ vā bhavānmanyate yuktarūpaṃ bhavadvākye sarva eva sthitāḥ sma //
MBh, 2, 52, 17.2 evam uktvā viduraṃ dharmarājaḥ prāyātrikaṃ sarvam ājñāpya tūrṇam /
MBh, 2, 52, 26.1 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ /
MBh, 2, 52, 34.1 tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ /
MBh, 2, 52, 37.1 sukhoṣitāstāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ /
MBh, 2, 53, 4.3 mahāmatir yaśca jānāti dyūtaṃ sa vai sarvaṃ sahate prakriyāsu //
MBh, 2, 53, 17.2 upohyamāne dyūte tu rājānaḥ sarva eva te /
MBh, 2, 53, 21.1 sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ /
MBh, 2, 53, 21.1 sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ /
MBh, 2, 54, 9.1 sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi /
MBh, 2, 54, 9.2 īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ //
MBh, 2, 54, 10.1 sarve ca purabhettāro nagameghanibhā gajāḥ /
MBh, 2, 54, 13.2 maṇīn hema ca bibhratyaḥ sarvā vai sūkṣmavāsasaḥ //
MBh, 2, 54, 26.1 ṣaṣṭistāni sahasrāṇi sarve pṛthulavakṣasaḥ /
MBh, 2, 55, 7.2 evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ //
MBh, 2, 55, 11.1 sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ /
MBh, 2, 55, 11.1 sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ /
MBh, 2, 55, 11.1 sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ /
MBh, 2, 57, 16.1 anupriyaṃ ced anukāṅkṣase tvaṃ sarveṣu kāryeṣu hitāhiteṣu /
MBh, 2, 58, 9.3 kuṇḍalāni ca niṣkāśca sarvaṃ cāṅgavibhūṣaṇam /
MBh, 2, 58, 27.2 ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitastathā /
MBh, 2, 58, 30.2 evam uktvā matākṣastān glahe sarvān avasthitān /
MBh, 2, 58, 35.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 2, 59, 12.1 anto nūnaṃ bhavitāyaṃ kurūṇāṃ sudāruṇaḥ sarvaharo vināśaḥ /
MBh, 2, 60, 10.3 ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ //
MBh, 2, 60, 29.1 ime sabhāyām upadiṣṭaśāstrāḥ kriyāvantaḥ sarva evendrakalpāḥ /
MBh, 2, 60, 29.2 gurusthānā guravaścaiva sarve teṣām agre notsahe sthātum evam //
MBh, 2, 60, 33.2 yatrābhyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām //
MBh, 2, 60, 41.1 tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ yudhiṣṭhiraḥ satyam atho na jahyāt /
MBh, 2, 60, 44.2 sambhūya sarvaiśca jito 'pi yasmāt paścācca yat kaitavam abhyupetaḥ //
MBh, 2, 60, 45.2 samīkṣya sarve mama cāpi vākyaṃ vibrūta me praśnam imaṃ yathāvat //
MBh, 2, 61, 4.1 na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān /
MBh, 2, 61, 14.1 bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca /
MBh, 2, 61, 17.1 evaṃ sa bahuśaḥ sarvān uktavāṃstān sabhāsadaḥ /
MBh, 2, 61, 18.1 uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn /
MBh, 2, 61, 23.1 sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā /
MBh, 2, 61, 24.2 etat sarvaṃ vicāryāhaṃ manye na vijitām imām //
MBh, 2, 61, 31.2 yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ //
MBh, 2, 61, 32.1 abhyantarā ca sarvasve draupadī bharatarṣabha /
MBh, 2, 61, 37.2 saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu //
MBh, 2, 61, 39.1 tacchrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata /
MBh, 2, 61, 42.2 tad adbhutatamaṃ loke vīkṣya sarvamahīkṣitām //
MBh, 2, 61, 45.2 pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām //
MBh, 2, 61, 47.1 tasya te vacanaṃ śrutvā sarvalokapraharṣaṇam /
MBh, 2, 61, 51.2 viduraḥ sarvadharmajña idaṃ vacanam abravīt //
MBh, 2, 61, 75.2 tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan //
MBh, 2, 61, 80.2 evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ /
MBh, 2, 62, 17.2 tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ //
MBh, 2, 62, 25.2 kurvantu sarve cānṛtaṃ dharmarājaṃ pāñcāli tvaṃ mokṣyase dāsabhāvāt //
MBh, 2, 62, 27.1 sarve hīme kauraveyāḥ sabhāyāṃ duḥkhāntare vartamānāstavaiva /
MBh, 2, 62, 28.1 tataḥ sabhyāḥ kururājasya tatra vākyaṃ sarve praśaśaṃsustadoccaiḥ /
MBh, 2, 62, 28.3 sarve cāsan pārthivāḥ prītimantaḥ kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ //
MBh, 2, 62, 29.1 yudhiṣṭhiraṃ ca te sarve samudaikṣanta pārthivāḥ /
MBh, 2, 62, 38.2 kṣamyatām evam ityevaṃ sarvaṃ sambhavati tvayi //
MBh, 2, 63, 2.2 īśāḥ sma sarve tava rājaputri bhavanti te dhārtarāṣṭrā na pārthāḥ //
MBh, 2, 63, 11.1 kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam /
MBh, 2, 63, 15.1 kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ /
MBh, 2, 63, 21.3 īśastvayaṃ kasya parājitātmā tajjānīdhvaṃ kuravaḥ sarva eva //
MBh, 2, 63, 28.3 sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ //
MBh, 2, 63, 33.3 tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī //
MBh, 2, 64, 10.2 ihaivaitāṃsturā sarvān hanmi śatrūn samāgatān /
MBh, 2, 65, 13.2 mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ //
MBh, 2, 65, 16.3 kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha //
MBh, 2, 66, 8.1 sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa /
MBh, 2, 66, 9.1 te vayaṃ pāṇḍavadhanaiḥ sarvān sampūjya pārthivān /
MBh, 2, 66, 15.1 te tvāsthāya rathān sarve bahuśastraparicchadān /
MBh, 2, 66, 27.1 akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām /
MBh, 2, 67, 7.2 sarvalokavināśāya daivenopanipīḍitāḥ //
MBh, 2, 68, 7.2 nivāsyantāṃ rurucarmāṇi sarve yathā glahaṃ saubalasyābhyupetāḥ //
MBh, 2, 68, 12.1 ete hi sarve kuravaḥ sametāḥ kṣāntā dāntāḥ sudraviṇopapannāḥ /
MBh, 2, 68, 13.2 tathaiva pāṇḍavāḥ sarve yathā kākayavā api //
MBh, 2, 68, 22.1 dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām /
MBh, 2, 68, 34.2 tāṃśca sarvāñ śitair bāṇair netāsmi yamasādanam //
MBh, 2, 68, 46.1 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ /
MBh, 2, 69, 3.2 sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ //
MBh, 2, 69, 10.1 anyonyasya priyāḥ sarve tathaiva priyavādinaḥ /
MBh, 2, 69, 11.1 eṣa vai sarvakalyāṇaḥ samādhistava bhārata /
MBh, 2, 69, 19.1 āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ /
MBh, 2, 70, 10.2 athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ //
MBh, 2, 70, 12.1 tadavasthān sutān sarvān upasṛtyātivatsalā /
MBh, 2, 71, 2.2 śrotum icchāmyahaṃ sarvaṃ teṣām aṅgaviceṣṭitam //
MBh, 2, 71, 5.1 pāṃsūpaliptasarvāṅgo nakulaścittavihvalaḥ /
MBh, 2, 71, 17.2 pāṃsūpacitasarvāṅgo nakulastena gacchati //
MBh, 2, 71, 33.2 duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān //
MBh, 2, 71, 35.1 gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān /
MBh, 2, 72, 5.3 vināśaḥ sarvalokasya sānubandho bhaviṣyati //
MBh, 2, 72, 13.2 ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm //
MBh, 2, 72, 16.1 vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān /
MBh, 2, 72, 19.1 bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ /
MBh, 2, 72, 27.1 athābravīn mahāprājño viduraḥ sarvadharmavit /
MBh, 3, 1, 6.1 kathaṃ ca rājaputrī sā pravarā sarvayoṣitām /
MBh, 3, 1, 7.1 etad ācakṣva me sarvaṃ vistareṇa tapodhana /
MBh, 3, 1, 12.1 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ /
MBh, 3, 1, 15.2 sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ //
MBh, 3, 1, 17.2 ūcuḥ prāñjalayaḥ sarve tān kuntīmādrinandanān //
MBh, 3, 1, 19.2 udvignāḥ sma bhṛśaṃ sarve nāsmān hātum ihārhatha //
MBh, 3, 1, 32.1 tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ /
MBh, 3, 1, 34.2 yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpavihvalāḥ //
MBh, 3, 1, 43.2 āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan //
MBh, 3, 2, 13.1 kathaṃ drakṣyāmi vaḥ sarvān svayam āhṛtabhojanān /
MBh, 3, 2, 17.1 aṣṭāṅgāṃ buddhim āhur yāṃ sarvāśreyovighātinīm /
MBh, 3, 2, 27.2 śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate //
MBh, 3, 2, 34.1 tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām /
MBh, 3, 2, 39.2 bhakṣyate salile matsyais tathā sarveṇa vittavān //
MBh, 3, 2, 40.3 tasmād arthāgamāḥ sarve manomohavivardhanāḥ //
MBh, 3, 2, 51.1 saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 3, 2, 70.2 tasmād dharmān imān sarvān nābhimānāt samācaret //
MBh, 3, 3, 9.2 pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja //
MBh, 3, 3, 10.2 uddharanti prajāḥ sarvās tapa āsthāya puṣkalam //
MBh, 3, 3, 16.3 kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ //
MBh, 3, 3, 22.1 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ /
MBh, 3, 3, 25.1 bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ /
MBh, 3, 3, 30.2 dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān //
MBh, 3, 4, 2.1 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi /
MBh, 3, 5, 4.3 dharme rājan vartamānaḥ svaśaktyā putrān sarvān pāhi kuntīsutāṃś ca //
MBh, 3, 5, 7.1 tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt /
MBh, 3, 5, 8.1 etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ /
MBh, 3, 5, 13.2 tato rājan pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantu sadyaḥ //
MBh, 3, 5, 16.3 hitaṃ teṣām ahitaṃ māmakānām etat sarvaṃ mama nopaiti cetaḥ //
MBh, 3, 5, 19.1 sa mā jihmaṃ vidura sarvaṃ bravīṣi mānaṃ ca te 'ham adhikaṃ dhārayāmi /
MBh, 3, 6, 10.1 tata utthāya viduraṃ pāṇḍaveyāḥ pratyagṛhṇan nṛpate sarva eva /
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 8, 8.1 satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha /
MBh, 3, 8, 10.1 sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ /
MBh, 3, 8, 12.2 kāmam īkṣāmahe sarve duryodhana tavepsitam /
MBh, 3, 8, 12.3 aikamatyaṃ hi no rājan sarveṣām eva lakṣyate //
MBh, 3, 8, 16.1 priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ /
MBh, 3, 8, 16.2 na cāsya śaknumaḥ sarve priye sthātum atandritāḥ //
MBh, 3, 8, 18.1 teṣu sarveṣu śānteṣu gateṣvaviditāṃ gatim /
MBh, 3, 8, 20.2 bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā //
MBh, 3, 8, 21.1 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak /
MBh, 3, 8, 23.1 pratiṣidhyātha tān sarvān bhagavāṃllokapūjitaḥ /
MBh, 3, 9, 1.3 vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam //
MBh, 3, 10, 19.2 suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā //
MBh, 3, 11, 1.3 ahaṃ caiva vijānāmi sarve ceme narādhipāḥ //
MBh, 3, 11, 8.1 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam /
MBh, 3, 11, 21.1 te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ /
MBh, 3, 11, 21.2 sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ //
MBh, 3, 11, 22.1 satyavrataparāḥ sarve sarve puruṣamāninaḥ /
MBh, 3, 11, 22.1 satyavrataparāḥ sarve sarve puruṣamāninaḥ /
MBh, 3, 11, 38.3 eṣa te viduraḥ sarvam ākhyāsyati gate mayi //
MBh, 3, 12, 24.2 yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ //
MBh, 3, 12, 25.2 ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata //
MBh, 3, 12, 26.2 sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ //
MBh, 3, 12, 65.1 atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam /
MBh, 3, 12, 71.1 samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ /
MBh, 3, 13, 4.1 vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ /
MBh, 3, 13, 6.1 tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 13, 15.1 kṣetrajñaḥ sarvabhūtānām ādir antaś ca keśava /
MBh, 3, 13, 17.1 kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit /
MBh, 3, 13, 17.2 avadhīs tvaṃ raṇe sarvān sametān daityadānavān //
MBh, 3, 13, 18.1 tataḥ sarveśvaratvaṃ ca sampradāya śacīpateḥ /
MBh, 3, 13, 33.2 āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta //
MBh, 3, 13, 34.1 yugānte sarvabhūtāni saṃkṣipya madhusūdana /
MBh, 3, 13, 43.2 sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt //
MBh, 3, 13, 49.2 sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama //
MBh, 3, 13, 50.3 nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam //
MBh, 3, 13, 51.2 tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam //
MBh, 3, 13, 52.2 īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ //
MBh, 3, 13, 66.1 kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ /
MBh, 3, 13, 68.1 adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā /
MBh, 3, 13, 76.2 sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā //
MBh, 3, 13, 77.1 pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat /
MBh, 3, 13, 84.1 sahasotpatya vegena sarvān ādāya vīryavān /
MBh, 3, 13, 85.1 te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ /
MBh, 3, 13, 96.2 sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva //
MBh, 3, 13, 98.1 tataś ca prādravan sarve saha mātrā yaśasvinaḥ /
MBh, 3, 13, 101.2 sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau //
MBh, 3, 14, 13.2 sabhāsadaś ca tān sarvān bhedayeyaṃ durodarān //
MBh, 3, 14, 17.1 aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha /
MBh, 3, 15, 7.2 purodyānāni sarvāṇi bhedayāmāsa durmatiḥ //
MBh, 3, 15, 21.2 vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ //
MBh, 3, 16, 4.2 abhisāreṇa sarveṇa tatra yuddham avartata //
MBh, 3, 16, 13.2 iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ //
MBh, 3, 16, 14.1 ānartāś ca tathā sarve naṭanartakagāyanāḥ /
MBh, 3, 16, 14.2 bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān //
MBh, 3, 16, 15.1 saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ /
MBh, 3, 16, 18.1 surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam /
MBh, 3, 16, 20.1 anu rathyāsu sarvāsu catvareṣu ca kaurava /
MBh, 3, 17, 5.1 sarvāyudhasamopetaṃ sarvaśastraviśāradam /
MBh, 3, 17, 5.1 sarvāyudhasamopetaṃ sarvaśastraviśāradam /
MBh, 3, 17, 10.1 te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ /
MBh, 3, 17, 28.1 tato vyākulitaṃ sarvaṃ dvārakāvāsi tad balam /
MBh, 3, 17, 30.1 sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi /
MBh, 3, 17, 30.1 sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi /
MBh, 3, 18, 4.2 mohayāmāsa daiteyān sarvān saubhanivāsinaḥ //
MBh, 3, 18, 7.1 jalecaraḥ kāñcanayaṣṭisaṃstho vyāttānanaḥ sarvatimipramāthī /
MBh, 3, 19, 2.1 hāhākṛtam abhūt sarvaṃ vṛṣṇyandhakabalaṃ tadā /
MBh, 3, 20, 3.2 sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ //
MBh, 3, 20, 20.1 tam arcitaṃ sarvadāśārhapūgair āśīrbhir arkajvalanaprakāśam /
MBh, 3, 20, 21.1 tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ /
MBh, 3, 21, 6.1 tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ /
MBh, 3, 21, 7.3 sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā //
MBh, 3, 21, 10.2 sarve mām abruvan hṛṣṭāḥ prayāhi jahi śātravān //
MBh, 3, 21, 26.1 tatas te prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ /
MBh, 3, 21, 35.2 vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāśayam /
MBh, 3, 22, 20.2 baladevamukhāḥ sarve iti me niścitā matiḥ //
MBh, 3, 22, 21.1 so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ /
MBh, 3, 22, 26.1 tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam /
MBh, 3, 23, 6.1 hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ /
MBh, 3, 23, 8.1 evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata /
MBh, 3, 23, 13.2 te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ //
MBh, 3, 23, 14.1 tato hāhākṛtaṃ sarvam abhūt kila viśāṃ pate /
MBh, 3, 23, 17.1 tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam /
MBh, 3, 23, 17.2 vajram udyamya tān sarvān parvatān samaśātayam //
MBh, 3, 23, 19.2 dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ //
MBh, 3, 23, 22.2 sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan //
MBh, 3, 23, 24.1 sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho /
MBh, 3, 23, 28.2 āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham //
MBh, 3, 23, 48.2 āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata //
MBh, 3, 24, 3.2 maurvīś ca yantrāṇi ca sāyakāṃś ca sarve samādāya jaghanyam īyuḥ //
MBh, 3, 24, 5.2 taṃ brāhmaṇāś cābhyavadan prasannā mukhyāś ca sarve kurujāṅgalānām //
MBh, 3, 24, 8.2 hā nātha hā dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ //
MBh, 3, 24, 9.2 paurān imāñjānapadāṃś ca sarvān hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 24, 15.1 ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan /
MBh, 3, 25, 1.3 abhyabhāṣata dharmātmā bhrātṝn sarvān yudhiṣṭhiraḥ //
MBh, 3, 25, 3.2 yatremāḥ śaradaḥ sarvāḥ sukhaṃ prativasemahi //
MBh, 3, 25, 7.1 yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaśī /
MBh, 3, 25, 8.1 sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃśayaḥ /
MBh, 3, 25, 8.2 prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva //
MBh, 3, 25, 13.2 tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 25, 23.1 sa tatra siddhān abhivādya sarvān pratyarcito rājavad devavacca /
MBh, 3, 25, 23.2 viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 25, 25.2 vimucya vāhān avaruhya sarve tatropatasthur bharataprabarhāḥ //
MBh, 3, 26, 2.1 yatīṃś ca sarvān sa munīṃś ca rājā tasmin vane mūlaphalair udagraiḥ /
MBh, 3, 26, 3.2 purohitaḥ sarvasamṛddhatejāś cakāra dhaumyaḥ pitṛvat kurūṇām //
MBh, 3, 26, 5.1 sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ yudhiṣṭhiraṃ bhīmasenārjunau ca /
MBh, 3, 26, 6.1 taṃ dharmarājo vimanā ivābravīt sarve hriyā santi tapasvino 'mī /
MBh, 3, 26, 15.1 sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā /
MBh, 3, 26, 16.1 satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya /
MBh, 3, 27, 8.2 sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā //
MBh, 3, 27, 20.2 tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ //
MBh, 3, 27, 21.1 tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan /
MBh, 3, 28, 4.2 bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃcana /
MBh, 3, 28, 9.1 itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama /
MBh, 3, 28, 18.1 sarvāṃs tān adya paśyāmi vane vanyena jīvataḥ /
MBh, 3, 28, 22.1 kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ /
MBh, 3, 28, 24.1 yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ /
MBh, 3, 28, 35.2 sarvabhūtāni taṃ pārtha sadā paribhavantyuta //
MBh, 3, 28, 37.2 apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati //
MBh, 3, 29, 4.2 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam //
MBh, 3, 29, 5.1 tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ /
MBh, 3, 29, 5.2 sarvaniścayavit prājñaḥ saṃśayaṃ paripṛcchate //
MBh, 3, 29, 8.1 sarvabhūtāni cāpyasya na namante kadācana /
MBh, 3, 29, 10.2 bhojanāny atha pānāni sarvopakaraṇāni ca //
MBh, 3, 29, 28.1 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet /
MBh, 3, 30, 24.1 yadi sarvam abuddhīnām atikrāntam amedhasām /
MBh, 3, 30, 27.1 ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram /
MBh, 3, 30, 30.1 tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe /
MBh, 3, 30, 32.1 kṣantavyaṃ puruṣeṇeha sarvāsvāpatsu śobhane /
MBh, 3, 30, 36.2 yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati //
MBh, 3, 30, 41.2 yadā hi kṣamate sarvaṃ brahma sampadyate tadā //
MBh, 3, 31, 11.1 brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ /
MBh, 3, 31, 21.2 dadhāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 3, 31, 23.1 ākāśa iva bhūtāni vyāpya sarvāṇi bhārata /
MBh, 3, 31, 28.2 dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata //
MBh, 3, 32, 20.2 sarvaśāstrātigo mūḍhaḥ śaṃ janmasu na vindati //
MBh, 3, 32, 21.2 purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ //
MBh, 3, 32, 21.2 purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ //
MBh, 3, 32, 38.2 vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja //
MBh, 3, 33, 6.1 utthānam abhijānanti sarvabhūtāni bhārata /
MBh, 3, 33, 10.1 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi /
MBh, 3, 33, 22.2 sarvabhūtāni kaunteya kārayatyavaśānyapi //
MBh, 3, 33, 30.1 sarvam eva haṭhenaike diṣṭenaike vadantyuta /
MBh, 3, 33, 31.2 asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ /
MBh, 3, 33, 51.2 bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ //
MBh, 3, 34, 14.1 durmanuṣyā hi nirvedam aphalaṃ sarvaghātinam /
MBh, 3, 34, 18.2 ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ //
MBh, 3, 34, 25.2 sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ //
MBh, 3, 34, 34.2 sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ //
MBh, 3, 34, 38.3 na kāmaparamo vā syāt sarvān seveta sarvadā //
MBh, 3, 34, 41.2 vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ //
MBh, 3, 34, 59.1 evaṃ balavataḥ sarvam iti buddhvā mahīpate /
MBh, 3, 34, 67.2 nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ //
MBh, 3, 34, 69.1 yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ /
MBh, 3, 34, 75.2 sarvaṃ tannudate paścād yajñair vipuladakṣiṇaiḥ //
MBh, 3, 34, 76.2 mucyate sarvapāpebhyastamobhya iva candramāḥ //
MBh, 3, 34, 77.1 paurajānapadāḥ sarve prāyaśaḥ kurunandana /
MBh, 3, 34, 80.1 sa bhavān rathamāsthāya sarvopakaraṇānvitam /
MBh, 3, 35, 8.2 athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ //
MBh, 3, 35, 11.1 vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān /
MBh, 3, 35, 12.1 tatra dyūtam abhavanno jaghanyaṃ tasmiñjitāḥ pravrajitāśca sarve /
MBh, 3, 35, 13.2 udyojayāmāsa kurūṃśca sarvān ye cāsya kecid vaśam anvagacchan //
MBh, 3, 35, 21.2 rājyaṃ ca putrāśca yaśo dhanaṃ ca sarvaṃ na satyasya kalām upaiti //
MBh, 3, 36, 1.3 anantenāprameyena srotasā sarvahāriṇā //
MBh, 3, 36, 4.2 sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān //
MBh, 3, 36, 13.1 yo 'yam eko 'bhimanute sarvāṃlloke dhanurbhṛtaḥ /
MBh, 3, 36, 15.1 sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ /
MBh, 3, 36, 16.1 priyam eva tu sarveṣāṃ yad bravīmyuta kiṃcana /
MBh, 3, 36, 16.2 sarve hi vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ //
MBh, 3, 36, 16.2 sarve hi vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ //
MBh, 3, 36, 34.2 kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt //
MBh, 3, 37, 8.2 sarva eva kṛtāstrāś ca satataṃ cātatāyinaḥ //
MBh, 3, 37, 11.1 sarve kauravasainyasya saputrāmātyasainikāḥ /
MBh, 3, 37, 15.1 sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ /
MBh, 3, 37, 15.1 sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ /
MBh, 3, 37, 16.2 sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ //
MBh, 3, 37, 17.1 anirjitya raṇe sarvān etān puruṣasattamān /
MBh, 3, 37, 18.2 ati sarvān dhanurgrāhān sūtaputrasya lāghavam //
MBh, 3, 38, 5.2 sarvāstrāṇāṃ prayogaṃ ca te 'bhijānanti kṛtsnaśaḥ //
MBh, 3, 38, 6.1 te sarve dhṛtarāṣṭrasya putreṇa parisāntvitāḥ /
MBh, 3, 38, 7.1 sarvayodheṣu caivāsya sadā vṛttir anuttamā /
MBh, 3, 38, 9.2 tayā prayuktayā samyag jagat sarvaṃ prakāśate /
MBh, 3, 38, 12.2 tānyekasthāni sarvāṇi tatas tvaṃ pratipatsyase //
MBh, 3, 38, 19.2 manāṃsyādāya sarveṣāṃ kṛṣṇā vacanam abravīt //
MBh, 3, 38, 20.2 tat te 'stu sarvaṃ kaunteya yathā ca svayam icchasi //
MBh, 3, 38, 22.1 nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare /
MBh, 3, 38, 24.1 tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe samāhite /
MBh, 3, 38, 27.1 tasya mārgād apākrāman sarvabhūtāni gacchataḥ /
MBh, 3, 38, 41.1 na ca sarvāmaraiśvaryaṃ kāmaye tridaśādhipa /
MBh, 3, 38, 41.3 akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ //
MBh, 3, 38, 42.2 sāntvayañślakṣṇayā vācā sarvalokanamaskṛtaḥ //
MBh, 3, 39, 4.2 tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha //
MBh, 3, 39, 7.3 caritaṃ tasya śūrasya tan me sarvaṃ prakīrtaya //
MBh, 3, 39, 12.1 aindriḥ sthiramanā rājan sarvalokamahārathaḥ /
MBh, 3, 39, 25.1 tato maharṣayaḥ sarve jagmur devaṃ pinākinam /
MBh, 3, 39, 25.3 sarve nivedayāmāsuḥ karma tat phalgunasya ha //
MBh, 3, 39, 27.1 tasya deveśa na vayaṃ vidmaḥ sarve cikīrṣitam /
MBh, 3, 39, 27.2 saṃtāpayati naḥ sarvān asau sādhu nivāryatām //
MBh, 3, 39, 29.2 yat tvasya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai //
MBh, 3, 40, 1.2 gateṣu teṣu sarveṣu tapasviṣu mahātmasu /
MBh, 3, 40, 1.3 pinākapāṇir bhagavān sarvapāpaharo haraḥ //
MBh, 3, 40, 6.1 kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā /
MBh, 3, 40, 54.2 vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ //
MBh, 3, 40, 57.2 kapardin sarvabhūteśa bhaganetranipātana /
MBh, 3, 40, 59.1 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta /
MBh, 3, 41, 15.2 jagad vinirdahet sarvam alpatejasi pātitam //
MBh, 3, 41, 23.2 yat kiṃcid aśubhaṃ dehe tat sarvaṃ nāśam eyivat //
MBh, 3, 42, 4.2 śatrūṃś ca vijitān sarvān nirvṛttaṃ ca prayojanam //
MBh, 3, 42, 10.1 daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt /
MBh, 3, 42, 20.1 pitur mamāṃśo devasya sarvalokapratāpinaḥ /
MBh, 3, 42, 41.2 yathāgatena vibudhāḥ sarve kāmamanojavāḥ //
MBh, 3, 44, 1.3 sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām //
MBh, 3, 44, 15.1 tān sarvān sa samāgamya vidhivat kurunandanaḥ /
MBh, 3, 45, 24.2 sarve devanikāyā hi nālaṃ yodhayituṃ sma tān //
MBh, 3, 45, 33.2 bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhatyariṃdama //
MBh, 3, 46, 7.1 mama putrā durātmānaḥ sarve mṛtyuvaśaṃ gatāḥ /
MBh, 3, 46, 11.2 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ //
MBh, 3, 46, 11.2 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ //
MBh, 3, 46, 12.1 api sarveśvaratvaṃ hi na vāñcheran parājitāḥ /
MBh, 3, 46, 14.2 jigāya pārthivān sarvān rājasūye mahākratau //
MBh, 3, 46, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ //
MBh, 3, 46, 19.3 sarvam etad yathāttha tvaṃ naitan mithyā mahīpate //
MBh, 3, 46, 23.2 jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam //
MBh, 3, 46, 30.1 sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ /
MBh, 3, 46, 30.1 sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ /
MBh, 3, 46, 30.2 sarve sarvāstravidvāṃso devair api sudurjayāḥ //
MBh, 3, 46, 30.2 sarve sarvāstravidvāṃso devair api sudurjayāḥ //
MBh, 3, 46, 40.1 pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā /
MBh, 3, 47, 1.3 pravrājya pāṇḍavān vīrān sarvam etan nirarthakam //
MBh, 3, 47, 10.1 patīṃśca draupadī sarvān dvijāṃś caiva yaśasvinī /
MBh, 3, 48, 14.2 cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te //
MBh, 3, 48, 18.1 yatra sarvān mahīpālāñ śastratejobhayārditān /
MBh, 3, 48, 20.2 pahlavān daradān sarvān kirātān yavanāñśakān //
MBh, 3, 48, 27.2 śṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca //
MBh, 3, 48, 36.2 sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ //
MBh, 3, 48, 36.2 sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ //
MBh, 3, 48, 39.1 etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān /
MBh, 3, 49, 4.1 tadviyogāddhi tān sarvāñśokaḥ samabhipupluve /
MBh, 3, 49, 8.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 49, 9.2 nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ //
MBh, 3, 49, 12.1 bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ /
MBh, 3, 49, 16.1 sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sasaubalān /
MBh, 3, 49, 24.2 ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ //
MBh, 3, 50, 2.2 upary upari sarveṣām āditya iva tejasā //
MBh, 3, 50, 5.2 śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ //
MBh, 3, 50, 9.2 upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān //
MBh, 3, 50, 12.1 tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā /
MBh, 3, 50, 31.2 punar āgamya niṣadhān nale sarvaṃ nyavedayat //
MBh, 3, 51, 9.1 śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram /
MBh, 3, 51, 13.2 papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ //
MBh, 3, 51, 19.2 rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ //
MBh, 3, 51, 23.1 tatastacchuśruvuḥ sarve nāradasya vaco mahat /
MBh, 3, 51, 24.1 tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ /
MBh, 3, 51, 24.2 vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ //
MBh, 3, 52, 17.2 tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ //
MBh, 3, 52, 19.1 kastvaṃ sarvānavadyāṅga mama hṛcchayavardhana /
MBh, 3, 53, 2.2 sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara //
MBh, 3, 53, 10.2 āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ //
MBh, 3, 53, 13.2 dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat //
MBh, 3, 53, 14.3 kim abravīcca naḥ sarvān vada bhūmipate 'nagha //
MBh, 3, 53, 17.2 vismitāścābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ //
MBh, 3, 54, 2.1 tacchrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ /
MBh, 3, 54, 4.2 surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 3, 54, 11.1 tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān /
MBh, 3, 54, 23.1 sāpaśyad vibudhān sarvān asvedān stabdhalocanān /
MBh, 3, 54, 28.2 prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ //
MBh, 3, 54, 32.1 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ /
MBh, 3, 55, 5.2 devān āmantrya tān sarvān uvācedaṃ vacas tadā //
MBh, 3, 55, 8.1 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam /
MBh, 3, 56, 11.1 tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata /
MBh, 3, 56, 12.2 eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān //
MBh, 3, 56, 13.1 nivedyatāṃ naiṣadhāya sarvāḥ prakṛtayaḥ sthitāḥ /
MBh, 3, 56, 17.1 tatas te mantriṇaḥ sarve te caiva puravāsinaḥ /
MBh, 3, 57, 5.1 tatas te mantriṇaḥ sarve vijñāya nalaśāsanam /
MBh, 3, 57, 6.1 tāstu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ /
MBh, 3, 58, 3.1 śiṣṭā te damayantyekā sarvam anyaddhṛtaṃ mayā /
MBh, 3, 58, 5.2 utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ //
MBh, 3, 58, 13.2 tasyāntarīyam ādāya jagmuḥ sarve vihāyasā //
MBh, 3, 58, 27.2 auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te //
MBh, 3, 60, 30.2 sarvam etad yathāvṛttam ācacakṣe 'sya bhārata //
MBh, 3, 61, 25.1 kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam /
MBh, 3, 61, 64.2 svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā //
MBh, 3, 61, 67.2 brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 61, 71.1 mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ /
MBh, 3, 61, 72.2 tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ //
MBh, 3, 61, 89.1 vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam /
MBh, 3, 61, 89.1 vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam /
MBh, 3, 61, 93.2 kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam //
MBh, 3, 61, 124.1 sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ /
MBh, 3, 62, 10.3 tathā tannihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam //
MBh, 3, 62, 41.2 sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam //
MBh, 3, 64, 4.2 sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām //
MBh, 3, 64, 5.2 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi /
MBh, 3, 64, 15.1 sa vai bhraman mahīṃ sarvāṃ kvacid āsādya kiṃcana /
MBh, 3, 65, 10.2 kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ //
MBh, 3, 65, 11.2 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva //
MBh, 3, 65, 29.2 paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān //
MBh, 3, 65, 36.1 etad icchāmyahaṃ tvatto jñātuṃ sarvam aśeṣataḥ /
MBh, 3, 66, 16.2 sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā //
MBh, 3, 66, 22.2 tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat //
MBh, 3, 66, 23.1 sarvān kuśalino dṛṣṭvā bāndhavān dārakau ca tau /
MBh, 3, 66, 23.2 mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam //
MBh, 3, 67, 3.1 tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā /
MBh, 3, 67, 6.2 prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane //
MBh, 3, 67, 8.1 atha tān abravīd bhaimī sarvarāṣṭreṣvidaṃ vacaḥ /
MBh, 3, 67, 22.1 tacca vākyaṃ tathā sarve tatra tatra viśāṃ pate /
MBh, 3, 69, 31.2 nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ //
MBh, 3, 70, 8.1 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaścana /
MBh, 3, 70, 8.1 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaścana /
MBh, 3, 71, 2.2 nādayan rathaghoṣeṇa sarvāḥ sopadiśo daśa //
MBh, 3, 72, 30.2 tat sarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam //
MBh, 3, 73, 5.1 etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya /
MBh, 3, 73, 7.1 sā tat sarvaṃ yathāvṛttaṃ damayantyai nyavedayat /
MBh, 3, 74, 1.2 sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ /
MBh, 3, 74, 14.1 damayantyā bruvantyās tu sarvam etad ariṃdama /
MBh, 3, 75, 9.1 candramāḥ sarvabhūtānām antaś carati sākṣivat /
MBh, 3, 75, 22.1 tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca /
MBh, 3, 75, 24.2 vane vicaritaṃ sarvam ūṣatur muditau nṛpa //
MBh, 3, 75, 25.2 sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam //
MBh, 3, 76, 7.2 arcitāni ca sarvāṇi devatāyatanāni ca //
MBh, 3, 76, 15.1 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitastvayi /
MBh, 3, 77, 19.2 mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam //
MBh, 3, 79, 5.2 aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ //
MBh, 3, 79, 10.2 ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye //
MBh, 3, 79, 21.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 80, 8.1 tvayi tuṣṭe mahābhāga sarvalokābhipūjite /
MBh, 3, 80, 11.3 pulastyasya sakāśād vai sarvam etad upaśrutam //
MBh, 3, 80, 19.2 tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ //
MBh, 3, 80, 25.2 prīte tvayi mahābhāga sarvalokābhipūjite /
MBh, 3, 80, 32.2 vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute //
MBh, 3, 80, 45.2 pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate //
MBh, 3, 80, 53.2 upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata /
MBh, 3, 80, 54.2 puṣkare snātamātrasya sarvam eva praṇaśyati //
MBh, 3, 80, 55.1 yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ /
MBh, 3, 80, 56.2 kratūn sarvān avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 80, 66.2 sarvakāmasamṛddhasya yajñasya phalam aśnute //
MBh, 3, 80, 88.3 dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam //
MBh, 3, 80, 90.1 dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā /
MBh, 3, 80, 95.1 sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam /
MBh, 3, 80, 104.2 sarvapāpaviśuddhātmā gacchecca paramāṃ gatim //
MBh, 3, 80, 112.2 sarvakāmasamṛddhasya yajñasya labhate phalam //
MBh, 3, 80, 132.2 sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati //
MBh, 3, 81, 1.3 pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ //
MBh, 3, 81, 23.2 pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ /
MBh, 3, 81, 46.3 sarvavyādhivinirmukto brahmaloke mahīyate //
MBh, 3, 81, 54.2 sarvapāpaviśuddhātmā svargaloke mahīyate //
MBh, 3, 81, 60.2 sarvapāpaviśuddhātmā brahmalokaṃ prapadyate //
MBh, 3, 81, 62.3 labhate sarvakāmān hi svargalokaṃ ca gacchati //
MBh, 3, 81, 71.2 sarvapāpaviśuddhātmā gaccheta paramāṃ gatim //
MBh, 3, 81, 74.1 tīrthe ca sarvadevānāṃ snātvā bharatasattama /
MBh, 3, 81, 77.2 sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ //
MBh, 3, 81, 80.2 snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate //
MBh, 3, 81, 87.2 sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt //
MBh, 3, 81, 109.2 tvām eva bhagavan sarve praviśanti yugakṣaye //
MBh, 3, 81, 110.2 tvayi sarve ca dṛśyante surā brahmādayo 'nagha //
MBh, 3, 81, 111.1 sarvas tvam asi lokānāṃ kartā kārayitā ca ha /
MBh, 3, 81, 111.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ /
MBh, 3, 81, 117.1 kapālamocanaṃ tīrthaṃ sarvapāpapramocanam /
MBh, 3, 81, 117.2 tatra snātvā naravyāghra sarvapāpaiḥ pramucyate //
MBh, 3, 81, 123.1 tat sarvaṃ naśyate tasya snātamātrasya bhārata /
MBh, 3, 81, 125.1 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum /
MBh, 3, 81, 139.2 pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate //
MBh, 3, 81, 143.3 sarvapāpaviśuddhātmā kurulokaṃ prapadyate //
MBh, 3, 81, 148.2 abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ //
MBh, 3, 81, 150.1 tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha /
MBh, 3, 81, 150.2 sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā //
MBh, 3, 81, 167.2 nadyo nadās taḍāgāśca sarvaprasravaṇāni ca //
MBh, 3, 81, 169.2 snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ /
MBh, 3, 81, 175.2 apyekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate //
MBh, 3, 82, 4.2 tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate //
MBh, 3, 82, 22.2 dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm /
MBh, 3, 82, 28.2 tīrthaṃ kuruvaraśreṣṭha sarvalokeṣu viśrutam //
MBh, 3, 82, 32.2 sarvapāpaviśuddhātmā brahmaloke mahīyate //
MBh, 3, 82, 43.2 vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ //
MBh, 3, 82, 45.2 gatvā vīrapramokṣaṃ ca sarvapāpaiḥ pramucyate //
MBh, 3, 82, 47.2 upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet //
MBh, 3, 82, 48.1 mahāśrame vased rātriṃ sarvapāpapramocane /
MBh, 3, 82, 49.2 sarvapāpaviśuddhātmā vindyād bahu suvarṇakam //
MBh, 3, 82, 54.2 praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate //
MBh, 3, 82, 65.2 sarvapāpaviśuddhātmā svargaloke mahīyate //
MBh, 3, 82, 76.3 sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam //
MBh, 3, 82, 80.2 itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati //
MBh, 3, 82, 92.2 tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate //
MBh, 3, 82, 96.1 tato vinaśanaṃ gacchet sarvapāpapramocanam /
MBh, 3, 82, 97.1 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām /
MBh, 3, 82, 108.1 tatrodapāno dharmajña sarvapāpapramocanaḥ /
MBh, 3, 82, 112.1 tatas tu vāmanaṃ gatvā sarvapāpapramocanam /
MBh, 3, 82, 113.1 bharatasyāśramaṃ gatvā sarvapāpapramocanam /
MBh, 3, 82, 125.1 sarvatīrthavare caiva yo vaseta mahāhrade /
MBh, 3, 82, 135.2 trirātropoṣito vidvān sarvapāpaiḥ pramucyate //
MBh, 3, 82, 138.2 sarvapāpaviśuddhātmā śakralokaṃ ca gacchati //
MBh, 3, 82, 140.2 tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate //
MBh, 3, 83, 5.2 trirātropoṣito rājan sarvakāmān avāpnuyāt //
MBh, 3, 83, 7.1 prabhavecca kule puṇye sarvapāpaṃ vyapohati /
MBh, 3, 83, 21.2 tatropaspṛśya rājendra sarvapāpaiḥ pramucyate //
MBh, 3, 83, 22.2 samudramadhye rājendra sarvalokanamaskṛtam //
MBh, 3, 83, 48.2 sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 83, 50.2 pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā //
MBh, 3, 83, 69.2 prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā //
MBh, 3, 83, 74.2 prayāgaḥ sarvatīrthebhyaḥ prabhavatyadhikaṃ vibho //
MBh, 3, 83, 86.1 maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam /
MBh, 3, 83, 88.2 manasā tāni gaccheta sarvatīrthasamīkṣayā //
MBh, 3, 83, 93.2 pitaras tāritās tāta sarve ca prapitāmahāḥ //
MBh, 3, 83, 101.1 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam /
MBh, 3, 83, 101.2 yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate //
MBh, 3, 83, 105.1 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ /
MBh, 3, 83, 109.2 tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva //
MBh, 3, 83, 111.1 yathā ca vṛtrahā sarvān sapatnān nirdahat purā /
MBh, 3, 84, 7.3 sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā //
MBh, 3, 84, 7.3 sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā //
MBh, 3, 84, 13.1 sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ /
MBh, 3, 84, 14.1 alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ /
MBh, 3, 84, 15.1 taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam /
MBh, 3, 85, 1.2 tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasaḥ /
MBh, 3, 88, 14.1 yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam /
MBh, 3, 88, 16.2 āgamya saritaḥ sarvā madhunā samatarpayan //
MBh, 3, 88, 26.2 tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ //
MBh, 3, 89, 5.1 saṃcarann asmi kaunteya sarvalokān yadṛcchayā /
MBh, 3, 89, 21.2 tacca te lomaśaḥ sarvaṃ kathayiṣyaty asaṃśayam //
MBh, 3, 90, 4.2 tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt //
MBh, 3, 90, 12.2 vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi //
MBh, 3, 90, 23.1 tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ /
MBh, 3, 91, 14.1 vidhivat tāni sarvāṇi paryaṭasva narādhipa /
MBh, 3, 91, 15.3 bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ //
MBh, 3, 91, 23.2 kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ //
MBh, 3, 92, 6.1 purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho /
MBh, 3, 92, 14.2 prajahuḥ sarvapāpāni śreyaś ca pratipedire //
MBh, 3, 93, 4.2 bāhudāyāṃ mahīpāla cakruḥ sarve 'bhiṣecanam //
MBh, 3, 93, 12.1 sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate /
MBh, 3, 94, 21.1 abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa /
MBh, 3, 95, 20.2 īśo 'si tapasā sarvaṃ samāhartum iheśvara /
MBh, 3, 96, 13.1 trasadasyuś ca tān sarvān pratyagṛhṇād yathāvidhi /
MBh, 3, 96, 18.1 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim /
MBh, 3, 96, 19.2 tam abhikramya sarve 'dya vayaṃ yācāmahe vasu //
MBh, 3, 97, 3.1 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ /
MBh, 3, 97, 9.2 īśaṃ hyasura vidmas tvāṃ vayaṃ sarve dhaneśvaram //
MBh, 3, 97, 15.3 sarvān rājñaḥ sahāgastyānnimeṣād iva bhārata //
MBh, 3, 97, 16.2 kṛtavāṃśca muniḥ sarvaṃ lopāmudrācikīrṣitam //
MBh, 3, 97, 17.2 kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam /
MBh, 3, 97, 26.1 agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ /
MBh, 3, 98, 6.1 kṛtāñjalīṃstu tān sarvān parameṣṭhī uvāca ha /
MBh, 3, 98, 6.2 viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam //
MBh, 3, 98, 8.1 taṃ gatvā sahitāḥ sarve varaṃ vai samprayācata /
MBh, 3, 98, 9.1 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ /
MBh, 3, 98, 11.2 etad vaḥ sarvam ākhyātaṃ tasmācchīghraṃ vidhīyatām //
MBh, 3, 98, 19.2 ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā //
MBh, 3, 99, 12.2 tasya praṇādena dharā diśaśca khaṃ dyaur nagāś cāpi cacāla sarvam //
MBh, 3, 99, 16.1 sarve ca devā muditāḥ prahṛṣṭā maharṣayaścendram abhiṣṭuvantaḥ /
MBh, 3, 99, 16.2 sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān //
MBh, 3, 99, 20.1 lokā hi sarve tapasā dhriyante tasmāt tvaradhvaṃ tapasaḥ kṣayāya /
MBh, 3, 99, 21.1 evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ /
MBh, 3, 100, 6.1 evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā /
MBh, 3, 100, 18.3 tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati //
MBh, 3, 100, 21.1 avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ /
MBh, 3, 101, 1.2 itaḥ pradānād vartante prajāḥ sarvāścaturvidhāḥ /
MBh, 3, 101, 5.1 tvatprasādān mahābāho lokāḥ sarve jagatpate /
MBh, 3, 101, 6.2 viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam /
MBh, 3, 101, 7.2 taiśca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam //
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 102, 14.1 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate /
MBh, 3, 102, 15.1 kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ /
MBh, 3, 103, 3.2 samudram apibat kruddhaḥ sarvalokasya paśyataḥ //
MBh, 3, 103, 18.2 prajāḥ sarvā mahārāja viprajagmur yathāgatam //
MBh, 3, 103, 19.3 ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam //
MBh, 3, 104, 1.3 gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam //
MBh, 3, 104, 15.1 te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva /
MBh, 3, 105, 3.2 bahutvāccāvajānantaḥ sarvāṃllokān sahāmarān //
MBh, 3, 105, 4.2 sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ //
MBh, 3, 105, 5.2 brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ //
MBh, 3, 105, 6.1 tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ /
MBh, 3, 105, 6.2 gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam //
MBh, 3, 105, 11.3 tenoktā dikṣu sarvāsu sarve mārgata vājinam //
MBh, 3, 105, 11.3 tenoktā dikṣu sarvāsu sarve mārgata vājinam //
MBh, 3, 105, 12.1 tatas te pitur ājñāya dikṣu sarvāsu taṃ hayam /
MBh, 3, 105, 12.2 amārganta mahārāja sarvaṃ ca pṛthivītalam //
MBh, 3, 105, 13.1 tatas te sāgarāḥ sarve samupetya parasparam /
MBh, 3, 105, 16.2 uvāca vacanaṃ sarvāṃs tadā daivavaśānnṛpa //
MBh, 3, 106, 11.2 sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ //
MBh, 3, 106, 16.1 etat te sarvam ākhyātaṃ yathā putro mahātmanā /
MBh, 3, 106, 17.2 tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me //
MBh, 3, 106, 30.2 mūrdhni tenāpyupāghrātas tasmai sarvaṃ nyavedayat //
MBh, 3, 106, 33.1 samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ /
MBh, 3, 107, 1.3 babhūva sarvalokasya manonayananandanaḥ //
MBh, 3, 108, 18.1 etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā /
MBh, 3, 109, 15.1 iha devāḥ sadā sarve yajñān ājahrur uttamān /
MBh, 3, 110, 10.1 etan me bhagavan sarvaṃ vistareṇa yathātatham /
MBh, 3, 110, 35.1 tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ /
MBh, 3, 111, 13.2 sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai /
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 113, 17.2 ūcus tatas te 'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya //
MBh, 3, 113, 21.2 jāte putre vanam evāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā //
MBh, 3, 114, 1.3 ānupūrvyeṇa sarvāṇi jagāmāyatanānyuta //
MBh, 3, 114, 11.1 ayātayāmaṃ sarvebhyo bhāgebhyo bhāgam uttamam /
MBh, 3, 114, 13.2 tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā /
MBh, 3, 114, 15.1 sarvāṃllokān prapaśyāmi prasādāt tava suvrata /
MBh, 3, 114, 26.3 kṛtvā ca tacchāsanam asya sarvaṃ mahendram āsādya niśām uvāsa //
MBh, 3, 115, 2.1 lomaśaścāsya tān sarvān ācakhyau tatra tāpasān /
MBh, 3, 115, 7.3 pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇaḥ //
MBh, 3, 115, 8.2 āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā //
MBh, 3, 116, 4.2 sarveṣām ajaghanyas tu rāma āsījjaghanyajaḥ //
MBh, 3, 116, 5.1 phalāhāreṣu sarveṣu gateṣvatha suteṣu vai /
MBh, 3, 116, 18.2 dadau ca sarvān kāmāṃstāñ jamadagnir mahātapāḥ //
MBh, 3, 117, 2.2 mṛtyur evaṃvidho yuktaḥ sarvabhūteṣvanāgasaḥ //
MBh, 3, 117, 5.3 pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ //
MBh, 3, 117, 6.2 pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata //
MBh, 3, 117, 8.2 tāṃśca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ //
MBh, 3, 118, 1.3 sarvāṇi viprair upaśobhitāni kvacit kvacid bhārata sāgarasya //
MBh, 3, 118, 14.2 tīrtheṣu sarveṣu pariplutāṅgaḥ punaḥ sa śūrpārakam ājagāma //
MBh, 3, 118, 18.2 tau sarvavṛṣṇipravarau sasainyau yudhiṣṭhiraṃ jagmatur ājamīḍham //
MBh, 3, 118, 21.1 te cāpi sarvān pratipūjya pārthāṃs taiḥ satkṛtāḥ pāṇḍusutais tathaiva /
MBh, 3, 118, 22.1 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ vane ca vāsaṃ paramapratītaḥ /
MBh, 3, 119, 2.1 te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ /
MBh, 3, 119, 2.1 te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ /
MBh, 3, 120, 1.2 na rāma kālaḥ paridevanāya yad uttaraṃ tatra tad eva sarve /
MBh, 3, 120, 8.1 tasyāstravarṣāṇyaham uttamāstrair vihatya sarvāṇi raṇe 'bhibhūya /
MBh, 3, 120, 9.2 tato 'sya sarvān anugān haniṣye duryodhanaṃ cāpi kurūṃś ca sarvān //
MBh, 3, 120, 9.2 tato 'sya sarvān anugān haniṣye duryodhanaṃ cāpi kurūṃś ca sarvān //
MBh, 3, 120, 15.2 sarvāṇi sainyāni ca vāsudevaḥ pradhakṣyate sāyakavahnijālaiḥ //
MBh, 3, 120, 16.1 kiṃ nāma lokeṣvaviṣahyam asti kṛṣṇasya sarveṣu sadaivateṣu /
MBh, 3, 120, 29.2 te 'nyonyam āmantrya tathābhivādya vṛddhān pariṣvajya śiśūṃś ca sarvān /
MBh, 3, 121, 4.1 tasya saptasu yajñeṣu sarvam āsīddhiraṇmayam /
MBh, 3, 121, 16.1 tato 'sya sarvāṇyācakhyau lomaśo bhagavān ṛṣiḥ /
MBh, 3, 121, 19.2 etam āsādya kaunteya sarvapāpaiḥ pramucyate //
MBh, 3, 121, 23.2 etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama //
MBh, 3, 122, 7.1 sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā /
MBh, 3, 122, 16.1 tam ūcuḥ sainikāḥ sarve na vidmo 'pakṛtaṃ vayam /
MBh, 3, 122, 16.2 sarvopāyair yathākāmaṃ bhavāṃs tad adhigacchatu //
MBh, 3, 123, 7.1 sarvābharaṇasampannā paramāmbaradhāriṇī /
MBh, 3, 123, 17.1 tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ /
MBh, 3, 123, 17.2 divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 123, 18.1 te 'bruvan sahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe /
MBh, 3, 123, 19.1 sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān /
MBh, 3, 124, 6.1 praśaste 'hani yajñīye sarvakāmasamṛddhimat /
MBh, 3, 125, 10.1 vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ /
MBh, 3, 125, 12.3 puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa //
MBh, 3, 125, 15.2 sarvāṇyanuparikramya yathākāmam upaspṛśa //
MBh, 3, 125, 19.2 sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ //
MBh, 3, 126, 16.2 nistoyaṃ taṃ ca kalaśaṃ dadṛśuḥ sarva eva te //
MBh, 3, 126, 43.1 etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat /
MBh, 3, 127, 5.1 taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate /
MBh, 3, 127, 7.1 tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ /
MBh, 3, 127, 14.2 yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param //
MBh, 3, 128, 1.3 putrakāmatayā sarvaṃ kariṣyāmi vacas tava //
MBh, 3, 128, 5.3 sarvāś ca garbhān alabhaṃstatas tāḥ pārthivāṅganāḥ //
MBh, 3, 128, 6.2 jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata //
MBh, 3, 128, 17.2 sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ /
MBh, 3, 129, 17.1 atropaspṛśya rājendra sarvāṃllokān prapaśyati /
MBh, 3, 129, 19.1 sarvāṃllokān prapaśyāmi tapasā satyavikrama /
MBh, 3, 130, 10.1 kāśmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama /
MBh, 3, 130, 11.1 atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca /
MBh, 3, 131, 1.2 dharmātmānaṃ tvāhur ekaṃ sarve rājan mahīkṣitaḥ /
MBh, 3, 131, 6.2 āhārāt sarvabhūtāni sambhavanti mahīpate /
MBh, 3, 131, 20.3 yad vā kāmayase kiṃcicchyena sarvaṃ dadāni te /
MBh, 3, 132, 5.3 aṣṭāvakraḥ kena cāsau babhūva tat sarvaṃ me lomaśa śaṃsa tattvam //
MBh, 3, 132, 8.2 sarvāṃ rātrim adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate //
MBh, 3, 132, 18.1 tataḥ sujātā paramārtarūpā śāpād bhītā sarvam evācacakṣe /
MBh, 3, 132, 18.2 tad vai tattvaṃ sarvam ājñāya mātur ityabravīcchvetaketuṃ sa vipraḥ //
MBh, 3, 133, 14.2 utāho vāpyuccatāṃ nīcatāṃ vā tūṣṇīṃ bhūteṣvatha sarveṣu cādya //
MBh, 3, 133, 16.2 bho bho rājañjanakānāṃ variṣṭha sabhājyas tvaṃ tvayi sarvaṃ samṛddham /
MBh, 3, 133, 17.2 tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir jale sarvān majjayatīti naḥ śrutam //
MBh, 3, 134, 5.1 sarve rājño maithilasya mainākasyeva parvatāḥ /
MBh, 3, 134, 7.2 eka evāgnir bahudhā samidhyate ekaḥ sūryaḥ sarvam idaṃ prabhāsate /
MBh, 3, 134, 12.3 ṣaḍ indriyāṇyuta ṣaṭ kṛttikāś ca ṣaṭ sādyaskāḥ sarvavedeṣu dṛṣṭāḥ //
MBh, 3, 134, 14.3 aṣṭau vasūñśuśruma devatāsu yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ //
MBh, 3, 134, 21.2 aṣṭāvakraṃ pūjayanto 'bhyupeyur viprāḥ sarve prāñjalayaḥ pratītāḥ //
MBh, 3, 134, 24.1 ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ /
MBh, 3, 134, 31.3 udatiṣṭhanta te sarve janakasya samīpataḥ //
MBh, 3, 134, 36.2 samutthiteṣvatha sarveṣu rājan vipreṣu teṣvadhikaṃ suprabheṣu /
MBh, 3, 135, 2.2 āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata //
MBh, 3, 135, 6.2 ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase //
MBh, 3, 135, 11.1 etat sarvaṃ yathāvṛttaṃ śrotum icchāmi lomaśa /
MBh, 3, 135, 20.2 tapasā jñātum icchāmi sarvajñānāni kauśika //
MBh, 3, 135, 28.2 yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam //
MBh, 3, 137, 7.1 sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṃ śubhā /
MBh, 3, 137, 16.2 jagāma saritaḥ sarvās tāścāpyāsan viśoṣitāḥ //
MBh, 3, 138, 2.1 taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ /
MBh, 3, 138, 11.2 anāgāḥ sarvabhūteṣu karkaśatvam upeyivān //
MBh, 3, 139, 7.1 sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata /
MBh, 3, 139, 19.1 tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira /
MBh, 3, 139, 23.3 saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam //
MBh, 3, 139, 24.2 atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase //
MBh, 3, 140, 14.2 gopāyemaṃ subhage giribhyaḥ sarvājamīḍhāpacitaṃ narendram /
MBh, 3, 140, 15.2 apūrvo 'yaṃ sambhramo lomaśasya kṛṣṇāṃ sarve rakṣata mā pramādam /
MBh, 3, 141, 4.2 sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakaiḥ //
MBh, 3, 141, 5.2 sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa //
MBh, 3, 141, 10.1 rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ /
MBh, 3, 141, 14.2 sarve lālasabhūtāḥ sma tasmād yāsyāmahe saha //
MBh, 3, 141, 22.3 tapasā caiva kaunteya sarve yokṣyāmahe vayam //
MBh, 3, 141, 27.1 tatra te pūjitāstena sarva eva sukhoṣitāḥ /
MBh, 3, 141, 30.1 te śanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ /
MBh, 3, 142, 16.1 sarveṣām āśrayo 'smākaṃ raṇe 'rīṇāṃ pramarditā /
MBh, 3, 142, 16.2 āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ //
MBh, 3, 142, 16.2 āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ //
MBh, 3, 142, 18.2 sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava //
MBh, 3, 142, 22.1 te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ /
MBh, 3, 142, 26.1 tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ /
MBh, 3, 143, 2.1 parigṛhya dvijaśreṣṭhāñśreṣṭhāḥ sarvadhanuṣmatām /
MBh, 3, 143, 11.2 iti te menire sarve pavanena vimohitāḥ //
MBh, 3, 143, 21.1 nirjagmus te śanaiḥ sarve samājagmuś ca bhārata /
MBh, 3, 144, 14.1 tat sarvam anavāpyaiva śramaśokāddhi karśitā /
MBh, 3, 144, 15.2 dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ //
MBh, 3, 144, 24.2 vahed anagha sarvān no vacanāt te ghaṭotkacaḥ //
MBh, 3, 144, 27.2 ājñāpaya mahābāho sarvaṃ kartāsmyasaṃśayam /
MBh, 3, 145, 9.1 brāhmaṇāṃś cāpi tān sarvān samupādāya rākṣasāḥ /
MBh, 3, 145, 22.2 avaterus tataḥ sarve rākṣasaskandhataḥ śanaiḥ //
MBh, 3, 145, 27.3 śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam //
MBh, 3, 145, 32.2 abhyagacchanta suprītāḥ sarva eva maharṣayaḥ /
MBh, 3, 146, 2.1 manojñe kānanavare sarvabhūtamanorame /
MBh, 3, 146, 5.2 hlādayan pāṇḍavān sarvān sakṛṣṇān sadvijarṣabhān //
MBh, 3, 146, 18.2 sarvabhūṣaṇasampūrṇaṃ bhūmer bhujam ivocchritam //
MBh, 3, 146, 19.1 sarvarturamaṇīyeṣu gandhamādanasānuṣu /
MBh, 3, 146, 21.1 jighramāṇo mahātejāḥ sarvartukusumodbhavam /
MBh, 3, 146, 48.2 bhayād visasṛpuḥ sarve śakṛnmūtraṃ ca susruvuḥ //
MBh, 3, 146, 50.2 vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ //
MBh, 3, 146, 55.2 dadhmau ca śaṅkhaṃ svanavat sarvaprāṇena pāṇḍavaḥ //
MBh, 3, 147, 23.3 tat sarvam akhilena tvaṃ śṛṇu pāṇḍavanandana //
MBh, 3, 147, 25.2 sarvavānararājānau sarvavānarayūthapāḥ //
MBh, 3, 147, 25.2 sarvavānararājānau sarvavānarayūthapāḥ //
MBh, 3, 147, 36.1 tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān /
MBh, 3, 148, 16.2 ātmā ca sarvabhūtānāṃ śuklo nārāyaṇas tadā //
MBh, 3, 148, 39.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 149, 30.2 vārttayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ //
MBh, 3, 149, 43.1 mantramūlā nayāḥ sarve cārāś ca bharatarṣabha /
MBh, 3, 150, 2.2 śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam //
MBh, 3, 150, 11.1 kṛtam eva tvayā sarvaṃ mama vānarapuṃgava /
MBh, 3, 150, 12.1 sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan /
MBh, 3, 150, 12.2 tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn //
MBh, 3, 151, 14.1 tataḥ sarve mahābāhuṃ samāsādya vṛkodaram /
MBh, 3, 152, 11.1 tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca /
MBh, 3, 152, 12.2 ityuktvā rākṣasān sarvān bhīmaseno vyagāhata /
MBh, 3, 152, 13.2 vyagāhata mahātejās te taṃ sarve nyavārayan //
MBh, 3, 153, 5.2 tamovṛtam abhūt sarvaṃ na prajñāyata kiṃcana //
MBh, 3, 153, 14.2 tāni sarvāṇyupādāya śīghram āgamyatām iti //
MBh, 3, 153, 21.1 tathetyuktvā tu te sarve haiḍimbapramukhās tadā /
MBh, 3, 153, 23.1 te gatvā sahitāḥ sarve dadṛśus tatra kānane /
MBh, 3, 153, 30.3 vinayenānatāḥ sarve praṇipetuś ca bhārata //
MBh, 3, 154, 3.1 brāhmaṇo mantrakuśalaḥ sarvāstreṣvastravittamaḥ /
MBh, 3, 154, 6.1 gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca /
MBh, 3, 154, 16.1 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ /
MBh, 3, 154, 37.2 bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ //
MBh, 3, 154, 51.1 tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ /
MBh, 3, 154, 59.1 tasya gātrāṇi sarvāṇi cūrṇayāmāsa pāṇḍavaḥ /
MBh, 3, 155, 2.1 sa samānīya tān sarvān bhrātṝn ityabravīd vacaḥ /
MBh, 3, 155, 7.1 ityuktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ /
MBh, 3, 155, 23.1 atītānāgate vidvān kuśalaḥ sarvadharmavit /
MBh, 3, 155, 39.1 sarvartuphalabhārāḍhyān sarvartukusumojjvalān /
MBh, 3, 155, 39.1 sarvartuphalabhārāḍhyān sarvartukusumojjvalān /
MBh, 3, 155, 64.2 sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu //
MBh, 3, 155, 77.1 vadanti madhurā vācaḥ sarvabhūtamanonugāḥ /
MBh, 3, 155, 85.2 śrūyate bahudhā bhīma sarvabhūtamanoharaḥ //
MBh, 3, 155, 91.2 pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman //
MBh, 3, 156, 7.1 kaccit te guravaḥ sarve vṛddhā vaidyāś ca pūjitāḥ /
MBh, 3, 156, 20.1 ihasthair eva tat sarvaṃ śrotavyaṃ bharatarṣabhāḥ /
MBh, 3, 156, 22.2 dviṣanti sarvabhūtāni tāḍayanti ca rākṣasāḥ //
MBh, 3, 156, 26.1 śikhare taṃ samāsīnam adhipaṃ sarvarakṣasām /
MBh, 3, 156, 26.2 prekṣante sarvabhūtāni bhānumantam ivoditam //
MBh, 3, 156, 29.2 prekṣante sarvabhūtāni bahuśaḥ parvasaṃdhiṣu //
MBh, 3, 156, 30.1 bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca /
MBh, 3, 157, 1.2 pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ /
MBh, 3, 157, 10.2 rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho //
MBh, 3, 157, 15.2 dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam //
MBh, 3, 157, 16.2 avahat sarvamālyāni gandhavanti śubhāni ca //
MBh, 3, 157, 19.3 pratyakṣaṃ sarvabhūtānāṃ nadīm aśvarathāṃ prati //
MBh, 3, 157, 22.1 tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ /
MBh, 3, 157, 28.1 mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ /
MBh, 3, 157, 30.2 dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam //
MBh, 3, 157, 36.1 modayan sarvabhūtāni gandhamādanasambhavaḥ /
MBh, 3, 157, 36.2 sarvagandhavahas tatra mārutaḥ susukho vavau //
MBh, 3, 157, 47.2 dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva //
MBh, 3, 157, 48.2 sarvān ārchan mahābāhur balavān satyavikramaḥ //
MBh, 3, 157, 49.2 na mohaṃ bhīmasenasya dadṛśuḥ sarvarākṣasāḥ //
MBh, 3, 157, 50.1 te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ /
MBh, 3, 157, 55.1 evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ /
MBh, 3, 157, 59.1 pratyahanyanta te sarve gadām āsādya sāyakāḥ /
MBh, 3, 157, 64.1 tāṃ pragṛhyonnadan bhīmaḥ sarvaśaikyāyasīṃ gadām /
MBh, 3, 157, 69.2 dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim //
MBh, 3, 158, 2.1 dhaumyaḥ kṛṣṇā ca viprāśca sarve ca suhṛdas tathā /
MBh, 3, 158, 2.2 bhīmasenam apaśyantaḥ sarve vimanaso 'bhavan //
MBh, 3, 158, 6.2 nihatya samare sarvān dānavān maghavān iva //
MBh, 3, 158, 17.2 rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ //
MBh, 3, 158, 21.1 sa tacchrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ /
MBh, 3, 158, 24.1 tasya sarvaguṇopetā vimalākṣā hayottamāḥ /
MBh, 3, 158, 27.1 taṃ prayāntaṃ mahātmānaṃ sarvayakṣadhanādhipam /
MBh, 3, 158, 34.2 tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram //
MBh, 3, 158, 41.1 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam /
MBh, 3, 158, 55.1 sa kopānmām uvācedaṃ diśaḥ sarvā dahann iva /
MBh, 3, 159, 3.1 dhṛtimān deśakālajñaḥ sarvadharmavidhānavit /
MBh, 3, 159, 4.1 ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu /
MBh, 3, 159, 8.2 sarvasāmarthyalipsūnāṃ pāpo bhavati niścayaḥ //
MBh, 3, 159, 11.2 manniyuktā manuṣyendra sarve ca girivāsinaḥ /
MBh, 3, 159, 16.2 rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira //
MBh, 3, 159, 17.1 arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit /
MBh, 3, 159, 18.2 janmaprabhṛti tāḥ sarvāḥ sthitās tāta dhanaṃjaye //
MBh, 3, 159, 22.1 yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat /
MBh, 3, 159, 34.2 samare nihatās tasmāt sarve maṇimatā saha //
MBh, 3, 159, 35.2 sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ //
MBh, 3, 160, 2.2 tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan //
MBh, 3, 160, 6.2 ṛṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ //
MBh, 3, 160, 8.1 yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ /
MBh, 3, 160, 13.2 bhūtātmā visṛjan sarvaṃ yat kiṃcijjaṅgamāgamam //
MBh, 3, 160, 17.1 yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam /
MBh, 3, 160, 20.1 tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca /
MBh, 3, 160, 24.1 etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api /
MBh, 3, 160, 26.2 prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ //
MBh, 3, 160, 28.2 bhāvayan sarvabhūtāni punar gacchati mandaram //
MBh, 3, 160, 30.2 tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati //
MBh, 3, 160, 35.2 prakarṣan sarvabhūtāni savitā parivartate //
MBh, 3, 160, 37.1 vibhajan sarvabhūtānām āyuḥ karma ca bhārata /
MBh, 3, 161, 24.2 sarvaṃ yathāvacca divaukasas tān papracchur enaṃ kururājaputrāḥ //
MBh, 3, 161, 26.1 gate tu tasmin varadevavāhe śakrātmajaḥ sarvaripupramāthī /
MBh, 3, 161, 27.2 viprarṣabhāṇām upaviśya madhye sarvaṃ yathāvat kathayāṃbabhūva //
MBh, 3, 162, 1.2 etasminn eva kāle tu sarvavāditranisvanaḥ /
MBh, 3, 162, 13.1 astrāṇi labdhāni ca pāṇḍavena sarvāṇi mattaḥ prayatena rājan /
MBh, 3, 163, 7.3 etad ākhyāhi me sarvam akhilena dhanaṃjaya //
MBh, 3, 163, 11.2 tasmā avitathaṃ sarvam abruvaṃ kurunandana //
MBh, 3, 163, 32.3 jagrāsa prahasaṃs tāni sarvāṇyastrāṇi me 'nagha //
MBh, 3, 163, 33.1 teṣu sarveṣu śānteṣu brahmāstram aham ādiśam /
MBh, 3, 163, 37.1 hateṣvastreṣu sarveṣu bhakṣiteṣvāyudheṣu ca /
MBh, 3, 163, 51.1 tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam /
MBh, 3, 164, 3.1 tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam /
MBh, 3, 164, 5.1 sametya lokapālais tu sarvair vaivasvatādibhiḥ /
MBh, 3, 164, 12.2 śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ //
MBh, 3, 164, 18.2 atha devā yayuḥ sarve yathāgatam ariṃdama //
MBh, 3, 164, 22.2 uvāca bhagavān sarvaṃ tapasaścopapādanam //
MBh, 3, 164, 29.1 śikṣa me bhavanaṃ gatvā sarvāṇyastrāṇi bhārata /
MBh, 3, 164, 30.2 vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca /
MBh, 3, 164, 30.3 madgatāni ca yānīha sarvāstrāṇi kurūdvaha //
MBh, 3, 164, 47.2 sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā //
MBh, 3, 164, 49.2 ādityān aśvinau caiva tān sarvān pratyapūjayam //
MBh, 3, 164, 55.2 sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ //
MBh, 3, 164, 57.1 tat sarvam anavajñāya tathyaṃ vijñāya bhārata /
MBh, 3, 165, 16.1 tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ /
MBh, 3, 166, 6.1 tam atītya mahāvegaṃ sarvāmbhonidhim uttamam /
MBh, 3, 166, 9.1 sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ /
MBh, 3, 166, 13.1 tato nivātakavacāḥ sarva eva samantataḥ /
MBh, 3, 166, 18.2 vikṛtasvararūpāṇi bhṛśaṃ sarvāṇyacodayan //
MBh, 3, 167, 1.2 tato nivātakavacāḥ sarve vegena bhārata /
MBh, 3, 167, 6.3 te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ //
MBh, 3, 167, 11.1 te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ /
MBh, 3, 167, 14.1 evaṃ me caratas tatra sarvayatnena śatruhan /
MBh, 3, 168, 25.2 mohanīṃ sarvaśatrūṇāṃ hitāya tridivaukasām //
MBh, 3, 168, 30.2 nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān //
MBh, 3, 169, 15.1 tato māyāśca tāḥ sarvā nivātakavacāṃśca tān /
MBh, 3, 170, 3.2 sarvaratnamayaṃ divyam adbhutopamadarśanam /
MBh, 3, 170, 8.2 sarvaratnaiḥ samuditaṃ durdharṣam amarair api /
MBh, 3, 170, 9.1 sarvakāmaguṇopetaṃ vītaśokam anāmayam /
MBh, 3, 170, 12.1 ta ete muditā nityam avadhyāḥ sarvadaivataiḥ /
MBh, 3, 170, 19.1 vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe /
MBh, 3, 170, 32.2 tato 'ham ānupūrvyeṇa sarvāṇyastrāṇyayojayam //
MBh, 3, 170, 38.3 yat tad raudram iti khyātaṃ sarvāmitravināśanam //
MBh, 3, 170, 47.2 sarvam āsījjagad vyāptaṃ tasminn astre visarjite //
MBh, 3, 170, 49.3 nyahanaṃ dānavān sarvān muhūrtenaiva bhārata //
MBh, 3, 170, 55.2 vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ //
MBh, 3, 170, 62.2 sarvaṃ viśrāvayāmāsa yathā bhūtaṃ mahādyute //
MBh, 3, 171, 2.1 divyānyastrāṇi sarvāṇi tvayi tiṣṭhanti bhārata /
MBh, 3, 171, 13.2 diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ //
MBh, 3, 171, 17.3 bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha //
MBh, 3, 172, 11.1 vepamānāḥ prāñjalayas te sarve pihitānanāḥ /
MBh, 3, 172, 12.2 jaṅgamāni ca bhūtāni sarvāṇyevāvatasthire //
MBh, 3, 172, 23.1 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam /
MBh, 3, 172, 24.1 teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ /
MBh, 3, 173, 18.1 āmantrya veśmāni nadīḥ sarāṃsi sarvāṇi rakṣāṃsi ca dharmarājaḥ /
MBh, 3, 173, 20.1 vṛtaḥ sa sarvair anujair dvijaiś ca tenaiva mārgeṇa patiḥ kurūṇām /
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 174, 14.1 sametya rājñā tu subāhunā te sūtair viśokapramukhaiś ca sarvaiḥ /
MBh, 3, 174, 15.1 sukhoṣitās tatra ta ekarātraṃ sūtān upādāya rathāṃśca sarvān /
MBh, 3, 174, 19.2 amokṣayad yas tam anantatejā grāheṇa saṃveṣṭitasarvagātram //
MBh, 3, 175, 15.1 trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam /
MBh, 3, 176, 22.2 sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati //
MBh, 3, 176, 32.2 sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ //
MBh, 3, 176, 34.2 vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam //
MBh, 3, 176, 36.2 aphalās te bhaviṣyanti mayi sarve manorathāḥ //
MBh, 3, 176, 43.2 apasavyāni sarvāṇi mṛgapakṣirutāni ca //
MBh, 3, 177, 3.2 kathayāmāsa tat sarvaṃ grahaṇādi viceṣṭitam //
MBh, 3, 177, 26.3 saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ //
MBh, 3, 177, 27.1 sarve sarvāsvapatyāni janayanti yadā narāḥ /
MBh, 3, 177, 27.1 sarve sarvāsvapatyāni janayanti yadā narāḥ /
MBh, 3, 178, 14.1 so 'yam etā gatīḥ sarvā jantuścarati kāryavān /
MBh, 3, 178, 17.2 etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama //
MBh, 3, 178, 30.3 vartamānaḥ sukhe sarvo nāvaitīti matir mama //
MBh, 3, 178, 34.2 karān mama prayacchanti sarve trailokyavāsinaḥ //
MBh, 3, 178, 47.1 tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham /
MBh, 3, 178, 47.2 kathayāmāsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 178, 48.1 tacchrutvā te dvijāḥ sarve bhrātaraścāsya te trayaḥ /
MBh, 3, 178, 49.1 te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā /
MBh, 3, 179, 1.2 nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ /
MBh, 3, 179, 17.2 tat sarvaṃ bharataśreṣṭhāḥ samūhur yogam uttamam //
MBh, 3, 180, 12.1 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ /
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 3, 180, 21.1 asaṃśayaṃ sarvasamṛddhakāmaḥ kṣipraṃ prajāḥ pālayitāsi samyak /
MBh, 3, 180, 38.1 yathāpratijñaṃ vihṛtaś ca kālaḥ sarvāḥ samā dvādaśa nirjaneṣu /
MBh, 3, 180, 40.2 ānarcur brāhmaṇāḥ sarve kṛṣṇaś ca saha pāṇḍavaiḥ //
MBh, 3, 180, 45.1 tam apyatha mahātmānaṃ sarve tu puruṣarṣabhāḥ /
MBh, 3, 181, 2.2 rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ //
MBh, 3, 181, 13.1 sarve devaiḥ samāyānti svacchandena nabhastalam /
MBh, 3, 181, 13.2 tataś ca punar āyānti sarve svacchandacāriṇaḥ //
MBh, 3, 181, 15.2 pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ //
MBh, 3, 181, 19.2 sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ /
MBh, 3, 181, 20.3 nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ //
MBh, 3, 181, 28.1 manuṣyās taptatapasaḥ sarvāgamaparāyaṇāḥ /
MBh, 3, 181, 39.1 sarve bhavantas tvativīryasattvā divyaujasaḥ saṃhananopapannāḥ /
MBh, 3, 181, 40.2 devān ṛṣīn pretagaṇāṃś ca sarvān saṃtarpayitvā vidhinā pareṇa //
MBh, 3, 182, 2.2 uvāca sumahātejāḥ sarvaśāstraviśāradaḥ //
MBh, 3, 182, 8.1 kasyāyam iti te sarve mārgamāṇās tatas tataḥ /
MBh, 3, 182, 9.2 tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat //
MBh, 3, 182, 12.1 te tu tat sarvam akhilam ākhyāyāsmai yathātatham /
MBh, 3, 182, 20.2 gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ //
MBh, 3, 182, 21.1 evam astviti te sarve pratipūjya mahāmunim /
MBh, 3, 183, 18.1 tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit /
MBh, 3, 183, 29.1 yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ /
MBh, 3, 183, 29.2 sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca /
MBh, 3, 183, 30.3 etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ //
MBh, 3, 183, 31.1 tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ /
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 184, 3.2 etat sarvaṃ subhage prabravīhi yathā lokān virajāḥ saṃcareyam //
MBh, 3, 185, 25.1 bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ /
MBh, 3, 185, 26.2 sarvam eva mahābhāga pralayaṃ vai gamiṣyati //
MBh, 3, 185, 28.2 tasya sarvasya samprāptaḥ kālaḥ paramadāruṇaḥ //
MBh, 3, 185, 30.1 bījāni caiva sarvāṇi yathoktāni mayā purā /
MBh, 3, 185, 34.2 bījānyādāya sarvāṇi sāgaraṃ pupluve tadā /
MBh, 3, 185, 41.2 sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava //
MBh, 3, 185, 49.1 manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 185, 49.2 sraṣṭavyāḥ sarvalokāśca yacceṅgaṃ yacca neṅgati //
MBh, 3, 185, 52.2 sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha //
MBh, 3, 185, 53.2 ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā //
MBh, 3, 185, 54.2 sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ //
MBh, 3, 186, 6.1 tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ /
MBh, 3, 186, 7.1 tasmāt sarvāntako mṛtyur jarā vā dehanāśinī /
MBh, 3, 186, 10.2 tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi //
MBh, 3, 186, 11.1 etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama /
MBh, 3, 186, 11.2 tasmād icchāmahe śrotuṃ sarvahetvātmikāṃ kathām //
MBh, 3, 186, 12.2 na te 'styaviditaṃ kiṃcit sarvalokeṣu nityadā //
MBh, 3, 186, 14.2 eṣa kartā vikartā ca sarvabhāvanabhūtakṛt //
MBh, 3, 186, 17.1 sarvam āścaryam evaitan nirvṛttaṃ rājasattama /
MBh, 3, 186, 24.2 sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ //
MBh, 3, 186, 27.2 brāhmaṇāḥ sarvabhakṣāśca bhaviṣyanti kalau yuge //
MBh, 3, 186, 34.2 na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate /
MBh, 3, 186, 44.2 na tadā sarvabījāni samyag rohanti bhārata /
MBh, 3, 186, 58.2 pīyate salilaṃ sarvaṃ samudreṣu saritsu ca //
MBh, 3, 186, 59.2 sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabha //
MBh, 3, 186, 62.2 adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt //
MBh, 3, 186, 64.2 tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ //
MBh, 3, 186, 69.2 tato jaladharāḥ sarve vyāpnuvanti nabhastalam //
MBh, 3, 186, 70.1 tair iyaṃ pṛthivī sarvā saparvatavanākarā /
MBh, 3, 186, 79.2 apaśyan sarvabhūtāni vaiklavyam agamaṃ param //
MBh, 3, 186, 99.2 kṣatriyāśca pravartante sarvavarṇānurañjane //
MBh, 3, 186, 105.2 tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ //
MBh, 3, 186, 106.3 tāni sarvāṇyahaṃ tatra paśyan paryacaraṃ tadā //
MBh, 3, 186, 109.2 tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ /
MBh, 3, 186, 127.1 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha /
MBh, 3, 187, 4.2 vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama //
MBh, 3, 187, 19.1 ratnākarāḥ samudrāś ca sarva eva caturdiśam /
MBh, 3, 187, 20.2 mamaiva viddhi rūpāṇi sarvāṇyetāni sattama //
MBh, 3, 187, 28.2 praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmyaham //
MBh, 3, 187, 33.1 ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ /
MBh, 3, 187, 34.2 śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam //
MBh, 3, 187, 34.2 śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam //
MBh, 3, 187, 35.2 sarvabhūteṣu viprendra na ca māṃ vetti kaścana //
MBh, 3, 187, 36.2 sukhodayāya tat sarvaṃ śreyase ca tavānagha //
MBh, 3, 187, 38.1 ardhaṃ mama śarīrasya sarvalokapitāmahaḥ /
MBh, 3, 187, 39.2 tāvat svapimi viśvātmā sarvalokapitāmahaḥ //
MBh, 3, 187, 40.1 evaṃ sarvam ahaṃ kālam ihāse munisattama /
MBh, 3, 187, 42.1 sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 46.1 tato vibuddhe tasmiṃstu sarvalokapitāmahe /
MBh, 3, 187, 49.2 āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara //
MBh, 3, 187, 55.1 sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ /
MBh, 3, 188, 9.2 bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha /
MBh, 3, 188, 29.1 mlecchabhūtaṃ jagat sarvaṃ niṣkriyaṃ yajñavarjitam /
MBh, 3, 188, 36.2 sarvopāyair hariṣyanti yugānte paryupasthite //
MBh, 3, 188, 37.1 mlecchībhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata /
MBh, 3, 188, 40.1 ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam /
MBh, 3, 188, 45.1 mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira /
MBh, 3, 188, 52.1 mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu /
MBh, 3, 188, 52.1 mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu /
MBh, 3, 188, 53.1 krayavikrayakāle ca sarvaḥ sarvasya vañcanam /
MBh, 3, 188, 53.1 krayavikrayakāle ca sarvaḥ sarvasya vañcanam /
MBh, 3, 188, 55.2 bhavitāro janāḥ sarve samprāpte yugasaṃkṣaye //
MBh, 3, 188, 73.3 abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati //
MBh, 3, 188, 74.1 diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca /
MBh, 3, 188, 90.2 manasā tasya sarvāṇi vāhanānyāyudhāni ca /
MBh, 3, 188, 92.2 sa saṃkṣepo hi sarvasya yugasya parivartakaḥ //
MBh, 3, 188, 93.2 utsādayiṣyati tadā sarvān mlecchagaṇān dvijaḥ //
MBh, 3, 189, 10.1 jāsyanti sarvabījāni upyamānāni caiva ha /
MBh, 3, 189, 10.2 sarveṣvṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati //
MBh, 3, 189, 10.2 sarveṣvṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati //
MBh, 3, 189, 14.1 sarvalokasya viditā yugasaṃkhyā ca pāṇḍava /
MBh, 3, 189, 14.2 etat te sarvam ākhyātam atītānāgataṃ mayā /
MBh, 3, 189, 21.2 dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ /
MBh, 3, 189, 23.1 vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava /
MBh, 3, 189, 25.1 eṣa kālo mahābāho api sarvadivaukasām /
MBh, 3, 189, 27.2 karmaṇā manasā vācā sarvam etat samācara //
MBh, 3, 189, 29.2 kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho //
MBh, 3, 190, 30.2 sarvamaṇḍūkavadhaḥ kriyatām iti /
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 190, 70.2 dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam //
MBh, 3, 192, 11.1 tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 192, 12.3 bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ //
MBh, 3, 192, 15.1 tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara /
MBh, 3, 192, 17.1 devānāṃ mānuṣāṇāṃ ca sarvabhūtasukhāvahaḥ /
MBh, 3, 192, 25.2 sarvam etaddhi bhavitā matprasādāt tava dvija /
MBh, 3, 193, 5.2 sarve vidyāsu niṣṇātā balavanto durāsadāḥ //
MBh, 3, 193, 9.1 tam uttaṅko mahātejāḥ sarvāstraviduṣāṃ varam /
MBh, 3, 193, 19.3 avāpya sa varaṃ rājan sarvalokapitāmahāt //
MBh, 3, 194, 3.2 priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ //
MBh, 3, 194, 4.1 putraiḥ parivṛtaḥ sarvaiḥ śūraiḥ parighabāhubhiḥ /
MBh, 3, 194, 7.3 sarvam eva mahāprājña vistareṇa tapodhana //
MBh, 3, 194, 8.2 śṛṇu rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa /
MBh, 3, 194, 8.4 pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha //
MBh, 3, 194, 9.1 prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo 'vyayaḥ /
MBh, 3, 194, 28.2 bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati /
MBh, 3, 195, 6.2 babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam //
MBh, 3, 195, 24.2 tān sarvān nṛpateḥ putrān adahat svena tejasā //
MBh, 3, 195, 28.2 dadāha bharataśreṣṭha sarvalokābhayāya vai //
MBh, 3, 195, 30.1 prītaiśca tridaśaiḥ sarvair maharṣisahitais tadā /
MBh, 3, 195, 37.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 196, 5.1 manye 'haṃ guruvat sarvam ekapatnyastathā striyaḥ /
MBh, 3, 196, 11.1 ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ /
MBh, 3, 196, 14.2 hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam /
MBh, 3, 197, 13.2 taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā //
MBh, 3, 197, 29.1 daivateṣvapi sarveṣu bhartā me daivataṃ param /
MBh, 3, 197, 34.2 sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 42.1 atyuktam api me sarvaṃ kṣantum arhasyanindita /
MBh, 3, 197, 42.2 striyo hyavadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ //
MBh, 3, 198, 13.2 jānāmyetad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ //
MBh, 3, 198, 29.1 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 198, 30.2 sarveṣām eva varṇānāṃ trātā rājā bhavatyuta //
MBh, 3, 198, 36.1 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 198, 36.2 anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā //
MBh, 3, 198, 37.2 sarvān supariṇītena karmaṇā toṣayāmyaham //
MBh, 3, 198, 39.2 yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā /
MBh, 3, 198, 52.3 mucyate sarvapāpebhyo mahābhrair iva candramāḥ //
MBh, 3, 198, 53.1 yathādityaḥ samudyan vai tamaḥ sarvaṃ vyapohati /
MBh, 3, 198, 53.2 evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate //
MBh, 3, 198, 55.2 sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ //
MBh, 3, 198, 69.1 ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param /
MBh, 3, 198, 80.1 sarvabhūtadayāvanto 'hiṃsāniratāḥ sadā /
MBh, 3, 198, 83.2 sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 84.1 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ /
MBh, 3, 198, 94.1 etat te sarvam ākhyātaṃ yathāprajñaṃ yathāśrutam /
MBh, 3, 199, 20.2 sarvāṇyetāni jīvāni tatra kiṃ pratibhāti te //
MBh, 3, 199, 23.1 sarvaṃ vyāptam idaṃ brahman prāṇibhiḥ prāṇijīvanaiḥ /
MBh, 3, 199, 27.1 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā /
MBh, 3, 200, 1.3 viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ //
MBh, 3, 200, 9.2 dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ //
MBh, 3, 200, 19.1 na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ /
MBh, 3, 200, 20.1 uparyupari lokasya sarvo gantuṃ samīhate /
MBh, 3, 200, 23.2 śarīram adhruvaṃ loke sarveṣāṃ prāṇinām iha //
MBh, 3, 200, 49.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 3, 200, 51.2 tena sarvān avāpnoti kāmān yān manasecchati //
MBh, 3, 201, 13.3 teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā //
MBh, 3, 201, 15.1 idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ /
MBh, 3, 201, 17.1 teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam /
MBh, 3, 201, 17.2 pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu //
MBh, 3, 201, 20.1 sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ /
MBh, 3, 201, 20.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 202, 3.3 guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān //
MBh, 3, 202, 5.2 ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ //
MBh, 3, 202, 8.2 vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ /
MBh, 3, 202, 10.3 yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam //
MBh, 3, 202, 13.2 parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati //
MBh, 3, 202, 14.1 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā /
MBh, 3, 202, 14.1 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā /
MBh, 3, 202, 16.3 tapomūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi //
MBh, 3, 202, 17.1 indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau /
MBh, 3, 203, 10.1 tato 'sya sarvadvaṃdvāni praśāmyanti parasparam /
MBh, 3, 203, 12.2 guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 203, 15.4 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ prāṇe pratiṣṭhitam //
MBh, 3, 203, 16.2 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ /
MBh, 3, 203, 20.1 saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣvapi tathānilaḥ /
MBh, 3, 203, 24.2 srotāṃsi tasmājjāyante sarvaprāṇeṣu dehinām //
MBh, 3, 203, 26.2 nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ //
MBh, 3, 203, 27.1 pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā /
MBh, 3, 203, 28.3 evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu //
MBh, 3, 203, 33.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 3, 203, 34.1 evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate /
MBh, 3, 203, 39.1 sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ /
MBh, 3, 203, 43.1 yasya sarve samārambhāḥ nirāśīrbandhanāḥ sadā /
MBh, 3, 203, 43.2 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān //
MBh, 3, 203, 45.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret /
MBh, 3, 203, 51.1 yathāśrutam idaṃ sarvaṃ samāsena dvijottama /
MBh, 3, 203, 51.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 204, 2.1 nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam /
MBh, 3, 204, 12.2 tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka //
MBh, 3, 204, 18.1 trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ /
MBh, 3, 204, 18.2 saṃpūjyāḥ sarvalokasya tathā vṛddhāvimau mama //
MBh, 3, 204, 21.2 yajñā vedāś ca catvāraḥ sarvam etau mama dvija //
MBh, 3, 205, 9.2 sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya //
MBh, 3, 205, 11.2 yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam /
MBh, 3, 205, 20.2 kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān //
MBh, 3, 205, 21.3 śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha //
MBh, 3, 206, 2.2 kṣantum arhasi tat sarvaṃ prasīda bhagavann iti //
MBh, 3, 206, 8.1 etat te sarvam ākhyātaṃ yathā mama purābhavat /
MBh, 3, 206, 17.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 3, 206, 30.1 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā /
MBh, 3, 206, 31.1 etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira /
MBh, 3, 206, 33.3 sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama //
MBh, 3, 207, 3.2 dṛśyate bhagavan sarvam etad icchāmi veditum //
MBh, 3, 207, 8.2 tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan //
MBh, 3, 208, 3.1 prajāsu tāsu sarvāsu rūpeṇāpratimābhavat /
MBh, 3, 208, 4.1 bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat /
MBh, 3, 209, 6.1 paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam /
MBh, 3, 209, 17.2 sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata //
MBh, 3, 209, 19.2 tasmin sarvāṇi karmāṇi kriyante karmakartṛbhiḥ //
MBh, 3, 209, 22.3 svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati //
MBh, 3, 211, 1.4 bharatyeṣa prajāḥ sarvās tato bharata ucyate //
MBh, 3, 211, 2.2 duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ //
MBh, 3, 211, 17.1 asya lokasya sarvasya yaḥ patiḥ paripaṭhyate /
MBh, 3, 212, 2.1 bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim /
MBh, 3, 212, 3.1 mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ /
MBh, 3, 212, 11.2 naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat //
MBh, 3, 212, 18.2 miṣatāṃ sarvabhūtānām unmamātha mahārṇavam //
MBh, 3, 212, 19.2 āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā //
MBh, 3, 212, 28.2 tādṛśaṃ viddhi sarveṣām eko hyeṣa hutāśanaḥ //
MBh, 3, 213, 24.1 yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati /
MBh, 3, 213, 33.1 agniś caitair guṇair yuktaḥ sarvair agniś ca devatā /
MBh, 3, 213, 39.2 juhuvus te mahātmāno havyaṃ sarvadivaukasām //
MBh, 3, 213, 43.2 hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ //
MBh, 3, 213, 47.1 saṃspṛśann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ /
MBh, 3, 214, 4.3 yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ //
MBh, 3, 215, 7.3 tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham //
MBh, 3, 215, 9.1 maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa /
MBh, 3, 215, 12.2 abravīcca munīn sarvān nāparādhyanti vai striyaḥ /
MBh, 3, 215, 16.1 sarvās tvadyābhigacchantu skandaṃ lokasya mātaraḥ /
MBh, 3, 215, 18.2 abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ //
MBh, 3, 215, 21.1 sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā /
MBh, 3, 217, 3.2 vṛtaḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ //
MBh, 3, 217, 7.2 bhavema sarvalokasya vayaṃ mātara uttamāḥ /
MBh, 3, 218, 2.2 sarvalakṣaṇasampannaṃ trailokyasyāpi supriyam //
MBh, 3, 218, 6.2 tvayā ṣaḍrātrajātena sarve lokā vaśīkṛtāḥ //
MBh, 3, 218, 8.2 kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ /
MBh, 3, 218, 9.3 tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ //
MBh, 3, 218, 13.2 bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ /
MBh, 3, 218, 23.2 so 'bhiṣikto maghavatā sarvair devagaṇaiḥ saha /
MBh, 3, 218, 28.1 pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ /
MBh, 3, 218, 35.2 skandena saha jātāni sarvāṇyeva janādhipa //
MBh, 3, 218, 36.1 evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ /
MBh, 3, 218, 37.2 devagandharvagītaiś ca sarvair apsarasāṃ gaṇaiḥ //
MBh, 3, 218, 40.1 athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ /
MBh, 3, 218, 41.1 tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ /
MBh, 3, 219, 6.3 yaccābhīpsatha tat sarvaṃ sambhaviṣyati vas tathā //
MBh, 3, 219, 14.2 atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt /
MBh, 3, 219, 14.3 vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ /
MBh, 3, 219, 31.2 te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ //
MBh, 3, 219, 43.2 sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ //
MBh, 3, 219, 45.1 evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām /
MBh, 3, 220, 9.2 hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ //
MBh, 3, 220, 25.1 tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ /
MBh, 3, 220, 25.1 tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ /
MBh, 3, 220, 27.1 evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam /
MBh, 3, 221, 15.2 yāti saṃharṣayan sarvāṃs tejasā tridivaukasaḥ //
MBh, 3, 221, 19.2 saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam //
MBh, 3, 221, 20.2 sāvitryā saha sarvās tāḥ pārvatyā yānti pṛṣṭhataḥ //
MBh, 3, 221, 21.1 tatra vidyāgaṇāḥ sarve ye kecit kavibhiḥ kṛtāḥ /
MBh, 3, 221, 29.4 sahasaiva mahārāja devān sarvān pramohayat //
MBh, 3, 221, 35.2 kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpyadṛśyata //
MBh, 3, 221, 43.1 tatas te tridaśāḥ sarve marutaś ca mahābalāḥ /
MBh, 3, 221, 47.1 tatas tad dānavaṃ sainyaṃ sarvair devagaṇair yudhi /
MBh, 3, 221, 48.1 athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ /
MBh, 3, 221, 48.2 saṃhatāni ca tūryāṇi tadā sarvāṇyanekaśaḥ //
MBh, 3, 221, 69.2 kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ //
MBh, 3, 221, 79.2 ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ //
MBh, 3, 222, 5.2 mukhaprekṣāś ca te sarve tattvam etad bravīhi me //
MBh, 3, 222, 17.2 tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme yaśasvini //
MBh, 3, 222, 30.2 yacca nāśnāti me bhartā sarvaṃ tad varjayāmyaham //
MBh, 3, 222, 33.1 tān sarvān anuvartāmi divārātram atandritā /
MBh, 3, 222, 33.2 vinayān niyamāṃś cāpi sadā sarvātmanā śritā //
MBh, 3, 222, 43.1 tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ /
MBh, 3, 222, 46.2 sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam //
MBh, 3, 222, 50.1 antaḥpurāṇāṃ sarveṣāṃ bhṛtyānāṃ caiva sarvaśaḥ /
MBh, 3, 222, 50.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 3, 222, 51.1 sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca /
MBh, 3, 222, 52.1 mayi sarvaṃ samāsajya kuṭumbaṃ bharatarṣabhāḥ /
MBh, 3, 222, 52.2 upāsanaratāḥ sarve ghaṭante sma śubhānane //
MBh, 3, 222, 53.2 sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai //
MBh, 3, 223, 2.1 naitādṛśaṃ daivatam asti satye sarveṣu lokeṣu sadaivateṣu /
MBh, 3, 223, 2.2 yathā patis tasya hi sarvakāmā labhyāḥ prasāde kupitaś ca hanyāt //
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 3, 223, 7.1 saṃpreṣitāyām atha caiva dāsyām utthāya sarvaṃ svayam eva kuryāḥ /
MBh, 3, 223, 7.2 jānātu kṛṣṇas tava bhāvam etaṃ sarvātmanā māṃ bhajatīti satye //
MBh, 3, 224, 9.2 viddhi samprasthitān sarvāṃs tān kṛṣṇe yamasādanam //
MBh, 3, 224, 11.1 sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava /
MBh, 3, 224, 12.1 tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā /
MBh, 3, 224, 13.1 bheje sarvātmanā caiva pradyumnajananī tathā /
MBh, 3, 224, 14.2 rāmaprabhṛtayaḥ sarve bhajantyandhakavṛṣṇayaḥ /
MBh, 3, 225, 8.2 vācaṃ kathaṃcit sthiratām upetya tat sarvam ātmaprabhavaṃ vicintya //
MBh, 3, 225, 12.2 vidūyamānair iva sarvagātrair dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 31.2 abodhayat karṇam upetya sarvaṃ sa cāpyahṛṣṭo 'bhavad alpacetāḥ //
MBh, 3, 226, 3.2 kṛtāḥ karapradāḥ sarve rājānas te narādhipa //
MBh, 3, 226, 7.2 śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ //
MBh, 3, 227, 2.1 bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam /
MBh, 3, 227, 17.1 tathetyuktvā tu te sarve jagmur āvasathān prati /
MBh, 3, 227, 19.1 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa /
MBh, 3, 227, 23.1 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa /
MBh, 3, 227, 24.1 tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ /
MBh, 3, 228, 1.2 dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya /
MBh, 3, 228, 19.1 anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 228, 25.2 paurāś cānuyayuḥ sarve sahadārā vanaṃ ca tat //
MBh, 3, 228, 29.2 prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ //
MBh, 3, 229, 2.2 deśe sarvaguṇopete cakrur āvasathaṃ narāḥ //
MBh, 3, 229, 4.2 aṅkair lakṣaiś ca tāḥ sarvā lakṣayāmāsa pārthivaḥ //
MBh, 3, 229, 7.1 sa ca paurajanaḥ sarvaḥ sainikāś ca sahasraśaḥ /
MBh, 3, 229, 10.1 tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān /
MBh, 3, 229, 28.1 gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ /
MBh, 3, 230, 1.2 tatas te sahitāḥ sarve duryodhanam upāgaman /
MBh, 3, 230, 3.2 yadi prakrīḍito devaiḥ sarvaiḥ saha śatakratuḥ //
MBh, 3, 230, 4.2 sarva evābhisaṃnaddhā yodhāś cāpi sahasraśaḥ //
MBh, 3, 230, 7.2 tatas te khecarāḥ sarve citrasene nyavedayan //
MBh, 3, 230, 8.1 gandharvarājas tān sarvān abravīt kauravān prati /
MBh, 3, 230, 9.2 pragṛhītāyudhāḥ sarve dhārtarāṣṭrān abhidravan //
MBh, 3, 230, 10.2 sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 230, 11.1 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 3, 230, 14.2 kṣaṇena vyadhamat sarvāṃ citrasenasya vāhinīm //
MBh, 3, 230, 19.1 tataḥ saṃnyapatan sarve gandharvāḥ kauravaiḥ saha /
MBh, 3, 230, 27.1 sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 231, 1.3 samprādravaccamūḥ sarvā dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 231, 2.1 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 3, 231, 13.2 ārtā dīnasvarāḥ sarve yudhiṣṭhiram upāgaman //
MBh, 3, 232, 8.1 ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ /
MBh, 3, 232, 15.2 tathā sarvair upāyais tvaṃ yatethāḥ kurunandana //
MBh, 3, 232, 17.2 sarvopāyair vimocyās te nigṛhya paripanthinaḥ //
MBh, 3, 233, 1.3 prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ //
MBh, 3, 233, 2.1 abhedyāni tataḥ sarve samanahyanta bhārata /
MBh, 3, 233, 3.1 te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ /
MBh, 3, 233, 7.1 nyavartanta tataḥ sarve gandharvā jitakāśinaḥ /
MBh, 3, 234, 21.2 gadāṃ sarvāyasīṃ pārthaḥ śaraiś cicheda saptadhā //
MBh, 3, 234, 27.1 dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam /
MBh, 3, 235, 11.2 te sarva eva rājānam abhijagmur yudhiṣṭhiram /
MBh, 3, 235, 11.3 abhigamya ca tat sarvaṃ śaśaṃsus tasya duṣkṛtam //
MBh, 3, 235, 12.2 mokṣayāmāsa tān sarvān gandharvān praśaśaṃsa ca //
MBh, 3, 235, 13.1 diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ /
MBh, 3, 235, 15.2 prāpya sarvān abhiprāyāṃstato vrajata māciram //
MBh, 3, 235, 22.1 svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana /
MBh, 3, 235, 25.1 tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ /
MBh, 3, 236, 11.1 ahaṃ tvabhidrutaḥ sarvair gandharvaiḥ paśyatas tava /
MBh, 3, 237, 8.2 prasādya sodarān sarvān ājñāpayata mokṣaṇe //
MBh, 3, 237, 11.1 atha sarve raṇaṃ muktvā prayātāḥ khacarā divam /
MBh, 3, 238, 10.3 bhrātaraś caiva me sarve prayāntvadya puraṃ prati //
MBh, 3, 238, 26.1 nandayan suhṛdaḥ sarvāñśātravāṃścāvabhartsayan /
MBh, 3, 239, 13.2 gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama //
MBh, 3, 239, 26.2 prahṛṣṭamanasaḥ sarve kiṃcid utphullalocanāḥ /
MBh, 3, 240, 6.2 pūrvakāyaś ca sarvas te nirmito vajrasaṃcayaiḥ //
MBh, 3, 240, 15.2 sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ /
MBh, 3, 240, 20.2 karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃścārīn mahārathaḥ //
MBh, 3, 240, 29.2 svapnabhūtam idaṃ sarvam acintayata bhārata /
MBh, 3, 240, 46.1 duḥśāsanādayaścāsya bhrātaraḥ sarva eva te /
MBh, 3, 241, 15.3 śrutvā ca tat tathā sarvaṃ kartum arhasyariṃdama //
MBh, 3, 241, 20.2 tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama //
MBh, 3, 241, 36.1 evam uktās tu te sarve tathetyūcur narādhipam /
MBh, 3, 241, 37.1 halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ /
MBh, 3, 241, 37.2 yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam //
MBh, 3, 242, 1.2 tatas tu śilpinaḥ sarve amātyapravarāśca ha /
MBh, 3, 242, 19.1 dhṛtarāṣṭro 'pi rājendra saṃvṛtaḥ sarvakauravaiḥ /
MBh, 3, 242, 20.1 yathā sukhī janaḥ sarvaḥ kṣattaḥ syād annasaṃyutaḥ /
MBh, 3, 242, 21.1 viduras tvevam ājñaptaḥ sarvavarṇān ariṃdama /
MBh, 3, 243, 4.2 suhṛdas tvabruvaṃs tatra ati sarvān ayaṃ kratuḥ //
MBh, 3, 243, 5.2 kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ //
MBh, 3, 243, 14.3 nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ //
MBh, 3, 243, 17.3 te 'pi sarve maheṣvāsā jagmur veśmāni bhārata //
MBh, 3, 244, 6.1 bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ /
MBh, 3, 244, 9.1 tāṃstathetyabravīd rājā sarvabhūtahite rataḥ /
MBh, 3, 245, 6.2 sa ca bhīmo mahātejāḥ sarveṣām uttamo balī /
MBh, 3, 246, 17.1 bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ /
MBh, 3, 246, 18.2 āgamya bubhuje sarvam annam uñchopajīvinaḥ //
MBh, 3, 246, 26.2 tat sarvaṃ bhavatā sādho yathāvad upapāditam //
MBh, 3, 246, 28.1 dayā satyaṃ ca dharmaśca tvayi sarvaṃ pratiṣṭhitam /
MBh, 3, 247, 36.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi mudgala /
MBh, 3, 248, 4.1 tatas te yaugapadyena yayuḥ sarve caturdiśam /
MBh, 3, 248, 10.2 iti kṛtvāñjaliṃ sarve dadṛśus tām aninditām //
MBh, 3, 249, 9.2 śoṇāśvayukteṣu ratheṣu sarve makheṣu dīptā iva havyavāhāḥ //
MBh, 3, 251, 1.2 athāsīneṣu sarveṣu teṣu rājasu bhārata /
MBh, 3, 251, 6.1 sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī /
MBh, 3, 251, 14.2 kuśalaṃ prātarāśasya sarvā me 'pacitiḥ kṛtā /
MBh, 3, 252, 11.1 vayaṃ punaḥ saptadaśeṣu kṛṣṇe kuleṣu sarve 'navameṣu jātāḥ /
MBh, 3, 252, 16.1 janārdanasyānugā vṛṣṇivīrā maheṣvāsāḥ kekayāścāpi sarve /
MBh, 3, 252, 16.2 ete hi sarve mama rājaputrāḥ prahṛṣṭarūpāḥ padavīṃ careyuḥ //
MBh, 3, 253, 14.3 nihatya sarvān dviṣataḥ samagrān pārthāḥ sameṣyantyatha yājñasenyā //
MBh, 3, 253, 17.1 saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni /
MBh, 3, 254, 5.1 ākhyātavyaṃ tveva sarvaṃ mumūrṣor mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ /
MBh, 3, 254, 14.1 yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī /
MBh, 3, 254, 14.2 yasyottamaṃ rūpam āhuḥ pṛthivyāṃ yaṃ pāṇḍavāḥ parirakṣanti sarve //
MBh, 3, 254, 19.2 senāṃ tavemāṃ hatasarvayodhāṃ vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ //
MBh, 3, 255, 4.1 hemacitrasamutsedhāṃ sarvaśaikyāyasīṃ gadām /
MBh, 3, 255, 27.1 dvādaśānāṃ tu sarveṣāṃ sauvīrāṇāṃ dhanaṃjayaḥ /
MBh, 3, 255, 30.1 pracchādya pṛthivīṃ tasthuḥ sarvam āyodhanaṃ prati /
MBh, 3, 256, 19.2 vavande vihvalo rājā tāṃśca sarvān munīṃstadā //
MBh, 3, 258, 5.1 etan me bhagavan sarvaṃ samyag ākhyātum arhasi /
MBh, 3, 258, 11.2 svayambhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ //
MBh, 3, 259, 9.1 vibhīṣaṇas tu rūpeṇa sarvebhyo 'bhyadhiko 'bhavat /
MBh, 3, 259, 10.1 daśagrīvastu sarveṣāṃ jyeṣṭho rākṣasapuṃgavaḥ /
MBh, 3, 259, 11.1 kumbhakarṇo balenāsīt sarvebhyo 'bhyadhikas tadā /
MBh, 3, 259, 13.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 3, 259, 13.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 3, 259, 21.2 pralobhya varadānena sarvān eva pṛthak pṛthak //
MBh, 3, 259, 23.1 yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā /
MBh, 3, 259, 26.2 ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava /
MBh, 3, 259, 38.2 sarve sametya rājānam abhyaṣiñcad daśānanam //
MBh, 3, 260, 3.1 sa bādhate prajāḥ sarvā viprakārair mahābalaḥ /
MBh, 3, 260, 6.3 sarvair devagaṇaiḥ sārdhaṃ saṃbhavadhvaṃ mahītale //
MBh, 3, 260, 8.2 avatartuṃ mahīṃ sarve rañjayāmāsur añjasā //
MBh, 3, 260, 11.1 śakraprabhṛtayaścaiva sarve te surasattamāḥ /
MBh, 3, 260, 11.3 te 'nvavartan pitṝn sarve yaśasā ca balena ca //
MBh, 3, 260, 12.2 vajrasaṃhananāḥ sarve sarve caughabalās tathā //
MBh, 3, 260, 12.2 vajrasaṃhananāḥ sarve sarve caughabalās tathā //
MBh, 3, 260, 13.1 kāmavīryadharāścaiva sarve yuddhaviśāradāḥ /
MBh, 3, 260, 14.1 evaṃ vidhāya tat sarvaṃ bhagavāṃllokabhāvanaḥ /
MBh, 3, 261, 8.2 prāptakālaṃ ca te sarve menire mantrisattamāḥ //
MBh, 3, 261, 10.2 pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau //
MBh, 3, 261, 11.1 sarvānuraktaprakṛtiṃ sarvavidyāviśāradam /
MBh, 3, 261, 11.1 sarvānuraktaprakṛtiṃ sarvavidyāviśāradam /
MBh, 3, 261, 19.1 sā tad vacanam ājñāya sarvābharaṇabhūṣitā /
MBh, 3, 261, 34.1 sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau /
MBh, 3, 261, 48.1 kaḥ śūlaṃ tīkṣṇam āsādya sarvagātrair niṣevate /
MBh, 3, 261, 51.1 tasya tat sarvam ācakhyau bhaginī rāmavikramam /
MBh, 3, 262, 3.2 kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā //
MBh, 3, 262, 5.1 śaśaṃsa rāvaṇastasmai tat sarvaṃ rāmaceṣṭitam /
MBh, 3, 262, 15.2 cakratus tat tathā sarvam ubhau yat pūrvamantritam //
MBh, 3, 262, 32.1 avamanya sa tat sarvaṃ svarūpaṃ pratipadya ca /
MBh, 3, 263, 14.1 tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ /
MBh, 3, 264, 15.2 abhyetya sarve kiṣkindhāṃ tasthur yuddhābhikāṅkṣiṇaḥ //
MBh, 3, 264, 19.1 sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā /
MBh, 3, 264, 20.2 patim ityabravīt prājñā śṛṇu sarvaṃ kapīśvara //
MBh, 3, 264, 24.1 sarva ete mahātmāno buddhimanto mahābalāḥ /
MBh, 3, 264, 52.2 ākhyātuṃ rākṣasendrāya jagmus tat sarvam āditaḥ //
MBh, 3, 264, 53.1 gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī /
MBh, 3, 264, 62.2 svabhāvācchīladoṣeṇa sarveṣāṃ bhayavardhanaḥ //
MBh, 3, 264, 63.1 spardhate sarvadevair yaḥ kālopahatacetanaḥ /
MBh, 3, 265, 9.2 bhava me sarvanārīṇām uttamā varavarṇini //
MBh, 3, 266, 6.2 sarvavānaragopucchā yam ṛkṣāśca bhajanti vai //
MBh, 3, 266, 10.2 netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā //
MBh, 3, 266, 14.2 sa tat sarvam aśeṣeṇa śrutvā prahvaḥ kṛtāñjaliḥ //
MBh, 3, 266, 17.1 diśaḥ prasthāpitāḥ sarve vinītā harayo mayā /
MBh, 3, 266, 17.2 sarveṣāṃ ca kṛtaḥ kālo māsenāgamanaṃ punaḥ //
MBh, 3, 266, 52.2 icchāmi sarvam evaitacchrotuṃ plavagasattamāḥ //
MBh, 3, 266, 53.1 tasyāhaṃ sarvam evaitaṃ bhavato vyasanāgamam /
MBh, 3, 266, 61.2 sarvaśākhāmṛgendreṇa sugrīveṇābhipālitau //
MBh, 3, 266, 63.1 kṣipram eṣyati te bhartā sarvaśākhāmṛgaiḥ saha /
MBh, 3, 267, 26.2 neti rāmaśca tān sarvān sāntvayan pratyabhāṣata //
MBh, 3, 267, 27.1 śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ /
MBh, 3, 267, 42.2 sarvaṃ tad dhārayiṣyāmi sa te setur bhaviṣyati //
MBh, 3, 267, 49.1 sarvarākṣasarājye cāpyabhyaṣiñcad vibhīṣaṇam /
MBh, 3, 268, 6.1 puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ /
MBh, 3, 268, 22.1 kosalendram athābhyetya sarvam āvedya cāṅgadaḥ /
MBh, 3, 268, 23.1 tataḥ sarvābhisāreṇa harīṇāṃ vātaraṃhasām /
MBh, 3, 269, 5.2 vyūhya cauśanasaṃ vyūhaṃ harīn sarvān ahārayat //
MBh, 3, 270, 17.2 sarvaṃ rājñe yathāvṛttaṃ rāvaṇāya nyavedayan //
MBh, 3, 270, 23.2 avamanyeha naḥ sarvān karoti kadanaṃ mahat //
MBh, 3, 270, 26.2 rāmādīn samare sarvāñjahi śatrūn ariṃdama //
MBh, 3, 271, 15.1 tān apyasya bhujān sarvān pragṛhītaśilāyudhān /
MBh, 3, 272, 21.2 vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham //
MBh, 3, 272, 23.1 sa ruṣā sarvagātreṣu tayoḥ puruṣasiṃhayoḥ /
MBh, 3, 274, 7.1 tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān /
MBh, 3, 274, 23.2 bhayāt pradudruvuḥ sarve vānarāḥ sarvatodiśam //
MBh, 3, 274, 30.2 bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā //
MBh, 3, 275, 3.1 rāmaṃ kamalapattrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ /
MBh, 3, 275, 9.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām /
MBh, 3, 275, 9.2 malopacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam //
MBh, 3, 275, 16.1 tatas te harayaḥ sarve tacchrutvā rāmabhāṣitam /
MBh, 3, 275, 20.1 tato 'ntarikṣaṃ tat sarvaṃ devagandharvasaṃkulam /
MBh, 3, 275, 25.1 tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ /
MBh, 3, 275, 31.1 avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat /
MBh, 3, 275, 45.2 antardhānaṃ yayur devāḥ sarve śakrapurogamāḥ //
MBh, 3, 275, 50.2 sugrīvapramukhaiś caiva sahitaḥ sarvavānaraiḥ //
MBh, 3, 275, 53.2 tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ //
MBh, 3, 275, 60.1 lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca /
MBh, 3, 276, 5.1 sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ /
MBh, 3, 276, 7.3 vijeṣyasi raṇe sarvān amitrān bharatarṣabha //
MBh, 3, 277, 4.3 sarvam etad yathā prāptaṃ sāvitryā rājakanyayā //
MBh, 3, 277, 6.2 pārthivo 'śvapatir nāma sarvabhūtahite rataḥ //
MBh, 3, 277, 12.2 sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva //
MBh, 3, 277, 40.2 vanāni kramaśas tāta sarvāṇyevābhyagacchata //
MBh, 3, 277, 41.1 evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā /
MBh, 3, 278, 2.1 tato 'bhigamya tīrthāni sarvāṇyevāśramāṃstathā /
MBh, 3, 278, 21.2 guṇair upetaṃ sarvais taṃ bhagavan prabravīṣi me /
MBh, 3, 278, 31.3 sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ //
MBh, 3, 278, 32.3 rājāpi duhituḥ sarvaṃ vaivāhikam akārayat //
MBh, 3, 279, 1.3 samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ //
MBh, 3, 279, 2.1 tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān /
MBh, 3, 279, 7.1 tasya sarvam abhiprāyam itikartavyatāṃ ca tām /
MBh, 3, 279, 7.2 satyavantaṃ samuddiśya sarvam eva nyavedayat //
MBh, 3, 279, 15.2 tataḥ sarvān samānīya dvijān āśramavāsinaḥ /
MBh, 3, 279, 17.1 satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām /
MBh, 3, 279, 18.1 gate pitari sarvāṇi saṃnyasyābharaṇāni sā /
MBh, 3, 279, 19.2 sarvakāmakriyābhiśca sarveṣāṃ tuṣṭim āvahat //
MBh, 3, 279, 19.2 sarvakāmakriyābhiśca sarveṣāṃ tuṣṭim āvahat //
MBh, 3, 279, 20.1 śvaśrūṃ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ /
MBh, 3, 280, 11.1 tataḥ sarvān dvijān vṛddhāñśvaśrūṃ śvaśuram eva ca /
MBh, 3, 280, 12.2 ūcus tapasvinaḥ sarve tapovananivāsinaḥ //
MBh, 3, 280, 13.2 manasā tā giraḥ sarvāḥ pratyagṛhṇāt tapasvinām //
MBh, 3, 280, 32.1 nirīkṣamāṇā bhartāraṃ sarvāvastham aninditā /
MBh, 3, 281, 14.3 yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame //
MBh, 3, 281, 24.1 ekasya dharmeṇa satāṃ matena sarve sma taṃ mārgam anuprapannāḥ /
MBh, 3, 281, 25.3 varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvam anindite varam //
MBh, 3, 281, 27.2 dadāni te sarvam anindite varaṃ yathā tvayoktaṃ bhavitā ca tat tathā /
MBh, 3, 281, 34.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 3, 281, 41.2 tasmāt satsu viśeṣeṇa sarvaḥ praṇayam icchati //
MBh, 3, 281, 42.1 sauhṛdāt sarvabhūtānāṃ viśvāso nāma jāyate /
MBh, 3, 281, 57.2 te cāpi sarve rājānaḥ kṣatriyāḥ putrapautriṇaḥ /
MBh, 3, 281, 66.3 diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān //
MBh, 3, 281, 68.2 tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe //
MBh, 3, 281, 71.2 śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja //
MBh, 3, 281, 101.2 diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭim ādadhe //
MBh, 3, 282, 1.3 labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha //
MBh, 3, 282, 2.1 sa sarvān āśramān gatvā śaibyayā saha bhāryayā /
MBh, 3, 282, 6.1 tato 'bhisṛtya tair vipraiḥ sarvair āśramavāsibhiḥ /
MBh, 3, 282, 12.1 samāhitena cīrṇāni sarvāṇyeva vratāni me /
MBh, 3, 282, 13.1 anena tapasā vedmi sarvaṃ paricikīrṣitam /
MBh, 3, 282, 15.2 yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ /
MBh, 3, 282, 19.2 sarvair guṇair upetas te yathā putro janapriyaḥ /
MBh, 3, 282, 22.3 sarve vayaṃ vai pṛcchāmo vṛddhiṃ te pṛthivīpate //
MBh, 3, 282, 24.1 sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ /
MBh, 3, 282, 25.2 tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi /
MBh, 3, 282, 26.2 sarvais tair abhyanujñātā viśokāḥ samupāviśan //
MBh, 3, 282, 27.1 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ /
MBh, 3, 282, 29.2 nākasmād iti jānīmastat sarvaṃ vaktum arhasi //
MBh, 3, 282, 32.1 sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti /
MBh, 3, 283, 1.3 kṛtapūrvāhṇikāḥ sarve sameyuste tapodhanāḥ //
MBh, 3, 283, 2.1 tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ /
MBh, 3, 283, 3.1 tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa /
MBh, 3, 283, 5.1 aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati /
MBh, 3, 283, 8.2 mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ //
MBh, 3, 283, 9.2 taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati //
MBh, 3, 283, 14.2 bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam //
MBh, 3, 283, 15.2 tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā //
MBh, 3, 284, 12.1 viditaṃ tena śīlaṃ te sarvasya jagatas tathā /
MBh, 3, 286, 6.2 viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām /
MBh, 3, 286, 18.2 tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā //
MBh, 3, 287, 19.2 brāhmaṇeṣviha sarveṣu gurubandhuṣu caiva ha //
MBh, 3, 287, 20.1 tathā preṣyeṣu sarveṣu mitrasambandhimātṛṣu /
MBh, 3, 287, 20.2 mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase //
MBh, 3, 288, 17.2 āhārādi ca sarvaṃ tat tathaiva pratyavedayat //
MBh, 3, 289, 3.1 taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ /
MBh, 3, 289, 7.1 kṛtam eva ca tat sarvaṃ pṛthā tasmai nyavedayat /
MBh, 3, 289, 14.2 yaistvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi //
MBh, 3, 289, 15.2 kṛtāni mama sarvāṇi yasyā me vedavittama /
MBh, 3, 290, 16.1 tvatkṛte tān pradhakṣyāmi sarvān api na saṃśayaḥ /
MBh, 3, 290, 18.1 ete hi vibudhāḥ sarve puraṃdaramukhā divi /
MBh, 3, 290, 20.2 tato 'paśyat tridaśān rājaputrī sarvān eva sveṣu dhiṣṇyeṣu khasthān /
MBh, 3, 290, 25.3 sarveṣāṃ vibudhānāṃ ca vaktavyaḥ syām ahaṃ śubhe //
MBh, 3, 290, 26.2 viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini //
MBh, 3, 291, 13.1 sarvān kāmayate yasmāt kaner dhātośca bhāmini /
MBh, 3, 291, 15.1 anāvṛtāḥ striyaḥ sarvā narāśca varavarṇini /
MBh, 3, 291, 17.2 yadi putro mama bhavet tvattaḥ sarvatamo'paha /
MBh, 3, 291, 25.3 sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi //
MBh, 3, 292, 15.1 rakṣantu tvāṃ surāḥ sarve sameṣu viṣameṣu ca /
MBh, 3, 294, 5.2 eṣa me sarvalābhānāṃ lābhaḥ paramako mataḥ //
MBh, 3, 294, 18.3 tena te sarvam ākhyātam evam etan na saṃśayaḥ //
MBh, 3, 294, 35.3 śastraṃ gṛhītvā niśitaṃ sarvagātrāṇyakṛntata //
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 3, 294, 40.1 śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā dīnāḥ sarve bhagnadarpā ivāsan /
MBh, 3, 294, 41.3 kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu //
MBh, 3, 294, 43.1 pratyājagmuḥ sarathāḥ sānuyātrāḥ sarvaiḥ sārdhaṃ sūdapaurogavaiś ca /
MBh, 3, 295, 4.1 anuguptaphalāhārāḥ sarva eva mitāśanāḥ /
MBh, 3, 295, 12.1 saṃnaddhā dhanvinaḥ sarve prādravan narapuṃgavāḥ /
MBh, 3, 295, 17.2 anuttarāḥ sarvabhūteṣu bhūyaḥ samprāptāḥ smaḥ saṃśayaṃ kena rājan //
MBh, 3, 297, 19.3 mayaite nihatāḥ sarve bhrātaraste mahaujasaḥ //
MBh, 3, 297, 39.3 saṃmataḥ sarvabhūtānām ucchvasan ko na jīvati //
MBh, 3, 297, 63.3 puruṣaṃ tvidānīm ākhyāhi yaśca sarvadhanī naraḥ //
MBh, 3, 297, 65.2 atītānāgate cobhe sa vai sarvadhanī naraḥ //
MBh, 3, 297, 66.2 vyākhyātaḥ puruṣo rājan yaśca sarvadhanī naraḥ /
MBh, 3, 297, 71.1 yasya bāhubalaṃ sarve pāṇḍavāḥ samupāśritāḥ /
MBh, 3, 297, 75.3 tasmāt te bhrātaraḥ sarve jīvantu bharatarṣabha //
MBh, 3, 298, 1.3 kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām //
MBh, 3, 298, 19.2 tādṛśaṃ tādṛśaṃ sarve chandato dhārayiṣyatha //
MBh, 3, 298, 24.2 upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava /
MBh, 3, 298, 26.1 abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ /
MBh, 3, 299, 3.1 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam /
MBh, 3, 299, 8.1 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 3, 299, 14.2 yatkṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā //
MBh, 3, 299, 16.2 vibudhānāṃ kṛtaṃ karma tacca sarvaṃ śrutaṃ tvayā //
MBh, 3, 299, 17.2 nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ //
MBh, 3, 299, 24.2 bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān //
MBh, 3, 299, 26.1 sarve vedavido mukhyā yatayo munayas tathā /
MBh, 3, 299, 29.1 pṛthakśāstravidaḥ sarve sarve mantraviśāradāḥ /
MBh, 3, 299, 29.1 pṛthakśāstravidaḥ sarve sarve mantraviśāradāḥ /
MBh, 4, 1, 1.9 grahāśca sarve sumukhāstad eva /
MBh, 4, 1, 1.11 bhāti sarveṣu śāstreṣu ratiḥ sarveṣu jantuṣu /
MBh, 4, 1, 1.11 bhāti sarveṣu śāstreṣu ratiḥ sarveṣu jantuṣu /
MBh, 4, 1, 1.12 tāraṇaṃ sarvalokeṣu tena bhārata ucyate /
MBh, 4, 1, 2.15 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam /
MBh, 4, 1, 2.29 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 4, 1, 2.46 yat kṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā /
MBh, 4, 1, 2.52 nirdagdhāḥ śatravaḥ sarve vasatā gavi varṣaśaḥ /
MBh, 4, 1, 2.66 tad vidhattāṃ bhavān sarvaṃ kṣipraṃ jeṣyāmahe parān /
MBh, 4, 1, 2.69 sarve vedavido mukhyā yatayo munayastadā /
MBh, 4, 1, 2.77 pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ /
MBh, 4, 1, 2.77 pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ /
MBh, 4, 1, 3.9 gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat //
MBh, 4, 1, 4.1 kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ /
MBh, 4, 1, 5.2 saṃnivartyānujān sarvān iti hovāca bhārata //
MBh, 4, 1, 7.4 yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ //
MBh, 4, 1, 12.3 abravīt sarvabhūteśastat tathā na tad anyathā //
MBh, 4, 1, 13.2 saṃmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam /
MBh, 4, 1, 13.3 deśaḥ puṇyaḥ samuddiṣṭaḥ sarvabādhāvivarjitaḥ /
MBh, 4, 2, 4.5 tān sarvān durgrahān anyair āśīviṣaviṣopamān /
MBh, 4, 2, 15.2 evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 4, 2, 17.2 brahmacaryavrate yuktaḥ sarvāstreṣūdyato 'bhavat /
MBh, 4, 2, 19.4 meruḥ sarvagirīṇāṃ ca sarpāṇām iva vāsukiḥ //
MBh, 4, 2, 20.8 yastu devānmanuṣyāṃśca sarvāś caikaratho 'jayat /
MBh, 4, 2, 20.28 evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 4, 2, 20.31 brahmacārī vrate yuktaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 2, 20.32 avāpa cāstram asrajñaḥ sarvaṃ sarvajñasaṃmataḥ /
MBh, 4, 3, 5.6 sunītanāyī śūraśca sarvamantraviśāradaḥ /
MBh, 4, 3, 9.2 tat sarvaṃ me suviditam anyaccāpi mahīpate //
MBh, 4, 4, 5.1 sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ /
MBh, 4, 4, 5.2 gatā hyasmān apākīrya sarve dvaitavanād iti //
MBh, 4, 4, 18.1 samarthanāsu sarvāsu hitaṃ ca priyam eva ca /
MBh, 4, 4, 19.1 anukūlo bhaveccāsya sarvārtheṣu kathāsu ca /
MBh, 4, 4, 47.3 akarod vidhivat sarvaṃ prasthāne yad vidhīyate //
MBh, 4, 5, 11.3 tasmācchastrāṇi sarvāṇi pracchādyānyatra yatra vā /
MBh, 4, 5, 14.8 śamī śamayate rogāñchamī sarvārthasādhanā /
MBh, 4, 5, 15.4 tāni sarvāṇi saṃnahya pañca pañcācalopamāḥ /
MBh, 4, 5, 18.3 dharmaputro mahātejāḥ sarvalokavaśīkaram /
MBh, 4, 5, 21.8 uvāca yena saṃgrāme sarvaśatrūñ jighāṃsasi /
MBh, 4, 5, 24.7 tāni sarvāṇi saṃnahya vāsobhiḥ pariveṣṭya ca /
MBh, 4, 5, 24.25 sarvāyudhānīha mahābalāni /
MBh, 4, 5, 24.38 mamāyattam idaṃ sarvaṃ jīvitaṃ ca na saṃśayaḥ /
MBh, 4, 5, 24.42 nagaraṃ gantum āyātāḥ sarve te bhrātaraḥ saha //
MBh, 4, 6, 16.2 dāsyāmi sarvaṃ tad ahaṃ na saṃśayo na te bhayaṃ vidyati saṃnidhau mama /
MBh, 4, 8, 20.3 no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā //
MBh, 4, 8, 23.2 vihāya māṃ varārohe tvāṃ gacchet sarvacetasā //
MBh, 4, 8, 25.2 evaṃ sarvānavadyāṅgi sa cānaṅgavaśo bhavet //
MBh, 4, 10, 4.1 sarvān apṛcchacca samīpacāriṇaḥ kuto 'yam āyāti na me purā śrutaḥ /
MBh, 4, 10, 5.1 sarvopapannaḥ puruṣo manoramaḥ śyāmo yuvā vāraṇayūthapopamaḥ /
MBh, 4, 10, 7.1 vṛddho hyahaṃ vai parihārakāmaḥ sarvānmatsyāṃstarasā pālayasva /
MBh, 4, 11, 9.2 yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai /
MBh, 4, 12, 7.2 vikrīṇānaśca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati //
MBh, 4, 12, 10.1 kṛṣṇāpi sarvān bhrātṝṃstānnirīkṣantī tapasvinī /
MBh, 4, 12, 15.1 teṣām eko mahān āsīt sarvamallān samāhvayat /
MBh, 4, 12, 16.1 yadā sarve vimanasaste mallā hatacetasaḥ /
MBh, 4, 12, 29.2 virāṭaṃ toṣayāmāsa sarvāścāntaḥpurastriyaḥ //
MBh, 4, 14, 19.3 sa tasyāstanumadhyāyāḥ sarvaṃ sūryo 'vabuddhavān //
MBh, 4, 14, 20.2 taccaināṃ nājahāt tatra sarvāvasthāsvaninditām //
MBh, 4, 15, 19.1 sarvalokam imaṃ hanyur dharmapāśasitāstu ye /
MBh, 4, 15, 29.2 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā /
MBh, 4, 16, 6.2 sarvaśveteva māheyī vane jātā trihāyanī /
MBh, 4, 16, 13.2 ācakṣva pariśeṣeṇa sarvaṃ vidyām ahaṃ yathā //
MBh, 4, 16, 14.2 yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param //
MBh, 4, 16, 15.1 aham eva hi te kṛṣṇe viśvāsyaḥ sarvakarmasu /
MBh, 4, 17, 1.3 jānan sarvāṇi duḥkhāni kiṃ māṃ tvaṃ paripṛcchasi //
MBh, 4, 17, 11.1 ko hi rājyaṃ parityajya sarvasvaṃ cātmanā saha /
MBh, 4, 17, 20.2 tapaḥśrutopasaṃpannāḥ sarvakāmair upasthitāḥ //
MBh, 4, 17, 21.1 andhān vṛddhāṃstathānāthān sarvān rāṣṭreṣu durgatān /
MBh, 4, 17, 23.2 āsan balibhṛtaḥ sarve so 'dyānyair bhṛtim icchati //
MBh, 4, 17, 25.1 pratāpya pṛthivīṃ sarvāṃ raśmivān iva tejasā /
MBh, 4, 18, 14.2 ādhāraḥ sarvavidyānāṃ sa dhārayati kuṇḍale //
MBh, 4, 19, 2.2 āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat //
MBh, 4, 19, 11.1 kurūn paribhavan sarvān pāñcālān api bhārata /
MBh, 4, 20, 11.2 agastyam anvayāddhitvā kāmān sarvān amānuṣān //
MBh, 4, 20, 12.2 tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ //
MBh, 4, 21, 44.2 tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ //
MBh, 4, 21, 60.1 taṃ saṃmathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam /
MBh, 4, 22, 1.2 tasmin kāle samāgamya sarve tatrāsya bāndhavāḥ /
MBh, 4, 22, 2.1 sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam /
MBh, 4, 22, 2.2 tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam //
MBh, 4, 22, 10.2 jagmur udyamya te sarve śmaśānam abhitastadā //
MBh, 4, 23, 3.2 sarvaṃ saṃśayitaṃ rājannagaraṃ te bhaviṣyati //
MBh, 4, 23, 7.1 ekasminn eva te sarve susamiddhe hutāśane /
MBh, 4, 23, 20.3 icchāmi vai tava śrotuṃ sarvam eva yathātatham //
MBh, 4, 25, 2.2 tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ //
MBh, 4, 25, 5.1 kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ /
MBh, 4, 25, 14.1 etacca karṇo yat prāha sarvam īkṣāmahe tathā /
MBh, 4, 25, 14.2 yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatastataḥ /
MBh, 4, 26, 8.1 yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām /
MBh, 4, 27, 1.3 śrutavān deśakālajñastattvajñaḥ sarvadharmavit //
MBh, 4, 27, 4.1 yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit /
MBh, 4, 27, 4.2 sarvalakṣaṇasampannā nāśaṃ nārhanti pāṇḍavāḥ //
MBh, 4, 27, 22.2 devatātithipūjāsu sarvabhūtānurāgavān //
MBh, 4, 28, 4.2 kiṃ punaḥ pāṇḍavāstāta sarvāstrakuśalā raṇe //
MBh, 4, 28, 9.1 tāta manyāmi tat sarvaṃ budhyasva balam ātmanaḥ /
MBh, 4, 28, 9.2 niyataṃ sarvamitreṣu balavatsvabaleṣu ca //
MBh, 4, 28, 14.1 evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ /
MBh, 4, 29, 7.2 kauravāṇāṃ ca sarveṣāṃ karṇasya ca mahātmanaḥ //
MBh, 4, 29, 11.2 gāstasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ //
MBh, 4, 29, 16.1 prajñāvān kuruvṛddho 'yaṃ sarveṣāṃ naḥ pitāmahaḥ /
MBh, 4, 29, 17.1 manyante te yathā sarve tathā yātrā vidhīyatām /
MBh, 4, 29, 22.1 yathoddeśaṃ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ /
MBh, 4, 29, 28.1 aparaṃ divasaṃ sarve rājan sambhūya kauravāḥ /
MBh, 4, 30, 11.1 sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham /
MBh, 4, 30, 25.1 tarasvinaśchannarūpāḥ sarve yuddhaviśāradāḥ /
MBh, 4, 32, 7.1 balaṃ tu matsyasya balena rājā sarvaṃ trigartādhipatiḥ suśarmā /
MBh, 4, 32, 13.1 uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ /
MBh, 4, 32, 13.1 uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ /
MBh, 4, 32, 22.1 tataḥ samastāste sarve turagān abhyacodayan /
MBh, 4, 32, 33.2 abhajyata balaṃ sarvaṃ traigartaṃ tadbhayāturam //
MBh, 4, 32, 34.1 nivartya gāstataḥ sarvāḥ pāṇḍuputrā mahābalāḥ /
MBh, 4, 32, 37.3 kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham //
MBh, 4, 32, 39.2 tasmād bhavanto matsyānām īśvarāḥ sarva eva hi //
MBh, 4, 32, 40.3 ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ //
MBh, 4, 32, 41.1 pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate /
MBh, 4, 32, 43.2 tat te 'haṃ sampradāsyāmi sarvam arhati no bhavān //
MBh, 4, 32, 49.2 vāditrāṇi ca sarvāṇi gaṇikāśca svalaṃkṛtāḥ //
MBh, 4, 33, 9.2 tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam //
MBh, 4, 33, 19.1 raṇe jitvā kurūn sarvān vajrapāṇir ivāsurān /
MBh, 4, 33, 20.2 gatimanto bhavantvadya sarve viṣayavāsinaḥ //
MBh, 4, 34, 15.1 tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ /
MBh, 4, 34, 17.1 yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam /
MBh, 4, 35, 17.3 uttarāyāḥ pramukhataḥ sarvaṃ jānann ariṃdama //
MBh, 4, 36, 12.2 dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ //
MBh, 4, 36, 15.2 sarvāṃ senām upādāya na me santīha sainikāḥ //
MBh, 4, 36, 23.2 kathaṃ na yudhyeyam ahaṃ kurūn sarvān sthiro bhava //
MBh, 4, 36, 36.1 iti sma kuravaḥ sarve vimṛśantaḥ pṛthak pṛthak /
MBh, 4, 37, 2.2 vitrastamanasaḥ sarve dhanaṃjayakṛtād bhayāt //
MBh, 4, 37, 9.1 eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 37, 10.2 nāyuddhena nivarteta sarvair api marudgaṇaiḥ //
MBh, 4, 38, 7.2 sarvāyudhamahāmātraṃ śatrusaṃbādhakārakam //
MBh, 4, 38, 8.3 tādṛśānyeva sarvāṇi balavanti dṛḍhāni ca //
MBh, 4, 38, 26.2 hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ //
MBh, 4, 38, 28.1 kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ /
MBh, 4, 38, 35.2 vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat //
MBh, 4, 38, 37.1 sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam /
MBh, 4, 38, 52.1 ye tvime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ /
MBh, 4, 38, 58.2 sahadevasya viddhyenaṃ sarvabhārasahaṃ dṛḍham //
MBh, 4, 39, 3.1 sarva eva mahātmānaḥ sarvāmitravināśanāḥ /
MBh, 4, 39, 3.1 sarva eva mahātmānaḥ sarvāmitravināśanāḥ /
MBh, 4, 39, 7.3 prabrūyāstāni yadi me śraddadhyāṃ sarvam eva te //
MBh, 4, 39, 11.2 sarvāñ janapadāñ jitvā vittam ācchidya kevalam /
MBh, 4, 40, 2.3 sarvānnudāmi te śatrūn raṇe raṇaviśārada //
MBh, 4, 40, 4.1 etān sarvān upāsaṅgān kṣipraṃ badhnīhi me rathe /
MBh, 4, 41, 1.3 āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjayaḥ //
MBh, 4, 41, 16.1 vyākulāśca diśaḥ sarvā hṛdayaṃ vyathatīva me /
MBh, 4, 41, 16.2 dhvajena pihitāḥ sarvā diśo na pratibhānti me /
MBh, 4, 41, 21.1 pratyādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ /
MBh, 4, 41, 23.2 vivarṇamukhabhūyiṣṭhāḥ sarve yodhā vicetasaḥ /
MBh, 4, 42, 13.2 sarvayā senayā sārdham asmān yoddhum upāgataḥ //
MBh, 4, 42, 15.2 sarvair yoddhavyam asmābhir iti naḥ samayaḥ kṛtaḥ //
MBh, 4, 42, 17.1 saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ /
MBh, 4, 43, 1.2 sarvān āyuṣmato bhītān saṃtrastān iva lakṣaye /
MBh, 4, 43, 1.3 ayuddhamanasaścaiva sarvāṃścaivānavasthitān //
MBh, 4, 44, 20.2 sarve yudhyāmahe pārthaṃ karṇa mā sāhasaṃ kṛthāḥ //
MBh, 4, 46, 4.1 svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ /
MBh, 4, 46, 6.2 kṣantavyaṃ bhavatā sarvam ācāryeṇa kṛpeṇa ca //
MBh, 4, 46, 10.2 sarve saṃhatya yudhyāmaḥ pākaśāsanim āgatam //
MBh, 4, 47, 5.1 sarvaṃ yathāvaccaritaṃ yad yad ebhiḥ pariśrutam /
MBh, 4, 47, 6.1 sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ /
MBh, 4, 47, 6.1 sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ /
MBh, 4, 47, 11.1 pratiyudhyāma samare sarvaśastrabhṛtāṃ varam /
MBh, 4, 47, 19.2 ahaṃ sarvasya sainyasya paścāt sthāsyāmi pālayan //
MBh, 4, 48, 3.1 tatastat sarvam ālokya droṇo vacanam abravīt /
MBh, 4, 48, 9.1 sarvān anyān anādṛtya dṛṣṭvā tam atimāninam /
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 49, 20.2 vivyādha gātreṣu hayāṃśca sarvān virāṭaputraṃ ca śarair nijaghne //
MBh, 4, 50, 6.2 ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 4, 50, 10.1 sadā mamaiṣa mānyaśca sarvaśastrabhṛtām api /
MBh, 4, 50, 21.1 eṣa śāṃtanavo bhīṣmaḥ sarveṣāṃ naḥ pitāmahaḥ /
MBh, 4, 51, 7.1 tatra kāmagamaṃ divyaṃ sarvaratnavibhūṣitam /
MBh, 4, 51, 13.1 sarvadevanikāyāśca siddhāśca paramarṣayaḥ /
MBh, 4, 51, 16.1 upaśāmyad rajo bhaumaṃ sarvaṃ vyāptaṃ marīcibhiḥ /
MBh, 4, 52, 9.2 utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat //
MBh, 4, 53, 2.3 yuktā rathavare yasya sarvaśikṣāviśāradāḥ //
MBh, 4, 53, 3.2 sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān //
MBh, 4, 53, 5.1 sasaṃhārāṇi divyāni sarvāṇyastrāṇi māriṣa /
MBh, 4, 53, 10.2 pracukṣubhe balaṃ sarvam uddhūta iva sāgaraḥ //
MBh, 4, 53, 22.1 vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ /
MBh, 4, 53, 30.2 yugapad dikṣu sarvāsu sarvaśastrāṇyadarśayat //
MBh, 4, 53, 30.2 yugapad dikṣu sarvāsu sarvaśastrāṇyadarśayat //
MBh, 4, 54, 5.1 hayān asyārjunaḥ sarvān kṛtavān alpajīvitān /
MBh, 4, 54, 11.1 tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ /
MBh, 4, 55, 6.2 prekṣakāḥ kuravaḥ sarve bhavantu sahasainikāḥ //
MBh, 4, 56, 4.3 iti māṃ saṃgatāḥ sarve tarkayiṣyanti śatravaḥ //
MBh, 4, 56, 28.1 sarvā diśaścābhyapatad bībhatsur aparājitaḥ /
MBh, 4, 57, 1.2 atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ /
MBh, 4, 57, 8.1 channam āyodhanaṃ sarvaṃ śarīrair gatacetasām /
MBh, 4, 57, 10.2 trastāni sarvabhūtāni vyagacchanta mahāhavāt //
MBh, 4, 57, 15.2 sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ //
MBh, 4, 58, 9.2 kirīṭamālī kaunteyaḥ sarvān prācchādayat kurūn //
MBh, 4, 58, 11.2 tathā daśa diśaḥ sarvāḥ patad gāṇḍīvam āvṛṇot //
MBh, 4, 58, 12.1 trastāśca rathinaḥ sarve babhūvustatra sarvaśaḥ /
MBh, 4, 58, 12.2 sarve śāntiparā bhūtvā svacittāni na lebhire /
MBh, 4, 58, 12.3 saṃgrāmavimukhāḥ sarve yodhāste hatacetasaḥ //
MBh, 4, 58, 13.1 evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha /
MBh, 4, 58, 13.2 prādravanta diśaḥ sarvā nirāśāni svajīvite //
MBh, 4, 59, 17.1 tataste kuravaḥ sarve sādhu sādhviti cābruvan /
MBh, 4, 59, 20.2 cakṣūṃṣi sarvabhūtānāṃ mohayantau mahābalau //
MBh, 4, 59, 24.1 evaṃ sarvāstraviduṣor astrayuddham avartata /
MBh, 4, 59, 33.2 prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ //
MBh, 4, 60, 14.1 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ yodhāṃśca sarvān dravato niśamya /
MBh, 4, 61, 5.2 sarve purastād vitateṣucāpā duryodhanārthaṃ tvaritābhyupeyuḥ //
MBh, 4, 61, 11.2 utsṛjya cāpāni durāsadāni sarve tadā śāntiparā babhūvuḥ //
MBh, 4, 61, 22.1 trailokyahetor na jahet svadharmaṃ tasmānna sarve nihatā raṇe 'smin /
MBh, 4, 61, 24.1 tad bhīṣmavākyaṃ hitam īkṣya sarve dhanaṃjayāgniṃ ca vivardhamānam /
MBh, 4, 61, 26.2 drauṇiṃ kṛpaṃ caiva gurūṃśca sarvāñ śarair vicitrair abhivādya caiva //
MBh, 4, 61, 28.2 dhvajena sarvān abhibhūya śatrūn sa hemajālena virājamānaḥ //
MBh, 4, 63, 9.2 bṛhannaḍāsārathim ājivardhanaṃ provāca sarvān atha mantrimukhyān //
MBh, 4, 63, 16.1 sarvānmahīpān sahitān kurūṃśca tathaiva devāsurayakṣanāgān /
MBh, 4, 63, 19.1 sarvā vinirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 63, 24.2 vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama //
MBh, 4, 63, 25.2 śṛṅgāṭakeṣu sarveṣu ākhyātu vijayaṃ mama //
MBh, 4, 63, 27.1 śrutvā tu tad vacanaṃ pārthivasya sarve punaḥ svastikapāṇayaśca /
MBh, 4, 63, 35.1 dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye /
MBh, 4, 63, 39.2 bhīṣmadroṇamukhān sarvān kasmānna sa vijeṣyati //
MBh, 4, 64, 15.2 sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 64, 15.2 sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 64, 16.1 ācāryaputro yaḥ śūraḥ sarvaśastrabhṛtām api /
MBh, 4, 64, 19.3 kṛtaṃ tu karma tat sarvaṃ devaputreṇa kenacit //
MBh, 4, 64, 36.2 itikartavyatāṃ sarvāṃ rājanyatha yudhiṣṭhire //
MBh, 4, 65, 2.1 yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ /
MBh, 4, 65, 3.2 niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ //
MBh, 4, 65, 10.1 saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ /
MBh, 4, 65, 14.2 sarve ca rājan rājāno dhaneśvaram ivāmarāḥ //
MBh, 4, 65, 15.1 eṣa sarvānmahīpālān karam āhārayat tadā /
MBh, 4, 66, 19.2 vayaṃ sarve sahāmātyāḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 4, 66, 20.2 kṣantum arhati tat sarvaṃ dharmātmā hyeṣa pāṇḍavaḥ //
MBh, 4, 66, 21.3 rājyaṃ ca sarvaṃ visasarja tasmai sadaṇḍakośaṃ sapuraṃ mahātmā //
MBh, 4, 66, 22.1 pāṇḍavāṃśca tataḥ sarvānmatsyarājaḥ pratāpavān /
MBh, 4, 66, 25.1 diṣṭyā bhavantaḥ samprāptāḥ sarve kuśalino vanāt /
MBh, 4, 66, 26.2 pratigṛhṇantu tat sarvaṃ kaunteyā aviśaṅkayā //
MBh, 4, 67, 11.2 sarve kāmāḥ samṛddhā me saṃbandhī yasya me 'rjunaḥ //
MBh, 4, 67, 13.1 tato mitreṣu sarveṣu vāsudeve ca bhārata /
MBh, 4, 67, 18.1 dhṛṣṭadyumnaś ca durdharṣaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 67, 18.3 sarve śastrāstrasampannāḥ sarve śūrās tanutyajaḥ //
MBh, 4, 67, 18.3 sarve śastrāstrasampannāḥ sarve śūrās tanutyajaḥ //
MBh, 4, 67, 21.2 āyayuḥ sahitāḥ sarve parisaṃvatsaroṣitāḥ //
MBh, 4, 67, 28.2 ājagmuś cārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 4, 67, 29.2 sarvāś cābhyabhavat kṛṣṇā rūpeṇa yaśasā śriyā //
MBh, 5, 1, 5.1 sutāśca sarve drupadasya rājño bhīmārjunau mādravatīsutau ca /
MBh, 5, 1, 6.1 sarve ca śūrāḥ pitṛbhiḥ samānā vīryeṇa rūpeṇa balena caiva /
MBh, 5, 1, 10.2 sarvair bhavadbhir viditaṃ yathāyaṃ yudhiṣṭhiraḥ saubalenākṣavatyām /
MBh, 5, 1, 12.2 kleśān asahyāṃśca titikṣamāṇair yathoṣitaṃ tad viditaṃ ca sarvam //
MBh, 5, 1, 18.2 rājyaṃ jihīrṣadbhir asadbhir ugraiḥ sarvaṃ ca tad vo viditaṃ yathāvat //
MBh, 5, 1, 22.2 sametya sarve sahitāḥ suhṛdbhis teṣāṃ vināśāya yateyur eva //
MBh, 5, 2, 6.1 sarve ca ye 'nye dhṛtarāṣṭraputrā balapradhānā nigamapradhānāḥ /
MBh, 5, 2, 7.1 eteṣu sarveṣu samāgateṣu paureṣu vṛddheṣu ca saṃgateṣu /
MBh, 5, 2, 8.1 sarvāsvavasthāsu ca te na kauṭyād grasto hi so 'rtho balam āśritaistaiḥ /
MBh, 5, 2, 9.1 nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhir hyayam apyatajjñaḥ /
MBh, 5, 3, 23.2 nihatā vā raṇe sarve svapsyanti vasudhātale //
MBh, 5, 4, 8.2 kekayānāṃ ca sarveṣāṃ dūtā gacchantu śīghragāḥ //
MBh, 5, 5, 4.1 te vivāhārtham ānītā vayaṃ sarve yathā bhavān /
MBh, 5, 5, 5.2 śiṣyavat te vayaṃ sarve bhavāmeha na saṃśayaḥ //
MBh, 5, 5, 7.2 sarveṣāṃ niścitaṃ tannaḥ preṣayiṣyati yad bhavān //
MBh, 5, 5, 12.2 cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaśca mahīpatiḥ //
MBh, 5, 5, 13.2 sarveṣāṃ bhūmipālānāṃ drupadaśca mahīpatiḥ //
MBh, 5, 6, 4.1 viditaṃ cāpi te sarvaṃ yathāvṛttaḥ sa kauravaḥ /
MBh, 5, 7, 1.3 saha vṛṣṇyandhakaiḥ sarvair bhojaiśca śataśastathā //
MBh, 5, 7, 2.1 sarvam āgamayāmāsa pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 7, 16.2 nārāyaṇā iti khyātāḥ sarve saṃgrāmayodhinaḥ //
MBh, 5, 7, 21.1 duryodhanastu tat sainyaṃ sarvam ādāya pārthivaḥ /
MBh, 5, 7, 22.1 sarvaṃ cāgamane hetuṃ sa tasmai saṃnyavedayat /
MBh, 5, 7, 23.1 viditaṃ te naravyāghra sarvaṃ bhavitum arhati /
MBh, 5, 7, 27.1 jāto 'si bhārate vaṃśe sarvapārthivapūjite /
MBh, 5, 7, 30.1 sa tena sarvasainyena bhīmena kurunandanaḥ /
MBh, 5, 7, 32.2 bhavān samarthastān sarvānnihantuṃ nātra saṃśayaḥ /
MBh, 5, 8, 3.2 vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ //
MBh, 5, 8, 12.3 sarvasenāpraṇetā me bhavān bhavitum arhati //
MBh, 5, 8, 15.2 pāṇḍavān atha tān sarvāñśalyastatra dadarśa ha //
MBh, 5, 8, 24.2 tacca śuśrūṣitaṃ sarvaṃ varadānaṃ ca bhārata //
MBh, 5, 8, 34.2 draupadyādhigataṃ sarvaṃ damayantyā yathāśubham //
MBh, 5, 8, 35.1 sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati /
MBh, 5, 9, 5.2 ekena ca diśaḥ sarvāḥ pibann iva nirīkṣate //
MBh, 5, 9, 8.2 vivardhamānastriśirāḥ sarvaṃ tribhuvanaṃ graset //
MBh, 5, 9, 17.2 kṛtāñjalipuṭāḥ sarvā devarājam athābruvan //
MBh, 5, 9, 37.1 yena sarvā diśo rājan pibann iva nirīkṣate /
MBh, 5, 9, 49.1 jahṛṣuśca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam /
MBh, 5, 9, 51.3 amantrayanta te sarve munibhiḥ saha bhārata //
MBh, 5, 9, 52.2 jagmuḥ sarve mahātmānaṃ manobhir viṣṇum avyayam /
MBh, 5, 9, 52.3 upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ //
MBh, 5, 10, 1.2 sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam /
MBh, 5, 10, 3.2 graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam //
MBh, 5, 10, 6.1 ūcuśca sarve deveśaṃ viṣṇuṃ vṛtrabhayārditāḥ /
MBh, 5, 10, 8.1 tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam /
MBh, 5, 10, 8.1 tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam /
MBh, 5, 10, 8.2 tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ //
MBh, 5, 10, 9.2 jagad vyāptam idaṃ sarvaṃ vṛtreṇāsurasūdana //
MBh, 5, 10, 15.1 samīpam etya ca tadā sarva eva mahaujasaḥ /
MBh, 5, 10, 17.2 vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya //
MBh, 5, 10, 19.1 pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 5, 10, 20.2 uvāca tāṃstadā sarvān praṇamya śirasāsuraḥ //
MBh, 5, 10, 21.1 sarve yūyaṃ mahābhāgā gandharvāścaiva sarvaśaḥ /
MBh, 5, 10, 21.2 yad brūta tacchrutaṃ sarvaṃ mamāpi śṛṇutānaghāḥ //
MBh, 5, 10, 28.1 bravīmi yad ahaṃ devāstat sarvaṃ kriyatām iha /
MBh, 5, 10, 28.2 tataḥ sarvaṃ kariṣyāmi yad ūcur māṃ dvijarṣabhāḥ //
MBh, 5, 10, 34.3 vṛtraścāvaśyavadhyo 'yaṃ mama sarvaharo ripuḥ //
MBh, 5, 10, 41.1 namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan /
MBh, 5, 10, 41.1 namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan /
MBh, 5, 10, 45.2 devāścāpi bhṛśaṃ trastāstathā sarve maharṣayaḥ //
MBh, 5, 10, 46.1 arājakaṃ jagat sarvam abhibhūtam upadravaiḥ /
MBh, 5, 11, 1.2 ṛṣayo 'thābruvan sarve devāśca tridaśeśvarāḥ /
MBh, 5, 11, 1.4 te gatvāthābruvan sarve rājā no bhava pārthiva //
MBh, 5, 11, 4.1 tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ /
MBh, 5, 11, 7.1 dharmaṃ puraskṛtya sadā sarvalokādhipo bhava /
MBh, 5, 11, 9.1 devodyāneṣu sarveṣu nandanopavaneṣu ca /
MBh, 5, 11, 11.2 vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram //
MBh, 5, 11, 14.1 sa tāṃ saṃdṛśya duṣṭātmā prāha sarvān sabhāsadaḥ /
MBh, 5, 11, 17.1 sarvalakṣaṇasampannāṃ brahmastvaṃ māṃ prabhāṣase /
MBh, 5, 12, 27.3 brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām /
MBh, 5, 12, 29.1 tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam /
MBh, 5, 13, 10.3 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
MBh, 5, 13, 15.2 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
MBh, 5, 13, 19.2 tejoghnaṃ sarvabhūtānāṃ varadānācca duḥsaham //
MBh, 5, 13, 20.2 adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha //
MBh, 5, 15, 12.2 sarve śibikayā rājann etaddhi mama rocate //
MBh, 5, 15, 13.2 sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt /
MBh, 5, 15, 17.1 mayi kruddhe jaganna syānmayi sarvaṃ pratiṣṭhitam /
MBh, 5, 15, 18.1 na me kruddhasya paryāptāḥ sarve lokāḥ śucismite /
MBh, 5, 15, 19.2 saptarṣayo māṃ vakṣyanti sarve brahmarṣayastathā /
MBh, 5, 16, 1.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 5, 16, 1.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi sākṣivat //
MBh, 5, 16, 5.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 5, 16, 6.2 dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ //
MBh, 5, 16, 7.1 tvayyāpo nihitāḥ sarvāstvayi sarvam idaṃ jagat /
MBh, 5, 16, 7.1 tvayyāpo nihitāḥ sarvāstvayi sarvam idaṃ jagat /
MBh, 5, 16, 8.1 svayoniṃ bhajate sarvo viśasvāpo 'viśaṅkitaḥ /
MBh, 5, 16, 15.1 śatakrato vivardhasva sarvāñ śatrūnniṣūdaya /
MBh, 5, 16, 17.1 tvaṃ sarvabhūteṣu vareṇya īḍyas tvayā samaṃ vidyate neha bhūtam /
MBh, 5, 16, 17.2 tvayā dhāryante sarvabhūtāni śakra tvaṃ devānāṃ mahimānaṃ cakartha //
MBh, 5, 16, 21.3 devarājyam anuprāptaḥ sarvānno bādhate bhṛśam //
MBh, 5, 16, 23.3 tadā devāḥ pitaro 'tharṣayaśca gandharvasaṃghāśca sametya sarve //
MBh, 5, 16, 26.2 devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti //
MBh, 5, 16, 33.2 kuberaṃ sarvayakṣāṇāṃ dhanānāṃ ca prabhuṃ tathā //
MBh, 5, 17, 19.1 gandharvā devakanyāśca sarve cāpsarasāṃ gaṇāḥ /
MBh, 5, 17, 20.1 upagamyābruvan sarve diṣṭyā vardhasi śatruhan /
MBh, 5, 18, 3.1 sarvair devaiḥ parivṛtaḥ śakro vṛtraniṣūdanaḥ /
MBh, 5, 18, 9.1 sampūjya sarvāṃstridaśān ṛṣīṃścāpi tapodhanān /
MBh, 5, 19, 26.1 itaścetaśca sarveṣāṃ bhūmipānāṃ mahātmanām /
MBh, 5, 20, 2.1 sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam /
MBh, 5, 20, 2.2 sarvasenāpraṇetṝṇāṃ madhye vākyam uvāca ha //
MBh, 5, 20, 3.1 sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ /
MBh, 5, 20, 12.1 te sarve pṛṣṭhataḥ kṛtvā tat sarvaṃ pūrvakilbiṣam /
MBh, 5, 20, 12.1 te sarve pṛṣṭhataḥ kṛtvā tat sarvaṃ pūrvakilbiṣam /
MBh, 5, 20, 19.1 yathā kirīṭī senābhyaḥ sarvābhyo vyatiricyate /
MBh, 5, 21, 2.1 diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ /
MBh, 5, 21, 4.1 bhavatā satyam uktaṃ ca sarvam etanna saṃśayaḥ /
MBh, 5, 21, 5.2 prāptāśca dharmataḥ sarvaṃ pitur dhanam asaṃśayam //
MBh, 5, 21, 19.2 pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā //
MBh, 5, 22, 2.1 sarvān vadeḥ saṃjaya svastimantaḥ kṛcchraṃ vāsam atadarhā niruṣya /
MBh, 5, 22, 3.2 sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva //
MBh, 5, 22, 9.2 mādrīputrau sṛñjayāścāpi sarve purā yuddhāt sādhu tasya pradānam //
MBh, 5, 22, 11.1 tiṣṭheta kastasya martyaḥ purastād yaḥ sarvadeveṣu vareṇya īḍyaḥ /
MBh, 5, 22, 20.1 sarve ca vīrāḥ pṛthivīpatīnāṃ samānītāḥ pāṇḍavārthe niviṣṭāḥ /
MBh, 5, 22, 24.1 apāśritāścedikarūṣakāśca sarvotsāhair bhūmipālaiḥ sametāḥ /
MBh, 5, 22, 25.2 sarvotsāhaṃ kṣatriyāṇāṃ nihatya prasahya kṛṣṇastarasā mamarda //
MBh, 5, 22, 26.2 yasya sarve vardhayanti sma mānaṃ karūṣarājapramukhā narendrāḥ //
MBh, 5, 22, 38.2 anāmayaṃ madvacanena pṛccheḥ sarvāṃstathā draupadeyāṃśca pañca //
MBh, 5, 23, 8.1 pitāmaho naḥ sthaviro manasvī mahāprājñaḥ sarvadharmopapannaḥ /
MBh, 5, 23, 11.1 mahāprājñāḥ sarvaśāstrāvadātā dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām /
MBh, 5, 23, 12.1 sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ /
MBh, 5, 23, 19.1 kaccinna pāpaṃ kathayanti tāta te pāṇḍavānāṃ kuravaḥ sarva eva /
MBh, 5, 23, 27.2 sarvātmanā parijetuṃ vayaṃ cenna śaknumo dhṛtarāṣṭrasya putram //
MBh, 5, 24, 6.1 mādrīsutau cāpi raṇājimadhye sarvā diśaḥ saṃpatantau smaranti /
MBh, 5, 24, 7.2 tvaṃ ced imaṃ sarvadharmopapannaḥ prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam //
MBh, 5, 24, 8.1 tvam evaitat sarvam ataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro /
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 25, 3.2 sarve vācaṃ śṛṇutemāṃ madīyāṃ vakṣyāmi yāṃ bhūtim icchan kurūṇām //
MBh, 5, 25, 5.1 sarvair dharmaiḥ samupetāḥ stha pārthāḥ prasthānena mārdavenārjavena /
MBh, 5, 25, 7.1 sarvakṣayo dṛśyate yatra kṛtsnaḥ pāpodayo nirayo 'bhāvasaṃsthaḥ /
MBh, 5, 25, 9.1 te cet kurūn anuśāsya stha pārthā ninīya sarvān dviṣato nigṛhya /
MBh, 5, 26, 22.1 jānantyete kuravaḥ sarva eva ye cāpyanye bhūmipālāḥ sametāḥ /
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 29, 10.2 atandritāḥ śīghram apo vahanti saṃtarpayantyaḥ sarvabhūtāni nadyaḥ //
MBh, 5, 29, 12.3 etāni sarvāṇyupasevamāno devarājyaṃ maghavān prāpa mukhyam //
MBh, 5, 29, 15.1 jānann imaṃ sarvalokasya dharmaṃ brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 5, 29, 19.1 utāho tvaṃ manyase sarvam eva rājñāṃ yuddhe vartate dharmatantram /
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 29, 26.1 śreyāṃstasmād yadi vidyeta kaścid abhijñātaḥ sarvadharmopapannaḥ /
MBh, 5, 29, 38.2 ete sarve ṣaṇḍhatilā vinaṣṭāḥ kṣayaṃ gatā narakaṃ dīrghakālam //
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 30, 3.3 vidmaśca tvā te ca vayaṃ ca sarve śuddhātmānaṃ madhyagataṃ sabhāstham //
MBh, 5, 30, 7.2 viśuddhavīryāṃścaraṇopapannān kule jātān sarvadharmopapannān //
MBh, 5, 30, 15.2 praśāstā vai pṛthivī yena sarvā suyodhanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 17.1 vṛndārakaṃ kavim artheṣvamūḍhaṃ mahāprajñaṃ sarvadharmopapannam /
MBh, 5, 30, 24.1 prācyodīcyā dākṣiṇātyāśca śūrās tathā pratīcyāḥ pārvatīyāśca sarve /
MBh, 5, 30, 24.2 anṛśaṃsāḥ śīlavṛttopapannās teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 30.2 tābhiḥ sarvābhiḥ sahitābhiḥ sametya strībhir vṛddhābhir abhivādaṃ vadethāḥ //
MBh, 5, 30, 32.1 yā no bhāryāḥ saṃjaya vettha tatra tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ /
MBh, 5, 30, 39.1 andhāśca sarve sthavirāstathaiva hastājīvā bahavo ye 'tra santi /
MBh, 5, 30, 43.2 dṛṣṭvā tāṃścaivārhataścāpi sarvān saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca //
MBh, 5, 30, 44.1 evaṃ sarvānāgatābhyāgatāṃśca rājño dūtān sarvadigbhyo 'bhyupetān /
MBh, 5, 30, 44.1 evaṃ sarvānāgatābhyāgatāṃśca rājño dūtān sarvadigbhyo 'bhyupetān /
MBh, 5, 30, 44.2 pṛṣṭvā sarvān kuśalaṃ tāṃśca sūta paścād ahaṃ kuśalī teṣu vācyaḥ //
MBh, 5, 31, 2.2 dadāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 5, 31, 7.1 sarvam apyetad ekasya nālaṃ saṃjaya kasyacit /
MBh, 5, 31, 14.2 yathā balīyasaḥ santastat sarvaṃ kuravo viduḥ //
MBh, 5, 31, 22.2 sarve sumanasastāta śāmyāma bharatarṣabha //
MBh, 5, 32, 1.3 śāsanaṃ dhṛtarāṣṭrasya sarvaṃ kṛtvā mahātmanaḥ //
MBh, 5, 32, 19.2 evaṃyuktaḥ sarvamantrair ahīno 'nānṛśaṃsyaṃ karma kuryād amūḍhaḥ //
MBh, 5, 32, 28.1 tvam evaiko jātaputreṣu rājan vaśaṃ gantā sarvaloke narendra /
MBh, 5, 33, 12.2 sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me 'dya cintā //
MBh, 5, 33, 27.1 tattvajñaḥ sarvabhūtānāṃ yogajñaḥ sarvakarmaṇām /
MBh, 5, 33, 27.1 tattvajñaḥ sarvabhūtānāṃ yogajñaḥ sarvakarmaṇām /
MBh, 5, 33, 85.2 viśeṣavicchrutavān kṣiprakārī taṃ sarvalokaḥ kurute pramāṇam //
MBh, 5, 33, 101.1 yaḥ sarvabhūtapraśame niviṣṭaḥ satyo mṛdur dānakṛcchuddhabhāvaḥ /
MBh, 5, 33, 102.1 ya ātmanāpatrapate bhṛśaṃ naraḥ sa sarvalokasya gurur bhavatyuta /
MBh, 5, 34, 2.1 tvaṃ māṃ yathāvad vidura praśādhi prajñāpūrvaṃ sarvam ajātaśatroḥ /
MBh, 5, 34, 3.2 kave tanme brūhi sarvaṃ yathāvan manīṣitaṃ sarvam ajātaśatroḥ //
MBh, 5, 34, 3.2 kave tanme brūhi sarvaṃ yathāvan manīṣitaṃ sarvam ajātaśatroḥ //
MBh, 5, 34, 22.1 ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva /
MBh, 5, 34, 45.2 adhvā jito yānavatā sarvaṃ śīlavatā jitam //
MBh, 5, 34, 82.1 atīva sarvān putrāṃste bhāgadheyapuraskṛtaḥ /
MBh, 5, 35, 2.2 sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 5, 35, 2.2 sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 5, 35, 26.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
MBh, 5, 35, 33.2 tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ //
MBh, 5, 35, 40.2 rakṣetyuktaśca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ //
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 35, 45.2 rājā yadā satkurute manuṣyaṃ sarvān guṇān eṣa guṇo 'tibhāti //
MBh, 5, 35, 66.1 sarvair guṇair upetāśca pāṇḍavā bharatarṣabha /
MBh, 5, 36, 4.3 granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta //
MBh, 5, 36, 16.1 bhāvam icchati sarvasya nābhāve kurute matim /
MBh, 5, 36, 45.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet //
MBh, 5, 36, 48.1 nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ /
MBh, 5, 36, 72.2 satye sthitāste naradeva sarve duryodhanaṃ sthāpaya tvaṃ narendra //
MBh, 5, 37, 8.2 śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā /
MBh, 5, 37, 8.3 nāpnotyatha ca tat sarvam āyuḥ keneha hetunā //
MBh, 5, 37, 12.1 śaraṇāgatahā caiva sarve brahmahaṇaiḥ samāḥ /
MBh, 5, 37, 22.1 kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy āyavyayāvanurūpāṃ ca vṛttim /
MBh, 5, 37, 23.1 abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ /
MBh, 5, 37, 35.2 sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
MBh, 5, 37, 36.1 hitaṃ yat sarvabhūtānām ātmanaśca sukhāvaham /
MBh, 5, 37, 45.2 tena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā //
MBh, 5, 37, 51.1 yena tvetāni sarvāṇi saṃgṛhītāni bhārata /
MBh, 5, 37, 55.2 nāvajñeyā manuṣyeṇa sarve te hyatitejasaḥ //
MBh, 5, 38, 5.2 tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
MBh, 5, 38, 19.1 kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ /
MBh, 5, 38, 24.2 bhṛtyebhyo visṛjed arthānnaikaḥ sarvaharo bhavet //
MBh, 5, 38, 39.2 ye cānāryasamāsaktāḥ sarve te saṃśayaṃ gatāḥ //
MBh, 5, 39, 7.2 sarvaṃ tvam āyatīyuktaṃ bhāṣase prājñasaṃmatam /
MBh, 5, 39, 39.1 mārdavaṃ sarvabhūtānām anasūyā kṣamā dhṛtiḥ /
MBh, 5, 39, 46.1 kṣamed aśaktaḥ sarvasya śaktimān dharmakāraṇāt /
MBh, 5, 39, 69.2 nālam ekasya tat sarvam iti paśyanna muhyati //
MBh, 5, 40, 6.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
MBh, 5, 40, 11.1 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 41, 3.1 sa te guhyān prakāśāṃśca sarvān hṛdayasaṃśrayān /
MBh, 5, 41, 3.2 pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ //
MBh, 5, 42, 27.1 sarvān sviṣṭakṛto devān vidyād ya iha kaścana /
MBh, 5, 43, 13.1 yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt /
MBh, 5, 43, 20.3 sarvair eva guṇair yukto dravyavān api yo bhavet //
MBh, 5, 43, 32.2 yaśchinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān //
MBh, 5, 43, 36.1 sarvārthānāṃ vyākaraṇād vaiyākaraṇa ucyate /
MBh, 5, 43, 36.2 pratyakṣadarśī lokānāṃ sarvadarśī bhavennaraḥ //
MBh, 5, 44, 16.1 ya āśayet pāṭayeccāpi rājan sarvaṃ śarīraṃ tapasā tapyamānaḥ /
MBh, 5, 44, 17.2 brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate //
MBh, 5, 44, 24.2 tasmiñjagat sarvam idaṃ pratiṣṭhitaṃ ye tad vidur amṛtāste bhavanti //
MBh, 5, 45, 8.2 īśānaḥ sarvabhūteṣu havirbhūtam akalpayat /
MBh, 5, 45, 12.1 sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ /
MBh, 5, 45, 22.1 evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati /
MBh, 5, 45, 23.2 evaṃ sarveṣu vedeṣu brāhmaṇasya vijānataḥ //
MBh, 5, 45, 25.2 ātmāham api sarvasya yacca nāsti yad asti ca //
MBh, 5, 45, 28.1 aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgṛmi /
MBh, 5, 45, 28.2 pitaraṃ sarvabhūtānāṃ puṣkare nihitaṃ viduḥ //
MBh, 5, 46, 2.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te /
MBh, 5, 46, 3.2 dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām //
MBh, 5, 46, 7.2 sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha /
MBh, 5, 46, 12.1 āsanastheṣu sarveṣu teṣu rājasu bhārata /
MBh, 5, 46, 15.3 yathāvayaḥ kurūn sarvān pratinandanti pāṇḍavāḥ //
MBh, 5, 47, 5.1 yathā nūnaṃ devarājasya devāḥ śuśrūṣante vajrahastasya sarve /
MBh, 5, 47, 25.2 sarvāṃ diśaṃ saṃpatantaṃ samīkṣya tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 26.1 hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ /
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 5, 47, 44.2 yathāvidhaṃ yogam āhuḥ praśastaṃ sarvair guṇaiḥ sātyakistair upetaḥ //
MBh, 5, 47, 55.1 sarvā diśaḥ saṃpatatā rathena rajodhvastaṃ gāṇḍivenāpakṛttam /
MBh, 5, 47, 56.1 kāṃdigbhūtaṃ chinnagātraṃ visaṃjñaṃ duryodhano drakṣyati sarvasainyam /
MBh, 5, 47, 64.2 dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā //
MBh, 5, 47, 99.2 ahaṃ hyekaḥ pārthivān sarvayodhāñ śarān varṣanmṛtyulokaṃ nayeyam //
MBh, 5, 47, 103.2 ete sarve yad vadante tad astu āyuṣmantaḥ kuravaḥ santu sarve //
MBh, 5, 47, 103.2 ete sarve yad vadante tad astu āyuṣmantaḥ kuravaḥ santu sarve //
MBh, 5, 48, 1.2 samaveteṣu sarveṣu teṣu rājasu bhārata /
MBh, 5, 48, 10.3 sārdhaṃ devagaṇaiḥ sarvair bṛhaspatipurogamaiḥ //
MBh, 5, 48, 22.2 etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit //
MBh, 5, 48, 26.2 tavaiva hi mataṃ sarve kuravaḥ paryupāsate //
MBh, 5, 48, 31.1 rājño hi dhṛtarāṣṭrasya sarvaṃ kāryaṃ priyaṃ mayā /
MBh, 5, 48, 36.2 tair yathā pāṇḍavaiḥ sarvair ekaikena kṛtaṃ purā //
MBh, 5, 48, 38.1 sahitān hi kurūn sarvān abhiyāto dhanaṃjayaḥ /
MBh, 5, 48, 45.1 sarvaṃ tad abhijānāmi kariṣyati ca pāṇḍavaḥ /
MBh, 5, 48, 47.1 tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan /
MBh, 5, 49, 4.3 yudhiṣṭhirasya bhadraṃ te sa sarvān anuśāsti ca //
MBh, 5, 49, 17.2 yo vai sarvānmahīpālān vaśe cakre dhanurdharaḥ /
MBh, 5, 49, 20.1 yaśca tān saṃgatān sarvān pāṇḍavān vāraṇāvate /
MBh, 5, 49, 25.1 yaśca sarvān vaśe cakre lokapālān dhanurdharaḥ /
MBh, 5, 50, 1.2 sarva ete mahotsāhā ye tvayā parikīrtitāḥ /
MBh, 5, 50, 1.3 ekatastveva te sarve sametā bhīma ekataḥ //
MBh, 5, 50, 3.1 jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan /
MBh, 5, 50, 10.1 sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūravikramaḥ /
MBh, 5, 50, 15.2 tadaiva na hatāḥ sarve mama putrā manasvinā //
MBh, 5, 50, 52.1 sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān /
MBh, 5, 51, 6.1 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ /
MBh, 5, 51, 6.1 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ /
MBh, 5, 51, 6.2 api sarvāmaraiśvaryaṃ tyajeyur na punar jayam /
MBh, 5, 51, 9.2 jigāya ca surān sarvānnāsya vedmi parājayam //
MBh, 5, 51, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā yathā bhavet tadvad avāraṇīyaḥ //
MBh, 5, 52, 1.2 yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ /
MBh, 5, 52, 11.2 taṃ sarvaguṇasampannaṃ samiddham iva pāvakam //
MBh, 5, 53, 12.2 keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam //
MBh, 5, 53, 17.2 śālveyāḥ śūrasenāśca sarve tvām avajānate /
MBh, 5, 53, 17.3 pārthaṃ hyete gatāḥ sarve vīryajñāstasya dhīmataḥ //
MBh, 5, 53, 18.2 sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ /
MBh, 5, 53, 19.3 anīśeneva rājendra sarvam etannirarthakam //
MBh, 5, 54, 9.1 ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ /
MBh, 5, 54, 12.2 yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ //
MBh, 5, 54, 13.2 dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ //
MBh, 5, 54, 19.1 ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān /
MBh, 5, 54, 20.1 puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ /
MBh, 5, 54, 25.2 madarthe pārthivāḥ sarve tad viddhi kurusattama //
MBh, 5, 54, 27.2 ātmānaṃ manyate sarvo vyetu te bhayam āgatam //
MBh, 5, 54, 28.1 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt /
MBh, 5, 54, 50.1 sarva ete mahārāja devakalpā mahārathāḥ /
MBh, 5, 54, 58.1 pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 5, 54, 65.1 etat sarvaṃ samājñāya balāgryaṃ mama bhārata /
MBh, 5, 55, 3.1 rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ /
MBh, 5, 55, 9.1 sarvā diśo yojanamātram antaraṃ sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ /
MBh, 5, 56, 5.2 upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ //
MBh, 5, 56, 9.1 kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ /
MBh, 5, 56, 16.2 sarvāṃstān arjunaḥ pārthaḥ kalpayāmāsa bhāgataḥ //
MBh, 5, 56, 19.1 duryodhanasutāḥ sarve tathā duḥśāsanasya ca /
MBh, 5, 56, 26.2 na santi sarve putrā me mūḍhā durdyūtadevinaḥ /
MBh, 5, 56, 27.1 rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā /
MBh, 5, 56, 29.1 sarve hyatirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ /
MBh, 5, 56, 33.1 kāśayaścedayaścaiva matsyāḥ sarve ca sṛñjayāḥ /
MBh, 5, 56, 35.1 tān sarvān guṇasampannān amanuṣyapratāpinaḥ /
MBh, 5, 56, 39.1 sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān /
MBh, 5, 56, 41.1 matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata /
MBh, 5, 56, 49.1 tān sarvān āhave kruddhān sānubandhān samāgatān /
MBh, 5, 56, 51.3 sarve samadhirūḍhāḥ sma saṃgrāmānnaḥ samuddhara //
MBh, 5, 56, 56.1 sarvāñ janapadān sūta yodhā duryodhanasya ye /
MBh, 5, 57, 2.2 na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama //
MBh, 5, 57, 4.1 etaddhi kuravaḥ sarve manyante dharmasaṃhitam /
MBh, 5, 57, 19.2 sarvān vastāta śocāmi tyakto duryodhano mayā /
MBh, 5, 57, 23.2 taṃ sarve saṃśrayiṣyanti prākāram akutobhayam //
MBh, 5, 57, 29.2 etāvad uktvā rājā tu sa sarvān pṛthivīpatīn /
MBh, 5, 58, 15.1 indraketur ivotthāya sarvābharaṇabhūṣitaḥ /
MBh, 5, 59, 6.1 ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate /
MBh, 5, 60, 17.2 dharmiṣṭhāśca prajāḥ sarvā ītayaśca na santi me //
MBh, 5, 60, 28.2 astreṣu yat prajānanti sarvaṃ tanmayi vidyate //
MBh, 5, 61, 6.1 pitāmahastiṣṭhatu te samīpe droṇaśca sarve ca narendramukhyāḥ /
MBh, 5, 61, 13.2 tvayi praśānte tu mama prabhāvaṃ drakṣyanti sarve bhuvi bhūmipālāḥ //
MBh, 5, 62, 1.2 sadṛśānāṃ manuṣyeṣu sarveṣāṃ tulyajanmanām /
MBh, 5, 62, 2.1 sarve sma samajātīyāḥ sarve mānuṣayonayaḥ /
MBh, 5, 62, 2.1 sarve sma samajātīyāḥ sarve mānuṣayonayaḥ /
MBh, 5, 62, 17.1 yasmin kāle sumanasaḥ sarve vṛddhān upāsate /
MBh, 5, 62, 22.1 kuñjabhūtaṃ giriṃ sarvam abhito gandhamādanam /
MBh, 5, 62, 23.1 tatra paśyāmahe sarve madhu pītam amākṣikam /
MBh, 5, 63, 5.1 sarvaśastrabhṛtāṃ śreṣṭhaṃ meruṃ śikhariṇām iva /
MBh, 5, 63, 13.2 sarve dharmavido hyete tulyasnehāśca bhārata //
MBh, 5, 63, 16.1 arjunastat tathākārṣīt kiṃ punaḥ sarva eva te /
MBh, 5, 64, 10.2 sarvaṃ mamaitad vacanaṃ samagraṃ sahāmātyaṃ saṃjaya śrāvayethāḥ //
MBh, 5, 65, 1.3 tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ //
MBh, 5, 65, 2.1 utthiteṣu mahārāja pṛthivyāṃ sarvarājasu /
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 65, 5.1 tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ /
MBh, 5, 65, 5.2 sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ yudhyamānāḥ katare 'sminna santi //
MBh, 5, 65, 9.1 saṃpṛcchate dhṛtarāṣṭrāya saṃjaya ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte /
MBh, 5, 65, 9.2 sarvaṃ yāvad vettha tasmin yathāvad yāthātathyaṃ vāsudeve 'rjune ca //
MBh, 5, 66, 1.3 kāmād anyatra sambhūtau sarvābhāvāya saṃmitau //
MBh, 5, 66, 14.1 īśan api mahāyogī sarvasya jagato hariḥ /
MBh, 5, 67, 1.2 kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram /
MBh, 5, 68, 3.1 vasanāt sarvabhūtānāṃ vasutvād devayonitaḥ /
MBh, 5, 68, 4.2 sarvatattvalayāccaiva madhuhā madhusūdanaḥ //
MBh, 5, 68, 11.1 asataśca sataścaiva sarvasya prabhavāpyayāt /
MBh, 5, 68, 11.2 sarvasya ca sadā jñānāt sarvam enaṃ pracakṣate //
MBh, 5, 70, 1.3 abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām //
MBh, 5, 70, 4.1 yathā hi sarvāsvāpatsu pāsi vṛṣṇīn ariṃdama /
MBh, 5, 70, 5.3 kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata //
MBh, 5, 70, 23.1 dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam /
MBh, 5, 70, 28.2 samantāt sarvabhūtānāṃ na tad atyeti kaścana //
MBh, 5, 70, 31.1 na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām /
MBh, 5, 70, 58.2 sarvocchede ca yatate vairasyāntavidhitsayā //
MBh, 5, 70, 61.1 utsādayati yaḥ sarvaṃ yaśasā sa viyujyate /
MBh, 5, 70, 61.2 akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati //
MBh, 5, 70, 78.1 priyaśca priyakāmaśca gatijñaḥ sarvakarmaṇām /
MBh, 5, 70, 78.2 ko hi kṛṣṇāsti nastvādṛk sarvaniścayavit suhṛt //
MBh, 5, 70, 81.2 pāṇḍavān dhārtarāṣṭrāṃśca sarvāṃ ca pṛthivīm imām //
MBh, 5, 70, 84.2 na ca sarvāmaraiśvaryaṃ tava rodhena mādhava //
MBh, 5, 70, 85.3 avācyāstu bhaviṣyāmaḥ sarvaloke mahīkṣitām //
MBh, 5, 70, 86.1 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ /
MBh, 5, 70, 87.2 nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ //
MBh, 5, 70, 90.2 yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ //
MBh, 5, 71, 1.3 sarvaṃ jānāmyabhiprāyaṃ teṣāṃ ca bhavataśca yaḥ //
MBh, 5, 71, 3.2 āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaścaret //
MBh, 5, 71, 11.2 paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ //
MBh, 5, 71, 13.2 vadhyāste sarvalokasya kiṃ punastava bhārata //
MBh, 5, 71, 19.2 sarve duryodhanaṃ tatra nindanti sma sabhāsadaḥ //
MBh, 5, 71, 21.2 ninditaśca mahārāja pṛthivyāṃ sarvarājasu //
MBh, 5, 71, 23.1 vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ /
MBh, 5, 71, 25.1 ahaṃ tu sarvalokasya gatvā chetsyāmi saṃśayam /
MBh, 5, 71, 27.2 niśamya pārthivāḥ sarve nānājanapadeśvarāḥ //
MBh, 5, 71, 32.1 yātvā cāhaṃ kurūn sarvān yuṣmadartham ahāpayan /
MBh, 5, 71, 34.2 nimittāni hi sarvāṇi tathā prādurbhavanti me //
MBh, 5, 71, 36.2 yodhāśca sarve kṛtaniśramāste bhavantu hastyaśvaratheṣu yattāḥ /
MBh, 5, 71, 36.3 sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra //
MBh, 5, 72, 20.1 api duryodhanaṃ kṛṣṇa sarve vayam adhaścarāḥ /
MBh, 5, 73, 11.2 abhīkṣṇaṃ dṛśyase bhīma sarvaṃ tanmanyukāritam //
MBh, 5, 74, 7.2 acale cāpyanante ca pratiṣṭhe sarvamātarau //
MBh, 5, 74, 11.1 yudhyeyaṃ kṣatriyān sarvān pāṇḍaveṣvātatāyinaḥ /
MBh, 5, 74, 17.2 sarvalokād abhikruddhānna bhayaṃ vidyate mama //
MBh, 5, 74, 18.2 sarvāṃstitikṣe saṃkleśānmā sma no bharatā naśan //
MBh, 5, 75, 4.1 yādṛśe ca kule janma sarvarājābhipūjite /
MBh, 5, 76, 10.2 bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam //
MBh, 5, 77, 1.3 sarvaṃ tvidaṃ samāyattaṃ bībhatso karmaṇor dvayoḥ //
MBh, 5, 77, 11.1 tathā pāpastu tat sarvaṃ na kariṣyati kauravaḥ /
MBh, 5, 77, 12.2 yena kaumārake yūyaṃ sarve viprakṛtāstathā //
MBh, 5, 78, 4.1 sarvam etad atikramya śrutvā paramataṃ bhavān /
MBh, 5, 79, 7.2 vacanaṃ sarvayodhānāṃ tanmataṃ puruṣottama //
MBh, 5, 79, 9.1 sarve hi sarvato vīrāstad vacaḥ pratyapūjayan /
MBh, 5, 80, 6.2 yathoktaḥ saṃjayaścaiva tacca sarvaṃ śrutaṃ tvayā //
MBh, 5, 80, 17.1 anyatra brāhmaṇāt tāta sarvapāpeṣvavasthitāt /
MBh, 5, 80, 17.2 gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk //
MBh, 5, 80, 32.2 dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kṛṣṇa vidhīyatām //
MBh, 5, 80, 34.1 sarvalakṣaṇasampannaṃ mahābhujagavarcasam /
MBh, 5, 80, 36.2 smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhim icchatā //
MBh, 5, 81, 1.2 kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ /
MBh, 5, 81, 12.2 upāsaṅgāśca śaktyaśca sarvapraharaṇāni ca //
MBh, 5, 81, 19.2 snātaiḥ saṃpādayāṃcakruḥ sampannaiḥ sarvasaṃpadā //
MBh, 5, 81, 35.1 dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ /
MBh, 5, 81, 35.2 īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān //
MBh, 5, 81, 36.1 taṃ sarvaguṇasampannaṃ śrīvatsakṛtalakṣaṇam /
MBh, 5, 81, 47.2 drauṇiṃ ca somadattaṃ ca sarvāṃśca bharatān pṛthak //
MBh, 5, 81, 51.2 ardharājyasya govinda viditaṃ sarvarājasu //
MBh, 5, 81, 56.2 vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ //
MBh, 5, 81, 58.1 teṣu rājasu sarveṣu nivṛtteṣu janārdanaḥ /
MBh, 5, 81, 61.2 yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan //
MBh, 5, 82, 6.2 viparītā diśaḥ sarvā na prājñāyata kiṃcana //
MBh, 5, 82, 8.1 tamaḥsaṃvṛtam apyāsīt sarvaṃ jagad idaṃ tadā /
MBh, 5, 82, 9.2 sarveṣu rājan deśeṣu tad adbhutam ivābhavat //
MBh, 5, 82, 11.2 tatra tatra sukho vāyuḥ sarvaṃ cāsīt pradakṣiṇam //
MBh, 5, 82, 14.2 striyaḥ pathi samāgamya sarvabhūtahite ratam //
MBh, 5, 82, 15.1 sa śālibhavanaṃ ramyaṃ sarvasasyasamācitam /
MBh, 5, 82, 19.1 te tu sarve sunāmānam agnim iddham iva prabhum /
MBh, 5, 82, 22.2 mumoca sarvaṃ varmāṇi muktvā cainān avāsṛjat //
MBh, 5, 82, 23.1 abhyatītya tu tat sarvam uvāca madhusūdanaḥ /
MBh, 5, 82, 27.1 te pūjayitvā dāśārhaṃ sarvalokeṣu pūjitam /
MBh, 5, 82, 29.2 bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham //
MBh, 5, 83, 8.2 kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu //
MBh, 5, 83, 8.2 kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu //
MBh, 5, 83, 9.2 sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ //
MBh, 5, 83, 11.1 tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam /
MBh, 5, 83, 13.2 sarvaratnasamākīrṇāḥ sabhāścakrur anekaśaḥ //
MBh, 5, 83, 17.1 etad vidhāya vai sarvaṃ devārham atimānuṣam /
MBh, 5, 83, 18.1 tāḥ sabhāḥ keśavaḥ sarvā ratnāni vividhāni ca /
MBh, 5, 84, 2.1 āhukānām adhipatiḥ purogaḥ sarvasātvatām /
MBh, 5, 84, 14.1 mama putrāśca pautrāśca sarve duryodhanād ṛte /
MBh, 5, 84, 20.2 śivaṃ ca ramaṇīyaṃ ca sarvartu sumahādhanam //
MBh, 5, 84, 21.1 sarvam asmin gṛhe ratnaṃ mama duryodhanasya ca /
MBh, 5, 86, 1.2 yad āha viduraḥ kṛṣṇe sarvaṃ tat satyam ucyate /
MBh, 5, 86, 9.2 sarvopāyair na tacchakyaṃ kenacit kartum anyathā //
MBh, 5, 87, 1.2 prātar utthāya kṛṣṇastu kṛtavān sarvam āhnikam /
MBh, 5, 87, 2.2 paryavartanta te sarve vṛkasthalanivāsinaḥ //
MBh, 5, 87, 3.2 duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ //
MBh, 5, 87, 14.2 āsanebhyo 'calan sarve pūjayanto janārdanam //
MBh, 5, 87, 20.1 kṛtātithyastu govindaḥ sarvān parihasan kurūn /
MBh, 5, 87, 23.1 viduraḥ sarvakalyāṇair abhigamya janārdanam /
MBh, 5, 87, 23.2 arcayāmāsa dāśārhaṃ sarvakāmair upasthitam //
MBh, 5, 87, 24.1 kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit /
MBh, 5, 87, 26.1 tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 87, 26.2 kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān //
MBh, 5, 88, 21.1 rājā sarvaguṇopetastrailokyasyāpi yo bhavet /
MBh, 5, 88, 22.1 śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavṛttataḥ /
MBh, 5, 88, 31.2 āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu //
MBh, 5, 88, 32.2 sa sarvarathināṃ śreṣṭhaḥ pāṇḍavaḥ satyavikramaḥ //
MBh, 5, 88, 34.1 dayāvān sarvabhūteṣu hrīniṣedho mahāstravit /
MBh, 5, 88, 38.2 bhrātṝṇāṃ kṛṣṇa sarveṣāṃ priyaḥ prāṇo bahiścaraḥ //
MBh, 5, 88, 42.1 sarvaiḥ putraiḥ priyatamā draupadī me janārdana /
MBh, 5, 88, 42.2 kulīnā śīlasampannā sarvaiḥ samuditā guṇaiḥ //
MBh, 5, 88, 44.1 mahābhijanasampannā sarvakāmaiḥ supūjitā /
MBh, 5, 88, 44.2 īśvarī sarvakalyāṇī draupadī katham acyuta //
MBh, 5, 88, 50.2 sarve praikṣanta kurava ekavastrāṃ sabhāgatām //
MBh, 5, 88, 52.1 tasyāṃ saṃsadi sarvasyāṃ kṣattāraṃ pūjayāmyaham /
MBh, 5, 88, 54.2 nānāvidhāni duḥkhāni sarvāṇyevānvakīrtayat //
MBh, 5, 88, 67.2 tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi //
MBh, 5, 88, 69.1 yāhaṃ gāṇḍīvadhanvānaṃ sarvaśastrabhṛtāṃ varam /
MBh, 5, 88, 79.1 gatvā brūhi mahābāho sarvaśastrabhṛtāṃ varam /
MBh, 5, 88, 91.2 īśvarī sarvakalyāṇī bhartrā paramapūjitā //
MBh, 5, 88, 92.1 vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ /
MBh, 5, 88, 98.1 arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān /
MBh, 5, 88, 98.2 īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān //
MBh, 5, 88, 103.1 tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam /
MBh, 5, 89, 10.2 upāsāṃcakrire sarve kuravo rājabhiḥ saha //
MBh, 5, 89, 26.2 priyānuvartino bhrātṝn sarvaiḥ samuditān guṇaiḥ //
MBh, 5, 89, 32.1 sarvam etad abhoktavyam annaṃ duṣṭābhisaṃhitam /
MBh, 5, 89, 37.2 sarve bhavanto gacchantu sarvā me 'pacitiḥ kṛtā //
MBh, 5, 89, 37.2 sarve bhavanto gacchantu sarvā me 'pacitiḥ kṛtā //
MBh, 5, 89, 38.2 abhyarcayāmāsa tadā sarvakāmaiḥ prayatnavān //
MBh, 5, 90, 4.1 kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ /
MBh, 5, 90, 10.1 saṃvicca dhārtarāṣṭrāṇāṃ sarveṣām eva keśava /
MBh, 5, 90, 15.1 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ pāpacetasām /
MBh, 5, 90, 19.2 iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana //
MBh, 5, 90, 23.2 samāgatāḥ sarvayodhāḥ pṛthivyāṃ rājānaśca kṣitipālaiḥ sametāḥ //
MBh, 5, 90, 24.1 sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa /
MBh, 5, 90, 25.1 tyaktātmānaḥ saha duryodhanena sṛṣṭā yoddhuṃ pāṇḍavān sarvayodhāḥ /
MBh, 5, 91, 4.2 sarvam etad ahaṃ jānan kṣattaḥ prāpto 'dya kauravān //
MBh, 5, 91, 5.1 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 5, 91, 9.2 karṇaduryodhanakṛtā sarve hyete tadanvayāḥ //
MBh, 5, 91, 15.2 sarvayatnena madhyasthaṃ na tanmitraṃ vidur budhāḥ //
MBh, 5, 91, 21.1 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ /
MBh, 5, 92, 5.1 tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām /
MBh, 5, 92, 5.2 sarvam āvaśyakaṃ cakre prātaḥkāryaṃ janārdanaḥ //
MBh, 5, 92, 8.2 kurūṃśca bhīṣmapramukhān rājñaḥ sarvāṃśca pārthivān //
MBh, 5, 92, 12.2 mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam //
MBh, 5, 92, 14.2 ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ //
MBh, 5, 92, 15.1 anvāruroha dāśārhaṃ viduraḥ sarvadharmavit /
MBh, 5, 92, 15.2 sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam //
MBh, 5, 92, 15.2 sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam //
MBh, 5, 92, 21.1 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ /
MBh, 5, 92, 27.2 saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan //
MBh, 5, 92, 28.1 tataḥ sā samitiḥ sarvā rājñām amitatejasām /
MBh, 5, 92, 30.1 āsādya tu sabhādvāram ṛṣabhaḥ sarvasātvatām /
MBh, 5, 92, 34.2 āsanebhyo 'calan sarve pūjayanto janārdanam //
MBh, 5, 92, 39.2 rājānaḥ pārthivāḥ sarve kuravaśca janārdanam //
MBh, 5, 92, 51.1 cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ /
MBh, 5, 92, 53.1 tatastūṣṇīṃ sarvam āsīd govindagatamānasam /
MBh, 5, 93, 1.2 teṣvāsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu /
MBh, 5, 93, 2.1 jīmūta iva gharmānte sarvāṃ saṃśrāvayan sabhām /
MBh, 5, 93, 4.2 viditaṃ hyeva te sarvaṃ veditavyam ariṃdama //
MBh, 5, 93, 5.1 idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva /
MBh, 5, 93, 5.2 śrutavṛttopasaṃpannaṃ sarvaiḥ samuditaṃ guṇaiḥ //
MBh, 5, 93, 25.2 akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate //
MBh, 5, 93, 26.1 etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiśca bhārata /
MBh, 5, 93, 30.1 śūrāśca hi kṛtāstrāśca sarve yuddhābhikāṅkṣiṇaḥ /
MBh, 5, 93, 31.1 na paśyema kurūn sarvān pāṇḍavāṃścaiva saṃyuge /
MBh, 5, 93, 56.1 sa tatra nivasan sarvān vaśam ānīya pārthivān /
MBh, 5, 93, 62.1 tad vākyaṃ pārthivāḥ sarve hṛdayaiḥ samapūjayan /
MBh, 5, 94, 1.3 stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ //
MBh, 5, 94, 2.2 iti sarve manobhiste cintayanti sma pārthivāḥ //
MBh, 5, 94, 3.1 tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu /
MBh, 5, 94, 5.2 akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam //
MBh, 5, 94, 20.2 bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ /
MBh, 5, 94, 24.1 sarvaśastrāṇi cādatsva yojayasva ca vāhinīm /
MBh, 5, 94, 39.1 etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ /
MBh, 5, 95, 3.1 ādityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ /
MBh, 5, 95, 5.2 kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ //
MBh, 5, 95, 10.2 balavanto hi te sarve pāṇḍavā devavikramāḥ //
MBh, 5, 96, 3.2 yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati //
MBh, 5, 96, 5.1 ahaṃ te sarvam ākhyāsye darśayan vasudhātalam /
MBh, 5, 96, 9.1 nāradaḥ sarvabhūtānām antarbhūminivāsinām /
MBh, 5, 96, 9.2 jānaṃścakāra vyākhyānaṃ yantuḥ sarvam aśeṣataḥ //
MBh, 5, 96, 14.1 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam /
MBh, 5, 96, 15.2 dīpyamānāni dṛśyante sarvapraharaṇānyuta //
MBh, 5, 97, 12.1 atra bhūtapatir nāma sarvabhūtamaheśvaraḥ /
MBh, 5, 97, 12.2 bhūtaye sarvabhūtānām acarat tapa uttamam //
MBh, 5, 97, 19.2 dhakṣyate mātale sarvaṃ trailokyaṃ sacarācaram //
MBh, 5, 99, 5.1 sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ /
MBh, 5, 99, 5.1 sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ /
MBh, 5, 99, 5.2 sarve śriyam abhīpsanto dhārayanti balānyuta //
MBh, 5, 100, 7.1 asyāścatasro dhenvo 'nyā dikṣu sarvāsu mātale /
MBh, 5, 101, 5.2 sahasrasaṃkhyā balinaḥ sarve raudrāḥ svabhāvataḥ //
MBh, 5, 102, 21.1 tataste sumukhaṃ gṛhya sarva eva mahaujasaḥ /
MBh, 5, 102, 22.2 tatastat sarvam ācakhyau nārado mātaliṃ prati //
MBh, 5, 103, 4.1 nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me /
MBh, 5, 103, 4.1 nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me /
MBh, 5, 103, 11.1 asahyaṃ sarvabhūtānāṃ mamāpi vipulaṃ balam /
MBh, 5, 103, 16.2 tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ //
MBh, 5, 103, 35.1 pratyakṣo hyasya sarvasya nārado 'yaṃ mahātapāḥ /
MBh, 5, 105, 13.2 mānayanti ca māṃ sarve tridaśā yajñasaṃstare //
MBh, 5, 105, 15.1 bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān /
MBh, 5, 106, 3.1 yasyām udayate pūrvaṃ sarvalokaprabhāvanaḥ /
MBh, 5, 106, 16.2 udayaṃstān hi sarvān vai krodhāddhanti vibhāvasuḥ //
MBh, 5, 107, 5.2 tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ //
MBh, 5, 107, 7.1 eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate /
MBh, 5, 107, 13.2 atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā //
MBh, 5, 108, 15.1 atra jyotīṃṣi sarvāṇi viśantyādityamaṇḍalam /
MBh, 5, 109, 24.2 uttareti parikhyātā sarvakarmasu cottarā //
MBh, 5, 111, 14.1 hīnayālakṣaṇaiḥ sarvaistathāninditayā mayā /
MBh, 5, 112, 1.4 yasmāddhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate //
MBh, 5, 113, 11.2 iyaṃ surasutaprakhyā sarvadharmopacāyinī //
MBh, 5, 116, 5.1 śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām /
MBh, 5, 118, 5.2 varān utkramya sarvāṃstān vanaṃ vṛtavatī varam //
MBh, 5, 118, 16.1 avamene narān sarvān devān ṛṣigaṇāṃstathā /
MBh, 5, 118, 17.2 te ca rājarṣayaḥ sarve dhig dhig ityevam abruvan //
MBh, 5, 118, 22.1 sarve te hyāvṛtajñānā nābhyajānanta taṃ nṛpam /
MBh, 5, 119, 2.2 vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ //
MBh, 5, 119, 15.1 tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ /
MBh, 5, 119, 18.3 sarveṣāṃ naḥ kratuphalaṃ dharmaśca pratigṛhyatām //
MBh, 5, 119, 21.2 ājñāpyā hi vayaṃ sarve tava putrāstapodhane //
MBh, 5, 119, 25.1 yasmād rājannarāḥ sarve apatyaphalabhāginaḥ /
MBh, 5, 119, 26.1 tataste pārthivāḥ sarve śirasā jananīṃ tadā /
MBh, 5, 120, 4.1 prāptavān asmi yal loke sarvavarṇeṣvagarhayā /
MBh, 5, 120, 16.1 evaṃ sarve samastāste rājānaḥ sukṛtaistadā /
MBh, 5, 120, 18.2 rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ /
MBh, 5, 121, 8.1 āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām /
MBh, 5, 122, 5.2 abravīnmadhurāṃ vācaṃ sarvadharmārthatattvavit //
MBh, 5, 122, 7.2 śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇaiḥ //
MBh, 5, 122, 16.2 śame śarma bhavet tāta sarvasya jagatastathā //
MBh, 5, 122, 18.2 uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam //
MBh, 5, 122, 37.2 ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 122, 41.2 chidyate hyātataṃ sarvaṃ pramāṇaṃ paśya bhārata //
MBh, 5, 122, 42.2 tair hi saṃprīyamāṇastvaṃ sarvān kāmān avāpsyasi //
MBh, 5, 122, 46.1 na hīme sarvarājānaḥ paryāptāḥ sahitāstvayā /
MBh, 5, 122, 48.2 aśaktāḥ sarva evaite pratiyoddhuṃ dhanaṃjayam //
MBh, 5, 122, 49.1 ajeyo hyarjunaḥ kruddhaḥ sarvair api surāsuraiḥ /
MBh, 5, 123, 5.1 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu /
MBh, 5, 123, 14.1 mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃstathaiva ca /
MBh, 5, 123, 17.2 etat te sarvam ākhyātaṃ yathecchasi tathā kuru /
MBh, 5, 123, 24.2 iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu //
MBh, 5, 123, 24.2 iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu //
MBh, 5, 124, 18.1 ghuṣyatāṃ rājadhānīṣu sarvasaṃpanmahīkṣitām /
MBh, 5, 125, 5.2 atha sarve bhavanto māṃ vidviṣanti sarājakāḥ //
MBh, 5, 126, 3.2 pāṇḍaveṣviti tat sarvaṃ nibodhata narādhipāḥ //
MBh, 5, 126, 10.1 jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi /
MBh, 5, 126, 15.2 sarvopāyair vināśāya na samṛddhaṃ ca tat tava //
MBh, 5, 126, 26.1 sarvān etān anādṛtya durmatir nirapatrapaḥ /
MBh, 5, 126, 31.1 kālapakvam idaṃ manye sarvakṣatraṃ janārdana /
MBh, 5, 126, 31.2 sarve hyanusṛtā mohāt pārthivāḥ saha mantribhiḥ //
MBh, 5, 126, 32.2 bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān //
MBh, 5, 126, 33.1 sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ /
MBh, 5, 126, 34.2 kriyamāṇe bhavecchreyastat sarvaṃ śṛṇutānaghāḥ //
MBh, 5, 126, 39.1 kaṃsam ekaṃ parityajya kulārthe sarvayādavāḥ /
MBh, 5, 126, 45.2 varuṇāya dadau sarvān baddhvā daiteyadānavān //
MBh, 5, 127, 1.3 viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata //
MBh, 5, 127, 41.2 yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām //
MBh, 5, 127, 48.2 dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam //
MBh, 5, 127, 49.2 sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham //
MBh, 5, 127, 50.2 yotsyante sarvaśaktyeti naitad adyopapadyate //
MBh, 5, 128, 7.1 ayaṃ hyeṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca /
MBh, 5, 128, 7.2 asmin gṛhīte varade ṛṣabhe sarvasātvatām /
MBh, 5, 128, 18.1 rājan parītakālāste putrāḥ sarve paraṃtapa /
MBh, 5, 128, 21.1 ayam icchan hi tān sarvān yatamānāñ janārdanaḥ /
MBh, 5, 128, 25.1 etān hi sarvān saṃrabdhānniyantum aham utsahe /
MBh, 5, 128, 29.2 ahaṃ tu sarvān samayān anujānāmi bhārata //
MBh, 5, 128, 42.1 grahītukāmo vikramya sarvayatnena mādhavam /
MBh, 5, 129, 3.1 ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ /
MBh, 5, 129, 10.1 adṛśyantodyatānyeva sarvapraharaṇāni ca /
MBh, 5, 129, 20.1 acintayann ameyātmā sarvaṃ tad rājamaṇḍalam /
MBh, 5, 129, 28.1 jānanti kuravaḥ sarve rājānaścaiva pārthivāḥ /
MBh, 5, 129, 28.2 śame prayatamānaṃ māṃ sarvayatnena mādhava //
MBh, 5, 129, 31.2 āpṛcche bhavataḥ sarvān gamiṣyāmi yudhiṣṭhiram //
MBh, 5, 130, 3.1 kālapakvam idaṃ sarvaṃ duryodhanavaśānugam /
MBh, 5, 131, 7.2 amitrānnandayan sarvānnirmāno bandhuśokadaḥ //
MBh, 5, 131, 26.2 sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ //
MBh, 5, 131, 36.2 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 131, 40.1 yam ājīvanti puruṣaṃ sarvabhūtāni saṃjaya /
MBh, 5, 132, 14.2 īśvarī sarvakalyāṇair bhartrā paramapūjitā //
MBh, 5, 132, 22.1 sarve te śatravaḥ sahyā na cejjīvitum icchasi /
MBh, 5, 132, 27.2 avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ //
MBh, 5, 132, 40.1 niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ /
MBh, 5, 133, 3.1 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 133, 4.2 sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt /
MBh, 5, 133, 19.1 atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān /
MBh, 5, 133, 21.3 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam //
MBh, 5, 133, 23.2 sarveṣāṃ karmaṇāṃ tāta phale nityam anityatā //
MBh, 5, 133, 26.1 yasya prāg eva viditā sarvārthānām anityatā /
MBh, 5, 134, 2.1 dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate /
MBh, 5, 134, 15.3 taccakāra tathā sarvaṃ yathāvad anuśāsanam //
MBh, 5, 135, 3.1 eṣa jeṣyati saṃgrāme kurūn sarvān samāgatān /
MBh, 5, 135, 7.2 tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi //
MBh, 5, 135, 11.1 sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 5, 135, 12.2 yanme putreṣu sarveṣu yathāvat tvam avartithāḥ //
MBh, 5, 135, 15.1 yacca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī /
MBh, 5, 135, 19.1 taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam /
MBh, 5, 135, 26.1 pramūḍhā pṛthivī sarvā mṛtyupāśasitā kṛtā /
MBh, 5, 135, 28.1 visarjayitvā rādheyaṃ sarvayādavanandanaḥ /
MBh, 5, 136, 6.2 virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ //
MBh, 5, 136, 9.2 rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām //
MBh, 5, 137, 14.1 nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ /
MBh, 5, 137, 19.2 sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṇḍavam //
MBh, 5, 138, 13.2 pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ //
MBh, 5, 138, 14.2 oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ //
MBh, 5, 138, 14.2 oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ //
MBh, 5, 138, 23.2 ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ /
MBh, 5, 139, 2.1 sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 19.2 sarvaṃ ca pāṇḍavāḥ kuryustvadvaśitvānna saṃśayaḥ //
MBh, 5, 139, 20.2 etad atra hitaṃ manye sarvayādavanandana //
MBh, 5, 139, 28.2 rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 140, 19.1 tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ /
MBh, 5, 140, 19.2 yad vo manīṣitaṃ tad vai sarvaṃ sampādayāmi vaḥ //
MBh, 5, 141, 14.1 dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana /
MBh, 5, 141, 16.1 apasavyā mṛgāḥ sarve dhārtarāṣṭrasya keśava /
MBh, 5, 141, 26.1 pradīptāśca diśaḥ sarvā dhārtarāṣṭrasya mādhava /
MBh, 5, 141, 28.1 śvetoṣṇīṣāśca dṛśyante sarve te śuklavāsasaḥ /
MBh, 5, 141, 28.2 āsanāni ca śubhrāṇi sarveṣām upalakṣaye //
MBh, 5, 141, 33.1 kṣapayiṣyati naḥ sarvān sa suvyaktaṃ mahāraṇe /
MBh, 5, 141, 35.1 yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ /
MBh, 5, 141, 39.2 raktoṣṇīṣāśca dṛśyante sarve mādhava pārthivāḥ //
MBh, 5, 141, 44.1 sarveṣāṃ tāta bhūtānāṃ vināśe samupasthite /
MBh, 5, 144, 2.2 śreyaste syānnaravyāghra sarvam ācaratastathā //
MBh, 5, 144, 11.1 sarvakāmaiḥ saṃvibhaktaḥ pūjitaśca sadā bhṛśam /
MBh, 5, 145, 1.3 pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān //
MBh, 5, 145, 3.1 visṛjya sarvānnṛpatīn virāṭapramukhāṃstadā /
MBh, 5, 145, 9.1 kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate /
MBh, 5, 145, 10.1 uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ /
MBh, 5, 145, 25.2 upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ /
MBh, 5, 145, 26.1 pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ /
MBh, 5, 145, 40.2 nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā //
MBh, 5, 146, 7.1 tataḥ sarvāḥ prajāstāta dhṛtarāṣṭraṃ janeśvaram /
MBh, 5, 146, 8.2 cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ //
MBh, 5, 146, 9.2 bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ //
MBh, 5, 146, 33.2 sarvaṃ tad asmābhir ahatya dharmaṃ grāhyaṃ svadharmaṃ paripālayadbhiḥ //
MBh, 5, 147, 14.1 tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ /
MBh, 5, 147, 18.2 sarveṣāṃ bālavṛddhānāṃ devāpir hṛdayaṃgamaḥ //
MBh, 5, 147, 19.1 prājñaśca satyasaṃdhaśca sarvabhūtahite rataḥ /
MBh, 5, 147, 21.3 maṅgalāni ca sarvāṇi kārayāmāsa cābhibhūḥ //
MBh, 5, 147, 22.2 sarve nivārayāmāsur devāper abhiṣecanam //
MBh, 5, 148, 9.2 tadā mayā samānīya bheditāḥ sarvapārthivāḥ //
MBh, 5, 148, 12.2 bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt //
MBh, 5, 148, 14.2 tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaścarāḥ //
MBh, 5, 148, 16.1 sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya /
MBh, 5, 148, 18.2 etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi //
MBh, 5, 148, 19.2 vināśahetavaḥ sarve pratyupasthitamṛtyavaḥ //
MBh, 5, 149, 2.2 keśavasyāpi yad vākyaṃ tat sarvam avadhāritam //
MBh, 5, 149, 5.2 ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ //
MBh, 5, 149, 6.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 149, 6.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 149, 6.2 hrīmanto nītimantaśca sarve yuddhaviśāradāḥ /
MBh, 5, 149, 6.3 iṣvastrakuśalāścaiva tathā sarvāstrayodhinaḥ //
MBh, 5, 149, 12.2 hrīmān kulānvitaḥ śrīmān sarvaśāstraviśāradaḥ //
MBh, 5, 149, 24.1 abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ /
MBh, 5, 149, 33.2 sarvasya jagatastāta sārāsāraṃ balābalam /
MBh, 5, 149, 33.3 sarvaṃ jānāti dharmātmā gatam eṣyacca keśavaḥ //
MBh, 5, 149, 39.3 sarva ete samarthā hi tava śatrūn pramarditum //
MBh, 5, 149, 59.2 rājānam anvayuḥ sarve parivārya yudhiṣṭhiram //
MBh, 5, 149, 62.2 parivārya yayuḥ sarve vāsudevadhanaṃjayau //
MBh, 5, 149, 65.2 niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ //
MBh, 5, 149, 78.2 sarvopakaraṇair yuktā vaidyāśca suviśāradāḥ //
MBh, 5, 150, 11.2 nikṛtaśca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ //
MBh, 5, 150, 13.2 tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ //
MBh, 5, 150, 18.1 tataste pārthivāḥ sarve tacchrutvā rājaśāsanam /
MBh, 5, 151, 5.1 sarvam etad atikramya vicārya ca punaḥ punaḥ /
MBh, 5, 151, 8.2 mama vā bhāṣitaṃ kiṃcit sarvam evātivartate //
MBh, 5, 151, 9.2 jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ //
MBh, 5, 151, 11.2 sarve tam anuvartante ṛte viduram acyuta //
MBh, 5, 151, 14.1 na pārthiveṣu sarveṣu ya ime tava sainikāḥ /
MBh, 5, 151, 14.2 yat pāpaṃ yanna kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam //
MBh, 5, 151, 16.1 tacchrutvā pārthivāḥ sarve vāsudevasya bhāṣitam /
MBh, 5, 152, 2.2 sarveṣveteṣvanīkeṣu saṃdideśa mahīpatiḥ //
MBh, 5, 152, 5.2 sāśīviṣaghaṭāḥ sarve sasarjarasapāṃsavaḥ //
MBh, 5, 152, 6.1 saghaṇṭāphalakāḥ sarve vāsīvṛkṣādanānvitāḥ /
MBh, 5, 152, 10.1 caturyujo rathāḥ sarve sarve śastrasamāyutāḥ /
MBh, 5, 152, 10.1 caturyujo rathāḥ sarve sarve śastrasamāyutāḥ /
MBh, 5, 152, 10.2 saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ //
MBh, 5, 152, 10.2 saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ //
MBh, 5, 152, 31.1 tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ /
MBh, 5, 153, 1.3 saha sarvair mahīpālair idaṃ vacanam abravīt //
MBh, 5, 153, 4.2 abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ //
MBh, 5, 153, 8.2 bhavantastu pṛthak sarve svabuddhivaśavartinaḥ //
MBh, 5, 153, 29.2 āsaṃśca sarvayodhānāṃ pātayanto manāṃsyuta //
MBh, 5, 154, 1.3 pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām //
MBh, 5, 154, 5.1 kim abravīnmahābāhuḥ sarvadharmaviśāradaḥ /
MBh, 5, 154, 6.3 sarvān bhrātṝn samānīya vāsudevaṃ ca sātvatam /
MBh, 5, 154, 12.1 sarvasenāpatiṃ cātra dhṛṣṭadyumnam upādiśat /
MBh, 5, 154, 13.1 sarveṣām eva teṣāṃ tu samastānāṃ mahātmanām /
MBh, 5, 154, 20.2 pūjayāṃcakrur abhyetya te sma sarve halāyudham //
MBh, 5, 154, 21.2 vāsudevapurogāstu sarva evābhyavādayan //
MBh, 5, 154, 29.2 niviṣṭaḥ sarvabhāvena dhanaṃjayam avekṣya ca //
MBh, 5, 155, 12.2 tato 'nvadhāvad vārṣṇeyaṃ sarvaśastrabhṛtāṃ varam //
MBh, 5, 155, 20.2 pratipūjya ca tān sarvān viśrāntaḥ sahasainikaḥ /
MBh, 5, 156, 3.1 ehi saṃjaya me sarvam ācakṣvānavaśeṣataḥ /
MBh, 5, 156, 10.1 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret /
MBh, 5, 156, 10.2 sa vadhyaḥ sarvalokasya ninditāni samācaran //
MBh, 5, 156, 13.1 sthiro bhūtvā mahārāja sarvalokakṣayodayam /
MBh, 5, 157, 5.3 yathā vaḥ sampratijñātaṃ tat sarvaṃ kriyatām iti //
MBh, 5, 158, 4.3 sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ //
MBh, 5, 158, 5.2 bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha //
MBh, 5, 158, 24.2 sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ //
MBh, 5, 158, 40.2 bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati //
MBh, 5, 159, 9.1 jaghanyakālam apyetad bhaved yat sarvapārthivān /
MBh, 5, 160, 6.1 yastvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam /
MBh, 5, 160, 8.2 hantāsmi prathamaṃ bhīṣmaṃ miṣatāṃ sarvadhanvinām //
MBh, 5, 160, 23.2 satyaṃ bravīmyahaṃ hyetat sarvaṃ satyaṃ bhaviṣyati //
MBh, 5, 160, 25.2 gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi //
MBh, 5, 160, 27.2 yathā prāg udayāt sarvā yuktā tiṣṭhatyanīkinī //
MBh, 5, 162, 5.2 tatastat saṃjayastasmai sarvam eva nyavedayat /
MBh, 5, 162, 16.2 śrotum icchāmyahaṃ sarvaiḥ sahaibhir vasudhādhipaiḥ //
MBh, 5, 162, 19.1 bhavān agre rathodāraḥ saha sarvaiḥ sahodaraiḥ /
MBh, 5, 162, 20.1 sarve kṛtapraharaṇāśchedyabhedyaviśāradāḥ /
MBh, 5, 162, 23.1 tato 'haṃ bharataśreṣṭha sarvasenāpatistava /
MBh, 5, 164, 3.1 droṇaputro maheṣvāsaḥ sarveṣām ati dhanvinām /
MBh, 5, 164, 15.1 sarvamūrdhābhiṣiktānām ācāryaḥ sthaviro guruḥ /
MBh, 5, 164, 34.1 eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ /
MBh, 5, 165, 10.3 marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai //
MBh, 5, 165, 12.1 sarvasya jagataścaiva gāṅgeya na mṛṣā vade /
MBh, 5, 165, 23.1 spardhate hi sadā nityaṃ sarveṇa jagatā saha /
MBh, 5, 165, 27.2 hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ //
MBh, 5, 166, 20.1 sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ /
MBh, 5, 166, 21.1 siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ /
MBh, 5, 166, 21.2 caritabrahmacaryāśca sarve cātitapasvinaḥ //
MBh, 5, 166, 22.2 jave prahāre saṃmarde sarva evātimānuṣāḥ /
MBh, 5, 166, 22.3 sarve jitamahīpālā digjaye bharatarṣabha //
MBh, 5, 166, 24.2 bālair api bhavantastaiḥ sarva eva viśeṣitāḥ //
MBh, 5, 166, 26.1 ekaikaśaste saṃgrāme hanyuḥ sarvānmahīkṣitaḥ /
MBh, 5, 167, 1.2 draupadeyā mahārāja sarve pañca mahārathāḥ /
MBh, 5, 167, 11.1 kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ /
MBh, 5, 168, 4.1 dhṛṣṭadyumnaśca senānīḥ sarvasenāsu bhārata /
MBh, 5, 168, 11.1 mahārathā mahātmānaḥ sarve pāñcālasattamāḥ /
MBh, 5, 168, 13.2 sarva ete rathodārāḥ sarve lohitakadhvajāḥ //
MBh, 5, 168, 13.2 sarva ete rathodārāḥ sarve lohitakadhvajāḥ //
MBh, 5, 168, 15.1 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ /
MBh, 5, 168, 15.1 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ /
MBh, 5, 168, 15.2 sarvāstraviduṣaḥ sarve mahātmāno matā mama //
MBh, 5, 168, 15.2 sarvāstraviduṣaḥ sarve mahātmāno matā mama //
MBh, 5, 169, 4.2 yodhāścāsya parikhyātāḥ sarve yuddhaviśāradāḥ //
MBh, 5, 169, 15.2 sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata //
MBh, 5, 169, 19.1 devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu /
MBh, 5, 169, 21.1 sarvāṃstvanyān haniṣyāmi pārthivān bharatarṣabha /
MBh, 5, 170, 9.2 rūpeṇāpratimāḥ sarvāḥ kāśirājasutāstadā /
MBh, 5, 170, 12.1 tato 'haṃ tānnṛpān sarvān āhūya samare sthitān /
MBh, 5, 170, 13.2 avocaṃ pārthivān sarvān ahaṃ tatra samāgatān /
MBh, 5, 170, 14.1 te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ /
MBh, 5, 170, 17.1 tataste māṃ mahīpālāḥ sarva eva viśāṃ pate /
MBh, 5, 170, 18.2 sarvānnṛpāṃścāpyajayaṃ devarāḍ iva dānavān //
MBh, 5, 171, 5.1 bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 5, 173, 10.1 ācakhyau ca yathā vṛttaṃ sarvam ātmani bhārata /
MBh, 5, 174, 1.2 tataste tāpasāḥ sarve kāryavanto 'bhavaṃstadā /
MBh, 5, 174, 4.2 punar ūcuśca te sarve tāpasāḥ saṃśitavratāḥ //
MBh, 5, 174, 6.2 tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā /
MBh, 5, 174, 15.1 tataste tāpasāḥ sarve pūjayanti sma taṃ nṛpam /
MBh, 5, 175, 4.2 mayi saṃkīrtite rāmaḥ sarvaṃ tat te kariṣyati //
MBh, 5, 175, 5.2 jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 5, 175, 7.1 tataste munayaḥ sarve samuttasthuḥ sahasraśaḥ /
MBh, 5, 176, 18.2 tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī //
MBh, 5, 176, 30.2 sarvam eva yathātattvaṃ kathayāmāsa bhārgave //
MBh, 5, 176, 37.1 etat sarvaṃ viniścitya svabuddhyā bhṛgunandana /
MBh, 5, 177, 12.2 jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam //
MBh, 5, 177, 24.1 nyaviśanta tataḥ sarve parigṛhya sarasvatīm /
MBh, 5, 179, 6.2 gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha //
MBh, 5, 179, 11.1 upapannaṃ mahāśastraiḥ sarvopakaraṇānvitam /
MBh, 5, 179, 14.2 śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ //
MBh, 5, 179, 21.1 tataste tāpasāḥ sarve bhārgavasyānuyāyinaḥ /
MBh, 5, 179, 22.1 tato mām abravīd devī sarvabhūtahitaiṣiṇī /
MBh, 5, 179, 26.2 sarvaṃ tad bharataśreṣṭha yathāvṛttaṃ svayaṃvare //
MBh, 5, 180, 6.2 sarvāyudhadhare śrīmatyadbhutopamadarśane //
MBh, 5, 180, 30.1 kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ /
MBh, 5, 181, 16.2 rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ /
MBh, 5, 181, 21.1 tataste mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ /
MBh, 5, 181, 24.1 tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite /
MBh, 5, 181, 25.1 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ /
MBh, 5, 181, 33.2 bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire //
MBh, 5, 182, 8.1 kiṃtvevāhaṃ vihvalaḥ sampradṛśya digbhyaḥ sarvāstā maholkā ivāgneḥ /
MBh, 5, 183, 14.2 mā bhair iti samaṃ sarve svasti te 'stviti cāsakṛt //
MBh, 5, 184, 18.1 ityuktvāntarhitā rājan sarva eva dvijottamāḥ /
MBh, 5, 184, 18.2 aṣṭau sadṛśarūpāste sarve bhāsvaramūrtayaḥ //
MBh, 5, 185, 2.2 tumulaṃ sarvabhūtānāṃ lomaharṣaṇam adbhutam //
MBh, 5, 185, 18.2 bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate //
MBh, 5, 186, 15.1 eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ /
MBh, 5, 186, 27.1 tataste munayaḥ sarve nāradapramukhā nṛpa /
MBh, 5, 186, 30.1 evaṃ bruvantaste sarve pratirudhya raṇājiram /
MBh, 5, 187, 1.2 pratyakṣam etal lokānāṃ sarveṣām eva bhāmini /
MBh, 5, 187, 35.2 bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī //
MBh, 5, 188, 1.2 tataste tāpasāḥ sarve tapase dhṛtaniścayām /
MBh, 5, 188, 12.2 smariṣyasi ca tat sarvaṃ deham anyaṃ gatā satī //
MBh, 5, 188, 14.1 yathoktam eva kalyāṇi sarvam etad bhaviṣyati /
MBh, 5, 189, 14.2 putravat putrakāryāṇi sarvāṇi samakārayat //
MBh, 5, 189, 15.2 cakāra sarvayatnena bruvāṇā putra ityuta /
MBh, 5, 189, 17.1 jātakarmāṇi sarvāṇi kārayāmāsa pārthivaḥ /
MBh, 5, 190, 1.2 cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat /
MBh, 5, 190, 9.1 tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya /
MBh, 5, 190, 16.1 tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan /
MBh, 5, 191, 18.1 sā tvaṃ sarvavimokṣāya tattvam ākhyāhi pṛcchataḥ /
MBh, 5, 192, 5.1 etacchrutvā drupado yajñasenaḥ sarvaṃ tattvaṃ mantravidbhyo nivedya /
MBh, 5, 192, 12.1 daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ /
MBh, 5, 192, 13.2 devatānāṃ prasādena sarvam etad bhaviṣyati //
MBh, 5, 192, 26.1 tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat /
MBh, 5, 193, 9.3 yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca //
MBh, 5, 193, 26.1 tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsur hi sarvam /
MBh, 5, 193, 45.2 sarvān yakṣagaṇāṃstāta śāpasyāntacikīrṣayā //
MBh, 5, 193, 47.2 prayayau saha taiḥ sarvair nimeṣāntaracāribhiḥ //
MBh, 5, 193, 50.2 sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine //
MBh, 5, 194, 1.3 madhye sarvasya sainyasya pitāmaham apṛcchata //
MBh, 5, 194, 6.2 divyāstraviduṣaḥ sarve bhavanto hi bale mama //
MBh, 5, 195, 1.2 etacchrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare /
MBh, 5, 195, 9.1 sarva ete mahātmānaḥ kṛtāstrāścitrayodhinaḥ /
MBh, 5, 195, 13.1 yad yugānte paśupatiḥ sarvabhūtāni saṃharan /
MBh, 5, 195, 16.2 sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ //
MBh, 5, 195, 16.2 sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ //
MBh, 5, 195, 17.1 vedāntāvabhṛthasnātāḥ sarva ete 'parājitāḥ /
MBh, 5, 196, 2.1 āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ /
MBh, 5, 196, 3.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 196, 3.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 196, 3.2 sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ //
MBh, 5, 196, 3.2 sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ //
MBh, 5, 196, 4.2 ekāgramanasaḥ sarve śraddadhānāḥ parasya ca //
MBh, 5, 196, 5.2 prayayuḥ sarva evaite bhāradvājapurogamāḥ //
MBh, 5, 196, 8.2 ete mahārathāḥ sarve dvitīye niryayur bale //
MBh, 5, 196, 19.2 sarvāṃstān kauravo rājā vidhivat pratyavaikṣata //
MBh, 5, 197, 12.2 nakulaṃ sahadevaṃ ca sarvāṃś caiva prabhadrakān //
MBh, 6, 1, 4.1 vedādhyayanasampannāḥ sarve yuddhābhinandinaḥ /
MBh, 6, 1, 7.1 śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 6, 1, 9.1 ekasthāḥ sarvavarṇāste maṇḍalaṃ bahuyojanam /
MBh, 6, 1, 10.1 teṣāṃ yudhiṣṭhiro rājā sarveṣāṃ puruṣarṣabha /
MBh, 6, 1, 12.1 abhijñānāni sarveṣāṃ saṃjñāścābharaṇāni ca /
MBh, 6, 1, 13.2 saha sarvair mahīpālaiḥ pratyavyūhata pāṇḍavān //
MBh, 6, 1, 15.1 dṛṣṭvā duryodhanaṃ hṛṣṭāḥ sarve pāṇḍavasainikāḥ /
MBh, 6, 1, 15.2 dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ //
MBh, 6, 1, 21.2 vyukṣan sarvāṇyanīkāni tad adbhutam ivābhavat //
MBh, 6, 1, 25.1 śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 6, 2, 1.3 sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ //
MBh, 6, 2, 9.3 etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati //
MBh, 6, 2, 10.2 kathayiṣyati te yuddhaṃ sarvajñaśca bhaviṣyati //
MBh, 6, 2, 11.2 manasā cintitam api sarvaṃ vetsyati saṃjayaḥ //
MBh, 6, 2, 13.2 pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi mā śucaḥ //
MBh, 6, 3, 18.1 sarvasasyapraticchannā pṛthivī phalamālinī /
MBh, 6, 3, 19.1 pradhānāḥ sarvalokasya yāsvāyattam idaṃ jagat /
MBh, 6, 3, 27.1 triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate /
MBh, 6, 3, 30.1 rajovṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ /
MBh, 6, 4, 15.3 tāni sarvāṇi bhagavañ śrotum icchāmi tattvataḥ //
MBh, 6, 5, 11.1 trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañ jarāyujāḥ /
MBh, 6, 5, 16.2 sarveṣām eva bhūtānām anyonyenābhijīvanam //
MBh, 6, 5, 19.1 ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām /
MBh, 6, 5, 20.1 bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati /
MBh, 6, 5, 20.1 bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati /
MBh, 6, 5, 21.1 yasya bhūmistasya sarvaṃ jagat sthāvarajaṅgamam /
MBh, 6, 6, 3.3 jagat sthitāni sarvāṇi samānyāhur manīṣiṇaḥ //
MBh, 6, 6, 4.2 guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ //
MBh, 6, 6, 7.2 vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ //
MBh, 6, 6, 9.2 sarvāṇyaparimeyāni tad eṣāṃ rūpam aiśvaram //
MBh, 6, 6, 16.2 sarvauṣadhisamāvāpaiḥ sarvataḥ paribṛṃhitaḥ /
MBh, 6, 7, 3.3 sarvadhātuvinaddhaśca śṛṅgavānnāma parvataḥ //
MBh, 6, 7, 15.2 bhavanair āvṛtaḥ sarvair jāmbūnadamayaiḥ śubhaiḥ //
MBh, 6, 7, 22.1 pārśve tasyottare divyaṃ sarvartukusumaṃ śivam /
MBh, 6, 7, 34.2 striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ //
MBh, 6, 7, 43.1 sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ /
MBh, 6, 8, 4.1 sarvakāmaphalāstatra kecid vṛkṣā janādhipa /
MBh, 6, 8, 6.1 sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā /
MBh, 6, 8, 7.1 devalokacyutāḥ sarve jāyante tatra mānavāḥ /
MBh, 6, 8, 19.1 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ /
MBh, 6, 8, 28.2 brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ //
MBh, 6, 8, 28.2 brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ //
MBh, 6, 9, 3.1 śuklābhijanasampannāḥ sarve supriyadarśanāḥ /
MBh, 6, 9, 9.1 sarvaratnamayaṃ caikaṃ bhavanair upaśobhitam /
MBh, 6, 9, 13.2 devalokacyutāḥ sarve tathā virajaso nṛpa //
MBh, 6, 9, 17.1 sa prabhuḥ sarvabhūtānāṃ vibhuśca bharatarṣabha /
MBh, 6, 9, 18.2 sa yajñaḥ sarvabhūtānām āsyaṃ tasya hutāśanaḥ //
MBh, 6, 9, 20.3 sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam //
MBh, 6, 9, 21.1 naro nārāyaṇaścaiva sarvajñaḥ sarvabhūtabhṛt /
MBh, 6, 9, 21.1 naro nārāyaṇaścaiva sarvajñaḥ sarvabhūtabhṛt /
MBh, 6, 10, 8.2 sarveṣām eva rājendra priyaṃ bhārata bhāratam //
MBh, 6, 10, 35.1 sarasvatīḥ supuṇyāśca sarvā gaṅgāśca māriṣa /
MBh, 6, 10, 35.2 viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ //
MBh, 6, 10, 35.2 viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ //
MBh, 6, 11, 11.1 sarvavarṇā mahārāja jāyante dvāpare sati /
MBh, 6, 12, 3.2 brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayostathā //
MBh, 6, 12, 13.4 atīvaguṇavat sarvaṃ tatra puṇyaṃ janādhipa //
MBh, 6, 12, 19.2 sarveṣveva mahāprājña dvīpeṣu kurunandana /
MBh, 6, 12, 34.2 maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ //
MBh, 6, 12, 35.2 sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ /
MBh, 6, 13, 3.1 paraspareṇa dviguṇāḥ sarve dvīpā narādhipa /
MBh, 6, 13, 8.1 gomandaḥ parvato rājan sumahān sarvadhātumān /
MBh, 6, 13, 15.2 gauraprāyo janaḥ sarvaḥ sukumāraśca pārthiva //
MBh, 6, 13, 25.1 taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ /
MBh, 6, 13, 26.2 dvīpeṣu teṣu sarveṣu prajānāṃ kurunandana //
MBh, 6, 13, 35.1 tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca /
MBh, 6, 13, 46.2 sarvam uktaṃ yathātattvaṃ tasmācchamam avāpnuhi //
MBh, 6, 13, 50.2 pūrvaṃ pravartate puṇyaṃ tat sarvaṃ śrutavān asi //
MBh, 6, 14, 1.3 pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit //
MBh, 6, 14, 4.1 kakudaṃ sarvayodhānāṃ dhāma sarvadhanuṣmatām /
MBh, 6, 14, 4.1 kakudaṃ sarvayodhānāṃ dhāma sarvadhanuṣmatām /
MBh, 6, 14, 6.1 yaḥ sarvān pṛthivīpālān samavetānmahāmṛdhe /
MBh, 6, 15, 23.1 yacchikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ /
MBh, 6, 15, 35.1 sarvalokeśvarasyeva parameṣṭhiprajāpateḥ /
MBh, 6, 15, 41.1 sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam /
MBh, 6, 15, 43.1 jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ /
MBh, 6, 15, 44.1 tam indrasamakarmāṇaṃ kakudaṃ sarvadhanvinām /
MBh, 6, 15, 47.1 yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam /
MBh, 6, 15, 50.1 pauruṣaṃ sarvalokasya paraṃ yasya mahāhave /
MBh, 6, 15, 56.1 kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ /
MBh, 6, 15, 72.2 tasmānme sarvam ācakṣva yad vṛttaṃ tatra saṃjaya //
MBh, 6, 16, 3.1 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret /
MBh, 6, 16, 3.2 sa vadhyaḥ sarvalokasya ninditāni samācaran //
MBh, 6, 16, 12.2 anīkāni ca sarvāṇi śīghraṃ tvam anucodaya //
MBh, 6, 16, 16.2 śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ //
MBh, 6, 16, 17.2 sarvaśastrāstrakuśalāste rakṣantu pitāmaham //
MBh, 6, 16, 24.1 udatiṣṭhanmahārāja sarvaṃ yuktam aśeṣataḥ /
MBh, 6, 16, 37.2 baddhakṛṣṇājināḥ sarve dhvajino muñjamālinaḥ //
MBh, 6, 16, 39.2 agrataḥ sarvasainyānāṃ yatra śāṃtanavo 'graṇīḥ //
MBh, 6, 16, 43.2 dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ //
MBh, 6, 17, 1.3 tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ //
MBh, 6, 17, 7.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, 17, 20.1 sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ /
MBh, 6, 17, 20.3 padmavarṇastvanīkānāṃ sarveṣām agrataḥ sthitaḥ //
MBh, 6, 17, 32.2 patiḥ sarvakaliṅgānāṃ yayau ketumatā saha //
MBh, 6, 18, 14.1 dvādaśaite janapadāḥ sarve śūrāstanutyajaḥ /
MBh, 6, 19, 10.1 yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ /
MBh, 6, 19, 11.1 taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam /
MBh, 6, 19, 15.2 bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa /
MBh, 6, 19, 40.1 nirghātā bahavo rājan dikṣu sarvāsu cābhavan /
MBh, 6, 19, 42.2 sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣviva //
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 20, 9.1 bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ śvetacchatraḥ śvetadhanuḥ saśaṅkhaḥ /
MBh, 6, 20, 10.1 tasya sainyaṃ dhārtarāṣṭrāśca sarve bāhlīkānām ekadeśaḥ śalaśca /
MBh, 6, 20, 11.2 āste guruḥ prayaśāḥ sarvarājñāṃ paścāccamūm indra ivābhirakṣan //
MBh, 6, 20, 12.1 vārddhakṣatriḥ sarvasainyasya madhye bhūriśravāḥ purumitro jayaśca /
MBh, 6, 20, 12.2 śālvā matsyāḥ kekayāścāpi sarve gajānīkair bhrātaro yotsyamānāḥ //
MBh, 6, BhaGī 1, 6.2 saubhadro draupadeyāśca sarva eva mahārathāḥ //
MBh, 6, BhaGī 1, 9.2 nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ //
MBh, 6, BhaGī 1, 11.1 ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ /
MBh, 6, BhaGī 1, 11.2 bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi //
MBh, 6, BhaGī 1, 25.1 bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām /
MBh, 6, BhaGī 1, 27.2 tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān //
MBh, 6, BhaGī 2, 12.2 na caiva na bhaviṣyāmaḥ sarve vayamataḥ param //
MBh, 6, BhaGī 2, 17.1 avināśi tu tadviddhi yena sarvamidaṃ tatam /
MBh, 6, BhaGī 2, 24.2 nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ //
MBh, 6, BhaGī 2, 30.1 dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata /
MBh, 6, BhaGī 2, 30.2 tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 46.2 tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ //
MBh, 6, BhaGī 2, 55.2 prajahāti yadā kāmānsarvānpārtha manogatān /
MBh, 6, BhaGī 2, 61.1 tāni sarvāṇi saṃyamya yukta āsīta matparaḥ /
MBh, 6, BhaGī 2, 65.1 prasāde sarvaduḥkhānāṃ hānirasyopajāyate /
MBh, 6, BhaGī 2, 69.1 yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī /
MBh, 6, BhaGī 2, 70.2 tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MBh, 6, BhaGī 2, 71.1 vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ /
MBh, 6, BhaGī 3, 5.2 kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ //
MBh, 6, BhaGī 3, 13.1 yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ /
MBh, 6, BhaGī 3, 15.2 tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam //
MBh, 6, BhaGī 3, 18.2 na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ //
MBh, 6, BhaGī 3, 26.2 joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran //
MBh, 6, BhaGī 3, 30.1 mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā /
MBh, 6, BhaGī 3, 32.2 sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ //
MBh, 6, BhaGī 4, 5.3 tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa //
MBh, 6, BhaGī 4, 19.1 yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ /
MBh, 6, BhaGī 4, 21.1 nirāśīryatacittātmā tyaktasarvaparigrahaḥ /
MBh, 6, BhaGī 4, 27.1 sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare /
MBh, 6, BhaGī 4, 30.2 sarve 'pyete yajñavido yajñakṣapitakalmaṣāḥ //
MBh, 6, BhaGī 4, 32.2 karmajānviddhi tānsarvān evaṃ jñātvā vimokṣyase //
MBh, 6, BhaGī 4, 33.2 sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate //
MBh, 6, BhaGī 4, 36.1 api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ /
MBh, 6, BhaGī 4, 36.2 sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi //
MBh, 6, BhaGī 4, 37.2 jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā //
MBh, 6, BhaGī 5, 7.2 sarvabhūtātmabhūtātmā kurvannapi na lipyate //
MBh, 6, BhaGī 5, 13.1 sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī /
MBh, 6, BhaGī 5, 25.2 chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ //
MBh, 6, BhaGī 5, 29.1 bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram /
MBh, 6, BhaGī 5, 29.2 suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati //
MBh, 6, BhaGī 6, 4.2 sarvasaṃkalpasaṃnyāsī yogārūḍhastadocyate //
MBh, 6, BhaGī 6, 18.2 niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā //
MBh, 6, BhaGī 6, 24.1 saṃkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ /
MBh, 6, BhaGī 6, 29.1 sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani /
MBh, 6, BhaGī 6, 29.1 sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani /
MBh, 6, BhaGī 6, 30.1 yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati /
MBh, 6, BhaGī 6, 31.1 sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ /
MBh, 6, BhaGī 6, 47.1 yogināmapi sarveṣāṃ madgatenāntarātmanā /
MBh, 6, BhaGī 7, 6.1 etadyonīni bhūtāni sarvāṇītyupadhāraya /
MBh, 6, BhaGī 7, 7.2 mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva //
MBh, 6, BhaGī 7, 8.2 praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu //
MBh, 6, BhaGī 7, 9.2 jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu //
MBh, 6, BhaGī 7, 10.1 bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam /
MBh, 6, BhaGī 7, 13.1 tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat /
MBh, 6, BhaGī 7, 18.1 udārāḥ sarva evaite jñānī tvātmaiva me matam /
MBh, 6, BhaGī 7, 19.2 vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ //
MBh, 6, BhaGī 7, 25.1 nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ /
MBh, 6, BhaGī 7, 27.2 sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa //
MBh, 6, BhaGī 8, 7.1 tasmātsarveṣu kāleṣu māmanusmara yudhya ca /
MBh, 6, BhaGī 8, 9.2 sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt //
MBh, 6, BhaGī 8, 12.1 sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca /
MBh, 6, BhaGī 8, 18.1 avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame /
MBh, 6, BhaGī 8, 20.2 yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati //
MBh, 6, BhaGī 8, 22.2 yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam //
MBh, 6, BhaGī 8, 27.2 tasmātsarveṣu kāleṣu yogayukto bhavārjuna //
MBh, 6, BhaGī 8, 28.2 atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam //
MBh, 6, BhaGī 9, 4.1 mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā /
MBh, 6, BhaGī 9, 4.2 matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ //
MBh, 6, BhaGī 9, 6.2 tathā sarvāṇi bhūtāni matsthānītyupadhāraya //
MBh, 6, BhaGī 9, 7.1 sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām /
MBh, 6, BhaGī 9, 24.1 ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca /
MBh, 6, BhaGī 9, 29.1 samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ /
MBh, 6, BhaGī 10, 3.2 asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate //
MBh, 6, BhaGī 10, 8.1 ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate /
MBh, 6, BhaGī 10, 8.1 ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate /
MBh, 6, BhaGī 10, 13.1 āhustvāmṛṣayaḥ sarve devarṣirnāradastathā /
MBh, 6, BhaGī 10, 14.1 sarvametadṛtaṃ manye yanmāṃ vadasi keśava /
MBh, 6, BhaGī 10, 20.1 ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ /
MBh, 6, BhaGī 10, 26.1 aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ /
MBh, 6, BhaGī 10, 34.1 mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām /
MBh, 6, BhaGī 10, 39.1 yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna /
MBh, 6, BhaGī 11, 11.2 sarvāścaryamayaṃ devamanantaṃ viśvatomukham //
MBh, 6, BhaGī 11, 15.2 paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān /
MBh, 6, BhaGī 11, 15.3 brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān //
MBh, 6, BhaGī 11, 20.1 dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ /
MBh, 6, BhaGī 11, 22.2 gandharvayakṣāsurasiddhasaṃghā vīkṣante tvā vismitāścaiva sarve //
MBh, 6, BhaGī 11, 26.1 amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṃghaiḥ /
MBh, 6, BhaGī 11, 32.3 ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ //
MBh, 6, BhaGī 11, 36.3 rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ //
MBh, 6, BhaGī 11, 40.2 anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ //
MBh, 6, BhaGī 11, 40.2 anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ //
MBh, 6, BhaGī 11, 55.2 nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava //
MBh, 6, BhaGī 12, 4.2 te prāpnuvanti māmeva sarvabhūtahite ratāḥ //
MBh, 6, BhaGī 12, 6.1 ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ /
MBh, 6, BhaGī 12, 11.2 sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān //
MBh, 6, BhaGī 12, 13.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
MBh, 6, BhaGī 12, 16.2 sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ //
MBh, 6, BhaGī 13, 2.1 kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata /
MBh, 6, BhaGī 13, 13.2 sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati //
MBh, 6, BhaGī 13, 14.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
MBh, 6, BhaGī 13, 14.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
MBh, 6, BhaGī 13, 14.2 asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
MBh, 6, BhaGī 13, 17.2 jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam //
MBh, 6, BhaGī 13, 27.1 samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram /
MBh, 6, BhaGī 13, 32.1 yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate /
MBh, 6, BhaGī 14, 1.3 yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ //
MBh, 6, BhaGī 14, 3.2 saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata //
MBh, 6, BhaGī 14, 4.1 sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ /
MBh, 6, BhaGī 14, 8.1 tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām /
MBh, 6, BhaGī 14, 11.1 sarvadvāreṣu dehe 'sminprakāśa upajāyate /
MBh, 6, BhaGī 14, 25.2 sarvārambhaparityāgī guṇātītaḥ sa ucyate //
MBh, 6, BhaGī 15, 13.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
MBh, 6, BhaGī 15, 15.1 sarvasya cāhaṃ hṛdi saṃniviṣṭo mattaḥ smṛtirjñānamapohanaṃ ca /
MBh, 6, BhaGī 15, 15.2 vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham //
MBh, 6, BhaGī 15, 16.2 kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate //
MBh, 6, BhaGī 15, 19.2 sa sarvavidbhajati māṃ sarvabhāvena bhārata //
MBh, 6, BhaGī 15, 19.2 sa sarvavidbhajati māṃ sarvabhāvena bhārata //
MBh, 6, BhaGī 17, 3.1 sattvānurūpā sarvasya śraddhā bhavati bhārata /
MBh, 6, BhaGī 17, 7.1 āhārastvapi sarvasya trividho bhavati priyaḥ /
MBh, 6, BhaGī 18, 2.3 sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ //
MBh, 6, BhaGī 18, 13.2 sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām //
MBh, 6, BhaGī 18, 20.1 sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate /
MBh, 6, BhaGī 18, 21.2 vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam //
MBh, 6, BhaGī 18, 32.2 sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī //
MBh, 6, BhaGī 18, 46.1 yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam /
MBh, 6, BhaGī 18, 48.2 sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ //
MBh, 6, BhaGī 18, 54.2 samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām //
MBh, 6, BhaGī 18, 56.1 sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ /
MBh, 6, BhaGī 18, 57.1 cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
MBh, 6, BhaGī 18, 58.1 maccittaḥ sarvadurgāṇi matprasādāttariṣyasi /
MBh, 6, BhaGī 18, 61.1 īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati /
MBh, 6, BhaGī 18, 61.2 bhrāmayansarvabhūtāni yantrārūḍhāni māyayā //
MBh, 6, BhaGī 18, 62.1 tameva śaraṇaṃ gaccha sarvabhāvena bhārata /
MBh, 6, BhaGī 18, 64.1 sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ /
MBh, 6, BhaGī 18, 66.1 sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja /
MBh, 6, BhaGī 18, 66.2 ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ //
MBh, 6, 41, 17.2 anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ //
MBh, 6, 41, 25.1 tataste kṣatriyāḥ sarve praśaṃsanti sma kauravān /
MBh, 6, 41, 26.1 vyanindanta tataḥ sarve yodhāstatra viśāṃ pate /
MBh, 6, 41, 45.2 paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha //
MBh, 6, 41, 47.2 jayeyaṃ ca ripūn sarvān anujñātastvayā dvija //
MBh, 6, 41, 64.2 jayeyaṃ ca ripūn sarvān anujñātastvayānagha //
MBh, 6, 41, 92.2 ehyehi sarve yotsyāmastava bhrātṝn apaṇḍitān /
MBh, 6, 41, 97.1 pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ /
MBh, 6, 41, 99.2 dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā //
MBh, 6, 42, 3.1 tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ /
MBh, 6, 42, 10.2 sarvān abhyabhavacchabdān bhīmasenasya nisvanaḥ //
MBh, 6, 42, 12.1 vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ /
MBh, 6, 42, 23.1 sarve tvanye mahīpālāḥ prekṣakā iva bhārata /
MBh, 6, 42, 26.1 tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ /
MBh, 6, 42, 30.2 ati sarvāṇyanīkāni pitā te 'bhivyarocata //
MBh, 6, 43, 7.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 43, 13.1 tau śarācitasarvāṅgau śuśubhāte mahābalau /
MBh, 6, 43, 19.2 vismayaḥ sarvabhūtānāṃ samapadyata bhārata //
MBh, 6, 44, 29.2 vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ //
MBh, 6, 44, 29.2 vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ //
MBh, 6, 45, 12.1 durmukhasya tu bhallena sarvāvaraṇabhedinā /
MBh, 6, 45, 15.1 labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ /
MBh, 6, 45, 61.1 śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ /
MBh, 6, 46, 2.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ //
MBh, 6, 46, 2.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ //
MBh, 6, 46, 21.2 dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ //
MBh, 6, 46, 22.1 kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ /
MBh, 6, 46, 26.2 abravīt tatra govindo harṣayan sarvapāṇḍavān //
MBh, 6, 46, 27.2 yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ //
MBh, 6, 46, 29.1 tathaiva sabalāḥ sarve rājāno rājasattama /
MBh, 6, 46, 36.1 tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata /
MBh, 6, 46, 37.2 sarvān adya raṇe dṛptān pratiyotsyāmi pārthiva //
MBh, 6, 46, 39.2 vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ //
MBh, 6, 46, 41.2 prabhāte sarvasainyānām agre cakre dhanaṃjayam //
MBh, 6, 47, 3.1 duḥśāsanādīn bhrātṝṃśca sa sarvān eva bhārata /
MBh, 6, 47, 4.2 nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ //
MBh, 6, 47, 5.1 ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ /
MBh, 6, 47, 13.2 sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam //
MBh, 6, 47, 15.1 tato duryodhano rājā sahitaḥ sarvasodaraiḥ /
MBh, 6, 47, 21.1 tataste tāvakāḥ sarve hṛṣṭā yuddhāya bhārata /
MBh, 6, 47, 28.2 sarve dadhmur mahāśaṅkhān siṃhanādāṃśca nedire //
MBh, 6, 48, 3.2 abravīt tāvakān sarvān yudhyadhvam iti daṃśitāḥ //
MBh, 6, 48, 4.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 48, 10.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 48, 35.2 yatatāṃ sarvasainyānāṃ mūlaṃ naḥ parikṛntati /
MBh, 6, 48, 40.1 tathaiva pāṇḍavāḥ sarve parivārya dhanaṃjayam /
MBh, 6, 48, 59.2 vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge //
MBh, 6, 49, 10.1 hāhākāro mahān āsīt sarvasainyasya bhārata /
MBh, 6, 49, 13.1 tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 6, 50, 12.2 mahīṃ cakruścitāṃ sarvāṃ śaśaśoṇitasaṃnibhām //
MBh, 6, 50, 16.1 sarvaiḥ kaliṅgair āsannaḥ saṃnivṛtteṣu cediṣu /
MBh, 6, 50, 21.2 śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām //
MBh, 6, 50, 77.2 sarvakāliṅgasainyānāṃ manāṃsi samakampayat //
MBh, 6, 50, 82.1 sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ /
MBh, 6, 50, 84.1 dharmarājaśca tān sarvān upajagrāha pāṇḍavaḥ /
MBh, 6, 50, 85.1 evaṃ saṃcodya sarvāṇi svānyanīkāni pārṣataḥ /
MBh, 6, 50, 99.1 parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe /
MBh, 6, 50, 100.1 pratyavidhyata tān sarvān pitā devavratastava /
MBh, 6, 50, 108.1 sa hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata /
MBh, 6, 50, 109.2 paśyatāṃ sarvasainyānām apovāha yaśasvinam //
MBh, 6, 51, 15.1 saṃnivṛtte tava sute sarva eva janādhipāḥ /
MBh, 6, 51, 21.1 praṇeduḥ sarvabhūtāni babhūvustimirā diśaḥ /
MBh, 6, 51, 40.2 vapūṃṣi sarvalokasya saṃharann iva sarvathā //
MBh, 6, 52, 17.2 sarvasya jagato goptā goptā yasya janārdanaḥ //
MBh, 6, 53, 22.2 diśaśca vimalāḥ sarvāḥ saṃbabhūvur janeśvara //
MBh, 6, 53, 28.1 tāvakāṃstava putrāṃśca sahitān sarvarājabhiḥ /
MBh, 6, 53, 32.1 tathaiva pāṇḍavāḥ sarve mahatyā senayā saha /
MBh, 6, 54, 11.2 miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan //
MBh, 6, 54, 42.1 adya pāṇḍusutān sarvān sasainyān saha bandhubhiḥ /
MBh, 6, 54, 42.2 miṣato vārayiṣyāmi sarvalokasya paśyataḥ //
MBh, 6, 55, 4.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, 55, 20.1 śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ /
MBh, 6, 55, 42.2 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān //
MBh, 6, 55, 44.2 dravataśca mahīpālān sarvān yaudhiṣṭhire bale //
MBh, 6, 55, 59.2 vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa //
MBh, 6, 55, 72.1 teṣāṃ bahutvāddhi bhṛśaṃ śarāṇāṃ diśo 'tha sarvāḥ pihitā babhūvuḥ /
MBh, 6, 55, 72.3 vavuśca vātāstumulāḥ sadhūmā diśaśca sarvāḥ kṣubhitā babhūvuḥ //
MBh, 6, 55, 74.1 prācyāśca sauvīragaṇāśca sarve vasātayaḥ kṣudrakamālavāśca /
MBh, 6, 55, 78.1 viśīrṇanāgāśvarathadhvajaughaṃ bhīṣmeṇa vitrāsitasarvayodham /
MBh, 6, 55, 81.1 amṛṣyamāṇaḥ sa tato mahātmā yaśasvinaṃ sarvadaśārhabhartā /
MBh, 6, 55, 85.1 nihatya sarvān dhṛtarāṣṭraputrāṃs tatpakṣiṇo ye ca narendramukhyāḥ /
MBh, 6, 55, 91.2 sarvāṇi bhūtāni bhṛśaṃ vineduḥ kṣayaṃ kurūṇām iti cintayitvā //
MBh, 6, 55, 104.2 sasiṃhanādāśca babhūvur ugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām //
MBh, 6, 55, 105.2 jagmuśca bāṇā vimalāḥ prasannāḥ sarvā diśaḥ pāṇḍavacāpamuktāḥ //
MBh, 6, 55, 111.1 tenottamāstreṇa tato mahātmā sarvāṇyanīkāni mahādhanuṣmān /
MBh, 6, 55, 116.1 sarvāṇi sainyāni tu tāvakāni yato yato gāṇḍivajaḥ praṇādaḥ /
MBh, 6, 55, 126.1 te cedipāñcālakarūṣamatsyāḥ pārthāśca sarve sahitāḥ praṇeduḥ /
MBh, 6, 55, 130.2 prācyāśca sauvīragaṇāśca sarve nipātitāḥ kṣudrakamālavāśca /
MBh, 6, 55, 132.1 iti bruvantaḥ śibirāṇi jagmuḥ sarve gaṇā bhārata ye tvadīyāḥ /
MBh, 6, 55, 132.3 kirīṭivitrāsitasarvayodhā cakre niveśaṃ dhvajinī kurūṇām //
MBh, 6, 56, 8.2 varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām //
MBh, 6, 56, 12.2 śaṅkhasvanā dundubhinisvanāśca sarveṣvanīkeṣu sasiṃhanādāḥ //
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 56, 23.2 javena śūro 'bhisasāra sarvāṃs tathārjunasyātra suto 'bhimanyuḥ //
MBh, 6, 56, 27.1 tam uttamaṃ sarvadhanurdharāṇām asaktakarmā kapirājaketuḥ /
MBh, 6, 57, 34.2 dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavāstathā //
MBh, 6, 58, 22.1 te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ /
MBh, 6, 58, 56.1 vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata /
MBh, 6, 59, 1.3 bhīmasenaṃ ghnatetyevaṃ sarvasainyānyacodayat //
MBh, 6, 59, 2.1 tataḥ sarvāṇyanīkāni tava putrasya śāsanāt /
MBh, 6, 59, 7.1 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 6, 59, 12.2 vinighnan samare sarvān yugānte kālavad vibhuḥ //
MBh, 6, 59, 13.2 pramardayan gajān sarvānnaḍvalānīva kuñjaraḥ //
MBh, 6, 59, 18.2 dṛṣṭvā mṛtyum ivāyāntaṃ sarve vimanaso 'bhavan //
MBh, 6, 59, 19.2 tena tena sma dīryante sarvasainyāni bhārata //
MBh, 6, 59, 25.2 nāśaknuvan vārayituṃ tadānīṃ sarve gaṇā bhārata ye tvadīyāḥ //
MBh, 6, 60, 2.2 avākirad ameyātmā sarvalokasya paśyataḥ //
MBh, 6, 60, 4.1 tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe /
MBh, 6, 60, 5.2 duryodhanamukhān sarvān putrāṃste paryavārayat //
MBh, 6, 60, 32.2 miṣatāṃ sarvasainyānām anayad yamasādanam //
MBh, 6, 60, 34.1 tato 'bravīcchāṃtanavaḥ sarvān eva mahārathān /
MBh, 6, 60, 36.1 evam uktāstataḥ sarve dhārtarāṣṭrasya sainikāḥ /
MBh, 6, 60, 43.2 abhyadhāvata tān sarvān kālotsṛṣṭa ivāntakaḥ /
MBh, 6, 60, 44.1 tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ /
MBh, 6, 60, 63.2 sahitāḥ sarvarājāno bhagadattaparīpsayā /
MBh, 6, 60, 79.1 tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi /
MBh, 6, 61, 3.2 yathā hi dṛśyate sarvaṃ daivayogena saṃjaya //
MBh, 6, 61, 7.2 etanme sarvam ācakṣva yathātattvena saṃjaya //
MBh, 6, 61, 9.2 ghātayiṣyati me putrān sarvān bhīmo na saṃśayaḥ //
MBh, 6, 61, 11.2 pṛcchato 'dya yathātattvaṃ sarvam ākhyātum arhasi //
MBh, 6, 61, 15.2 dharmeṇa sarvakāryāṇi kīrtitānīti bhārata /
MBh, 6, 61, 19.1 sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam /
MBh, 6, 61, 24.2 dṛṣṭvā bhrātṝn raṇe sarvānnirjitān sumahārathān //
MBh, 6, 61, 32.2 durhṛdastāpayan sarvānnandayaṃścāpi bāndhavān //
MBh, 6, 61, 37.1 purā kila surāḥ sarve ṛṣayaśca samāgatāḥ /
MBh, 6, 61, 40.2 sthitāḥ prāñjalayaḥ sarve paśyanto mahad adbhutam //
MBh, 6, 61, 45.1 asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa /
MBh, 6, 61, 46.1 sarvaguhyaguṇopeta viśvamūrte nirāmaya /
MBh, 6, 61, 50.1 guhyātman sarvabhūtātman sphuṭasambhūtasaṃbhava /
MBh, 6, 61, 61.1 tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham /
MBh, 6, 61, 68.1 tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai /
MBh, 6, 61, 70.1 sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho /
MBh, 6, 62, 2.1 viditaṃ tāta yogānme sarvam etat tavepsitam /
MBh, 6, 62, 3.2 kautūhalaparāḥ sarve pitāmaham athābruvan //
MBh, 6, 62, 5.2 devabrahmarṣigandharvān sarvānmadhurayā girā //
MBh, 6, 62, 13.1 tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ /
MBh, 6, 62, 13.2 vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ //
MBh, 6, 62, 18.1 tasmāt sarvaiḥ suraiḥ sendrair lokaiścāmitavikramaḥ /
MBh, 6, 62, 23.2 vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ //
MBh, 6, 62, 24.1 evam uktvā sa bhagavān sarvān devagaṇān purā /
MBh, 6, 62, 24.2 visṛjya sarvalokātmā jagāma bhavanaṃ svakam //
MBh, 6, 62, 29.1 yasyāsāvātmajo brahmā sarvasya jagataḥ pitā /
MBh, 6, 62, 32.2 sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ //
MBh, 6, 62, 33.2 yoddhā jayaśca jetā ca sarvaprakṛtir īśvaraḥ //
MBh, 6, 62, 37.1 sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ /
MBh, 6, 62, 40.1 sa eṣa sarvāsuramartyalokaṃ samudrakakṣyāntaritāḥ purīśca /
MBh, 6, 63, 1.2 vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate /
MBh, 6, 63, 3.1 sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ /
MBh, 6, 63, 4.1 sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 6, 63, 4.3 sarvatoyamayo devo yogāt suṣvāpa tatra ha //
MBh, 6, 63, 7.1 eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ /
MBh, 6, 63, 10.1 agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat /
MBh, 6, 63, 14.1 eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ /
MBh, 6, 63, 15.3 tapasā niyato devo nidhānaṃ sarvadehinām //
MBh, 6, 63, 17.1 keśavaḥ paramaṃ tejaḥ sarvalokapitāmahaḥ /
MBh, 6, 63, 21.2 sarvātmanā mahātmānaṃ keśavaṃ jagadīśvaram /
MBh, 6, 64, 5.2 sraṣṭāraṃ sarvabhūtānām aṅgirāstvāṃ tato 'bravīt //
MBh, 6, 64, 9.2 sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana //
MBh, 6, 65, 2.2 te sarve sahitā yuddhe samālokya parasparam //
MBh, 6, 65, 25.2 vivyadhur niśitair bāṇaiḥ sarvāṃstān udyatāyudhān //
MBh, 6, 66, 10.1 gajavājimanuṣyāṇāṃ sarvagātraiśca bhūpate /
MBh, 6, 66, 10.2 āsīt sarvā samākīrṇā muhūrtena vasuṃdharā //
MBh, 6, 66, 22.1 tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram /
MBh, 6, 67, 2.2 dhvajaṃ ca dṛṣṭvā pārthasya sarvānno bhayam āviśat //
MBh, 6, 67, 6.2 diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ //
MBh, 6, 67, 9.1 bhīṣmam evābhilīyanta saha sarvaistavātmajaiḥ /
MBh, 6, 67, 11.2 sarvasainyāni bhītāni vyavalīyanta bhārata //
MBh, 6, 67, 13.2 sarvakāliṅgamukhyaiśca kaliṅgādhipatir vṛtaḥ //
MBh, 6, 67, 14.2 jayadrathaśca nṛpatiḥ sahitaḥ sarvarājabhiḥ //
MBh, 6, 67, 16.1 tataste sahitāḥ sarve vibhaktarathavāhanāḥ /
MBh, 6, 67, 25.1 pramohaḥ sarvasattvānām atīva samapadyata /
MBh, 6, 67, 26.1 vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām /
MBh, 6, 67, 28.2 saṃpetur dikṣu sarvāsu carmāṇi bharatarṣabha //
MBh, 6, 67, 29.2 dikṣu sarvāsvadṛśyanta śarīrāṇi śirāṃsi ca //
MBh, 6, 67, 39.2 vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ //
MBh, 6, 67, 39.2 vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ //
MBh, 6, 68, 20.2 avārayata saṃkruddhaḥ sarvasainyasya paśyataḥ //
MBh, 6, 68, 28.1 tataḥ sarvasya sainyasya nisvanastumulo 'bhavat /
MBh, 6, 69, 27.3 tāṃśca sarvāñ śaraistīkṣṇair jaghāna paramāstravit //
MBh, 6, 69, 36.2 apovāha rathenājau sarvasainyasya paśyataḥ //
MBh, 6, 70, 6.1 tāṃstu sarvānmaheṣvāsān sātyakiḥ satyavikramaḥ /
MBh, 6, 70, 12.2 ūcuḥ sarve susaṃrabdhā yūpaketuṃ mahāraṇe //
MBh, 6, 70, 29.2 āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām //
MBh, 6, 70, 34.2 sarveṣām eva sainyānāṃ pramohaḥ samajāyata //
MBh, 6, 71, 16.2 śirasyāsīnnaraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 6, 71, 35.2 ekāyanagatāḥ sarve yad ayudhyanta bhārata //
MBh, 6, 72, 7.2 śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam //
MBh, 6, 72, 22.1 viparītam idaṃ sarvaṃ pratibhāti sma saṃjaya /
MBh, 6, 72, 25.1 tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ /
MBh, 6, 73, 5.2 āsasāda tato vīraḥ sarvān duryodhanānujān //
MBh, 6, 73, 23.2 sarveṣām eva sainyānāṃ saṃgharṣaḥ samajāyata //
MBh, 6, 73, 35.1 tataḥ kṛtāstrāste sarve parivārya vṛkodaram /
MBh, 6, 73, 39.3 taṃ yāta sarve sahitā nihantuṃ mā vo ripuḥ prārthayatām anīkam //
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 73, 46.2 tasya śaṅkhasvanaṃ śrutvā vitresuḥ sarvasomakāḥ //
MBh, 6, 73, 53.2 bāḍham ityevam uktvā tu sarve puruṣamāninaḥ /
MBh, 6, 73, 53.3 madhyaṃdinagate sūrye prayayuḥ sarva eva hi //
MBh, 6, 74, 8.2 duryodhanānujāḥ sarve śūrāḥ saṃtyaktajīvitāḥ //
MBh, 6, 74, 15.2 sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān //
MBh, 6, 74, 17.2 anvīya ca punaḥ sarvāṃstava putrān apīḍayat //
MBh, 6, 75, 15.2 dhvajaṃ kurupateśchinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 6, 75, 25.1 amṛṣyamāṇāste sarve saubhadraṃ rathasattamam /
MBh, 6, 75, 37.2 paśyatāṃ sarvasainyānāṃ ratham āropayat svakam //
MBh, 6, 75, 42.1 athānyena sutīkṣṇena sarvāvaraṇabhedinā /
MBh, 6, 75, 47.2 jaghāna niśitaistūrṇaṃ sarvān dvādaśabhiḥ śaraiḥ //
MBh, 6, 75, 52.2 śatruṃjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ /
MBh, 6, 76, 5.1 saṃmohya sarvān yudhi kīrtimanto vyūhaṃ ca taṃ makaraṃ vajrakalpam /
MBh, 6, 76, 8.1 pareṇa yatnena vigāhya senāṃ sarvātmanāhaṃ tava rājaputra /
MBh, 6, 76, 10.2 ahaṃ hyetān pratiyotsyāmi rājan sarvātmanā jīvitaṃ tyajya vīra //
MBh, 6, 76, 11.2 sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha //
MBh, 6, 76, 12.1 tat pāṇḍavān yodhayiṣyāmi rājan priyaṃ ca te sarvam ahaṃ kariṣye /
MBh, 6, 76, 13.1 sarvāṇi sainyāni tataḥ prahṛṣṭo nirgacchatetyāha nṛpāṃśca sarvān /
MBh, 6, 76, 13.1 sarvāṇi sainyāni tataḥ prahṛṣṭo nirgacchatetyāha nṛpāṃśca sarvān /
MBh, 6, 77, 26.1 sarve nṛpāstu samare dhanaṃjayam ayodhayan /
MBh, 6, 78, 3.2 tvaramāṇaḥ samabhyetya sarvāṃstān abravīnnṛpān //
MBh, 6, 78, 4.2 madhye sarvasya sainyasya bhṛśaṃ saṃharṣayan vacaḥ //
MBh, 6, 78, 5.2 sarvātmanā kuruśreṣṭhastyaktvā jīvitam ātmanaḥ //
MBh, 6, 78, 6.1 taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam /
MBh, 6, 78, 6.2 saṃyattāḥ samare sarve pālayadhvaṃ pitāmaham //
MBh, 6, 78, 10.1 samare sarvasainyānām upayātaṃ dhanaṃjayam /
MBh, 6, 78, 49.2 rājānaṃ sarvalokasya ratham āropayat svakam //
MBh, 6, 78, 55.2 śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata //
MBh, 6, 79, 9.2 na hi rakṣanti rājānaḥ sarvārthānnāpi jīvitam //
MBh, 6, 79, 32.2 bhaimaseniṃ raṇe tūrṇaṃ sarvamarmasvatāḍayat //
MBh, 6, 79, 53.2 sarve vimanaso bhūtvā nedam astītyacintayan //
MBh, 6, 80, 10.1 sarveṣāṃ caiva bhūtānām idam āsīnmanogatam /
MBh, 6, 80, 13.1 tataḥ sarvāṇi sainyāni tāvakāni viśāṃ pate /
MBh, 6, 80, 15.2 nirbibheda raṇe rājā sarvasainyasya paśyataḥ //
MBh, 6, 80, 18.2 duryodhanabalaṃ rājan sarvam āsīt parāṅmukham //
MBh, 6, 80, 20.2 prekṣatāṃ sarvasainyānāṃ chādayāmāsa sāyakaiḥ //
MBh, 6, 80, 30.2 dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām /
MBh, 6, 80, 31.3 ratham āropayaccainaṃ sarvasainyasya paśyataḥ //
MBh, 6, 81, 20.1 prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ sarvāṃstapantaṃ mama sainyasaṃghān /
MBh, 6, 81, 34.1 vihāya sarve tava putram ugraṃ pātaṃ gadāyāḥ parihartukāmāḥ /
MBh, 6, 81, 37.2 sarve vineduḥ sahitāḥ samantāt pupūjire tava putraṃ sasainyāḥ //
MBh, 6, 82, 15.2 bhīṣmaṃ śāṃtanavaṃ sarve nihateti suhṛdgaṇān //
MBh, 6, 82, 16.1 tataste pārthivāḥ sarve śrutvā pārthasya bhāṣitam /
MBh, 6, 82, 23.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 82, 36.1 tathaiva tava putro 'pi sarvodyogena māriṣa /
MBh, 6, 82, 38.2 vyadhamat sarvapāñcālāṃstūlarāśim ivānalaḥ //
MBh, 6, 82, 40.2 abravīt tāvakān sarvāṃstvaradhvam iti bhārata //
MBh, 6, 82, 49.2 parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati //
MBh, 6, 82, 54.1 kṛtasvastyayanāḥ sarve saṃstūyantaśca bandibhiḥ /
MBh, 6, 82, 55.1 muhūrtam iva tat sarvam abhavat svargasaṃnibham /
MBh, 6, 83, 6.1 agrataḥ sarvasainyānāṃ bhīṣmaḥ śāṃtanavo yayau /
MBh, 6, 83, 12.1 tathā sarveṇa sainyena rājā duryodhanastadā /
MBh, 6, 84, 2.1 tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt /
MBh, 6, 84, 10.1 babhūva sarvasainyānāṃ ghorarūpo bhayānakaḥ /
MBh, 6, 84, 22.2 prāhiṇonmṛtyulokāya sarvalokasya paśyataḥ //
MBh, 6, 84, 36.2 yatamānāstathānye 'pi hanyante sarvasainikāḥ //
MBh, 6, 85, 3.1 yatra me tanayāḥ sarve jīyante na jayantyuta /
MBh, 6, 85, 15.1 tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt /
MBh, 6, 85, 17.2 duryodhanasamādiṣṭān rājñaḥ sarvān samabhyayuḥ //
MBh, 6, 86, 12.1 mātuḥ samāgamo yaśca tat sarvaṃ pratyavedayat /
MBh, 6, 86, 12.2 tacca sarvaṃ yathāvṛttam anusasmāra pāṇḍavaḥ //
MBh, 6, 86, 28.2 hanyante samare sarve tathā nītir vidhīyatām //
MBh, 6, 86, 29.1 bāḍham ityevam uktvā te sarve yodhā irāvataḥ /
MBh, 6, 86, 30.2 amṛṣyamāṇāste sarve subalasyātmajā raṇe /
MBh, 6, 86, 34.1 irāvān atha saṃkruddhaḥ sarvāṃstānniśitaiḥ śaraiḥ /
MBh, 6, 86, 35.1 prāsān uddhṛtya sarvāṃśca svaśarīrād ariṃdamaḥ /
MBh, 6, 86, 37.1 tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ /
MBh, 6, 86, 38.2 abhyavartata tān sarvān saubalān baladarpitaḥ //
MBh, 6, 86, 39.1 lāghavenātha carataḥ sarve te subalātmajāḥ /
MBh, 6, 86, 40.2 parivārya bhṛśaṃ sarve grahītum upacakramuḥ //
MBh, 6, 86, 42.1 āyudhāni ca sarveṣāṃ bāhūn api ca bhūṣitān /
MBh, 6, 86, 44.1 tān sarvān patitān dṛṣṭvā bhīto duryodhanastataḥ /
MBh, 6, 86, 58.3 cicheda sarvamarmajñaḥ kāmarūpo durāsadaḥ //
MBh, 6, 86, 64.3 saṃgrāmaśiraso madhye sarveṣāṃ tatra paśyatām //
MBh, 6, 87, 3.3 antarikṣaṃ diśaścaiva sarvāśca pradiśastathā //
MBh, 6, 87, 5.1 sarva eva ca rājendra tāvakā dīnacetasaḥ /
MBh, 6, 88, 15.2 trāsayan sarvabhūtāni yugānte jalado yathā //
MBh, 6, 88, 19.2 etaddhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ //
MBh, 6, 89, 1.2 vimukhīkṛtya tān sarvāṃstāvakān yudhi rākṣasaḥ /
MBh, 6, 89, 11.2 prayayau siṃhanādena trāsayan sarvapārthivān /
MBh, 6, 90, 25.1 bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā /
MBh, 6, 90, 25.3 sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantataḥ //
MBh, 6, 90, 40.1 tataste tāvakāḥ sarve māyayā vimukhīkṛtāḥ /
MBh, 6, 90, 42.1 vidhvastā rathinaḥ sarve gajāśca vinipātitāḥ /
MBh, 6, 90, 46.1 evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā /
MBh, 6, 91, 2.1 tasya sarvaṃ yathāvṛttam ākhyātum upacakrame /
MBh, 6, 91, 11.1 ātmā rakṣyo raṇe tāta sarvāvasthāsvariṃdama /
MBh, 6, 91, 17.2 vārayasva raṇe yatto miṣatāṃ sarvadhanvinām /
MBh, 6, 91, 39.3 cedipaścitraketuśca saṃkruddhāḥ sarva eva te //
MBh, 6, 92, 42.2 tathaiva tāvakāḥ sarve pāṇḍusainyam ayodhayan //
MBh, 6, 93, 3.1 tato duryodhano rājā sarvāṃstān āha mantriṇaḥ /
MBh, 6, 93, 9.1 ahaṃ pārthān haniṣyāmi sanitān sarvasomakaiḥ /
MBh, 6, 93, 15.1 anuyātraṃ yathā sajjaṃ sarvaṃ bhavati sarvataḥ /
MBh, 6, 93, 15.2 duḥśāsana tathā kṣipraṃ sarvam evopapādaya //
MBh, 6, 93, 18.2 sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ //
MBh, 6, 93, 23.2 anujagmur maheṣvāsāḥ sarvalokasya dhanvinaḥ /
MBh, 6, 93, 27.2 hastihastopamaṃ śaikṣaṃ sarvaśatrunibarhaṇam //
MBh, 6, 93, 29.2 pūjayānaśca tān sarvān sarvalokeśvareśvaraḥ //
MBh, 6, 93, 29.2 pūjayānaśca tān sarvān sarvalokeśvareśvaraḥ //
MBh, 6, 94, 8.1 yacca naḥ sahitān sarvān virāṭanagare tadā /
MBh, 6, 94, 12.1 mumūrṣur hi naraḥ sarvān vṛkṣān paśyati kāñcanān /
MBh, 6, 94, 14.1 ahaṃ tu somakān sarvān sapāñcālān samāgatān /
MBh, 6, 95, 5.2 dvātriṃśat tvam anīkāni sarvāṇyevābhicodaya //
MBh, 6, 95, 13.2 sarvān anyān haniṣyāmi samprāptān bāṇagocarān //
MBh, 6, 95, 14.2 tatra sarvātmanā manye bhīṣmasyaivābhipālanam //
MBh, 6, 95, 20.2 sarve te sma vyatiṣṭhanta rakṣantastaṃ mahāratham //
MBh, 6, 95, 28.1 bhīṣmeṇa sahitāḥ sarve putraiśca tava bhārata /
MBh, 6, 95, 28.2 agrataḥ sarvasainyānāṃ vyūhasya pramukhe sthitāḥ //
MBh, 6, 95, 32.2 pṛṣṭhataḥ sarvasainyānāṃ sthitau vyūhasya daṃśitau //
MBh, 6, 95, 34.3 agrataḥ sarvasainyānāṃ sthitā vyūhasya daṃśitāḥ //
MBh, 6, 96, 9.1 vidrāvya sarvasainyāni tāvakāni narottamaḥ /
MBh, 6, 96, 10.1 na cainaṃ tāvakāḥ sarve viṣehur arighātinam /
MBh, 6, 96, 11.1 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 96, 23.2 ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam //
MBh, 6, 96, 35.2 rākṣasaṃ dudruvuḥ sarve grahāḥ pañca yathā ravim //
MBh, 6, 96, 37.2 sarvapāraśavaistūrṇam akuṇṭhāgrair mahābalaḥ //
MBh, 6, 96, 49.2 dadṛśustāvakāḥ sarve pāṇḍavāśca mahārathāḥ //
MBh, 6, 97, 4.2 etad ācakṣva me sarvaṃ kuśalo hyasi saṃjaya //
MBh, 6, 97, 7.1 tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 6, 97, 15.2 sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ /
MBh, 6, 97, 22.1 tataste tamasā sarve hṛtā hyāsanmahītale /
MBh, 6, 97, 24.1 tataḥ prakāśam abhavajjagat sarvaṃ mahīpate /
MBh, 6, 97, 26.2 sarvāstravid ameyātmā vārayāmāsa phālguniḥ //
MBh, 6, 97, 32.2 raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 97, 55.2 droṇaṃ vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ //
MBh, 6, 98, 27.1 bhīṣmastu sahitaḥ sarvair dhārtarāṣṭrasya sainikaiḥ /
MBh, 6, 98, 38.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 6, 99, 15.1 tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ /
MBh, 6, 99, 21.2 kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ //
MBh, 6, 99, 23.1 sarvalokeśvarāḥ śūrāstatra tatra viśāṃ pate /
MBh, 6, 99, 24.2 mṛdnantaḥ svānyanīkāni saṃpetuḥ sarvaśabdagāḥ //
MBh, 6, 99, 42.1 tā niśamya tadā vācaḥ sarvayodhair udāhṛtāḥ /
MBh, 6, 99, 42.2 āgaskṛt sarvalokasya putro duryodhanastava //
MBh, 6, 100, 9.2 puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam //
MBh, 6, 100, 10.1 sarvodyogena mahatā dhanaṃjayam upādravat /
MBh, 6, 100, 11.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ //
MBh, 6, 100, 12.1 tathaiva pāṇḍavā rājan sarvodyogena daṃśitāḥ /
MBh, 6, 100, 15.1 ekībhūtāstataḥ sarve kuravaḥ pāṇḍavaiḥ saha /
MBh, 6, 100, 25.2 vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ //
MBh, 6, 101, 6.1 sa bhavān sarvasainyena parivārya pitāmaham /
MBh, 6, 101, 31.1 madrarājo 'pi tān sarvān ājaghāna tribhistribhiḥ /
MBh, 6, 102, 13.2 akarot sa mahābāhuḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 102, 14.2 niśamya sarvabhūtāni samakampanta bhārata //
MBh, 6, 102, 17.3 aparāvartinaḥ sarve suvarṇavikṛtadhvajāḥ //
MBh, 6, 102, 33.1 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān /
MBh, 6, 102, 56.3 krośantaḥ prādravan sarve vāsudevabhayānnarāḥ //
MBh, 6, 102, 67.2 mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam //
MBh, 6, 103, 9.2 tato rātriḥ samabhavat sarvabhūtapramohinī //
MBh, 6, 103, 11.1 ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ /
MBh, 6, 103, 40.3 sarve hyete na paryāptāstava veganivāraṇe //
MBh, 6, 103, 41.1 niyataṃ samavāpsyāmi sarvam eva yathepsitam /
MBh, 6, 103, 45.3 bhavatā sahitāḥ sarve pṛcchāmo madhusūdana //
MBh, 6, 103, 53.2 jagmuste sahitāḥ sarve vāsudevaśca vīryavān /
MBh, 6, 103, 56.2 sarvātmanā ca kartāsmi yadyapi syāt suduṣkaram //
MBh, 6, 103, 67.2 hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām //
MBh, 6, 103, 76.2 jānanti ca bhavanto 'pi sarvam etad yathātatham //
MBh, 6, 104, 4.1 kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam /
MBh, 6, 104, 4.2 śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate //
MBh, 6, 104, 11.2 agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavān prati //
MBh, 6, 104, 34.2 dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ //
MBh, 6, 104, 54.2 vārayan rathinaḥ sarvān sādhayasva pitāmaham //
MBh, 6, 104, 57.2 trigartarājaṃ ca raṇe saha sarvair mahārathaiḥ /
MBh, 6, 104, 58.1 kurūṃśca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ /
MBh, 6, 105, 8.2 pāñcālāḥ pāṇḍavaiḥ sārdhaṃ sarva evābhyavārayan //
MBh, 6, 105, 11.2 trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ //
MBh, 6, 105, 15.2 dahate māmakān sarvān kṛṣṇavartmeva kānanam //
MBh, 6, 105, 21.1 vadhyamānasya sainyasya sarvair etair mahābalaiḥ /
MBh, 6, 106, 6.2 tathetarāṇi sainyāni sarvāṇyeva viśāṃ pate /
MBh, 6, 107, 14.2 duryodhano bhṛśaṃ hṛṣṭo bhrātṝn sarvān uvāca ha //
MBh, 6, 108, 33.2 dārayan sarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ //
MBh, 6, 109, 7.1 sa tān sarvānmahārāja bhrājamānān pṛthak pṛthak /
MBh, 6, 109, 7.2 pravīrān sarvalokasya dhārtarāṣṭrānmahārathān /
MBh, 6, 109, 17.3 virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ //
MBh, 6, 109, 40.2 tāṃśca sarvānmaheṣvāsāṃstribhistribhir atāḍayat //
MBh, 6, 110, 33.2 māgadho 'pahṛto rājā sarvasainyasya paśyataḥ //
MBh, 6, 110, 41.1 tathaiva tāvakāḥ sarve puraskṛtya yatavratam /
MBh, 6, 110, 44.1 dhṛṣṭadyumno mahārāja sarvasainyānyacodayat /
MBh, 6, 111, 9.2 te hatāstatra bhīṣmeṇa śūrāḥ sarve 'nivartinaḥ //
MBh, 6, 111, 13.1 yudhiṣṭhira mahāprājña sarvaśāstraviśārada /
MBh, 6, 111, 24.1 duḥśāsanaśca balavān saha sarvaiḥ sahodaraiḥ /
MBh, 6, 111, 30.1 apradhṛṣyam anāvāryaṃ sarvaśastrabhṛtāṃ varam /
MBh, 6, 111, 35.2 prādurāsīnmahāñ śabdo dikṣu sarvāsu bhārata //
MBh, 6, 111, 37.1 sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā /
MBh, 6, 112, 7.2 īkṣitṛprītijananaṃ sarvapārthivapūjitam //
MBh, 6, 112, 10.1 śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata /
MBh, 6, 112, 50.2 droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām //
MBh, 6, 112, 61.2 sarve 'bhyadhāvan krośantastad adbhutam ivābhavat //
MBh, 6, 112, 69.2 cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 112, 76.1 tāṃśca sarvān raṇe yodhān pretarājapuraṃ prati /
MBh, 6, 112, 80.1 strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ /
MBh, 6, 112, 86.1 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 90.2 duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ //
MBh, 6, 112, 96.2 bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ //
MBh, 6, 112, 102.1 tato 'bravīt tava sutaḥ sarvasainyāni māriṣa /
MBh, 6, 112, 103.1 bhīṣmo vaḥ samare sarvān palayiṣyati dharmavit /
MBh, 6, 112, 104.2 sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca //
MBh, 6, 112, 111.1 sa tān sarvān sahānīkānmahārāja mahārathān /
MBh, 6, 112, 118.2 dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ /
MBh, 6, 112, 126.2 nipetur dikṣu sarvāsu gajāśvarathayodhinām //
MBh, 6, 112, 132.1 vavur bahuvidhāścaiva dikṣu sarvāsu mārutāḥ /
MBh, 6, 112, 136.2 abhyadhāvata kaunteyaṃ miṣatāṃ sarvadhanvinām //
MBh, 6, 113, 1.3 brahmalokaparāḥ sarve samapadyanta bhārata //
MBh, 6, 113, 24.1 tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm /
MBh, 6, 113, 41.1 tato 'syānucarān hatvā sarvān raṇavibhāgavit /
MBh, 6, 113, 44.1 te sarve dṛḍhadhanvānaḥ saṃyugeṣvapalāyinaḥ /
MBh, 6, 114, 1.2 evaṃ te pāṇḍavāḥ sarve puraskṛtya śikhaṇḍinam /
MBh, 6, 114, 3.3 atāḍayan raṇe bhīṣmaṃ sahitāḥ sarvasṛñjayāḥ //
MBh, 6, 114, 31.1 śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān /
MBh, 6, 114, 39.2 patiṣyati rathād bhīṣme sarvalokapriye tadā //
MBh, 6, 114, 40.3 bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ //
MBh, 6, 114, 44.2 sarvagātreṣu saṃkruddhaḥ sarvamarmasvatāḍayat //
MBh, 6, 114, 44.2 sarvagātreṣu saṃkruddhaḥ sarvamarmasvatāḍayat //
MBh, 6, 114, 61.1 sarve hyapi na me duḥkhaṃ kuryur anye narādhipāḥ /
MBh, 6, 114, 63.2 paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata //
MBh, 6, 114, 78.2 parikālya kurūn sarvāñ śaravarṣair avākiran //
MBh, 6, 114, 83.2 saha bhīṣmeṇa sarveṣāṃ prāpatan hṛdayāni naḥ //
MBh, 6, 114, 84.2 indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām /
MBh, 6, 114, 88.1 kathaṃ mahātmā gāṅgeyaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 6, 114, 107.2 sarve dadhmur mahāśaṅkhāñ śūrāḥ parighabāhavaḥ /
MBh, 6, 115, 17.2 sarve dadhmur mahāśaṅkhān hemajālapariṣkṛtān //
MBh, 6, 115, 20.3 hāhākāram abhūt sarvaṃ nirmaryādam avartata //
MBh, 6, 115, 27.2 vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ //
MBh, 6, 115, 35.2 dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham //
MBh, 6, 115, 38.1 ājñāpaya kuruśreṣṭha sarvaśastrabhṛtāṃ vara /
MBh, 6, 115, 40.1 tvaṃ hi pārtha mahābāho śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 6, 115, 47.1 evam uktvā tu bībhatsuṃ sarvāṃstān abravīd vacaḥ /
MBh, 6, 115, 51.2 sarvopakaraṇair yuktāḥ kuśalāste suśikṣitāḥ //
MBh, 6, 115, 57.2 sahitāḥ pāṇḍavāḥ sarve kuravaśca mahārathāḥ //
MBh, 6, 115, 59.1 vidhāya rakṣāṃ bhīṣmasya sarva eva samantataḥ /
MBh, 6, 115, 62.1 atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ /
MBh, 6, 116, 1.2 vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ /
MBh, 6, 116, 14.1 evam uktvā śāṃtanavo dīnavāk sarvapārthivān /
MBh, 6, 116, 20.2 vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ //
MBh, 6, 116, 20.2 vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ //
MBh, 6, 116, 21.2 śayānaṃ bharataśreṣṭhaṃ sarvaśastrabhṛtāṃ varam //
MBh, 6, 116, 22.2 parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ /
MBh, 6, 116, 28.2 sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva //
MBh, 6, 116, 31.1 vidustvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ /
MBh, 6, 116, 39.1 sarvasminmānuṣe loke vettyeko hi dhanaṃjayaḥ /
MBh, 6, 116, 50.2 bhīṣmasyāntād etadantāḥ stha sarve satyām etāṃ bhāratīm īrayāmi //
MBh, 6, 117, 1.2 tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ /
MBh, 6, 117, 20.2 pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ //
MBh, 6, 117, 21.2 jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ /
MBh, 6, 117, 23.2 sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa /
MBh, 7, 1, 4.1 tasmin hate tu bhagavan ketau sarvadhanuṣmatām /
MBh, 7, 1, 22.2 kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvarājabhiḥ //
MBh, 7, 1, 31.1 sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānam ivātithim /
MBh, 7, 1, 34.1 bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ /
MBh, 7, 1, 42.1 tāvakāstava putrāśca sahitāḥ sarvarājabhiḥ /
MBh, 7, 2, 4.2 yasmin dhṛtir buddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve /
MBh, 7, 2, 5.2 sa cet praśāntaḥ paravīrahantā manye hatān eva hi sarvayodhān //
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 7, 2, 22.2 sarvān saṃkhye śatrusaṃghānnihatya dāsyāmyahaṃ dhārtarāṣṭrāya rājyam //
MBh, 7, 2, 29.1 prāyātrikaṃ cānayatāśu sarvaṃ kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam /
MBh, 7, 2, 32.1 taṃ cenmṛtyuḥ sarvaharo 'bhirakṣet sadāpramattaḥ samare kirīṭinam /
MBh, 7, 3, 5.2 mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam //
MBh, 7, 3, 6.1 kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām /
MBh, 7, 3, 6.1 kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām /
MBh, 7, 3, 19.2 śrutvā sarvāṇi sainyāni trāsaṃ yāsyanti bhārata //
MBh, 7, 4, 8.2 tathā tvam api sarveṣāṃ kauravāṇāṃ gatir bhava //
MBh, 7, 4, 10.2 tavāpi dharmataḥ sarve yathā tasya vayaṃ tathā //
MBh, 7, 5, 4.1 te sma sarve tava vacaḥ śrotukāmā nareśvara /
MBh, 7, 5, 5.3 śrutena ca susampannaḥ sarvair yodhaguṇaistathā //
MBh, 7, 5, 10.1 sa bhavān vīkṣya sarveṣu māmakeṣu mahātmasu /
MBh, 7, 5, 11.2 taṃ vayaṃ sahitāḥ sarve prakariṣyāma māriṣa //
MBh, 7, 5, 12.2 sarva eva mahātmāna ime puruṣasattamāḥ /
MBh, 7, 5, 14.1 yugapanna tu te śakyāḥ kartuṃ sarve puraḥsarāḥ /
MBh, 7, 5, 16.1 ayaṃ tu sarvayodhānām ācāryaḥ sthaviro guruḥ /
MBh, 7, 5, 18.1 na ca sa hyasti te yodhaḥ sarvarājasu bhārata /
MBh, 7, 5, 23.1 tapasā ca kṛtajñatvād vṛddhaḥ sarvaguṇair api /
MBh, 7, 5, 24.1 sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ /
MBh, 7, 6, 8.1 harṣayan sarvasainyāni baleṣu balam ādadhat /
MBh, 7, 6, 8.2 yayau vaikartanaḥ karṇaḥ pramukhe sarvadhanvinām //
MBh, 7, 6, 10.2 viśokāścābhavan sarve rājānaḥ kurubhiḥ saha //
MBh, 7, 6, 17.1 kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām /
MBh, 7, 6, 17.1 kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām /
MBh, 7, 7, 3.2 paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ //
MBh, 7, 7, 19.2 vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu //
MBh, 7, 8, 1.3 tathā nipuṇam astreṣu sarvaśastrabhṛtām api //
MBh, 7, 8, 15.2 rathe vātajavā yuktāḥ sarvaśabdātigā raṇe //
MBh, 7, 8, 21.1 vidyāṃ yasyopajīvanti sarvalokadhanurbhṛtaḥ /
MBh, 7, 8, 24.1 utāho sarvasainyena dharmarājaḥ sahānujaḥ /
MBh, 7, 8, 29.1 yo 'dhītya caturo vedān sarvān ākhyānapañcamān /
MBh, 7, 8, 31.1 yasya karmānujīvanti loke sarvadhanurbhṛtaḥ /
MBh, 7, 9, 14.3 avasphūrjan diśaḥ sarvāstalanemisvanena ca //
MBh, 7, 9, 17.1 saṃplāvayanmahīṃ sarvāṃ mānavair āstaraṃstadā /
MBh, 7, 9, 26.1 ārāvaṃ vipulaṃ kurvan vyathayan sarvakauravān /
MBh, 7, 9, 29.2 ādatta mahiṣīṃ bhojyāṃ kāmyāṃ sarvāṅgaśobhanām //
MBh, 7, 9, 30.2 sarvāṇi yuyudhāne 'sminnityāni puruṣarṣabhe //
MBh, 7, 9, 33.1 vṛṣṇīnāṃ pravaraṃ vīraṃ śūraṃ sarvadhanuṣmatām /
MBh, 7, 9, 34.2 sātvate tāni sarvāṇi trailokyam iva keśave //
MBh, 7, 9, 43.1 yasminn abhyadhikā vīre guṇāḥ sarve dhanaṃjayāt /
MBh, 7, 10, 25.2 tanme suviditaṃ sarvaṃ pratyakṣam iva cāgamat //
MBh, 7, 10, 30.2 tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama //
MBh, 7, 10, 32.1 yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ /
MBh, 7, 10, 34.1 yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān /
MBh, 7, 10, 34.1 yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān /
MBh, 7, 10, 35.1 tataḥ sarvānnaravyāghro hatvā narapatīn raṇe /
MBh, 7, 10, 37.2 tasmānme sarvam ācakṣva yathā yuddham avartata //
MBh, 7, 10, 49.2 krūraḥ sarvavināśāya kālaḥ samativartate //
MBh, 7, 11, 1.2 hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān /
MBh, 7, 11, 2.2 madhye sarvasya sainyasya putraṃ te vākyam abravīt //
MBh, 7, 11, 7.2 senāṃ praharṣayan sarvām idaṃ vacanam abravīt //
MBh, 7, 11, 15.2 hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam //
MBh, 7, 11, 16.1 na ca śakyo raṇe sarvair nihantum amarair api /
MBh, 7, 11, 31.2 sainyasthāneṣu sarveṣu vyāghoṣitam ariṃdama //
MBh, 7, 12, 2.1 tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata /
MBh, 7, 12, 3.1 tataḥ sarvān samānāyya bhrātṝn sainyāṃśca sarvaśaḥ /
MBh, 7, 12, 12.2 droṇād astrabhṛtāṃ śreṣṭhāt sarvaśastrabhṛtām api //
MBh, 7, 13, 28.2 tato 'sya gadayā dāntān hayān sarvān apātayat //
MBh, 7, 13, 55.1 tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ /
MBh, 7, 13, 69.2 sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ //
MBh, 7, 13, 72.1 tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām /
MBh, 7, 13, 74.2 sahitāḥ sarvarājānaḥ siṃhanādam athānadan //
MBh, 7, 13, 79.1 athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ /
MBh, 7, 14, 4.2 sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 7, 14, 11.1 na hi madrādhipād anyaḥ sarvarājasu bhārata /
MBh, 7, 14, 24.1 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ /
MBh, 7, 15, 6.2 sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ //
MBh, 7, 15, 26.1 sa madhyaṃ prāpya senāyāḥ sarvāḥ paricaran diśaḥ /
MBh, 7, 15, 51.2 pṛṣṭhataḥ sarvasainyānāṃ mudito vai sakeśavaḥ //
MBh, 7, 16, 14.2 kartāraḥ sma vayaṃ sarvaṃ yaccikīrṣāma hṛdgatam //
MBh, 7, 16, 22.1 tato jvalanam ādāya hutvā sarve pṛthak pṛthak /
MBh, 7, 16, 28.1 śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire /
MBh, 7, 16, 45.2 sarvair api sametair vā na sthātavyaṃ kathaṃcana //
MBh, 7, 17, 3.1 sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃ ca samāvṛṇot /
MBh, 7, 17, 21.1 tāṃstu sarvān pṛthag bāṇair vānarapravaradhvajaḥ /
MBh, 7, 17, 28.1 śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ /
MBh, 7, 17, 29.2 bhavema sahitāḥ sarve nivartadhvaṃ yathābalam //
MBh, 7, 18, 37.2 āstīrṇā saṃbabhau sarvā pretībhūtaiḥ samantataḥ //
MBh, 7, 19, 16.2 savidyutstanitā meghāḥ sarvadigbhya ivoṣṇage //
MBh, 7, 19, 43.2 vitresuḥ sarvabhūtānāṃ śabdam evāpare 'vrajan //
MBh, 7, 19, 59.2 chatrāṇi ca patākāśca sarvaṃ raktam adṛśyata //
MBh, 7, 20, 25.2 jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve //
MBh, 7, 20, 28.1 sarvā diśaḥ samacarat sainyaṃ vikṣobhayann iva /
MBh, 7, 20, 29.2 dikṣu sarvāsvapaśyāma droṇasyāmitatejasaḥ //
MBh, 7, 20, 42.1 sa madhyaṃ prāpya sainyānāṃ sarvāḥ pravicaran diśaḥ /
MBh, 7, 20, 51.2 sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ //
MBh, 7, 21, 1.3 pāñcāleṣu ca sarveṣu kaścid anyo 'bhyavartata //
MBh, 7, 22, 1.2 sarveṣām eva me brūhi rathacihnāni saṃjaya /
MBh, 7, 22, 5.2 abhyavartanta sainyāni sarvāṇyeva yudhiṣṭhiram //
MBh, 7, 22, 6.2 jātarūpamayacchatraḥ sarvaiḥ svair abhirakṣitaḥ //
MBh, 7, 22, 7.1 lalāmair haribhir yuktaiḥ sarvaśabdakṣamair yudhi /
MBh, 7, 22, 11.2 jātarūpasamābhāsaḥ sarve lohitakadhvajāḥ //
MBh, 7, 22, 12.1 te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ /
MBh, 7, 22, 49.1 ekavarṇena sarveṇa dhvajena kavacena ca /
MBh, 7, 22, 53.1 yaṃ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataraṃ nṛpam /
MBh, 7, 22, 55.1 ekavarṇena sarveṇa dhvajena kavacena ca /
MBh, 7, 22, 63.1 atyarocata tān sarvān dhṛṣṭadyumnaḥ samāgatān /
MBh, 7, 22, 63.2 sarvāṇyapi ca sainyāni bhāradvājo 'tyarocata //
MBh, 7, 23, 2.2 tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ //
MBh, 7, 23, 10.2 sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyur upeyivān //
MBh, 7, 23, 12.2 duryodhanena tat sarvaṃ prāptaṃ sūta mayā saha //
MBh, 7, 24, 11.2 nārācair bahubhiḥ kruddhaḥ sarvamarmasvatāḍayat //
MBh, 7, 24, 12.2 vivyādha kṣatradharmāṇaṃ raṇe sarvāyasaiḥ śaraiḥ //
MBh, 7, 24, 37.2 sainikānāṃ ca sarveṣāṃ tayośca prītivardhanaḥ //
MBh, 7, 25, 8.2 bhuvaneṣviva sarveṣu gabhastīn udito raviḥ //
MBh, 7, 25, 12.1 sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam /
MBh, 7, 25, 19.1 teṣvanīkeṣu sarveṣu vidravatsu samantataḥ /
MBh, 7, 25, 22.1 tataḥ sarvasya sainyasya nādaḥ samabhavanmahān /
MBh, 7, 25, 38.2 niścakrāma tataḥ sarvān paricikṣepa pārthivān //
MBh, 7, 26, 5.2 sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ //
MBh, 7, 27, 19.2 ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi //
MBh, 7, 28, 2.3 mṛtyor ivāntikaṃ prāptau sarvabhūtāni menire //
MBh, 7, 28, 15.2 tvaramāṇo dvisaptatyā sarvamarmasvatāḍayat //
MBh, 7, 28, 17.1 visṛṣṭaṃ bhagadattena tad astraṃ sarvaghātakam /
MBh, 7, 28, 31.2 bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā //
MBh, 7, 30, 6.2 mā droṇam iti putrāste kurūn sarvān acodayan //
MBh, 7, 30, 28.1 acintayaṃśca te sarve pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 31, 4.1 bhīmaseno 'pi tān sarvān pratyavidhyanmahābalaḥ /
MBh, 7, 31, 33.1 sarvam āvignam abhavanna prājñāyata kiṃcana /
MBh, 7, 31, 45.1 pradadāha kurūn sarvān arjunaḥ śastratejasā /
MBh, 7, 31, 45.2 yugānte sarvabhūtāni dhūmaketur ivotthitaḥ //
MBh, 7, 31, 51.1 sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ /
MBh, 7, 31, 69.1 evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām /
MBh, 7, 32, 2.1 sarve vidhvastakavacāstāvakā yudhi nirjitāḥ /
MBh, 7, 32, 5.3 śṛṇvatāṃ sarvabhūtānāṃ saṃrabdho vākyakovidaḥ //
MBh, 7, 32, 14.2 tena hyupāttaṃ balavat sarvajñānam itastataḥ //
MBh, 7, 33, 12.3 tatra śakropamāḥ sarve rājāno viniveśitāḥ //
MBh, 7, 33, 13.1 saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā /
MBh, 7, 33, 13.2 kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ //
MBh, 7, 33, 14.1 raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ /
MBh, 7, 33, 14.1 raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ /
MBh, 7, 33, 14.2 sarve raktapatākāśca sarve vai hemamālinaḥ //
MBh, 7, 33, 14.2 sarve raktapatākāśca sarve vai hemamālinaḥ //
MBh, 7, 34, 7.1 samavetāṃstu tān sarvān bhāradvājo 'pi vīryavān /
MBh, 7, 34, 22.3 pāñcālāḥ kekayā matsyāstathā sarve prabhadrakāḥ //
MBh, 7, 35, 11.1 tam udīkṣya tathāyāntaṃ sarve droṇapurogamāḥ /
MBh, 7, 35, 33.2 śarair viśakalīkurvan dikṣu sarvāsvadṛśyata //
MBh, 7, 36, 23.2 saṃcacāla balaṃ sarvaṃ palāyanaparāyaṇam //
MBh, 7, 36, 31.1 sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ /
MBh, 7, 36, 34.2 samprādravaccamūḥ sarvā bhāradvājasya paśyataḥ //
MBh, 7, 37, 1.3 ārjuniṃ māmakāḥ sarve ke tvenaṃ samavākiran //
MBh, 7, 37, 6.2 patākāṃ cakragoptārau sarvopakaraṇāni ca /
MBh, 7, 37, 8.2 nādena sarvabhūtāni sādhu sādhviti bhārata //
MBh, 7, 38, 2.1 vistareṇaiva me śaṃsa sarvaṃ gāvalgaṇe punaḥ /
MBh, 7, 38, 4.2 rathastho rathinaḥ sarvāṃstāvakān apyaharṣayat //
MBh, 7, 38, 6.2 alātacakravat sarvāṃścaran bāṇaiḥ samabhyayāt //
MBh, 7, 38, 7.2 adarśayata tejasvī dikṣu sarvāsu bhārata //
MBh, 7, 38, 11.2 nandayan suhṛdaḥ sarvān rājānaṃ ca yudhiṣṭhiram //
MBh, 7, 38, 16.1 sarvamūrdhāvasiktānām ācāryo brahmavittamaḥ /
MBh, 7, 38, 25.1 tasmād asmin hate śatrau hatāḥ sarve 'hitāstava /
MBh, 7, 39, 6.2 śāsitāsmyadya te bāṇaiḥ sarvasainyasya paśyataḥ //
MBh, 7, 39, 14.1 vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ /
MBh, 7, 39, 26.1 tataḥ karṇo jayaprepsur mānī sarvadhanurbhṛtām /
MBh, 7, 40, 20.3 sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat //
MBh, 7, 40, 21.2 vyacarat sa diśaḥ sarvāḥ pradiśaścāhitān rujan //
MBh, 7, 41, 20.1 dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvam arpitam /
MBh, 7, 42, 1.3 śṛṇu tat sarvam ākhyāsye yathā pāṇḍūn ayodhayat //
MBh, 7, 42, 16.2 tat tasya karma bhūtāni sarvāṇyevābhyapūjayan //
MBh, 7, 43, 19.1 diśo vicaratastasya sarvāśca pradiśastathā /
MBh, 7, 44, 1.3 antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate //
MBh, 7, 46, 3.3 akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ //
MBh, 7, 46, 7.1 tāṃstu sarvānmaheṣvāsān sarvavidyāsu niṣṭhitān /
MBh, 7, 46, 7.1 tāṃstu sarvānmaheṣvāsān sarvavidyāsu niṣṭhitān /
MBh, 7, 46, 19.1 tāṃstu pratyavadhīt sarvān daśabhir daśabhiḥ śaraiḥ /
MBh, 7, 47, 2.2 sa tair ācitasarvāṅgo bahvaśobhata bhārata //
MBh, 7, 47, 16.2 sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ //
MBh, 7, 47, 17.2 purā sarvān pramathnāti brūhyasya vadham āśu naḥ //
MBh, 7, 47, 18.1 tato droṇo maheṣvāsaḥ sarvāṃstān pratyabhāṣata /
MBh, 7, 47, 23.1 asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ /
MBh, 7, 48, 14.1 kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ /
MBh, 7, 48, 32.2 samprādravaccamūḥ sarvā dharmarājasya paśyataḥ //
MBh, 7, 49, 1.3 vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ //
MBh, 7, 50, 6.1 bahuprakārā dṛśyante sarva evāghaśaṃsinaḥ /
MBh, 7, 50, 15.2 sarveṣāṃ caiva yodhānāṃ sāmagryaṃ syānmamācyuta //
MBh, 7, 50, 19.1 mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate /
MBh, 7, 50, 60.2 adhakṣyaṃ tān ahaṃ sarvāṃstadā krūrānmahārathān //
MBh, 7, 50, 62.1 sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām /
MBh, 7, 50, 65.1 etacca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha /
MBh, 7, 50, 68.1 ime te bhrātaraḥ sarve dīnā bharatasattama /
MBh, 7, 50, 70.2 tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān //
MBh, 7, 50, 73.1 kathaṃ ca vaḥ kṛtāstrāṇāṃ sarveṣāṃ śastrapāṇinām /
MBh, 7, 50, 82.1 sarvāsvavasthāsu hitāvarjunasya manonugau /
MBh, 7, 51, 5.1 vayaṃ tvapratimaṃ vīrye sarve saubhadram ātmajam /
MBh, 7, 51, 9.2 varadānena rudrasya sarvānnaḥ samavārayat //
MBh, 7, 51, 11.1 parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ /
MBh, 7, 51, 17.1 viṣaṇṇavadanāḥ sarve parigṛhya dhanaṃjayam /
MBh, 7, 52, 31.1 paryāyeṇa vayaṃ sarve kālena balinā hatāḥ /
MBh, 7, 53, 3.2 kathaṃ nu sarvalokasya nāvahāsyā bhavemahi //
MBh, 7, 53, 10.1 tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva /
MBh, 7, 53, 12.1 sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ /
MBh, 7, 53, 32.1 astram astreṇa sarveṣām eteṣāṃ madhusūdana /
MBh, 7, 53, 44.2 mayā draṣṭāsi sarveṣāṃ saindhavasyābhirakṣiṇām //
MBh, 7, 53, 48.1 sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire /
MBh, 7, 54, 7.2 tān dṛṣṭvā dāruṇān sarvān utpātāṃl lomaharṣaṇān //
MBh, 7, 54, 8.1 sarve te vyathitāḥ sainyāstvadīyā bharatarṣabha /
MBh, 7, 54, 12.2 sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā //
MBh, 7, 54, 15.2 gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān //
MBh, 7, 55, 5.1 cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam /
MBh, 7, 55, 29.1 sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ /
MBh, 7, 55, 31.1 hrīmantaḥ sarvaśāstrajñā jñānatṛptā jitendriyāḥ /
MBh, 7, 55, 37.2 sarve te vai gatiṃ yāntu abhimanyor yaśasvinaḥ //
MBh, 7, 56, 7.2 prajāgaraḥ sarvajanam āviveśa viśāṃ pate //
MBh, 7, 56, 11.2 dhṛtarāṣṭrasya putreṇa sarvaṃ tasmai niveditam //
MBh, 7, 56, 15.2 phalena tasya sarvasya savyasācī jayatvarīn //
MBh, 7, 56, 20.1 akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham /
MBh, 7, 56, 20.2 droṇaśca saha putreṇa sarvāstravidhipāragaḥ //
MBh, 7, 56, 29.2 jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ //
MBh, 7, 56, 32.2 āropya vai rathe sūta sarvopakaraṇāni ca //
MBh, 7, 56, 37.1 ekāhnāham amarṣaṃ ca sarvaduḥkhāni caiva ha /
MBh, 7, 56, 38.1 sarvopāyair yatiṣyāmi yathā bībhatsur āhave /
MBh, 7, 57, 3.1 pratyutthānaṃ tu kṛṣṇasya sarvāvasthaṃ dhanaṃjayaḥ /
MBh, 7, 57, 6.2 kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau //
MBh, 7, 57, 11.2 pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ //
MBh, 7, 57, 16.2 yena sarvānmṛdhe daityāñ jaghne devo maheśvaraḥ //
MBh, 7, 57, 38.2 goptāraṃ sarvabhūtānām iṣvāsadharam acyutam //
MBh, 7, 57, 45.2 jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam //
MBh, 7, 57, 47.2 vriyatām ātmanaḥ śreyastat sarvaṃ pradadāni vām //
MBh, 7, 57, 53.1 acintyāyāmbikābhartre sarvadevastutāya ca /
MBh, 7, 57, 65.1 yena devārayaḥ sarve mayā yudhi nipātitāḥ /
MBh, 7, 57, 67.1 nirdiṣṭaṃ yad vṛṣāṅkena puṇyaṃ sarvārthasādhakam /
MBh, 7, 57, 71.2 aprameyaṃ praṇamantau gatvā sarvātmanā bhavam //
MBh, 7, 58, 5.1 evam etāni sarvāṇi tathānyānyapi bhārata /
MBh, 7, 59, 1.3 kaccijjñānāni sarvāṇi prasannāni tavācyuta //
MBh, 7, 59, 9.2 kleśāṃśca vividhān kṛṣṇa sarvāṃstān api vettha naḥ //
MBh, 7, 59, 10.1 tvayi sarveśa sarveṣām asmākaṃ bhaktavatsala /
MBh, 7, 59, 10.1 tvayi sarveśa sarveṣām asmākaṃ bhaktavatsala /
MBh, 7, 59, 14.2 sāmareṣvapi lokeṣu sarveṣu na tathāvidhaḥ /
MBh, 7, 59, 20.1 yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau /
MBh, 7, 60, 7.1 tataḥ śirobhir avaniṃ spṛṣṭvā sarve ca vismitāḥ /
MBh, 7, 60, 8.1 anujñātāstataḥ sarve suhṛdo dharmasūnunā /
MBh, 7, 60, 32.2 rājanyeva parā guptiḥ kāryā sarvātmanā tvayā //
MBh, 7, 61, 6.2 na śrūyante 'dya te sarve saindhavasya niveśane //
MBh, 7, 61, 21.2 āgataḥ sarvabhūtānām anukampārtham acyutaḥ //
MBh, 7, 61, 24.1 pratyācaṣṭa sa dāśārham ṛṣabhaṃ sarvadhanvinām /
MBh, 7, 61, 35.2 kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ //
MBh, 7, 61, 47.1 ācakṣva taddhi naḥ sarvaṃ kuśalo hyasi saṃjaya /
MBh, 7, 61, 49.3 sarveṣāṃ samavetānāṃ putrāṇāṃ mama saṃjaya //
MBh, 7, 62, 1.2 hanta te sampravakṣyāmi sarvaṃ pratyakṣadarśivān /
MBh, 7, 62, 7.2 pāñcālā vṛṣṇayaḥ sarve ye cānye 'pi mahājanāḥ //
MBh, 7, 62, 10.1 tat te vilapitaṃ sarvaṃ mayā rājanniśāmitam /
MBh, 7, 62, 23.2 kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tat sarvaṃ śṛṇu tattvataḥ //
MBh, 7, 63, 1.3 svānyanīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ //
MBh, 7, 63, 11.1 teṣvanīkeṣu sarveṣu sthiteṣvāhavanandiṣu /
MBh, 7, 63, 15.2 kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava //
MBh, 7, 63, 17.1 cāmarāpīḍinaḥ sarve jāmbūnadavibhūṣitāḥ /
MBh, 7, 63, 19.2 agrataḥ sarvasainyānāṃ yotsyamāno vyavasthitaḥ //
MBh, 7, 63, 26.2 vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ //
MBh, 7, 63, 32.2 grased vyūhaḥ kṣitiṃ sarvām iti bhūtāni menire //
MBh, 7, 64, 10.2 agrataḥ sarvasainyānāṃ sthitvā durmarṣaṇo 'bravīt //
MBh, 7, 64, 22.1 yathā trasanti bhūtāni sarvāṇyaśaninisvanāt /
MBh, 7, 64, 23.2 evaṃ savāhanaṃ sarvam āvignam abhavad balam //
MBh, 7, 64, 33.1 te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat /
MBh, 7, 65, 13.2 dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ //
MBh, 7, 65, 16.2 anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ //
MBh, 7, 66, 14.2 viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam /
MBh, 7, 66, 23.1 sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ /
MBh, 7, 67, 8.1 taṃ tūrṇam iva bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 67, 29.1 tāvavidhyat tato bhojaḥ sarvapāraśavaiḥ śaraiḥ /
MBh, 7, 67, 47.2 sarveṇāvaśyamartavyaṃ jātena saritāṃ vare //
MBh, 7, 67, 49.2 yām āsādya durādharṣaḥ sarvaloke śrutāyudhaḥ //
MBh, 7, 67, 56.2 vyasuścāpyapatad bhūmau prekṣatāṃ sarvadhanvinām //
MBh, 7, 67, 58.1 tataḥ sarvāṇi sainyāni senāmukhyāśca sarvaśaḥ /
MBh, 7, 67, 64.1 sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ /
MBh, 7, 67, 71.1 tataḥ sarvāṇi sainyāni vyadravanta sutasya te /
MBh, 7, 68, 15.1 tataḥ sarvasya sainyasya tāvakasya viśāṃ pate /
MBh, 7, 68, 44.3 mlecchān aśātayat sarvān sametān astramāyayā //
MBh, 7, 68, 49.2 tathāsīt pṛthivī sarvā śoṇitena pariplutā //
MBh, 7, 69, 10.2 sarvaṃ hyadyāturaṃ manye naitad asti balaṃ mama //
MBh, 7, 69, 23.1 yudhiṣṭhiraśca me grāhyo miṣatāṃ sarvadhanvinām /
MBh, 7, 69, 27.2 kathaṃ tvām apyatikrāntaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 69, 34.1 adbhutaṃ cādya paśyantu loke sarvadhanurdharāḥ /
MBh, 7, 69, 42.2 tubhyaṃ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ //
MBh, 7, 69, 50.1 hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ /
MBh, 7, 69, 56.3 pinākī sarvabhūteśo bhaganetranipātanaḥ //
MBh, 7, 69, 59.1 evam uktāstu te sarve pratyūcustaṃ divaukasaḥ /
MBh, 7, 69, 62.1 avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām /
MBh, 7, 70, 5.2 droṇasya sainyaṃ te sarve śaravarṣair avākiran //
MBh, 7, 70, 6.1 vayaṃ droṇaṃ puraskṛtya sarvaśastrabhṛtāṃ varam /
MBh, 7, 70, 12.1 te 'pi sarvaprayatnena droṇam eva samādravan /
MBh, 7, 70, 48.1 saindhavaḥ pṛṣṭhatastvāsīt sarvasainyasya bhārata /
MBh, 7, 70, 51.1 nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ /
MBh, 7, 71, 10.2 abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃcana //
MBh, 7, 71, 20.2 dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā //
MBh, 7, 71, 23.2 ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ //
MBh, 7, 72, 4.1 tataḥ pravavṛte yuddhaṃ tvaratāṃ sarvadhanvinām /
MBh, 7, 72, 35.1 tataḥ sarve rathāstūrṇaṃ pāñcālā jayagṛddhinaḥ /
MBh, 7, 73, 2.1 amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 73, 53.1 sarvam āvignam abhavanna prājñāyata kiṃcana /
MBh, 7, 74, 40.2 aham āvārayiṣyāmi sarvasainyāni keśava /
MBh, 7, 74, 47.2 iṣubhir bahubhistūrṇaṃ sarvān eva samāvṛṇot //
MBh, 7, 75, 8.2 sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān //
MBh, 7, 75, 13.2 miṣatāṃ sarvasainyānāṃ tvadīyānāṃ viśāṃ pate //
MBh, 7, 75, 14.2 sarvaṃ vyapānudat kṛṣṇaḥ kuśalo hyaśvakarmaṇi //
MBh, 7, 75, 17.1 sa taṃ rathavaraṃ śauriḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 75, 20.1 sarvakṣatrasya miṣato rathenaikena daṃśitau /
MBh, 7, 75, 21.2 darśayitvātmano vīryaṃ prayātau sarvarājasu //
MBh, 7, 75, 22.2 tvaradhvaṃ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ //
MBh, 7, 75, 23.1 rathaṃ yuktvā hi dāśārho miṣatāṃ sarvadhanvinām /
MBh, 7, 75, 25.1 sarvasainyāni rājā ca dhṛtarāṣṭro 'tyayaṃ gataḥ /
MBh, 7, 75, 29.1 taṃ prayāntaṃ mahābāhuṃ sarvaśastrabhṛtāṃ varam /
MBh, 7, 76, 2.1 sarve tu pratisaṃrabdhā hrīmantaḥ sattvacoditāḥ /
MBh, 7, 76, 29.2 sarvabhūtānyamanyanta droṇāstrabalavismayāt //
MBh, 7, 76, 39.1 tataḥ sarveṣu sainyeṣu vāditrāṇi prahṛṣṭavat /
MBh, 7, 77, 16.2 diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ //
MBh, 7, 77, 19.3 sarvam anyad anādṛtya gaccha yatra suyodhanaḥ //
MBh, 7, 77, 24.1 tad asya kṣatriyāstatra sarva evābhyapūjayan /
MBh, 7, 77, 25.1 tataḥ sarvasya sainyasya tāvakasya viśāṃ pate /
MBh, 7, 77, 32.1 śokam īyuḥ paraṃ caiva kuravaḥ sarva eva te /
MBh, 7, 77, 35.1 ityuktvā sainikān sarvāñ jayāpekṣī narādhipaḥ /
MBh, 7, 78, 15.1 tathā bhaviṣyad yaccaiva tat sarvaṃ viditaṃ tava /
MBh, 7, 78, 21.4 tān asyāstreṇa cicheda drauṇiḥ sarvāstraghātinā //
MBh, 7, 78, 44.1 sa śabdo bharataśreṣṭha vyāpya sarvā diśo daśa /
MBh, 7, 79, 2.2 dīpayanto diśaḥ sarvā jvaladbhir iva pāvakaiḥ //
MBh, 7, 79, 6.2 samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ //
MBh, 7, 79, 11.2 pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi /
MBh, 7, 79, 11.2 pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi /
MBh, 7, 79, 13.2 sarvaśabdān atikramya pūrayāmāsa rodasī //
MBh, 7, 79, 20.1 sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat /
MBh, 7, 79, 28.2 pratyavidhyat sa tān sarvān darśayan pāṇilāghavam //
MBh, 7, 80, 19.2 sarvabījavirūḍheva yathā sītā śriyā vṛtā //
MBh, 7, 80, 37.1 tataste 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ /
MBh, 7, 81, 5.1 sarve droṇarathaṃ prāpya pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 7, 81, 18.2 ājaghne bharataśreṣṭha sarvamarmasu bhārata //
MBh, 7, 81, 20.2 sāśvasūtadhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām //
MBh, 7, 81, 24.2 sarvabhūtānyamanyanta hatam eva yudhiṣṭhiram //
MBh, 7, 81, 27.1 tatastān sāyakān sarvān droṇamuktān sahasraśaḥ /
MBh, 7, 81, 29.2 nādena sarvabhūtāni trāsayann iva bhārata //
MBh, 7, 81, 30.2 svasti droṇāya sahasā sarvabhūtānyathābruvan //
MBh, 7, 81, 42.2 droṇo vyamohayacchatrūn sarvasainyāni cābhibho //
MBh, 7, 82, 4.2 vivyādha hṛdaye tūrṇaṃ pravaraṃ sarvadhanvinām //
MBh, 7, 82, 35.2 tāṃstu sarvān sa balavān sātyakir yuddhadurmadaḥ /
MBh, 7, 83, 14.2 vismayaḥ sarvabhūtānāṃ praharṣaścābhavat tadā //
MBh, 7, 84, 16.2 prativivyādha tān sarvān pañcabhiḥ pañcabhiḥ śaraiḥ //
MBh, 7, 84, 23.2 bhaimasenī raṇe kruddhaḥ sarvasainyānyabhīṣayat //
MBh, 7, 84, 24.1 sa visphuṭitasarvāṅgaścūrṇitāsthivibhūṣaṇaḥ /
MBh, 7, 85, 13.2 yudhiṣṭhiro 'bravīd rājan sarvasainyāni bhārata //
MBh, 7, 85, 17.1 tatraiva sarve gacchantu bhīmasenamukhā rathāḥ /
MBh, 7, 85, 19.1 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ /
MBh, 7, 85, 24.1 bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum /
MBh, 7, 85, 25.1 tāṃstu sarvānmaheṣvāsān droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 85, 29.1 pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca /
MBh, 7, 85, 42.1 sarveṣvapi ca yodheṣu cintayañ śinipuṃgava /
MBh, 7, 85, 55.2 prājñaḥ sarvāstravicchūro muhyate na ca saṃyuge //
MBh, 7, 85, 74.2 ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ //
MBh, 7, 85, 85.1 tasya me sarvakāryeṣu kāryam etanmataṃ sadā /
MBh, 7, 85, 92.1 bhīṣmadroṇāvatikramya sarvayuddhaviśāradam /
MBh, 7, 86, 3.1 śrutaṃ te gadato vākyaṃ sarvam etanmayācyuta /
MBh, 7, 86, 9.1 avaśyaṃ tu mayā sarvaṃ vijñāpyastvaṃ narādhipa /
MBh, 7, 86, 10.2 madhye sarvasya sainyasya vāsudevasya śṛṇvataḥ //
MBh, 7, 86, 30.1 udyuktā pṛthivī sarvā sasurāsuramānuṣā /
MBh, 7, 87, 30.2 hastiśikṣāvidaścaiva sarve caivāgniyonayaḥ //
MBh, 7, 87, 31.1 ete vinirjitāḥ sarve saṃgrāme savyasācinā /
MBh, 7, 87, 34.1 jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ /
MBh, 7, 87, 40.1 te ca sarve 'nusaṃprāptā mama nārācagocaram /
MBh, 7, 87, 46.1 tasmāt sarvān upāsaṅgān sarvopakaraṇāni ca /
MBh, 7, 87, 46.1 tasmāt sarvān upāsaṅgān sarvopakaraṇāni ca /
MBh, 7, 87, 53.1 tasya sarvān upāsaṅgān sarvopakaraṇāni ca /
MBh, 7, 87, 53.1 tasya sarvān upāsaṅgān sarvopakaraṇāni ca /
MBh, 7, 88, 58.1 yatamānāṃstu tān sarvān īṣad vigatacetasaḥ /
MBh, 7, 89, 29.1 sarvaśastrātigau senāṃ praviṣṭau rathasattamau /
MBh, 7, 89, 36.2 nirāśā vijaye sarve manye śocanti putrakāḥ //
MBh, 7, 89, 43.2 tanme sarvaṃ samācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 90, 3.1 sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ /
MBh, 7, 90, 3.1 sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ /
MBh, 7, 90, 10.2 śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān //
MBh, 7, 90, 25.1 bhojastu kṣatasarvāṅgo bhīmasenena māriṣa /
MBh, 7, 90, 26.2 abhihatya dṛḍhaṃ yuddhe tān sarvān pratyavidhyata //
MBh, 7, 91, 13.3 rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ //
MBh, 7, 91, 42.1 athānyad dhanur ādāya sarvakāyāvadāraṇam /
MBh, 7, 92, 1.2 te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ /
MBh, 7, 92, 10.1 rājānaṃ sarvalokasya sarvaśastrabhṛtāṃ varam /
MBh, 7, 92, 10.1 rājānaṃ sarvalokasya sarvaśastrabhṛtāṃ varam /
MBh, 7, 92, 28.2 pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām //
MBh, 7, 92, 43.1 prekṣatāṃ sarvasainyānāṃ madhyena śinipuṃgavaḥ /
MBh, 7, 93, 2.2 paśyatāṃ sarvasainyānāṃ balivāsavayor iva //
MBh, 7, 93, 3.1 tato droṇaḥ śineḥ pautraṃ citraiḥ sarvāyasaiḥ śaraiḥ /
MBh, 7, 93, 18.2 taṃ vai na mamṛṣe droṇaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 7, 93, 30.2 iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ //
MBh, 7, 93, 31.2 yato droṇastataḥ sarve sahasā samupādravan //
MBh, 7, 93, 32.1 tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān /
MBh, 7, 94, 5.1 asahyavikrāntam adīnasattvaṃ sarve gaṇā bhārata durviṣahyam /
MBh, 7, 95, 13.3 mām evābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ //
MBh, 7, 95, 21.2 muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt //
MBh, 7, 95, 41.1 rudhirokṣitasarvāṅgaistaistad āyodhanaṃ babhau /
MBh, 7, 95, 41.2 kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam //
MBh, 7, 96, 13.1 tān abhidravataḥ sarvān samīkṣya śinipuṃgavaḥ /
MBh, 7, 96, 15.1 nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe /
MBh, 7, 96, 32.2 tān avidhyanmahārāja sarvān eva tribhistribhiḥ //
MBh, 7, 96, 39.1 tān sarvān sahitāñ śūrān yatamānānmahārathān /
MBh, 7, 96, 44.1 vidrāvya sarvasainyāni tāvakāni samantataḥ /
MBh, 7, 97, 7.2 kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ //
MBh, 7, 97, 18.1 tāṃśca saṃcodayan sarvān ghnatainam iti bhārata /
MBh, 7, 97, 20.2 sādinaścaiva tān sarvān dasyūn api ca sarvaśaḥ //
MBh, 7, 97, 29.1 tāṃścāpi sarvān samprekṣya putro duḥśāsanastava /
MBh, 7, 97, 31.1 tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ /
MBh, 7, 97, 47.2 tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ //
MBh, 7, 97, 55.2 te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati //
MBh, 7, 98, 2.1 duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ /
MBh, 7, 99, 12.1 tataste paryavartanta sarve droṇarathaṃ prati /
MBh, 7, 99, 18.2 sarvapāraśavīṃ śaktiṃ visasarja jighāṃsayā //
MBh, 7, 99, 21.3 sarvāyasaistīkṣṇavaktrair aṣṭābhir vivyadhe punaḥ //
MBh, 7, 99, 27.2 pratijñātaḥ sabhāmadhye sarveṣām eva saṃyuge //
MBh, 7, 100, 19.2 hatvā sarvāṇi sainyāni prāyāt sātyakir arjunam //
MBh, 7, 100, 22.2 abhavat sarvasainyānām abhāvakaraṇo mahān //
MBh, 7, 100, 39.2 rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām //
MBh, 7, 101, 23.2 vinighnan kekayān sarvān pāñcālānāṃ ca vāhinīm //
MBh, 7, 101, 43.2 jārāsaṃdhim atho jaghne miṣatāṃ sarvadhanvinām //
MBh, 7, 101, 44.2 ādatta sarvabhūtāni prāpte kāle yathāntakaḥ //
MBh, 7, 101, 51.2 yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim /
MBh, 7, 101, 58.2 mohayan sarvabhūtāni droṇo hanti balāni naḥ //
MBh, 7, 102, 5.1 tatrāvekṣya diśaḥ sarvāḥ savyasācididṛkṣayā /
MBh, 7, 102, 19.2 śakto hyeṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ /
MBh, 7, 102, 20.1 yasya bāhubalaṃ sarve samāśritya mahātmanaḥ /
MBh, 7, 102, 46.2 grahaṇe dharmarājasya sarvopāyena vartate //
MBh, 7, 102, 49.2 etaddhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave //
MBh, 7, 102, 60.2 kurubhir yudhyate sārdhaṃ sarvaiścakragadādharaḥ //
MBh, 7, 102, 62.2 muhyantīva hi me sarvā dhanaṃjayadidṛkṣayā /
MBh, 7, 102, 75.2 diśaḥ sarvāḥ samabhyasya vyadhamat pavanātmajaḥ //
MBh, 7, 102, 76.2 prādravan dviradāḥ sarve nadanto bhairavān ravān //
MBh, 7, 102, 85.2 iti manyāmahe sarve bhavantaṃ praṇatāḥ sthitāḥ //
MBh, 7, 102, 92.2 sarvapāraśavīṃ tīkṣṇāṃ jighāṃsuḥ pāṇḍunandanam //
MBh, 7, 102, 100.2 diśaḥ sarvāḥ samabhyasya vyadhamat pāṇḍunandanaḥ //
MBh, 7, 102, 101.3 prādravan sarathāḥ sarve bhīmasenabhayārditāḥ //
MBh, 7, 103, 6.2 prādravaṃstāvakāḥ sarve nadanto bhairavān ravān //
MBh, 7, 103, 21.2 ajayat sarvasainyāni śārdūla iva govṛṣān //
MBh, 7, 103, 36.1 yasya bāhubalaṃ sarve vayam āśritya jīvitāḥ /
MBh, 7, 103, 38.1 kauravān sahitān sarvān gograhārthe samāgatān /
MBh, 7, 104, 7.2 kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan //
MBh, 7, 104, 13.2 samare sarvayodhānāṃ dhanūṃṣyabhyapatan kṣitau //
MBh, 7, 104, 14.1 vitrastāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ /
MBh, 7, 104, 32.2 aśrūyata mahārāja sarvasainyeṣu bhārata //
MBh, 7, 105, 4.1 vijitya sarvasainyāni sumahānti mahārathāḥ /
MBh, 7, 105, 4.3 vyāyacchanti ca tatrāpi sarva evāparājitāḥ //
MBh, 7, 105, 19.1 atra sarve mahārāja tyaktvā jīvitam ātmanaḥ /
MBh, 7, 106, 14.1 yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān /
MBh, 7, 106, 21.2 dvairathe daṃśitaṃ yattaṃ sarvaśastrabhṛtāṃ varam //
MBh, 7, 106, 22.2 taṃ ca hatvetarān sarvān hantukāmo mahābalaḥ //
MBh, 7, 106, 47.1 rudhirokṣitasarvāṅgo bhīmaseno vyarocata /
MBh, 7, 106, 51.2 cicheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca //
MBh, 7, 106, 53.1 te jagmur dharaṇīṃ sarve karṇaṃ nirbhidya māriṣa /
MBh, 7, 107, 12.2 narakaṃ patitāḥ pārthāḥ sarve ṣaṇḍhatilopamāḥ //
MBh, 7, 108, 2.1 tridaśān api codyuktān sarvaśastradharān yudhi /
MBh, 7, 109, 8.1 tataḥ śaraṃ mahārāja sarvakāyāvadāraṇam /
MBh, 7, 109, 10.1 sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām /
MBh, 7, 111, 10.2 śarair avārayad rājan sarvasainyasya paśyataḥ //
MBh, 7, 111, 13.2 paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat //
MBh, 7, 111, 28.2 rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ //
MBh, 7, 112, 39.2 kauravāṇāṃ ca sarveṣām ācāryasya ca saṃnidhau //
MBh, 7, 114, 43.1 tasya tānyādade karṇaḥ sarvāṇyastrāṇyabhītavat /
MBh, 7, 114, 57.1 tad asya kuravaḥ sarve cāraṇāścābhyapūjayan /
MBh, 7, 114, 67.1 tad asya sarvaṃ cicheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ /
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 115, 13.2 praikṣanta evāhavaśobhinau tau yodhāstvadīyāśca pare ca sarve //
MBh, 7, 116, 14.2 sarvān yodhāṃstṛṇīkṛtya vijigye puruṣarṣabhaḥ //
MBh, 7, 117, 36.2 paśyatāṃ sarvasainyānāṃ vīrāvāśvasatāṃ punaḥ //
MBh, 7, 117, 39.2 śikṣābalasamudbhūtāḥ sarvayodhapraharṣaṇāḥ //
MBh, 7, 117, 42.2 paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām //
MBh, 7, 117, 43.2 yodhitaśca mahāvīryaiḥ sarvair bhārata bhārataiḥ //
MBh, 7, 118, 19.1 tataḥ sa sarvasenāyāṃ janaḥ kṛṣṇadhanaṃjayau /
MBh, 7, 118, 23.1 mama sarve 'pi rājāno jānantyetanmahāvratam /
MBh, 7, 118, 33.2 krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ //
MBh, 7, 118, 49.2 evam ukte mahārāja sarve kauravapāṇḍavāḥ /
MBh, 7, 119, 9.2 duhituḥ svayaṃvare rājan sarvakṣatrasamāgame //
MBh, 7, 119, 10.2 nirjitya pārthivān sarvān ratham āropayacchiniḥ //
MBh, 7, 119, 28.1 etat te sarvam ākhyātaṃ yatra te saṃśayo vibho /
MBh, 7, 120, 30.2 paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam //
MBh, 7, 120, 42.1 saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ /
MBh, 7, 120, 48.1 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ /
MBh, 7, 120, 51.2 ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat //
MBh, 7, 120, 59.2 sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ //
MBh, 7, 120, 63.2 sāyakānāṃ śatenaiva sarvamarmasvatāḍayat //
MBh, 7, 120, 64.1 rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān /
MBh, 7, 120, 71.2 prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame //
MBh, 7, 120, 85.2 gāṇḍīvamuktair iṣubhir mahātmā sarvā diśo vyāvṛṇod aprameyaiḥ //
MBh, 7, 120, 89.2 vipannasarvāyudhajīvitān raṇe cakāra vīro yamarāṣṭravardhanān //
MBh, 7, 121, 1.3 yugapad dikṣu sarvāsu citrāṇyastrāṇi darśayan //
MBh, 7, 121, 2.2 na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum //
MBh, 7, 121, 6.1 visṛjan dikṣu sarvāsu śarān asitasārathiḥ /
MBh, 7, 121, 9.1 tathā sarvā diśo rājan sarvāṃśca rathino raṇe /
MBh, 7, 121, 9.1 tathā sarvā diśo rājan sarvāṃśca rathino raṇe /
MBh, 7, 121, 21.2 jñātīn sarvān uvācedaṃ putrasnehābhipīḍitaḥ //
MBh, 7, 121, 31.1 sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram /
MBh, 7, 121, 40.1 tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam /
MBh, 7, 121, 46.1 te tu sarvaprayatnena bhāradvājaṃ jighāṃsavaḥ /
MBh, 7, 122, 51.1 sarve ca samapaśyanta tad yuddham atimānuṣam /
MBh, 7, 122, 60.1 tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ /
MBh, 7, 122, 60.2 bibheda sarvagātreṣu punaḥ punar ariṃdamaḥ //
MBh, 7, 122, 64.2 tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃcana //
MBh, 7, 122, 65.2 hāhākārastato rājan sarvasainyeṣu cābhavat //
MBh, 7, 122, 79.2 pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ //
MBh, 7, 122, 85.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 7, 123, 12.1 paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca /
MBh, 7, 123, 15.2 kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam //
MBh, 7, 123, 16.3 tāṃśca sarvān haniṣyāmi satyenāyudham ālabhe //
MBh, 7, 124, 5.2 sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana //
MBh, 7, 124, 13.1 ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam /
MBh, 7, 124, 14.1 sraṣṭāraṃ sarvalokānāṃ paramātmānam acyutam /
MBh, 7, 124, 29.3 diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ //
MBh, 7, 124, 33.1 tataḥ pramuditaṃ sarvaṃ balam āsīd viśāṃ pate /
MBh, 7, 125, 3.1 nirjitya hi raṇe pārthaḥ sarvānmama mahārathān /
MBh, 7, 125, 8.2 āgaskṛt sarvalokasya putraste bharatarṣabha //
MBh, 7, 125, 9.1 tatastat sarvam ācakhyau kurūṇāṃ vaiśasaṃ mahat /
MBh, 7, 125, 11.2 pāñcālaiḥ sahitaḥ sarvaiḥ senāgram abhikarṣati //
MBh, 7, 125, 24.1 satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara /
MBh, 7, 125, 25.1 nihatya tān raṇe sarvān pāñcālān pāṇḍavaiḥ saha /
MBh, 7, 125, 28.1 ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ /
MBh, 7, 126, 4.1 mantritaṃ tava putrasya te sarvam avamenire /
MBh, 7, 126, 9.1 yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi /
MBh, 7, 126, 14.2 anarhatīṃ kule jātāṃ sarvadharmānucāriṇīm //
MBh, 7, 126, 20.1 yat tat sarve parābhūya paryavārayatārjunim /
MBh, 7, 126, 22.1 yad vastat sarvarājānastejastigmam upāsate /
MBh, 7, 126, 32.1 nāhatvā sarvapāñcālān kavacasya vimokṣaṇam /
MBh, 7, 127, 22.1 daivaṃ pramāṇaṃ sarvasya sukṛtasyetarasya vā /
MBh, 7, 128, 14.2 abhavat sarvasainyānām abhāvakaraṇo mahān //
MBh, 7, 128, 27.2 marmāṇi bhittvā te sarve saṃbhagnāḥ kṣitim āviśan //
MBh, 7, 129, 4.1 nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 129, 22.2 unmattam iva tat sarvaṃ babhūva rajanīmukhe //
MBh, 7, 129, 26.2 samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ //
MBh, 7, 129, 35.2 tān sarvān vimukhāṃścakre kāṃścinninye yamakṣayam //
MBh, 7, 130, 6.1 manye 'haṃ pāṇḍavān sarvān bhāradvājaśarārditān /
MBh, 7, 130, 8.1 sarveṣu sainyeṣu ca saṃgateṣu rātrau sameteṣu mahāratheṣu /
MBh, 7, 130, 12.2 preṣayanmṛtyulokāya sarvān iṣubhir āśugaiḥ //
MBh, 7, 130, 13.2 tān sarvān preṣayāmāsa paralokāya bhārata //
MBh, 7, 130, 15.2 vivyādha daśabhir droṇaḥ sarvapāraśavaiḥ śaraiḥ //
MBh, 7, 130, 21.2 sarvāṇyasthīni sahasā prāpatan vai pṛthak pṛthak //
MBh, 7, 130, 36.1 evam uktvāpalāyanta sarve bhārata pārthivāḥ /
MBh, 7, 131, 12.2 anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire //
MBh, 7, 131, 17.1 śakuniśca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 131, 99.1 yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ /
MBh, 7, 131, 106.1 drauṇestat karma dṛṣṭvā tu sarvabhūtānyapūjayan /
MBh, 7, 131, 113.2 aśakyaṃ kartum anyena sarvabhūteṣu bhārata //
MBh, 7, 131, 133.3 pūjitaḥ sarvabhūtaiśca tava putraiśca bhārata //
MBh, 7, 132, 6.2 vṛddham ṛddhaṃ guṇaiḥ sarvair yayātim iva nāhuṣam //
MBh, 7, 132, 34.2 sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate //
MBh, 7, 132, 36.2 droṇapārthau maheṣvāsau sarvayuddhaviśāradau //
MBh, 7, 133, 2.2 trāyasva samare karṇa sarvān yodhānmahābala //
MBh, 7, 133, 8.1 sarveṣām eva pārthānāṃ phalguno balavattaraḥ /
MBh, 7, 133, 10.2 ahaṃ jeṣyāmi samare sahitān sarvapāṇḍavān //
MBh, 7, 133, 17.1 virāṭanagare cāpi sametāḥ sarvakauravāḥ /
MBh, 7, 133, 18.2 katham utsahase jetuṃ sakṛṣṇān sarvapāṇḍavān //
MBh, 7, 133, 35.1 bhrātaraścāsya balinaḥ sarvāstreṣu kṛtaśramāḥ /
MBh, 7, 133, 41.1 kāmaṃ khalu jagat sarvaṃ sadevāsuramānavam /
MBh, 7, 133, 49.1 teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā /
MBh, 7, 133, 50.1 sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ /
MBh, 7, 133, 53.2 bhīṣayan sarvasainyāni kauraveyāṇi durmate /
MBh, 7, 133, 55.1 tiṣṭheyur daṃśitā yatra sarve yuddhaviśāradāḥ /
MBh, 7, 133, 63.1 kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 7, 134, 8.1 ete hyabhimukhāḥ sarve rādheyena yuyutsavaḥ /
MBh, 7, 134, 14.1 sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā /
MBh, 7, 134, 17.1 tāṃstu sarvāṃstathā dṛṣṭvā dhāvamānānmahārathān /
MBh, 7, 134, 27.2 āstīrṇā vasudhā sarvā śūrāṇām anivartinām //
MBh, 7, 134, 30.1 yudhyate 'sau raṇe karṇo daṃśitaḥ sarvapārthivaiḥ /
MBh, 7, 134, 73.1 dhig astu mama lubdhasya yatkṛte sarvabāndhavāḥ /
MBh, 7, 134, 80.1 kariṣyasi jagat sarvam apāñcālaṃ kilācyuta /
MBh, 7, 135, 8.2 sarvātiśaṅkī mānī ca tato 'smān atiśaṅkase //
MBh, 7, 135, 15.2 abhyavartata yuddhāya drāvayan sarvadhanvinaḥ /
MBh, 7, 135, 16.2 praharadhvam itaḥ sarve mama gātre mahārathāḥ /
MBh, 7, 135, 17.1 evam uktāstu te sarve śastravṛṣṭim apātayan /
MBh, 7, 135, 25.2 rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ /
MBh, 7, 135, 33.2 sa vadhyaḥ sarvalokasya yathā tvaṃ puruṣādhama //
MBh, 7, 135, 36.2 sarvapāñcālasenābhiḥ saṃvṛto rathasattamaḥ //
MBh, 7, 135, 47.1 pāñcālāṃścaiva tān sarvān bāṇaiḥ saṃnataparvabhiḥ /
MBh, 7, 135, 53.2 yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ //
MBh, 7, 137, 3.2 turaṅgamāñ śaṅkhavarṇān sarvaśabdātigān raṇe //
MBh, 7, 137, 10.1 rudhirokṣitasarvāṅgau kuruvṛṣṇiyaśaskarau /
MBh, 7, 137, 14.1 sampradīpitasarvāṅgau sāyakaistau mahārathau /
MBh, 7, 138, 7.1 tataḥ sarvāṇi sainyāni senāgopāśca bhārata /
MBh, 7, 138, 10.2 tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai /
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 7, 138, 12.1 uvāca sarvāṃśca padātisaṃghān duryodhanaḥ pārthiva sāntvapūrvam /
MBh, 7, 138, 12.2 utsṛjya sarve paramāyudhāni gṛhṇīta hastair jvalitān pradīpān //
MBh, 7, 138, 14.2 kṣaṇena sarve vihitāḥ pradīpā vyadīpayaṃśca dhvajinīṃ tadāśu //
MBh, 7, 138, 15.1 sarvāstu senā vyatisevyamānāḥ padātibhiḥ pāvakatailahastaiḥ /
MBh, 7, 138, 24.2 sarveṣu sainyeṣu padātisaṃghān acodayaṃste 'tha cakruḥ pradīpān //
MBh, 7, 138, 26.1 senāsu sarvāsu ca pārśvato 'nye paścāt purastācca samantataśca /
MBh, 7, 138, 27.1 sarveṣu sainyeṣu padātisaṃghā vyāmiśritā hastirathāśvavṛndaiḥ /
MBh, 7, 138, 29.1 tayoḥ prabhāḥ pṛthivīm antarikṣaṃ sarvā vyatikramya diśaśca vṛddhāḥ /
MBh, 7, 138, 30.2 gandharvayakṣāsurasiddhasaṃghāḥ samāgamann apsarasaśca sarvāḥ //
MBh, 7, 139, 5.1 prādīpyanta diśaḥ sarvāḥ pradīpaistaiḥ samantataḥ /
MBh, 7, 139, 8.2 vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān //
MBh, 7, 139, 18.1 droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ /
MBh, 7, 139, 19.2 tāṃścaiva sarvān putraste samacodayad agrataḥ //
MBh, 7, 139, 22.1 te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ /
MBh, 7, 139, 24.1 tasya sarvātmanā manye bhāradvājasya rakṣaṇam /
MBh, 7, 139, 25.1 sṛñjayeṣvatha sarveṣu nihateṣu camūmukhe /
MBh, 7, 140, 1.3 sarvabhūtakṣayakare dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 140, 9.1 nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam /
MBh, 7, 141, 31.1 tato hāhākṛtaṃ sainyaṃ tava sarvaṃ janādhipa /
MBh, 7, 141, 31.2 hataṃ sma menire sarve tāvakāstaṃ viśāṃ pate //
MBh, 7, 141, 39.1 pūjitastava putraiśca sarvayodhaiśca bhārata /
MBh, 7, 141, 45.2 cikṣepa sa śarān rājan paśyatāṃ sarvadhanvinām //
MBh, 7, 141, 51.2 śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām //
MBh, 7, 141, 52.2 paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ //
MBh, 7, 141, 57.2 tato vicukruśuḥ sarve hā heti ca samantataḥ //
MBh, 7, 141, 58.1 teṣāṃ tu ninadaṃ śrutvā trastānāṃ sarvayodhinām /
MBh, 7, 141, 60.2 sarvodyogenābhijagmur droṇam eva yuyutsayā //
MBh, 7, 142, 26.2 rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ //
MBh, 7, 142, 38.2 draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha //
MBh, 7, 142, 44.2 samprādravad balaṃ sarvaṃ putrāṇāṃ te viśāṃ pate //
MBh, 7, 143, 41.1 tatastu tāvakāḥ sarve parivārya sutaṃ tava /
MBh, 7, 144, 39.2 antardadhuḥ prabhāḥ sarvā dīpaistair avabhāsitāḥ //
MBh, 7, 145, 17.2 pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ //
MBh, 7, 145, 18.2 sarvān asaṃbhramād rājan pratyavidhyat tribhistribhiḥ /
MBh, 7, 145, 31.2 paśyatāṃ sarvavīrāṇāṃ mā gāstiṣṭheti cābravīt //
MBh, 7, 145, 46.1 eṣa sarvāñ śibīn hatvā mukhyaśaśca nararṣabhān /
MBh, 7, 145, 67.2 tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan //
MBh, 7, 146, 1.2 tataste prādravan sarve tvaritā yuddhadurmadāḥ /
MBh, 7, 146, 17.2 pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam //
MBh, 7, 146, 23.1 viratho vidhanuṣkaśca sarvalokeśvaraḥ prabhuḥ /
MBh, 7, 146, 39.2 pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam //
MBh, 7, 147, 9.1 tatastau rathināṃ śreṣṭhau sarvalokadhanurdharau /
MBh, 7, 147, 11.2 avidhyat tvaritaṃ kruddhaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 7, 147, 25.1 etāvāvāṃ sarvasainyair vyūḍhaiḥ samyag udāyudhaiḥ /
MBh, 7, 147, 29.2 āśvāsanārthaṃ sarveṣāṃ sainyānāṃ pāṇḍunandana //
MBh, 7, 148, 19.2 droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ //
MBh, 7, 148, 54.2 matau me sarvasainyeṣu bhīmasenaśca pāṇḍavaḥ //
MBh, 7, 148, 59.2 sarvān eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ //
MBh, 7, 149, 16.1 tilaśastasya tad yānaṃ sūtaṃ sarvāyudhāni ca /
MBh, 7, 150, 2.2 rathaśca kīdṛśastasya māyāḥ sarvāyudhāni ca //
MBh, 7, 150, 12.1 sarvāyudhavaropetam āsthito dhvajamālinam /
MBh, 7, 150, 17.1 rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ /
MBh, 7, 150, 19.2 samakampanta sarvāṇi sindhor iva mahormayaḥ //
MBh, 7, 150, 27.1 tau tu vikṣatasarvāṅgau rudhiraughapariplutau /
MBh, 7, 150, 50.1 tasya sarvān hayān hatvā saṃchidya śatadhā ratham /
MBh, 7, 150, 58.1 atha dehair navair anyair dikṣu sarvāsvadṛśyata /
MBh, 7, 150, 77.2 nanāda bhairavaṃ nādaṃ bhīṣayan sarvapārthivān //
MBh, 7, 150, 93.1 karṇaṃ tu sarvabhūtāni pūjayāmāsur añjasā /
MBh, 7, 150, 95.1 aśakyaṃ kartum anyena sarvabhūteṣu mānada /
MBh, 7, 151, 9.1 adya kuntīsutān sarvān vāsudevapurogamān /
MBh, 7, 151, 9.2 hatvā saṃbhakṣayiṣyāmi sarvair anucaraiḥ saha /
MBh, 7, 151, 9.3 nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān //
MBh, 7, 151, 21.1 te cāpi sarve pravarā narendrā mahābalā varmiṇaścarmiṇaśca /
MBh, 7, 152, 1.3 harṣam āhārayāṃcakruḥ kuravaḥ sarva eva te //
MBh, 7, 152, 7.1 sarvam āvignam abhavaddhāhābhūtam acetanam /
MBh, 7, 152, 22.1 tathā te rākṣasāḥ sarve bhīmasenam upādravan /
MBh, 7, 152, 23.2 pañcabhiḥ pañcabhiḥ sarvāṃstān avidhyacchitaiḥ śaraiḥ //
MBh, 7, 152, 30.1 te cāpi rākṣasāḥ sarve sainikā bhīmarūpiṇaḥ /
MBh, 7, 153, 2.2 paśyatāṃ sarvasainyānāṃ tava caiva mahādyute //
MBh, 7, 153, 7.1 sarvāṃśca samare rājan kirīṭī kṣatriyarṣabhān /
MBh, 7, 154, 6.1 teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam /
MBh, 7, 154, 21.2 antarhitaṃ rākṣasaṃ taṃ viditvā saṃprākrośan kuravaḥ sarva eva /
MBh, 7, 154, 22.1 tataḥ karṇo laghucitrāstrayodhī sarvā diśo vyāvṛṇod bāṇajālaiḥ /
MBh, 7, 154, 23.2 adṛśyad vai lāghavāt sūtaputraḥ sarvaṃ bāṇaiśchādayāno 'ntarikṣam //
MBh, 7, 154, 40.2 te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva //
MBh, 7, 154, 43.1 nirmaryāde vidrave ghorarūpe sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ /
MBh, 7, 154, 45.1 tato bhītāḥ samudaikṣanta karṇaṃ rājan sarve saindhavā bāhlikāśca /
MBh, 7, 154, 46.1 tenotsṛṣṭā cakrayuktā śataghnī samaṃ sarvāṃścaturo 'śvāñ jaghāna /
MBh, 7, 154, 48.1 tato 'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām /
MBh, 7, 154, 50.2 mā kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ //
MBh, 7, 155, 1.3 pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ //
MBh, 7, 155, 29.2 ekaikaśo nihatāḥ sarva eva yogaistaistaistvaddhitārthaṃ mayaiva //
MBh, 7, 156, 22.1 sa cāpyaśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ /
MBh, 7, 157, 1.3 kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān //
MBh, 7, 157, 2.1 tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ /
MBh, 7, 157, 20.1 śvaḥ sarvasainyān utsṛjya jahi karṇa dhanaṃjayam /
MBh, 7, 157, 26.2 nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta //
MBh, 7, 157, 35.1 tasmin vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 7, 158, 4.2 saṃgrāmād vinivṛttānāṃ sarveṣāṃ no viśāṃ pate /
MBh, 7, 158, 11.1 karṇaśca mama putrāśca sarve cānye ca pārthivāḥ /
MBh, 7, 158, 38.1 kadarthīkṛtya naḥ sarvān paśyataḥ savyasācinaḥ /
MBh, 7, 158, 40.1 niruddhāśca vayaṃ sarve saindhavena durātmanā /
MBh, 7, 158, 59.2 prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira //
MBh, 7, 158, 60.1 bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiśca mahātmabhiḥ /
MBh, 7, 159, 7.1 tathaiva rathinaḥ sarve hastyaśvaṃ yacca kiṃcana /
MBh, 7, 159, 8.1 tathājñaptāstu te sarve pāṇḍavena mahātmanā /
MBh, 7, 159, 9.1 āgacchatastān sahasā sarvodyogena pāṇḍavān /
MBh, 7, 159, 10.1 tato duryodhano rājā sarvodyogena pāṇḍavān /
MBh, 7, 159, 14.2 sarve hyāsannirutsāhāḥ kṣatriyā dīnacetasaḥ /
MBh, 7, 159, 23.1 śrāntā bhavanto nidrāndhāḥ sarva eva savāhanāḥ /
MBh, 7, 159, 26.1 tad vacaḥ sarvadharmajñā dhārmikasya niśamya te /
MBh, 7, 159, 29.2 sarvasainyāni cākṣudrāḥ prahṛṣṭāḥ pratyapūjayan //
MBh, 7, 159, 30.1 tat sampūjya vaco 'krūraṃ sarvasainyāni bhārata /
MBh, 7, 159, 45.2 paryagacchañ śanaiḥ sarvā diśaḥ khaṃ ca kṣitiṃ tathā //
MBh, 7, 160, 5.1 divyānyastrāṇi sarvāṇi brahmāstrādīni yānyapi /
MBh, 7, 160, 5.2 tāni sarvāṇi tiṣṭhanti bhavatyeva viśeṣataḥ //
MBh, 7, 160, 7.2 sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ //
MBh, 7, 160, 10.3 anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ //
MBh, 7, 160, 12.1 nihatya sarvapāñcālān yuddhe kṛtvā parākramam /
MBh, 7, 160, 20.1 pratyakṣaṃ caiva te sarvaṃ yathā balam idaṃ tava /
MBh, 7, 160, 27.1 tvaṃ tu sarvātiśaṅkitvānniṣṭhuraḥ pāpaniścayaḥ /
MBh, 7, 160, 29.1 imān kiṃ pārthivān sarvān ghātayiṣyasyanāgasaḥ /
MBh, 7, 161, 13.1 teṣām astrāṇi sarveṣām uttamāstravidāṃ varaḥ /
MBh, 7, 161, 14.2 sarvān avidhyanniśitair daśabhir daśabhiḥ śaraiḥ //
MBh, 7, 161, 16.2 sainyena rajasā mūḍhaṃ sarvam andham ivābhavat //
MBh, 7, 161, 32.2 matsyāṃścaivājayat sarvān bhāradvājo mahārathaḥ //
MBh, 7, 161, 38.1 iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām /
MBh, 7, 161, 42.1 drupadasya kule jātaḥ sarvāstreṣvastravittamaḥ /
MBh, 7, 162, 11.1 teṣu sarveṣvanīkeṣu vyatiṣakteṣvanekaśaḥ /
MBh, 7, 162, 17.2 viṣṭabhya sarvagātrāṇi vyatiṣṭhan gajavājinaḥ /
MBh, 7, 162, 18.3 nāsīd rathapathastatra sarvam āyodhanaṃ prati //
MBh, 7, 162, 20.2 balam āsīt tadā sarvam ṛte droṇārjunāvubhau //
MBh, 7, 162, 22.1 āvignam abhavat sarvaṃ kauravāṇāṃ mahad balam /
MBh, 7, 162, 34.1 tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ /
MBh, 7, 162, 39.2 yatra sarve na yugapad vyaśīryanta mahārathāḥ //
MBh, 7, 162, 52.2 saṃsmṛtya sarvaduḥkhāni tava durmantritena ca //
MBh, 7, 163, 23.1 upāramanta te sarve yodhāsmākaṃ pare tathā /
MBh, 7, 163, 32.2 tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ //
MBh, 7, 163, 45.2 sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā //
MBh, 7, 163, 46.2 brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat //
MBh, 7, 164, 8.1 saṃprahāram akurvaṃste sarve sapta mahārathāḥ /
MBh, 7, 164, 13.1 ṛjūnyeva viśuddhāni sarve śastrāṇyadhārayan /
MBh, 7, 164, 14.1 tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam /
MBh, 7, 164, 21.1 bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau /
MBh, 7, 164, 25.1 smarāmi tāni sarvāṇi bālye vṛttāni yāni nau /
MBh, 7, 164, 25.2 tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire /
MBh, 7, 164, 29.2 yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ //
MBh, 7, 164, 50.1 kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ /
MBh, 7, 164, 51.1 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ /
MBh, 7, 164, 64.1 kaccid droṇo na naḥ sarvān kṣapayet paramāstravit /
MBh, 7, 164, 68.2 yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ //
MBh, 7, 164, 70.2 anye tvarocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ //
MBh, 7, 164, 80.1 tato vyarocata droṇo vinighnan sarvasomakān /
MBh, 7, 164, 89.1 ta enam abruvan sarve droṇam āhavaśobhinam /
MBh, 7, 164, 127.2 sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca //
MBh, 7, 164, 142.2 sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat //
MBh, 7, 164, 155.2 divyānyastrāṇi sarveṣāṃ yudhi nighnantam acyutam /
MBh, 7, 164, 159.3 yodhāścobhayataḥ sarve karmabhiḥ samapūjayan //
MBh, 7, 165, 9.1 tān samāpatataḥ sarvān bhāradvājo mahārathaḥ /
MBh, 7, 165, 17.1 pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī /
MBh, 7, 165, 20.1 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam /
MBh, 7, 165, 23.2 nihatya sarvāṇyastrāṇi bhāradvājasya pārṣataḥ //
MBh, 7, 165, 29.1 ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ /
MBh, 7, 165, 33.2 sarvāṇyastrāṇi dharmātmā hātukāmo 'bhyabhāṣata /
MBh, 7, 165, 35.3 abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān //
MBh, 7, 165, 44.1 anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ /
MBh, 7, 165, 46.2 dhikkṛtaḥ pārṣatastaṃ tu sarvabhūtaiḥ parāmṛśat //
MBh, 7, 165, 96.2 śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam //
MBh, 7, 165, 110.2 yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ //
MBh, 7, 165, 112.2 arocayaṃstu sarve 'nye kṛcchreṇa tu yudhiṣṭhiraḥ //
MBh, 7, 165, 124.1 sainikāśca tataḥ sarve prādravanta bhayārditāḥ /
MBh, 7, 166, 7.1 sa śilpaṃ prāpya tat sarvaṃ saviśeṣaṃ ca saṃjaya /
MBh, 7, 166, 23.2 paśyatāṃ sarvasainyānāṃ tanme marmāṇi kṛntati //
MBh, 7, 166, 28.1 sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe /
MBh, 7, 166, 35.2 mṛdnataḥ sarvasainyāni yugāntam iva kurvataḥ //
MBh, 7, 166, 39.1 adya sarvā diśo rājan dhārābhir iva saṃkulāḥ /
MBh, 7, 166, 57.2 tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ //
MBh, 7, 167, 6.1 vyathitāḥ sarvarājānastadā hyāsan vicetasaḥ /
MBh, 7, 167, 34.1 sarvadharmopapanno 'yaṃ mama śiṣyaśca pāṇḍavaḥ /
MBh, 7, 167, 39.2 sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam //
MBh, 7, 167, 40.1 sauhārdaṃ sarvabhūteṣu yaḥ karotyatimātraśaḥ /
MBh, 7, 167, 44.2 visṛṣṭā pṛthivī sarvā saha putraiśca tatparaiḥ //
MBh, 7, 167, 48.2 tyajet sarvaṃ mama premṇā jānātyetaddhi me guruḥ //
MBh, 7, 168, 5.1 sa bhavān kṣatriyaguṇair yuktaḥ sarvaiḥ kulodvahaḥ /
MBh, 7, 168, 11.2 kṣatradharmaprasaktena sarvam etad anuṣṭhitam //
MBh, 7, 168, 20.1 atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ /
MBh, 7, 168, 30.2 sarvopāyair na sa kathaṃ vadhyaḥ puruṣasattama //
MBh, 7, 169, 5.1 pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ /
MBh, 7, 169, 6.3 tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate //
MBh, 7, 169, 11.1 yāpyastvam asi pārthaiśca sarvaiścāndhakavṛṣṇibhiḥ /
MBh, 7, 169, 18.2 tvāṃ prāpya sahasodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ //
MBh, 7, 169, 36.1 pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā /
MBh, 7, 169, 36.2 sarvasvam apakṛṣṭaṃ ca tathādharmeṇa bāliśa //
MBh, 7, 169, 52.1 sa evaṃ sarvadharmajño mitradharmam anusmaran /
MBh, 7, 169, 58.1 athavā phalgunaḥ sarvān vārayiṣyati saṃyuge /
MBh, 7, 170, 1.3 yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ //
MBh, 7, 170, 7.1 sarvān etān haniṣyāmi yadi yotsyanti māṃ raṇe /
MBh, 7, 170, 28.1 saṃgrāmastu na kartavyaḥ sarvasainyān bravīmi vaḥ /
MBh, 7, 170, 39.1 dvipāśvasyandanebhyaśca kṣitiṃ sarve 'varohata /
MBh, 7, 170, 42.2 nihaniṣyati tān sarvān rasātalagatān api //
MBh, 7, 170, 43.2 īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca //
MBh, 7, 170, 59.1 tataḥ śastrāṇi te sarve samutsṛjya mahītale /
MBh, 7, 171, 9.1 sarvasainyāni pāṇḍūnāṃ nyastaśastrāṇyacetasaḥ /
MBh, 7, 171, 13.1 tataścakṛṣatur bhīmaṃ tasya sarvāyudhāni ca /
MBh, 7, 171, 17.1 rathebhyastvavatīrṇāstu sarva eva sma tāvakāḥ /
MBh, 7, 171, 20.2 babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca //
MBh, 7, 171, 38.2 ādadat sarvalokasya prāṇān iva mahāraṇe //
MBh, 7, 171, 43.2 tasya cānucarān sarvān kruddhaḥ prācchādayaccharaiḥ //
MBh, 7, 171, 59.1 tataste vivyadhuḥ sarve drauṇiṃ rājanmahārathāḥ /
MBh, 7, 171, 60.2 pārthaśca punar aṣṭābhistathā sarve tribhistribhiḥ //
MBh, 7, 171, 67.1 tataḥ sarve ca pāñcālā bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 171, 69.2 droṇaputraṃ bhayād rājan dikṣu sarvāsu menire //
MBh, 7, 172, 13.2 pārthena paruṣaṃ vākyaṃ sarvamarmaghnayā girā /
MBh, 7, 172, 17.1 cukruśur dānavāścāpi dikṣu sarvāsu bhairavam /
MBh, 7, 172, 19.1 bhrāntasarvamahābhūtam āvarjitadivākaram /
MBh, 7, 172, 27.2 yugānte sarvabhūtāni saṃvartaka ivānalaḥ //
MBh, 7, 172, 32.2 sarvāstrapratighātāya vihitaṃ padmayoninā //
MBh, 7, 172, 42.2 dhig dhik sarvam idaṃ mithyetyuktvā samprādravad raṇāt //
MBh, 7, 172, 50.3 tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu //
MBh, 7, 172, 56.1 dadarśa bhṛśadurdarśaṃ sarvadevair apīśvaram /
MBh, 7, 172, 57.2 gacchatastiṣṭhato vāpi sarvabhūtahṛdi sthitam //
MBh, 7, 172, 58.1 durvāraṇaṃ durdṛśaṃ tigmamanyuṃ mahātmānaṃ sarvaharaṃ pracetasam /
MBh, 7, 172, 67.2 pṛthagvidhān bhūtasaṃghāṃśca viśvāṃs tvatsambhūtān vidma sarvāṃstathaiva /
MBh, 7, 172, 87.1 sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum /
MBh, 7, 172, 90.1 sarvabhūtabhavaṃ jñātvā liṅge 'rcayati yaḥ prabhum /
MBh, 8, 1, 9.2 cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā //
MBh, 8, 1, 13.1 tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ /
MBh, 8, 1, 17.1 tatas tat saṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram /
MBh, 8, 1, 24.1 etan me sarvam ācakṣva vistareṇa tapodhana /
MBh, 8, 1, 46.1 etat sarvaṃ yathā vṛttaṃ tattvaṃ gāvalgaṇe raṇe /
MBh, 8, 2, 2.1 avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate /
MBh, 8, 2, 16.1 sarva eva bhavantaś ca śūrāḥ prājñāḥ kulodgatāḥ /
MBh, 8, 2, 18.1 sa sṛñjayānāṃ sarveṣāṃ pāñcālānāṃ ca paśyatām /
MBh, 8, 3, 3.1 sa śabdaḥ pṛthivīṃ sarvāṃ pūrayāmāsa sarvaśaḥ /
MBh, 8, 3, 4.2 niḥsaṃjñā patitā bhūmau sarvāṇy antaḥpurāṇi ca //
MBh, 8, 4, 36.2 śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ //
MBh, 8, 4, 38.3 te sarve pārtham āsādya gatā vaivasvatakṣayam //
MBh, 8, 5, 6.1 mahīviyaddigīśānāṃ sarvanāśam ivādbhutam /
MBh, 8, 5, 30.2 pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 8, 5, 36.3 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ //
MBh, 8, 5, 37.1 aham eva purā bhūtvā sarvalokasya satkṛtaḥ /
MBh, 8, 5, 56.1 kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ /
MBh, 8, 5, 60.2 pātayāmāsa samare sarvaśastrabhṛtāṃ varam //
MBh, 8, 5, 61.1 tathā draupadinā droṇo nyastasarvāyudho yudhi /
MBh, 8, 5, 98.2 diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ //
MBh, 8, 6, 9.1 matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram /
MBh, 8, 6, 12.2 upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ //
MBh, 8, 6, 14.2 sunītair iha sarvārthair daivam apy anulomyate //
MBh, 8, 6, 15.1 te vayaṃ pravaraṃ nṝṇāṃ sarvair guṇagaṇair yutam /
MBh, 8, 6, 29.3 jahi śatrugaṇān sarvān mahendra iva dānavān //
MBh, 8, 7, 16.1 droṇaputras tu śirasi grīvāyāṃ sarvasodarāḥ /
MBh, 8, 8, 41.2 jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu //
MBh, 8, 9, 18.2 dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ //
MBh, 8, 9, 21.3 śoṣayan kekayān sarvāñ jagāmāśu vasuṃdharām //
MBh, 8, 9, 25.1 sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ /
MBh, 8, 10, 16.2 antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ /
MBh, 8, 10, 22.2 yugānte sarvabhūtāni trāsayantī yathāśaniḥ //
MBh, 8, 11, 2.2 sarvamarmāṇi samprekṣya marmajño laghuhastavat //
MBh, 8, 11, 24.2 dyotayanto diśaḥ sarvās tac ca sainyaṃ samantataḥ //
MBh, 8, 11, 27.2 ati yuddhāni sarvāṇi yuddham etat tato 'dhikam //
MBh, 8, 11, 28.1 sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm /
MBh, 8, 11, 40.2 apovāha raṇād rājan sarvakṣatrasya paśyataḥ //
MBh, 8, 12, 16.2 sarvabhūtavarau vīrau naranārāyaṇāv ubhau //
MBh, 8, 12, 19.2 tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me //
MBh, 8, 12, 56.1 carmāṇi varmāṇi manorathāṃś ca priyāṇi sarvāṇi śirāṃsi caiva /
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 12, 66.1 tair āhatau sarvamanuṣyamukhyāv asṛkkṣarantau dhanadendrakalpau /
MBh, 8, 14, 9.2 samyag astaiḥ śaraiḥ sarvān sahitān ahanad bahūn //
MBh, 8, 14, 10.3 vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran //
MBh, 8, 15, 5.1 sa pāṇḍyo nṛpatiśreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 8, 15, 25.1 tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ /
MBh, 8, 15, 34.1 astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca /
MBh, 8, 16, 2.2 sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā //
MBh, 8, 17, 4.2 siṣicus te tataḥ sarve pāñcālācalam āhave //
MBh, 8, 17, 61.2 ājaghne prahasan vīraḥ sarvalokamahāratham //
MBh, 8, 17, 83.1 ekacchāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ /
MBh, 8, 17, 86.3 śatacandraṃ tataś carma sarvopakaraṇāni ca //
MBh, 8, 18, 43.2 vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire //
MBh, 8, 18, 46.2 apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān //
MBh, 8, 18, 50.2 pārṣataṃ chādayāmāsa niśceṣṭaṃ sarvamarmasu //
MBh, 8, 19, 6.2 agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ //
MBh, 8, 19, 21.1 tataḥ saṃśaptakāḥ sarve parivārya dhanaṃjayam /
MBh, 8, 19, 34.2 prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge //
MBh, 8, 19, 44.1 atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram /
MBh, 8, 20, 21.2 sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā //
MBh, 8, 21, 25.1 tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan /
MBh, 8, 21, 27.3 bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ //
MBh, 8, 21, 28.2 apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ //
MBh, 8, 21, 37.2 apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ //
MBh, 8, 21, 40.1 kṛte 'vahāre tair vīraiḥ sainikāḥ sarva eva te /
MBh, 8, 22, 1.2 svena chandena naḥ sarvān nāvadhīd vyaktam arjunaḥ /
MBh, 8, 22, 4.2 tenaikena jitāḥ sarve madīyā ugratejasaḥ /
MBh, 8, 22, 9.2 śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate //
MBh, 8, 22, 15.3 kathaṃ ca pāṇḍavāḥ sarve yuyudhus tatra sūtajam //
MBh, 8, 22, 28.2 śṛṇu sarvaṃ yathāvṛttaṃ ghoraṃ vaiśasam acyuta //
MBh, 8, 22, 36.1 sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ /
MBh, 8, 22, 38.3 yathendraḥ samare sarvān daiteyān vai samāgatān //
MBh, 8, 22, 47.2 raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ //
MBh, 8, 22, 57.2 evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati //
MBh, 8, 22, 58.2 sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān //
MBh, 8, 22, 59.2 sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase /
MBh, 8, 22, 60.2 anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ //
MBh, 8, 23, 11.2 bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ /
MBh, 8, 23, 17.1 yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam /
MBh, 8, 23, 41.2 abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam //
MBh, 8, 24, 7.1 avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā /
MBh, 8, 24, 7.2 sahitā varayāmāsuḥ sarvalokapitāmaham //
MBh, 8, 24, 8.2 nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ /
MBh, 8, 24, 9.2 sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan //
MBh, 8, 24, 21.1 sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ /
MBh, 8, 24, 21.1 sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ /
MBh, 8, 24, 21.2 tam āśritya hi te sarve avartantākutobhayāḥ //
MBh, 8, 24, 27.1 tāṃ prāpya traipurasthās tu sarvāṃl lokān babādhire /
MBh, 8, 24, 28.2 nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan //
MBh, 8, 24, 30.1 devāraṇyāni sarvāṇi priyāṇi ca divaukasām /
MBh, 8, 24, 31.1 te devāḥ sahitāḥ sarve pitāmaham ariṃdama /
MBh, 8, 24, 32.1 te tattvaṃ sarvam ākhyāya śirasābhipraṇamya ca /
MBh, 8, 24, 34.1 ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ /
MBh, 8, 24, 37.2 ṛṣibhiḥ saha dharmajñā bhavaṃ sarvātmanā gatāḥ //
MBh, 8, 24, 38.2 sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā //
MBh, 8, 24, 38.2 sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā //
MBh, 8, 24, 41.3 parasparasya cāpaśyan sarve paramavismitāḥ //
MBh, 8, 24, 42.1 sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim /
MBh, 8, 24, 57.2 hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ /
MBh, 8, 24, 58.1 te yūyaṃ sahitāḥ sarve madīyenāstratejasā /
MBh, 8, 24, 60.3 mama tejobalārdhena sarvāṃs tān ghnata śātravān //
MBh, 8, 24, 61.3 sarveṣāṃ no balārdhena tvam eva jahi śātravān //
MBh, 8, 24, 62.3 ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat //
MBh, 8, 24, 63.1 sa tu devo balenāsīt sarvebhyo balavattaraḥ /
MBh, 8, 24, 66.2 mūrtisarvasvam ādāya trailokyasya tatas tataḥ /
MBh, 8, 24, 104.1 tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān /
MBh, 8, 24, 105.2 tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho /
MBh, 8, 24, 118.1 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ /
MBh, 8, 24, 124.1 te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam /
MBh, 8, 24, 134.3 kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi //
MBh, 8, 24, 146.1 ripūn bhārgava devānāṃ jahi sarvān samāgatān /
MBh, 8, 24, 147.3 nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān //
MBh, 8, 24, 148.3 vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān //
MBh, 8, 24, 157.1 bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane /
MBh, 8, 24, 161.2 vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam //
MBh, 8, 25, 1.2 evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ /
MBh, 8, 25, 4.2 tasmāt te yat priyaṃ kiṃcit tat sarvaṃ karavāṇy aham //
MBh, 8, 25, 5.2 tatra sarvātmanā yukto vakṣye kāryadhuraṃ tava //
MBh, 8, 25, 6.2 mama tatkṣamatāṃ sarvaṃ bhavān karṇaś ca sarvaśaḥ //
MBh, 8, 26, 17.2 kuruṣvādhirathe vīra miṣatāṃ sarvadhanvinām //
MBh, 8, 26, 21.2 pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt //
MBh, 8, 26, 27.3 sarvāstrajñān maheṣvāsān sarvān eva mahārathān //
MBh, 8, 26, 27.3 sarvāstrajñān maheṣvāsān sarvān eva mahārathān //
MBh, 8, 26, 31.2 cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa //
MBh, 8, 26, 39.1 na ca tān gaṇayāmāsuḥ sarve te daivamohitāḥ /
MBh, 8, 26, 44.2 kathaṃ na sarvān ahitān raṇe 'vadhīn mahāstravid brāhmaṇapuṃgavo guruḥ //
MBh, 8, 26, 46.2 sa ced agān mṛtyuvaśaṃ mahātmā sarvān anyān āturān adya manye //
MBh, 8, 26, 59.1 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate sadāpramattaḥ samare pāṇḍuputram /
MBh, 8, 27, 26.1 sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ /
MBh, 8, 27, 34.1 triśūlam āśliṣya sutīkṣṇadhāraṃ sarvāṇi gātrāṇi nigharṣasi tvam /
MBh, 8, 27, 41.1 sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam /
MBh, 8, 27, 62.1 sarveṣāṃ vāsudevānāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā /
MBh, 8, 27, 62.2 sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ /
MBh, 8, 27, 83.2 ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet //
MBh, 8, 27, 95.2 yathā hy amitravat sarvaṃ tvam asmāsu pravartase //
MBh, 8, 28, 8.2 sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā /
MBh, 8, 28, 10.1 bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ /
MBh, 8, 28, 28.2 ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ //
MBh, 8, 28, 55.3 sadṛśāñ śreyasaś cāpi sarvān karṇātimanyase //
MBh, 8, 28, 63.2 tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā //
MBh, 8, 29, 16.2 loke varaṃ sarvadhanurdharāṇāṃ dhanaṃjayaṃ saṃyuge saṃsahiṣye //
MBh, 8, 29, 17.2 sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena //
MBh, 8, 29, 18.1 yaḥ sarvabhūtāni sadevakāni prasthe 'jayat khāṇḍave savyasācī /
MBh, 8, 29, 23.2 bravīti tac cāmuta viprapūrvāt tac cāpi sarvaṃ mama duryodhane 'sti //
MBh, 8, 29, 24.2 upasargād bahudhā sūdateś ca prāyeṇa sarvaṃ tvayi tac ca mahyam //
MBh, 8, 29, 36.1 ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃcana /
MBh, 8, 29, 36.2 tat sarvam asmai satkṛtya prayacchāmi na cecchati //
MBh, 8, 30, 3.1 yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ /
MBh, 8, 30, 40.1 putrasaṃkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ /
MBh, 8, 30, 51.2 sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ //
MBh, 8, 30, 65.1 pūjyamāne purā dharme sarvadeśeṣu śāśvate /
MBh, 8, 30, 78.2 dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ //
MBh, 8, 30, 80.1 sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ /
MBh, 8, 30, 87.1 paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā /
MBh, 8, 31, 9.1 sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā /
MBh, 8, 31, 31.2 yathā bhavān āha tathā tat sarvaṃ na tad anyathā //
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 31, 66.2 vyavasthitā yotsyamānāḥ sarve 'rjunasamā yudhi //
MBh, 8, 32, 82.1 tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe /
MBh, 8, 33, 12.2 tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ /
MBh, 8, 33, 31.2 kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati //
MBh, 8, 33, 46.2 bhīmasenamukhāḥ sarve putrāṃs te pratyupādravan //
MBh, 8, 34, 7.1 agrato me kṛto rājā chinnasarvaparicchadaḥ /
MBh, 8, 34, 9.2 asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ //
MBh, 8, 34, 10.2 siṃhanādena mahatā sarvāḥ saṃnādayan diśaḥ //
MBh, 8, 34, 33.3 nārācena sutīkṣṇena sarvāvaraṇabhedinā //
MBh, 8, 35, 34.1 tān sasūtarathān sarvān sapatākādhvajāyudhān /
MBh, 8, 35, 44.1 tāv anyonyaṃ samāsādya vṛṣabhau sarvadhanvinām /
MBh, 8, 35, 47.2 hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā //
MBh, 8, 37, 11.3 parivavrus tadā sarve pāṇḍavasya mahāratham //
MBh, 8, 37, 14.2 pātayāmāsa tān sarvān duṣṭahastīva hastinaḥ //
MBh, 8, 37, 24.2 āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ //
MBh, 8, 37, 32.1 sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān /
MBh, 8, 38, 26.2 suketuṃ triṃśatā bāṇaiḥ sarvamarmasv atāḍayat //
MBh, 8, 38, 27.1 sa vihvalitasarvāṅgaḥ pracacāla rathottame /
MBh, 8, 39, 4.2 bāṇabhūtam abhūt sarvam āyodhanaśiro hi tat //
MBh, 8, 39, 8.3 śekus te sarvarājānas tapantam iva bhāskaram //
MBh, 8, 39, 29.2 nihatān menire sarvān pāṇḍūn droṇasutena vai //
MBh, 8, 40, 10.1 tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām /
MBh, 8, 40, 17.2 ācchādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā //
MBh, 8, 40, 36.2 dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 8, 40, 37.1 duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe /
MBh, 8, 40, 97.2 samācchannaṃ babhau sarvaṃ kādraveyair iva prabho //
MBh, 8, 40, 98.2 adarśayad ameyātmā dikṣu sarvāsu pāṇḍavaḥ //
MBh, 8, 40, 108.2 śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate //
MBh, 8, 40, 114.1 hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā /
MBh, 8, 41, 6.1 sarvaṃ vyācaṣṭa durdharṣo vāsudevaḥ kirīṭine /
MBh, 8, 42, 4.1 dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ /
MBh, 8, 42, 17.1 sarveṣāṃ tatra bhūtānāṃ lomaharṣo vyajāyata /
MBh, 8, 43, 4.2 rājā sarvasya lokasya rājānam anudhāvati //
MBh, 8, 43, 5.2 āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ //
MBh, 8, 43, 22.2 tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ /
MBh, 8, 43, 24.2 pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata //
MBh, 8, 43, 32.2 diśo viprekṣate sarvās tvadartham iti me matiḥ //
MBh, 8, 43, 35.1 eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe /
MBh, 8, 43, 35.2 abhibhāṣati rādheyaḥ sarvasainyāni mānadaḥ //
MBh, 8, 44, 7.2 dhṛṣṭadyumnaś ca balavān sarve cāpi prabhadrakāḥ //
MBh, 8, 44, 15.1 bhīmasenaḥ kurūn sarvān putrāṃś ca tava māriṣa /
MBh, 8, 44, 49.2 kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat /
MBh, 8, 45, 9.1 tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ /
MBh, 8, 45, 18.2 tad asya samare rājan sarve yodhā apūjayan //
MBh, 8, 45, 32.2 adya hanmi raṇe sarvān pāñcālān pāṇḍubhiḥ saha /
MBh, 8, 45, 39.2 vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam //
MBh, 8, 45, 43.2 vitresuḥ sarvabhūtāni tiryagyonigatāny api //
MBh, 8, 45, 64.2 saṃśaptakān pratiyotsyāmi saṃkhye sarvān ahaṃ yāhi dhanaṃjayeti //
MBh, 8, 45, 67.1 tato hayān sarvadāśārhamukhyaḥ prācodayad bhīmam uvāca cedam /
MBh, 8, 46, 4.2 āśīviṣasamaṃ yuddhe sarvaśastraviśāradam //
MBh, 8, 46, 5.1 agragaṃ dhārtarāṣṭrāṇāṃ sarveṣāṃ śarma varma ca /
MBh, 8, 46, 10.2 kupitenāntakeneva prajāḥ sarvā jighāṃsatā //
MBh, 8, 46, 26.1 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ /
MBh, 8, 46, 26.2 dhanurdharāṇāṃ pravaraḥ sarveṣām ekapūruṣaḥ //
MBh, 8, 46, 28.1 dhṛtarāṣṭro hi yodheṣu sarveṣv eva sadārjuna /
MBh, 8, 47, 7.1 sa vikṣaran rudhiraṃ sarvagātrai rathānīkaṃ sūtasūnor viveśa /
MBh, 8, 47, 9.2 sarve pāñcālā hy udvijante sma karṇād gandhād gāvaḥ kesariṇo yathaiva //
MBh, 8, 47, 14.2 sautiṃ haniṣyāmi narendrasiṃha sainyaṃ tathā śatrugaṇāṃś ca sarvān //
MBh, 8, 48, 2.2 vayaṃ tadā prāptakālāni sarve vṛttāny upaiṣyāma tadaiva pārtha //
MBh, 8, 48, 4.2 tan naḥ sarvaṃ viphalaṃ rājaputra phalārthināṃ nicula ivātipuṣpaḥ //
MBh, 8, 48, 6.2 jātaḥ putro vāsavavikramo 'yaṃ sarvāñ śūrāñ śātravāñ jeṣyatīti //
MBh, 8, 48, 7.1 ayaṃ jetā khāṇḍave devasaṃghān sarvāṇi bhūtāny api cottamaujāḥ /
MBh, 8, 48, 8.2 icchann āryaḥ sarvabhūtāni kuryād vaśe vaśī sarvasamāptavidyaḥ //
MBh, 8, 48, 8.2 icchann āryaḥ sarvabhūtāni kuryād vaśe vaśī sarvasamāptavidyaḥ //
MBh, 8, 49, 3.2 te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā //
MBh, 8, 49, 13.2 tvam asya jagatas tāta vettha sarvaṃ gatāgatam /
MBh, 8, 49, 18.2 śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase //
MBh, 8, 49, 20.1 prāṇinām avadhas tāta sarvajyāyān mato mama /
MBh, 8, 49, 28.2 sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet //
MBh, 8, 49, 39.1 tad bhūtaṃ sarvabhūtānām abhāvāya kilārjuna /
MBh, 8, 49, 40.1 taddhatvā sarvabhūtānām abhāvakṛtaniścayam /
MBh, 8, 49, 49.1 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate /
MBh, 8, 49, 53.1 prāṇātyaye vivāhe vā sarvajñātidhanakṣaye /
MBh, 8, 49, 59.2 tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham //
MBh, 8, 49, 73.2 bhīmas tu mām arhati garhaṇāya yo yudhyate sarvayodhapravīraḥ //
MBh, 8, 49, 86.2 tān naiṣi saṃtartum asādhujuṣṭān yena sma sarve nirayaṃ prapannāḥ //
MBh, 8, 49, 94.1 mayā hi rājan sadigīśvarā diśo vijitya sarvā bhavataḥ kṛtā vaśe /
MBh, 8, 49, 96.2 saṃśaptakānāṃ kiṃcid evāvaśiṣṭaṃ sarvasya sainyasya hataṃ mayārdham //
MBh, 8, 49, 99.2 yāmy eṣa bhīmaṃ samarāt pramoktuṃ sarvātmanā sūtaputraṃ ca hantum //
MBh, 8, 50, 15.1 karṇena me mahābāho sarvasainyasya paśyataḥ /
MBh, 8, 50, 36.2 āyudhāni ca sarvāṇi sajyantāṃ vai mahārathe //
MBh, 8, 50, 37.2 rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ //
MBh, 8, 50, 38.2 uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt /
MBh, 8, 50, 38.3 arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 8, 50, 43.1 babhūvur vimalāḥ sarvā diśo rājan samantataḥ /
MBh, 8, 50, 54.1 bhavān devāsurān sarvān hanyāt sahacarācarān /
MBh, 8, 50, 61.1 sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ /
MBh, 8, 50, 62.1 sarvair avadhyo rādheyo devair api savāsavaiḥ /
MBh, 8, 50, 63.2 aśakyaḥ samare jetuṃ sarvair api yuyutsubhiḥ //
MBh, 8, 51, 5.1 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ /
MBh, 8, 51, 10.2 na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum //
MBh, 8, 51, 14.1 vīrān kṛtāstrān samare sarvān evānuvartinaḥ /
MBh, 8, 51, 34.2 sarvodyogena sahasā pāṇḍavāḥ samupādravan //
MBh, 8, 51, 42.1 bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam /
MBh, 8, 51, 47.2 hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau //
MBh, 8, 51, 62.2 karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ //
MBh, 8, 51, 97.1 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām /
MBh, 8, 51, 102.1 tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam /
MBh, 8, 51, 104.1 ete caranti pāñcālā dikṣu sarvāsu bhārata /
MBh, 8, 52, 18.1 hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt /
MBh, 8, 52, 18.2 tam adya karṇaṃ hantāsmi miṣatāṃ sarvadhanvinām //
MBh, 8, 52, 22.2 jānātu māṃ raṇe kṛṣṇa pravaraṃ sarvadhanvinām //
MBh, 8, 52, 31.1 ahaṃ dhanuṣmān asurān surāṃś ca sarvāṇi bhūtāni ca saṃgatāni /
MBh, 8, 52, 32.1 śarārciṣā gāṇḍivenāham ekaḥ sarvān kurūn bāhlikāṃś cābhipatya /
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 8, 54, 19.1 sarve saṃkhye kuravo niṣpatantu māṃ vā lokāḥ kīrtayantv ākumāram /
MBh, 8, 54, 19.2 sarvān ekas tān ahaṃ pātayiṣye te vā sarve bhīmasenaṃ tudantu //
MBh, 8, 54, 19.2 sarvān ekas tān ahaṃ pātayiṣye te vā sarve bhīmasenaṃ tudantu //
MBh, 8, 54, 24.2 saṃmuhyamānāḥ kauravāḥ sarva eva dravanti nāgā iva dāvabhītāḥ /
MBh, 8, 54, 25.2 sarve kāmāḥ pāṇḍava te samṛddhāḥ kapidhvajo dṛśyate hastisainye /
MBh, 8, 55, 30.2 samādiśad raṇe sarvān hata bhīmam iti sma ha /
MBh, 8, 55, 30.3 tasmin hate hataṃ manye sarvasainyam aśeṣataḥ //
MBh, 8, 55, 35.1 tatra te pārthivāḥ sarve śaravṛṣṭīḥ samāsṛjan /
MBh, 8, 55, 70.1 tān dṛṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 8, 56, 4.1 kurūṇām api sarveṣāṃ karṇaḥ śatruniṣūdanaḥ /
MBh, 8, 56, 6.2 etan me sarvam ācakṣva kuśalo hy asi saṃjaya //
MBh, 8, 56, 7.3 jaghāna somakān sarvān bhīmasenasya paśyataḥ /
MBh, 8, 56, 23.1 vimukhīkṛtya tān sarvāñ śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 56, 27.2 tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ //
MBh, 8, 56, 28.2 karṇaṃ rathavaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām //
MBh, 8, 56, 33.2 yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum //
MBh, 8, 57, 17.1 varjayan sarvasainyāni tvarate hi dhanaṃjayaḥ /
MBh, 8, 57, 21.2 krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām //
MBh, 8, 57, 30.1 ete tvāṃ kuravaḥ sarve dvīpam āsādya saṃyuge /
MBh, 8, 57, 38.2 sa vādya māṃ neṣyati kṛcchram etat karṇasyāntād etadantāḥ stha sarve //
MBh, 8, 57, 43.1 tathendraloke nijaghāna daityān asaṃkhyeyān kālakeyāṃś ca sarvān /
MBh, 8, 57, 46.1 tathā virāṭasya pure sametān sarvān asmān ekarathena jitvā /
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 58, 19.2 balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham //
MBh, 8, 59, 4.1 tvaramāṇāṃs tu tān sarvān sasūteṣvasanadhvajān /
MBh, 8, 59, 13.1 atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ /
MBh, 8, 59, 33.2 nirāśāḥ samapadyanta sarve karṇasya jīvite //
MBh, 8, 59, 39.1 yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata /
MBh, 8, 61, 7.3 sarvebhya evābhyadhiko raso 'yaṃ mato mamādyāhitalohitasya //
MBh, 8, 61, 10.2 sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ //
MBh, 8, 61, 16.1 duḥśāsane yad raṇe saṃśrutaṃ me tad vai sarvaṃ kṛtam adyeha vīrau /
MBh, 8, 62, 14.1 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ /
MBh, 8, 62, 22.1 karṇasya putro nakulasya rājan sarvān aśvān akṣiṇod uttamāstraiḥ /
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 63, 5.1 tau dṛṣṭvā vismayaṃ jagmuḥ sarvabhūtāni māriṣa /
MBh, 8, 63, 11.1 tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṃjayam /
MBh, 8, 63, 11.2 tūryaśaṅkhaninādena diśaḥ sarvā vyanādayan //
MBh, 8, 63, 30.3 vyāśrayanta diśo bhinnāḥ sarvalokāś ca māriṣa //
MBh, 8, 63, 35.1 ratnāni nidhayaḥ sarve vedāś cākhyānapañcamāḥ /
MBh, 8, 63, 36.2 parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ /
MBh, 8, 63, 38.2 pārthasya vijayaṃ rājan sarva evābhisaṃśritāḥ //
MBh, 8, 63, 57.2 āmantrya sarvabhūtāni brahmeśānānuśāsanāt //
MBh, 8, 63, 59.1 iti śrutvendravacanaṃ sarvabhūtāni māriṣa /
MBh, 8, 63, 61.2 devadānavagandharvāḥ sarva evāvatasthire /
MBh, 8, 64, 2.2 sarve 'ntarikṣe dadṛśur manuṣyāḥ khasthāṃś ca tān vismayanīyarūpān //
MBh, 8, 64, 3.2 ninādayanto vasudhāṃ diśaś ca svanena sarve dviṣato nijaghnuḥ //
MBh, 8, 64, 27.2 pratāpataś copanataṃ caturvidhaṃ tad asti sarvaṃ tvayi pāṇḍaveṣu ca //
MBh, 8, 65, 15.1 yayā dhṛtyā sarvabhūtāny ajaiṣīr grāsaṃ dadad vahnaye khāṇḍave tvam /
MBh, 8, 65, 17.2 karṇaṃ puraskṛtya vidur hi sarve tvadastram astrair vinipātyamānam //
MBh, 8, 65, 23.2 tan me 'nujānātu bhavān surāś ca brahmā bhavo brahmavidaś ca sarve //
MBh, 8, 65, 24.2 tato diśaś ca pradiśaś ca sarvāḥ samāvṛṇot sāyakair bhūritejāḥ /
MBh, 8, 65, 42.1 sa cakrarakṣān atha pādarakṣān puraḥsarān pṛṣṭhagopāṃś ca sarvān /
MBh, 8, 65, 43.2 kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ //
MBh, 8, 66, 37.2 pracchādayāmāsa diśaś ca bāṇaiḥ sarvaprayatnāt tapanīyapuṅkhaiḥ //
MBh, 8, 67, 7.1 tasya krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ /
MBh, 8, 67, 10.2 jīmūtaiś ca diśaḥ sarvāś cakre timiradurdināḥ //
MBh, 8, 67, 15.1 yaśaś ca dharmaś ca jayaś ca māriṣa priyāṇi sarvāṇi ca tena ketunā /
MBh, 8, 67, 27.2 tad adbhutaṃ sarvamanuṣyayodhāḥ paśyanti rājan nihate sma karṇe //
MBh, 8, 67, 30.1 śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ /
MBh, 8, 68, 9.2 grastau hi karṇena sametya kṛṣṇāv anye ca sarve tava śatravo ye //
MBh, 8, 68, 10.2 tavārthasiddhyarthakarā hi sarve prasahya vīrā nihatā dviṣadbhiḥ //
MBh, 8, 68, 33.1 taṃ droṇaputrapramukhā narendrāḥ sarve samāśvāsya saha prayānti /
MBh, 8, 68, 34.2 raktāmbarasrak tapanīyayogān nārī prakāśā iva sarvagamyā //
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
MBh, 8, 68, 45.1 yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ /
MBh, 8, 69, 35.1 tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam /
MBh, 9, 1, 17.2 śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ //
MBh, 9, 1, 18.1 dṛṣṭvaiva ca puro rājañ janaḥ sarvaḥ sa saṃjayam /
MBh, 9, 1, 26.1 saṃśaptakā hatāḥ sarve kāmbojāśca śakaiḥ saha /
MBh, 9, 1, 27.2 udīcyā nihatāḥ sarve pratīcyāśca narādhipa /
MBh, 9, 1, 30.2 tava putrā hatāḥ sarve draupadeyāśca bhārata /
MBh, 9, 1, 31.1 narā vinihatāḥ sarve gajāśca vinipātitāḥ /
MBh, 9, 1, 35.2 akṣauhiṇīnāṃ sarvāsāṃ sametānāṃ janeśvara /
MBh, 9, 1, 35.3 ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ //
MBh, 9, 1, 36.1 kālena nihataṃ sarvaṃ jagad vai bharatarṣabha /
MBh, 9, 1, 39.1 gāndhārī ca nṛpaśreṣṭha sarvāśca kuruyoṣitaḥ /
MBh, 9, 1, 42.2 udīkṣya ca diśaḥ sarvāḥ kṣattāraṃ vākyam abravīt //
MBh, 9, 1, 46.2 tathā sarvāḥ striyaścaiva gāndhārī ca yaśasvinī //
MBh, 9, 1, 48.1 gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī /
MBh, 9, 1, 48.2 tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam //
MBh, 9, 1, 50.1 niścakramustataḥ sarvāstāḥ striyo bharatarṣabha /
MBh, 9, 1, 50.2 suhṛdaśca tataḥ sarve dṛṣṭvā rājānam āturam //
MBh, 9, 2, 21.2 madartham udyatāḥ sarve prāṇāṃstyaktvā raṇe prabho //
MBh, 9, 2, 25.1 athavā sarva evaite pāṇḍavasyānuyāyibhiḥ /
MBh, 9, 2, 31.1 droṇaśca brāhmaṇo yatra sarvaśastrāstrapāragaḥ /
MBh, 9, 2, 39.2 nihatāḥ samare sarve kim anyad bhāgadheyataḥ //
MBh, 9, 2, 53.2 evam eva hato droṇaḥ sarveṣām eva paśyatām //
MBh, 9, 2, 54.2 sa rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā //
MBh, 9, 2, 62.1 brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam /
MBh, 9, 2, 63.1 pāñcālāśca yathā sarve nihatāḥ sapadānugāḥ /
MBh, 9, 3, 17.1 sarvair api ca jīvadbhir bībhatsur aparājitaḥ /
MBh, 9, 3, 21.2 dṛśyate dikṣu sarvāsu vidyud abhraghaneṣviva //
MBh, 9, 3, 26.1 sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 3, 26.1 sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 3, 32.1 sarvān vikramya miṣato lokāṃścākramya mūrdhani /
MBh, 9, 3, 36.2 dārayeta girīn sarvāñ śoṣayeta ca sāgarān //
MBh, 9, 3, 40.1 ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ /
MBh, 9, 3, 41.1 rakṣa duryodhanātmānam ātmā sarvasya bhājanam /
MBh, 9, 3, 47.2 arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam //
MBh, 9, 4, 3.1 yat kiṃcit suhṛdā vācyaṃ tat sarvaṃ śrāvito hyaham /
MBh, 9, 4, 3.2 kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā //
MBh, 9, 4, 5.2 na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam //
MBh, 9, 4, 16.2 parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ //
MBh, 9, 4, 20.1 iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃcana /
MBh, 9, 4, 34.2 dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām //
MBh, 9, 4, 46.1 evaṃ duryodhanenoktaṃ sarve sampūjya tad vacaḥ /
MBh, 9, 4, 47.2 sarve suniścitā yoddhum udagramanaso 'bhavan //
MBh, 9, 4, 48.1 tato vāhān samāśvāsya sarve yuddhābhinandinaḥ /
MBh, 9, 4, 50.3 sarve rājannyavartanta kṣatriyāḥ kālacoditāḥ //
MBh, 9, 5, 1.3 sarva eva mahārāja yodhāstatra samāgatāḥ //
MBh, 9, 5, 7.2 sarvayuddhavibhāgajñam antakapratimaṃ yudhi //
MBh, 9, 5, 13.1 sarvalakṣaṇasampannaṃ nipuṇaṃ śrutisāgaram /
MBh, 9, 5, 16.2 pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam /
MBh, 9, 5, 17.2 guruputro 'dya sarveṣām asmākaṃ paramā gatiḥ /
MBh, 9, 5, 18.3 sarvair guṇaiḥ samuditaḥ śalyo no 'stu camūpatiḥ //
MBh, 9, 5, 21.1 tathokte droṇaputreṇa sarva eva narādhipāḥ /
MBh, 9, 5, 25.3 tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca //
MBh, 9, 6, 3.1 udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām /
MBh, 9, 6, 8.3 nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ //
MBh, 9, 6, 11.2 adyaivāhaṃ raṇe sarvān pāñcālān saha pāṇḍavaiḥ /
MBh, 9, 6, 12.2 adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ //
MBh, 9, 6, 13.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca sarve cāpi prabhadrakāḥ //
MBh, 9, 6, 21.2 vārṣṇeyam abravīd vākyaṃ sarvakṣatrasya śṛṇvataḥ //
MBh, 9, 6, 22.2 senāpatir maheṣvāsaḥ sarvasainyeṣu pūjitaḥ //
MBh, 9, 6, 33.2 tasmin hate hataṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat //
MBh, 9, 6, 37.2 tad darśaya raṇe sarvaṃ jahi cainaṃ mahāratham //
MBh, 9, 6, 39.2 visṛjya sarvān bhrātṝṃśca pāñcālān atha somakān /
MBh, 9, 6, 40.1 te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavāstathā /
MBh, 9, 7, 1.3 abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ //
MBh, 9, 7, 5.1 tato balāni sarvāṇi senāśiṣṭāni bhārata /
MBh, 9, 7, 6.2 pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ //
MBh, 9, 7, 7.1 tataḥ sarve samāgamya putreṇa tava sainikāḥ /
MBh, 9, 7, 10.1 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ /
MBh, 9, 7, 11.2 abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ //
MBh, 9, 7, 16.3 śalyaḥ pārthān raṇe sarvānnihaniṣyati māriṣa //
MBh, 9, 7, 26.2 prayayau sarvasainyena kaitavyaśca mahārathaḥ //
MBh, 9, 8, 26.2 vyadīryata diśaḥ sarvā vātanunnā ghanā iva //
MBh, 9, 9, 18.2 āruroha mahābāhuḥ sarvasainyasya paśyataḥ //
MBh, 9, 9, 45.2 śaraistasya diśaḥ sarvāśchādayāmāsa vīryavān //
MBh, 9, 9, 47.2 paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat //
MBh, 9, 9, 56.1 tathaiva tāvakāḥ sarve madrādhipatim añjasā /
MBh, 9, 10, 3.1 prakṣaye dāruṇe jāte saṃhāre sarvadehinām /
MBh, 9, 10, 17.2 tathā sarvāṇyanīkāni saṃnipatya janādhipa /
MBh, 9, 10, 19.2 draupadeyāṃstathā sarvānmādrīputrau ca pāṇḍavau //
MBh, 9, 11, 1.2 patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 9, 11, 18.1 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ /
MBh, 9, 11, 50.2 yudhiṣṭhiraṃ samājaghne sarvasainyasya paśyataḥ //
MBh, 9, 12, 13.1 tāṃśca sarvānmaheṣvāsān pañcabhiḥ pañcabhiḥ śaraiḥ /
MBh, 9, 12, 26.1 tataḥ śalyo mahārāja sarvāṃstān daśabhiḥ śaraiḥ /
MBh, 9, 13, 6.1 tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 13, 34.2 avākiraccharavrātaiḥ sarvakṣatrasya paśyataḥ //
MBh, 9, 13, 36.1 vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham /
MBh, 9, 14, 14.1 sarvapāraśavair bāṇaiḥ karmāraparimārjitaiḥ /
MBh, 9, 15, 2.1 pīḍitāstāvakāḥ sarve pradhāvanto raṇotkaṭāḥ /
MBh, 9, 15, 9.2 yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata //
MBh, 9, 15, 15.2 samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam //
MBh, 9, 15, 18.2 tatra yanmānasaṃ mahyaṃ tat sarvaṃ nigadāmi vaḥ //
MBh, 9, 15, 23.1 tasya me 'bhyadhikaṃ śastraṃ sarvopakaraṇāni ca /
MBh, 9, 15, 26.1 evam uktāstathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ /
MBh, 9, 15, 53.2 vitresustāvakāḥ sarve śalyastvenaṃ samabhyayāt //
MBh, 9, 15, 58.1 dṛṣṭvā sarvāṇi sainyāni nādhyavasyaṃstayor jayam /
MBh, 9, 15, 60.1 pradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ //
MBh, 9, 16, 27.1 tam agraṇīḥ sarvadhanurdharāṇām ekaṃ carantaṃ samare 'tivegam /
MBh, 9, 16, 41.2 praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīm ivolkām //
MBh, 9, 16, 48.1 tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ yudhiṣṭhireṇāprativāryavīryām /
MBh, 9, 16, 53.1 sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ /
MBh, 9, 16, 54.3 sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat //
MBh, 9, 16, 59.2 bhrātuḥ sarvair guṇaistulyo rathī pāṇḍavam abhyayāt //
MBh, 9, 16, 74.1 tad ādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām /
MBh, 9, 16, 76.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 16, 79.2 javenāpatataḥ pārthān ekaḥ sarvān avārayat //
MBh, 9, 17, 6.2 pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 9, 17, 21.3 ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm //
MBh, 9, 17, 23.1 yāmaḥ sarve 'tra sambhūya savājirathakuñjarāḥ /
MBh, 9, 17, 24.2 evaṃ sarve 'nusaṃcintya prayayur yatra sainikāḥ //
MBh, 9, 17, 38.3 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 18, 16.1 adya jānātu kaunteyaṃ samarthaṃ sarvadhanvinām /
MBh, 9, 18, 19.1 astrāṇāṃ ca balaṃ sarvaṃ bāhvośca balam āhave /
MBh, 9, 18, 30.1 tān prekṣya dravataḥ sarvān bhīmasenabhayārditān /
MBh, 9, 18, 31.2 jaghane sarvasainyānāṃ mamāśvān pratipādaya //
MBh, 9, 18, 52.1 yudhiṣṭhirapurogāstu sarvasainyamahārathāḥ /
MBh, 9, 18, 53.1 te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān /
MBh, 9, 18, 57.2 yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet //
MBh, 9, 18, 59.1 śṛṇudhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ /
MBh, 9, 19, 9.1 dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ sarve tvadīyā yudhi yodhamukhyāḥ /
MBh, 9, 19, 20.2 tenāśugair vadhyamānā rathaughāḥ pradudruvustatra tatastu sarve //
MBh, 9, 19, 21.1 tat karma śālvasya samīkṣya sarve pāñcālamatsyā nṛpa sṛñjayāśca /
MBh, 9, 20, 19.1 tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām /
MBh, 9, 20, 26.2 samapadyata sarveṣāṃ sainyānāṃ sumahad bhayam //
MBh, 9, 20, 29.1 tam āropya rathopasthe miṣatāṃ sarvadhanvinām /
MBh, 9, 20, 30.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 20, 32.2 javenābhyapatat tūrṇaṃ sarvāṃścaiko nyavārayat //
MBh, 9, 20, 33.1 pāṇḍūṃśca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 21, 14.2 na cacāla mahārāja sarvasainyasya paśyataḥ //
MBh, 9, 21, 15.2 ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ //
MBh, 9, 21, 15.2 ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ //
MBh, 9, 21, 20.3 trāsayantau jagat sarvaṃ jyākṣepavihatatvacau //
MBh, 9, 21, 21.3 nādaṃ cakāra balavān sarvasainyāni kampayan //
MBh, 9, 21, 23.3 nanāda ca mahānādaṃ pravaraḥ sarvadhanvinām //
MBh, 9, 21, 30.2 rājānaṃ yodhayāmāsa paśyatāṃ sarvadhanvinām //
MBh, 9, 22, 35.1 gacchantu kuñjarāḥ sarve vājinaśca saha tvayā /
MBh, 9, 22, 46.1 rudhirokṣitasarvāṅgā vipraviddhair niyantṛbhiḥ /
MBh, 9, 23, 7.2 sarathāṃstāvakān sarvān harṣayañśakunistataḥ //
MBh, 9, 23, 9.1 jahi rājan rathānīkam aśvāḥ sarve jitā mayā /
MBh, 9, 23, 12.1 sarve vivṛtatūṇīrāḥ pragṛhītaśarāsanāḥ /
MBh, 9, 23, 40.1 tat sarvam adya jānāmi vyavasāyaṃ durātmanaḥ /
MBh, 9, 23, 44.1 so 'dya sarvān raṇe yodhānnihaniṣyāmi mādhava /
MBh, 9, 23, 52.2 dikṣu sarvāsvadṛśyanta dāśārheṇa pracoditāḥ //
MBh, 9, 23, 57.1 āsīt sarvam avacchannaṃ gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 9, 23, 58.1 sarvam āsījjagat pūrṇaṃ pārthanāmāṅkitaiḥ śaraiḥ /
MBh, 9, 23, 62.2 dadāha sarvāṃ tava putrasenām amṛṣyamāṇastarasā tarasvī //
MBh, 9, 24, 29.3 āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare //
MBh, 9, 24, 35.1 dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān /
MBh, 9, 24, 35.2 dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ /
MBh, 9, 24, 39.2 yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati //
MBh, 9, 24, 41.1 idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ /
MBh, 9, 24, 41.2 ete sarve gajān hatvā upayānti sma pāṇḍavāḥ //
MBh, 9, 24, 48.3 jitāstena vayaṃ sarve vyapayāma raṇāt tataḥ //
MBh, 9, 25, 8.1 tato 'pareṇa bhallena sarvāvaraṇabhedinā /
MBh, 9, 25, 16.3 sa papāta hato vāhāt paśyatāṃ sarvadhanvinām //
MBh, 9, 25, 22.2 samāchannā dharā sarvā khaṃ ca sarvā diśastathā //
MBh, 9, 25, 22.2 samāchannā dharā sarvā khaṃ ca sarvā diśastathā //
MBh, 9, 25, 31.2 pīḍayāmāsa tān sarvān sahasrākṣa ivāsurān //
MBh, 9, 25, 36.1 vidrāvya tu kurūn sarvāṃstāṃśca hatvā padānugān /
MBh, 9, 26, 6.2 duryodhanabalaṃ hatvā saha sarvaiḥ prabhadrakaiḥ //
MBh, 9, 26, 8.1 prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ /
MBh, 9, 26, 11.1 tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ /
MBh, 9, 26, 13.2 dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada /
MBh, 9, 26, 19.3 tān vai sarvān haniṣyāmi yadyapi syur amānuṣāḥ //
MBh, 9, 26, 22.1 adya tā api vetsyanti sarvā nāgapurastriyaḥ /
MBh, 9, 26, 23.1 samāptam adya vai karma sarvaṃ kṛṣṇa bhaviṣyati /
MBh, 9, 26, 28.1 tān prekṣya sahitān sarvāñ javenodyatakārmukān /
MBh, 9, 26, 31.2 rudhirāplutasarvāṅga āśīviṣa iva śvasan //
MBh, 9, 26, 34.2 pātayitvā hayān sarvāṃstrigartānāṃ rathān yayau //
MBh, 9, 26, 39.2 viddhvā tān ahanat sarvān rathān rukmavibhūṣitān //
MBh, 9, 26, 44.2 nandayan pāṇḍavān sarvān vyathayaṃścāpi tāvakān //
MBh, 9, 26, 46.1 tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān /
MBh, 9, 26, 51.3 tāṃstu sarvāñ śarair ghorair avākirata pāṇḍavaḥ //
MBh, 9, 26, 53.1 vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha /
MBh, 9, 27, 5.2 ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ //
MBh, 9, 27, 16.2 sarvasainyāni saṃkruddho vārayāmāsa bhārata //
MBh, 9, 27, 18.1 tena śabdena vitrastāḥ sarve sahayavāraṇāḥ /
MBh, 9, 27, 30.2 rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi //
MBh, 9, 27, 40.2 dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ //
MBh, 9, 27, 41.2 dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan //
MBh, 9, 27, 53.2 tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ //
MBh, 9, 27, 57.2 bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ //
MBh, 9, 27, 63.1 taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau /
MBh, 9, 28, 7.2 uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ //
MBh, 9, 28, 8.1 samāsādya raṇe sarvān pāṇḍavān sasuhṛdgaṇān /
MBh, 9, 28, 16.1 tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm /
MBh, 9, 28, 16.2 vihīnaḥ sarvayodhaiśca pāṇḍavān vīkṣya saṃyuge //
MBh, 9, 28, 17.1 muditān sarvasiddhārthānnardamānān samantataḥ /
MBh, 9, 28, 43.1 tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā /
MBh, 9, 28, 44.2 bhrātṝṃśca sarvasainyāni paryapṛcchata māṃ tataḥ //
MBh, 9, 28, 45.1 tasmai tad aham ācakṣaṃ sarvaṃ pratyakṣadarśivān /
MBh, 9, 28, 45.2 bhrātṝṃśca nihatān sarvān sainyaṃ ca vinipātitam //
MBh, 9, 28, 51.1 ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt /
MBh, 9, 28, 55.1 te sarve mām abhiprekṣya tūrṇam aśvān acodayan /
MBh, 9, 28, 56.1 apṛcchaṃścaiva māṃ sarve putraṃ tava janādhipam /
MBh, 9, 28, 57.2 taccaiva sarvam ācakṣaṃ yanmāṃ duryodhano 'bravīt /
MBh, 9, 28, 62.2 sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam //
MBh, 9, 28, 76.3 hatāśca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ //
MBh, 9, 28, 77.2 vidrutāni ca sarvāṇi śibirāṇi samantataḥ //
MBh, 9, 28, 85.2 etanme kāraṇaṃ sarvaṃ vistareṇa nivedaya //
MBh, 9, 28, 87.2 bhayavyākulitaṃ sarvaṃ prādravannagaraṃ prati //
MBh, 9, 28, 90.2 prāptakālam iti jñātvā viduraḥ sarvadharmavit /
MBh, 9, 28, 91.1 prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye /
MBh, 9, 28, 92.1 etāvad uktvā vacanaṃ viduraḥ sarvadharmavit /
MBh, 9, 29, 1.2 hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire /
MBh, 9, 29, 8.1 yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ /
MBh, 9, 29, 12.1 teṣām api balaṃ sarvaṃ hataṃ duryodhana tvayā /
MBh, 9, 29, 15.1 vijeṣyāmo vayaṃ sarve viśrāntā vigataklamāḥ /
MBh, 9, 29, 21.1 nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho /
MBh, 9, 29, 24.1 te tatra viṣṭhitāsteṣāṃ sarvaṃ tad vacanaṃ rahaḥ /
MBh, 9, 29, 25.1 te 'pi sarve maheṣvāsā ayuddhārthini kaurave /
MBh, 9, 29, 31.1 tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ /
MBh, 9, 29, 32.2 śayānaṃ salile sarve kathayāmo dhanurbhṛte //
MBh, 9, 29, 37.1 āgamya tu tataḥ sarve naṣṭaṃ duryodhanaṃ nṛpam /
MBh, 9, 29, 41.2 tasmai tat sarvam ācakhyur yad vṛttaṃ yacca vai śrutam //
MBh, 9, 29, 42.2 dharmarājāya tat sarvam ācacakṣe paraṃtapaḥ //
MBh, 9, 29, 52.3 hayāśca sarve nāgāśca śataśaśca padātayaḥ //
MBh, 9, 30, 16.2 sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate //
MBh, 9, 30, 19.1 sarve tvāṃ śūra ityeva janā jalpanti saṃsadi /
MBh, 9, 30, 25.2 śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ //
MBh, 9, 30, 27.2 ghātayitvā sarvasainyaṃ bhrātṝṃścaiva suyodhana //
MBh, 9, 30, 38.2 aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge //
MBh, 9, 30, 39.2 āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe /
MBh, 9, 30, 41.3 ta ime nihatāḥ sarve bhrātaro me janeśvara //
MBh, 9, 30, 64.2 saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati //
MBh, 9, 31, 2.2 rājabhāvena mānyaśca sarvalokasya so 'bhavat //
MBh, 9, 31, 3.1 iyaṃ ca pṛthivī sarvā samlecchāṭavikā bhṛśam /
MBh, 9, 31, 9.1 yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ /
MBh, 9, 31, 14.2 ekaḥ sarvān ahaṃ kruddho na tān yoddhum ihotsahe //
MBh, 9, 31, 16.1 aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge /
MBh, 9, 31, 16.2 anvaṃśābhyāgatān sarvān ṛtūn saṃvatsaro yathā //
MBh, 9, 31, 17.2 nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye /
MBh, 9, 31, 23.2 yastvam eko hi naḥ sarvān saṃyuge yoddhum icchasi //
MBh, 9, 31, 39.2 menire sarvabhūtāni daṇḍahastam ivāntakam //
MBh, 9, 31, 40.2 dadṛśuḥ sarvapāñcālāḥ putraṃ tava janādhipa //
MBh, 9, 31, 56.2 abravīt pāṇḍavān sarvān putro duryodhanastava //
MBh, 9, 31, 60.2 gadayā vo haniṣyāmi sarvān eva samāgatān /
MBh, 9, 32, 10.1 ko nu sarvān vinirjitya śatrūn ekena vairiṇā /
MBh, 9, 32, 21.1 tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe /
MBh, 9, 32, 27.2 tad vaco bhīmasenasya sarva evābhyapūjayan //
MBh, 9, 32, 40.2 gāṅgeyo bharataśreṣṭhaḥ sarveṣāṃ naḥ pitāmahaḥ //
MBh, 9, 32, 45.1 adya te 'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa /
MBh, 9, 32, 50.2 sarve saṃpūjayāmāsustad vaco vijigīṣavaḥ //
MBh, 9, 33, 1.3 upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu //
MBh, 9, 33, 11.2 apṛcchat kuśalaṃ sarvān pāṇḍavāṃścāmitaujasaḥ /
MBh, 9, 33, 12.1 pratyabhyarcya halī sarvān kṣatriyāṃśca mahāmanāḥ /
MBh, 9, 34, 5.4 śamaṃ prati mahābāho hitārthaṃ sarvadehinām //
MBh, 9, 34, 12.3 maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ //
MBh, 9, 34, 15.2 saṃbhārāṃstīrthayātrāyāṃ sarvopakaraṇāni ca /
MBh, 9, 34, 16.3 kṣipram ānīyatāṃ sarvaṃ tīrthahetoḥ paricchadam //
MBh, 9, 34, 24.2 tatra tatra tu tasyaiva sarvaṃ kᄆptam adṛśyata //
MBh, 9, 34, 25.1 yathāsukhaṃ janaḥ sarvastiṣṭhate yāti vā tadā /
MBh, 9, 34, 27.1 sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ /
MBh, 9, 34, 37.1 vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra /
MBh, 9, 34, 39.2 etanme sarvam ācakṣva vistareṇa mahāmune //
MBh, 9, 34, 42.1 tāstu sarvā viśālākṣyo rūpeṇāpratimā bhuvi /
MBh, 9, 34, 46.1 tā vayaṃ sahitāḥ sarvāstvatsakāśe prajeśvara /
MBh, 9, 34, 48.1 tāśca sarvābravīd dakṣo gacchadhvaṃ somam antikāt /
MBh, 9, 34, 48.2 samaṃ vatsyati sarvāsu candramā mama śāsanāt //
MBh, 9, 34, 50.1 tatastāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan /
MBh, 9, 34, 54.2 tasmānnastrāhi sarvā vai yathā naḥ soma āviśet //
MBh, 9, 34, 58.2 nirāsvādarasāḥ sarvā hatavīryāśca sarvaśaḥ //
MBh, 9, 34, 59.2 kṛśāścāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare //
MBh, 9, 34, 61.1 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam /
MBh, 9, 34, 62.1 evam uktaḥ pratyuvāca sarvāṃstāñ śaśalakṣaṇaḥ /
MBh, 9, 34, 67.1 samaṃ vartatu sarvāsu śaśī bhāryāsu nityaśaḥ /
MBh, 9, 34, 71.1 devāśca sarve rājendra prabhāsaṃ prāpya puṣkalam /
MBh, 9, 34, 72.1 tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ /
MBh, 9, 34, 75.1 etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ /
MBh, 9, 35, 8.1 sarve prajāpatisamāḥ prajāvantastathaiva ca /
MBh, 9, 35, 8.2 brahmalokajitaḥ sarve tapasā brahmavādinaḥ //
MBh, 9, 35, 11.2 te sarve svargate tasmiṃstasya putrān apūjayan //
MBh, 9, 35, 13.1 taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ /
MBh, 9, 35, 15.2 yājyān sarvān upādāya pratigṛhya paśūṃstataḥ //
MBh, 9, 35, 17.1 tathā tu te parikramya yājyān sarvān paśūn prati /
MBh, 9, 35, 25.3 agādhe sumahāghore sarvabhūtabhayaṃkare //
MBh, 9, 35, 36.2 āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate //
MBh, 9, 35, 37.2 śrutvā caivābravīd devān sarvān devapurohitaḥ //
MBh, 9, 35, 39.1 tacchrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ /
MBh, 9, 36, 22.1 te sarve hyaśanaṃ tyaktvā phalaṃ tasya vanaspateḥ /
MBh, 9, 36, 31.2 sarvapannagarājānam abhyaṣiñcan yathāvidhi /
MBh, 9, 36, 37.3 vyākhyātum etad icchāmi sarvam adhvaryusattama //
MBh, 9, 37, 7.2 yajatastatra satreṇa sarvakāmasamṛddhinā //
MBh, 9, 37, 44.2 tvām eva sarvaṃ viśati punar eva yugakṣaye //
MBh, 9, 37, 45.2 tvayi sarve sma dṛśyante surā brahmādayo 'nagha //
MBh, 9, 37, 46.1 sarvastvam asi devānāṃ kartā kārayitā ca ha /
MBh, 9, 37, 46.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ //
MBh, 9, 38, 3.1 anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata /
MBh, 9, 38, 13.2 jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam //
MBh, 9, 38, 14.1 sa gatvā saritaḥ sarvāḥ samudrāṃśca mahātapāḥ /
MBh, 9, 38, 14.2 kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām //
MBh, 9, 38, 15.1 āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān /
MBh, 9, 38, 16.2 sarvapāpapraśamanaṃ siddhakṣetram anuttamam //
MBh, 9, 38, 19.2 kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām //
MBh, 9, 38, 25.1 tataḥ sarvān upādāya tanayān vai mahātapāḥ /
MBh, 9, 38, 28.3 suprītaḥ puruṣavyāghra sarvān putrān upāsataḥ //
MBh, 9, 39, 19.2 dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam //
MBh, 9, 39, 28.2 tatheti cābravīd brahmā sarvalokapitāmahaḥ //
MBh, 9, 40, 6.1 evam uktvā tato rājann ṛṣīn sarvān pratāpavān /
MBh, 9, 41, 7.1 tatra sarve surāḥ skandam abhyaṣiñcannarādhipa /
MBh, 9, 41, 29.2 vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ //
MBh, 9, 41, 30.2 sarvāścāpastvam eveti tvatto vayam adhīmahe //
MBh, 9, 41, 31.3 tvam eva sarvabhūteṣu vasasīha caturvidhā //
MBh, 9, 42, 2.2 tatra te śoṇitaṃ sarve pibantaḥ sukham āsate //
MBh, 9, 42, 5.1 teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ /
MBh, 9, 42, 8.1 te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ /
MBh, 9, 42, 10.1 tataḥ sā sarvam ācaṣṭa yathāvṛttaṃ pravepatī /
MBh, 9, 42, 11.2 kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ //
MBh, 9, 42, 12.2 vimocayāmahe sarve śāpād etāṃ sarasvatīm //
MBh, 9, 42, 14.3 ūcustān vai munīn sarvān kṛpāyuktān punaḥ punaḥ //
MBh, 9, 42, 19.2 śaktā bhavantaḥ sarveṣāṃ lokānām api tāraṇe //
MBh, 9, 43, 3.2 tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me //
MBh, 9, 43, 6.2 tat sarvabhakṣo bhagavānnāśakad dagdhum akṣayam //
MBh, 9, 43, 11.2 mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramuḥ //
MBh, 9, 43, 14.2 sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama //
MBh, 9, 43, 15.2 ataśca sarve saṃvṛttā girayaḥ kāñcanākarāḥ //
MBh, 9, 43, 35.2 api mām iti sarveṣāṃ teṣām āsīnmanogatam //
MBh, 9, 43, 40.1 sarve bhāsvaradehāste catvāraḥ samarūpiṇaḥ /
MBh, 9, 43, 42.2 gaṅgayā sahitāḥ sarve praṇipetur jagatpatim //
MBh, 9, 43, 45.1 tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ /
MBh, 9, 43, 46.1 aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām /
MBh, 9, 43, 48.2 senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata //
MBh, 9, 43, 49.1 sarvadevanikāyānāṃ ye rājānaḥ pariśrutāḥ /
MBh, 9, 43, 49.2 tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ //
MBh, 9, 43, 49.2 tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ //
MBh, 9, 43, 52.1 tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite /
MBh, 9, 43, 52.2 niṣedur devagandharvāḥ sarve sampūrṇamānasāḥ //
MBh, 9, 44, 1.2 tato 'bhiṣekasaṃbhārān sarvān saṃbhṛtya śāstrataḥ /
MBh, 9, 44, 3.1 sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam /
MBh, 9, 44, 8.3 sarvair vidyādharaiḥ puṇyair yogasiddhaistathā vṛtaḥ //
MBh, 9, 44, 17.1 jagṛhuste tadā rājan sarva eva divaukasaḥ /
MBh, 9, 44, 26.1 jayaśabdaṃ tataścakrur devāḥ sarve savāsavāḥ /
MBh, 9, 44, 34.1 vardhanaṃ nandanaṃ caiva sarvavidyāviśāradau /
MBh, 9, 46, 5.4 varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan //
MBh, 9, 46, 6.2 tathā tvam api sarvāsāṃ saritāṃ vai patir bhava //
MBh, 9, 46, 9.1 samāgamya tataḥ sarve varuṇaṃ sāgarālayam /
MBh, 9, 46, 13.2 upatasthur mahātmānaṃ sarvalokapitāmaham //
MBh, 9, 46, 14.2 sarvalokakṣayo mā bhūt saṃpādayatu no 'nalam //
MBh, 9, 46, 17.1 pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ /
MBh, 9, 46, 19.1 devāḥ sarve naravyāghra bṛhaspatipurogamāḥ /
MBh, 9, 46, 19.3 punar yathāgataṃ jagmuḥ sarvabhakṣaśca so 'bhavat //
MBh, 9, 46, 21.1 sasarja bhagavān yatra sarvalokapitāmahaḥ /
MBh, 9, 46, 29.1 niṣevitaṃ sarvasattvair nāmnā badarapācanam /
MBh, 9, 47, 9.1 sarvam adya yathāśakti tava dāsyāmi suvrata /
MBh, 9, 47, 13.1 tacca sarvaṃ yathābhūtaṃ bhaviṣyati varānane /
MBh, 9, 47, 13.2 tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati //
MBh, 9, 47, 13.2 tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati //
MBh, 9, 47, 27.2 sarvapāpāpahaṃ subhru nāmnā badarapācanam /
MBh, 9, 47, 59.1 tasyāstu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ /
MBh, 9, 48, 3.1 nirargalān sajārūthyān sarvān vividhadakṣiṇān /
MBh, 9, 48, 5.2 indratīrtham iti khyātaṃ sarvapāpapramocanam //
MBh, 9, 48, 7.2 asakṛt pṛthivīṃ sarvāṃ hatakṣatriyapuṃgavām //
MBh, 9, 48, 18.1 tasyā nadyāstu tīre vai sarve devāḥ savāsavāḥ /
MBh, 9, 49, 2.2 karmaṇā manasā vācā samaḥ sarveṣu jantuṣu //
MBh, 9, 49, 39.2 tāni sarvāṇyatītaṃ ca samapaśyat tato 'sitaḥ //
MBh, 9, 49, 49.2 ānupūrvyeṇa lokāṃstān sarvān avatatāra ha //
MBh, 9, 49, 54.2 sarvāścāsya kriyāścakre vidhidṛṣṭena karmaṇā //
MBh, 9, 49, 58.2 abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate //
MBh, 9, 50, 40.2 sarveṣām eva rājendra na kaścit pratibhānavān //
MBh, 9, 50, 43.1 tataḥ sarve samājagmustatra rājanmaharṣayaḥ /
MBh, 9, 50, 50.1 muṣṭiṃ muṣṭiṃ tataḥ sarve darbhāṇāṃ te 'bhyupāharan /
MBh, 9, 51, 26.2 samācakhyur mahātmānastasmai sarvaṃ yathātatham //
MBh, 9, 52, 21.2 ataśca sarve 'pi vasuṃdharādhipā hatā gamiṣyanti mahātmanāṃ gatim //
MBh, 9, 53, 3.2 papraccha tān ṛṣīn sarvān kasyāśramavarastvayam //
MBh, 9, 53, 4.1 te tu sarve mahātmānam ūcū rājan halāyudham /
MBh, 9, 53, 5.2 atrāsya vidhivad yajñāḥ sarve vṛttāḥ sanātanāḥ //
MBh, 9, 53, 9.3 skandhāvārāṇi sarvāṇi nivartyāruruhe 'calam //
MBh, 9, 53, 19.1 pratyutthāya tu te sarve pūjayitvā yatavratam /
MBh, 9, 53, 20.1 tato 'syākathayad rājannāradaḥ sarvadharmavit /
MBh, 9, 53, 20.2 sarvam eva yathāvṛttam atītaṃ kurusaṃkṣayam //
MBh, 9, 53, 22.1 śrutam etanmayā pūrvaṃ sarvam eva tapodhana /
MBh, 9, 53, 32.3 sarvān visarjayāmāsa ye tenābhyāgatāḥ saha /
MBh, 9, 53, 35.1 sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvahā sadā /
MBh, 9, 54, 11.2 siṃhanādaiśca śūrāṇāṃ diśaḥ sarvāḥ prapūritāḥ //
MBh, 9, 55, 3.1 ājñāpya sarvānnṛpatīn bhuktvā cemāṃ vasuṃdharām /
MBh, 9, 55, 8.2 babhūvuśca diśaḥ sarvāstimireṇa samāvṛtāḥ //
MBh, 9, 55, 21.1 sabhāyām avahāsasya sarvasvaharaṇasya ca /
MBh, 9, 55, 30.3 tat sarvaṃ yātayāmyadya diṣṭyā dṛṣṭo 'si durmate //
MBh, 9, 55, 33.2 bhrātaraste hatāḥ sarve śūrā vikrāntayodhinaḥ //
MBh, 9, 55, 40.1 tasya tad vacanaṃ śrutvā sarva evābhyapūjayan /
MBh, 9, 55, 41.1 tataḥ sampūjitaḥ sarvaiḥ samprahṛṣṭatanūruhaḥ /
MBh, 9, 56, 3.3 rudhirokṣitasarvāṅgau gadāhastau manasvinau /
MBh, 9, 56, 9.2 saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata //
MBh, 9, 56, 28.1 āviddhā sarvavegena bhīmena mahatī gadā /
MBh, 9, 56, 30.2 bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān //
MBh, 9, 56, 41.1 āścaryaṃ cāpi tad rājan sarvasainyānyapūjayan /
MBh, 9, 57, 31.1 jarjarīkṛtasarvāṅgau rudhireṇābhisaṃplutau /
MBh, 9, 57, 47.1 tasminnipatite vīre patyau sarvamahīkṣitām /
MBh, 9, 57, 57.2 āvignamanasaḥ sarve babhūvur bharatarṣabha //
MBh, 9, 58, 1.3 prahṛṣṭamanasaḥ sarve babhūvustatra pāṇḍavāḥ //
MBh, 9, 58, 2.2 dadṛśur hṛṣṭaromāṇaḥ sarve te cāpi somakāḥ //
MBh, 9, 59, 19.1 tad idaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt /
MBh, 9, 59, 36.2 anvamodata tat sarvaṃ yad bhīmena kṛtaṃ yudhi //
MBh, 9, 59, 41.1 duḥśāsanaprabhṛtayaḥ sarve te cogravādinaḥ /
MBh, 9, 60, 42.1 viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṇḍavāḥ /
MBh, 9, 60, 56.1 naiṣa śakyo 'tiśīghrāstraste ca sarve mahārathāḥ /
MBh, 9, 60, 58.1 te hi sarve mahātmānaścatvāro 'tirathā bhuvi /
MBh, 9, 60, 61.2 sadbhiścānugataḥ panthāḥ sa sarvair anugamyate //
MBh, 9, 60, 62.2 sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ //
MBh, 9, 61, 1.2 tataste prayayuḥ sarve nivāsāya mahīkṣitaḥ /
MBh, 9, 61, 3.2 sarve cānye maheṣvāsā yayuḥ svaśibirāṇyuta //
MBh, 9, 61, 24.2 rakṣitavyo mahābāho sarvāsvāpatsviti prabho /
MBh, 9, 61, 33.2 atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakistathā //
MBh, 9, 61, 35.1 tathetyuktvā ca te sarve pāṇḍavāḥ sātyakistathā /
MBh, 9, 62, 6.1 tattvato vai samācakṣva sarvam adhvaryusattama /
MBh, 9, 62, 21.2 tāśca te saphalāḥ sarvā hate duryodhane 'cyuta //
MBh, 9, 62, 39.1 yad idaṃ pāṇḍavaiḥ sarvaistava cittānurodhibhiḥ /
MBh, 9, 62, 42.2 sarvalokasya sāṃnidhye grāmāṃstvaṃ pañca yācitaḥ //
MBh, 9, 62, 43.2 tavāparādhānnṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam //
MBh, 9, 62, 45.1 kālopahatacitto hi sarvo muhyati bhārata /
MBh, 9, 62, 48.1 etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam /
MBh, 9, 62, 50.1 etat sarvam anudhyātvā ātmanaśca vyatikramam /
MBh, 9, 63, 19.2 amitrā bādhitāḥ sarve ko nu svantataro mayā //
MBh, 9, 63, 21.1 mānitā bāndhavāḥ sarve mānyaḥ sampūjito janaḥ /
MBh, 9, 63, 21.2 tritayaṃ sevitaṃ sarvaṃ ko nu svantataro mayā //
MBh, 9, 63, 43.1 tad ākhyāya tataḥ sarve droṇaputrasya bhārata /
MBh, 9, 64, 11.2 moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ //
MBh, 9, 64, 12.2 duryodhanaṃ ca samprekṣya sarve bhūmāv upāviśan //
MBh, 9, 64, 13.2 uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram //
MBh, 9, 64, 16.2 nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha //
MBh, 9, 64, 21.1 adhruvā sarvamartyeṣu dhruvaṃ śrīr upalakṣyate /
MBh, 9, 64, 23.2 kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ //
MBh, 9, 64, 24.2 vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ //
MBh, 9, 64, 38.1 adyāhaṃ sarvapāñcālān vāsudevasya paśyataḥ /
MBh, 9, 64, 38.2 sarvopāyair hi neṣyāmi pretarājaniveśanam //
MBh, 9, 64, 47.2 prayayau siṃhanādena diśaḥ sarvā vinādayan //
MBh, 9, 64, 48.2 tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām //
MBh, 10, 1, 8.1 avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā /
MBh, 10, 1, 13.1 ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya /
MBh, 10, 1, 24.2 sarvasya jagato dhātrī śarvarī samapadyata //
MBh, 10, 1, 41.3 nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat //
MBh, 10, 1, 49.1 ninditāni ca sarvāṇi kutsitāni pade pade /
MBh, 10, 1, 64.1 kecinnāgaśataprāṇāḥ kecit sarvāstrakovidāḥ /
MBh, 10, 2, 1.2 śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho /
MBh, 10, 2, 2.1 ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ /
MBh, 10, 2, 4.1 tābhyām ubhābhyāṃ sarvārthā nibaddhā hyadhamottamāḥ /
MBh, 10, 2, 9.1 tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha /
MBh, 10, 3, 3.2 tuṣyanti ca pṛthak sarve prajñayā te svayā svayā //
MBh, 10, 3, 4.1 sarvo hi manyate loka ātmānaṃ buddhimattaram /
MBh, 10, 3, 4.2 sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati //
MBh, 10, 3, 4.2 sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati //
MBh, 10, 3, 5.1 sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā /
MBh, 10, 3, 15.1 sarvo hi puruṣo bhoja sādhvetad iti niścitaḥ /
MBh, 10, 3, 16.1 sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ /
MBh, 10, 3, 19.2 dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām //
MBh, 10, 3, 28.1 adya tān sahitān sarvān dhṛṣṭadyumnapurogamān /
MBh, 10, 3, 30.1 adyāhaṃ sarvapāñcālānnihatya ca nikṛtya ca /
MBh, 10, 3, 31.1 adyāhaṃ sarvapāñcālaiḥ kṛtvā bhūmiṃ śarīriṇīm /
MBh, 10, 4, 11.1 te vayaṃ sahitāstāta sarvāñ śatrūn samāgatān /
MBh, 10, 4, 15.2 daityasenām iva kruddhaḥ sarvadānavasūdanaḥ //
MBh, 10, 4, 18.2 nivartiṣyāmahe sarve hatā vā svargagā vayam //
MBh, 10, 4, 19.1 sarvopāyaiḥ sahāyāste prabhāte vayam eva hi /
MBh, 10, 4, 24.2 pratyakṣam api te sarvaṃ tanme marmāṇi kṛntati //
MBh, 10, 5, 3.2 jānīyād āgamān sarvān grāhyaṃ ca na virodhayet //
MBh, 10, 5, 11.2 viśvastā rajanīṃ sarve pretā iva vicetasaḥ //
MBh, 10, 5, 13.1 sarvāstraviduṣāṃ loke śreṣṭhastvam asi viśrutaḥ /
MBh, 10, 5, 14.2 prakāśe sarvabhūtānāṃ vijetā yudhi śātravān //
MBh, 10, 6, 17.1 tataḥ sarvāyudhābhāve vīkṣamāṇastatastataḥ /
MBh, 10, 7, 12.2 sarvabhūtopahāreṇa yakṣye 'haṃ śucinā śucim //
MBh, 10, 7, 30.1 rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ /
MBh, 10, 7, 56.1 tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai /
MBh, 10, 7, 56.1 tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai /
MBh, 10, 7, 57.1 sarvabhūtāśaya vibho havirbhūtam upasthitam /
MBh, 10, 8, 7.1 yattau bhavantau paryāptau sarvakṣatrasya nāśane /
MBh, 10, 8, 26.2 saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitastadā //
MBh, 10, 8, 27.2 vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata //
MBh, 10, 8, 31.2 sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat //
MBh, 10, 8, 38.2 śrāntānnyastāyudhān sarvān kṣaṇenaiva vyapothayat //
MBh, 10, 8, 39.2 rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 59.1 tato bhīṣmanihantā taṃ saha sarvaiḥ prabhadrakaiḥ /
MBh, 10, 8, 61.2 prabhadrakagaṇān sarvān abhidudrāva vegavān /
MBh, 10, 8, 68.2 trāsayan sarvabhūtāni vinadan bhairavān ravān //
MBh, 10, 8, 88.2 apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ //
MBh, 10, 8, 118.1 brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ /
MBh, 10, 8, 123.2 saṃlīnān yudhyamānāṃśca sarvān drauṇir apothayat //
MBh, 10, 8, 137.2 yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ //
MBh, 10, 8, 140.2 ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho //
MBh, 10, 8, 150.1 pāñcālā nihatāḥ sarve draupadeyāśca sarvaśaḥ /
MBh, 10, 8, 150.2 somakā matsyaśeṣāśca sarve vinihatā mayā //
MBh, 10, 9, 1.2 te hatvā sarvapāñcālān draupadeyāṃśca sarvaśaḥ /
MBh, 10, 9, 19.1 āhustvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām /
MBh, 10, 9, 22.1 kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ /
MBh, 10, 9, 31.1 pāṇḍavāścāpi te sarve kiṃ vakṣyanti narādhipān /
MBh, 10, 9, 35.1 dātāraṃ sarvakāmānāṃ rakṣitāraṃ prajāhitam /
MBh, 10, 9, 38.2 yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān //
MBh, 10, 9, 43.1 ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām /
MBh, 10, 9, 49.1 draupadeyā hatāḥ sarve dhṛṣṭadyumnasya cātmajāḥ /
MBh, 10, 9, 49.2 pāñcālā nihatāḥ sarve matsyaśeṣaṃ ca bhārata //
MBh, 10, 10, 11.2 bandhūn amātyān pautrāṃśca jitvā sarvāñ jitā vayam //
MBh, 10, 10, 22.2 paśyāpramādena nihatya śatrūn sarvānmahendraṃ sukham edhamānam //
MBh, 10, 11, 5.2 tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat //
MBh, 10, 11, 23.1 śrutaṃ tat sarvalokeṣu paramavyasane yathā /
MBh, 10, 12, 3.1 bhīmaḥ priyaste sarvebhyo bhrātṛbhyo bharatarṣabha /
MBh, 10, 12, 5.1 tanmahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām /
MBh, 10, 12, 7.2 sarvadharmavid ācāryo nānviṣat satataṃ sutam //
MBh, 10, 12, 10.2 nirāśaḥ sarvakalyāṇaiḥ śocan paryapatanmahīm //
MBh, 10, 12, 22.2 sarvayatnena tenāpi gṛhṇann etad akalpayat //
MBh, 10, 12, 23.1 tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ /
MBh, 10, 12, 34.1 bhāratācāryaputraḥ sanmānitaḥ sarvayādavaiḥ /
MBh, 10, 13, 1.2 evam uktvā yudhāṃ śreṣṭhaḥ sarvayādavanandanaḥ /
MBh, 10, 13, 1.3 sarvāyudhavaropetam āruroha mahāratham /
MBh, 10, 13, 5.1 anvārohaddhṛṣīkeśaḥ ketuḥ sarvadhanuṣmatām /
MBh, 10, 13, 19.2 sarvalokapramohārthaṃ tad astraṃ pramumoca ha //
MBh, 10, 14, 5.2 bhrātṛbhyaścaiva sarvebhyaḥ svastītyuktvā paraṃtapaḥ //
MBh, 10, 14, 9.2 mahad bhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata //
MBh, 10, 14, 13.1 tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau /
MBh, 10, 14, 13.1 tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau /
MBh, 10, 15, 3.1 saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ /
MBh, 10, 15, 17.2 adya pāṇḍusutān sarvāñ jīvitād bhraṃśayiṣyati //
MBh, 10, 15, 22.1 evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ /
MBh, 10, 16, 9.1 tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ /
MBh, 10, 16, 12.2 vicariṣyasi pāpātman sarvavyādhisamanvitaḥ //
MBh, 10, 16, 13.2 kṛpācchāradvatād vīraḥ sarvāstrāṇyupalapsyate //
MBh, 10, 16, 19.3 jagāma vimanāsteṣāṃ sarveṣāṃ paśyatāṃ vanam //
MBh, 10, 17, 1.2 hateṣu sarvasainyeṣu sauptike tai rathaistribhiḥ /
MBh, 10, 17, 2.2 drauṇinā nihatāḥ sarve mama putrā mahārathāḥ //
MBh, 10, 17, 5.2 yad ekaḥ śibiraṃ sarvam avadhīnno guroḥ sutaḥ //
MBh, 10, 17, 9.2 viceṣṭate jagaccedaṃ sarvam asyaiva karmaṇā //
MBh, 10, 17, 12.2 sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam //
MBh, 10, 17, 15.2 yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham //
MBh, 10, 17, 16.1 tāḥ sṛṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim /
MBh, 10, 18, 11.2 timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam //
MBh, 10, 18, 18.1 sa tu vidrāvya tat sarvaṃ śitikaṇṭho 'vahasya ca /
MBh, 10, 18, 23.1 tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha /
MBh, 10, 18, 23.2 sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan //
MBh, 10, 18, 24.1 tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho /
MBh, 10, 18, 25.1 tatas te nihatāḥ sarve tava putrā mahārathāḥ /
MBh, 11, 1, 7.2 sahitāstava putreṇa sarve vai nidhanaṃ gatāḥ //
MBh, 11, 1, 10.2 hataputro hatāmātyo hatasarvasuhṛjjanaḥ /
MBh, 11, 1, 19.1 pariṇāmaśca vayasaḥ sarvabandhukṣayaśca me /
MBh, 11, 1, 24.3 śalyaśca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat //
MBh, 11, 1, 26.2 kṣapitāḥ kṣatriyāḥ sarve śatrūṇāṃ vardhitaṃ yaśaḥ //
MBh, 11, 2, 2.3 sthirajaṅgamamartyānāṃ sarveṣām eṣa nirṇayaḥ //
MBh, 11, 2, 3.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 11, 2, 7.1 sarve svādhyāyavanto hi sarve ca caritavratāḥ /
MBh, 11, 2, 7.1 sarve svādhyāyavanto hi sarve ca caritavratāḥ /
MBh, 11, 2, 7.2 sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā //
MBh, 11, 2, 14.2 na madhyasthaḥ kvacit kālaḥ sarvaṃ kālaḥ prakarṣati //
MBh, 11, 3, 4.1 aśāśvatam idaṃ sarvaṃ cintyamānaṃ nararṣabha /
MBh, 11, 4, 2.2 janmaprabhṛti bhūtānāṃ kriyāḥ sarvāḥ śṛṇu prabho /
MBh, 11, 4, 3.2 tataḥ sarvāṅgasampūrṇo garbho māse prajāyate //
MBh, 11, 4, 15.1 evaṃ sarvaṃ viditvā vai yastattvam anuvartate /
MBh, 11, 5, 1.3 etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me //
MBh, 11, 5, 6.2 vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti //
MBh, 11, 6, 3.1 etanme sarvam ācakṣva sādhu ceṣṭāmahe tathā /
MBh, 11, 6, 7.3 antakaḥ sarvabhūtānāṃ dehināṃ sarvahāryasau //
MBh, 11, 6, 7.3 antakaḥ sarvabhūtānāṃ dehināṃ sarvahāryasau //
MBh, 11, 7, 12.2 atrābhilikhitānyāhuḥ sarvabhūtāni karmaṇā //
MBh, 11, 8, 17.2 yatitaṃ sarvayatnena śamaṃ prati janeśvara //
MBh, 11, 8, 20.3 nāradapramukhāṃścāpi sarvān devaṛṣīṃstathā //
MBh, 11, 8, 34.2 etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam //
MBh, 11, 9, 3.1 kṣipram ānaya gāndhārīṃ sarvāśca bharatastriyaḥ /
MBh, 11, 9, 8.1 tataḥ praṇādaḥ saṃjajñe sarveṣu kuruveśmasu /
MBh, 11, 9, 8.2 ākumāraṃ puraṃ sarvam abhavacchokakarśitam //
MBh, 11, 9, 18.1 śilpino vaṇijo vaiśyāḥ sarvakarmopajīvinaḥ /
MBh, 11, 10, 4.2 sarvam anyat parikṣīṇaṃ sainyaṃ te bharatarṣabha //
MBh, 11, 10, 12.1 pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ /
MBh, 11, 10, 20.1 apakramya tu te rājan sarva eva mahārathāḥ /
MBh, 11, 11, 1.2 hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ /
MBh, 11, 11, 30.2 anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ //
MBh, 11, 12, 10.1 evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa /
MBh, 11, 13, 1.3 abhyayur bhrātaraḥ sarve gāndhārīṃ sahakeśavāḥ //
MBh, 11, 13, 5.2 sarvaprāṇabhṛtāṃ bhāvaṃ sa tatra samabudhyata //
MBh, 11, 14, 5.2 bhavatyā viditaṃ sarvam uktavān yat sutastava //
MBh, 11, 14, 11.3 kṛtavāṃścāpi tat sarvaṃ yad idaṃ bhāṣase mayi //
MBh, 11, 15, 13.2 ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ /
MBh, 11, 16, 1.3 apaśyat tatra tiṣṭhantī sarvaṃ divyena cakṣuṣā //
MBh, 11, 16, 9.2 pāṇḍuputrāśca te sarve yudhiṣṭhirapurogamāḥ //
MBh, 11, 16, 31.1 śayanānyucitāḥ sarve mṛdūni vimalāni ca /
MBh, 11, 16, 41.1 sarveṣvapararātreṣu yān anandanta bandinaḥ /
MBh, 11, 16, 49.1 śirobhiḥ patitair hastaiḥ sarvāṅgair yūthaśaḥ kṛtaiḥ /
MBh, 11, 16, 58.2 yad imāḥ kurvate sarvā rūpam uccāvacaṃ striyaḥ //
MBh, 11, 17, 6.1 ityukte jānatī sarvam ahaṃ svaṃ vyasanāgamam /
MBh, 11, 18, 19.2 pītaśoṇitasarvāṅgo bhīmasenena pātitaḥ //
MBh, 11, 20, 17.2 ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ //
MBh, 11, 22, 17.1 vārayāmāsa yaḥ sarvān pāṇḍavān putragṛddhinaḥ /
MBh, 11, 23, 32.1 vedā yasmācca catvāraḥ sarvāstrāṇi ca keśava /
MBh, 11, 24, 9.2 snuṣāśca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi //
MBh, 11, 25, 9.1 prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ /
MBh, 11, 25, 12.1 āsāṃ sarvānavadyānām ātapena pariśramāt /
MBh, 11, 25, 13.2 droṇenābhimukhāḥ sarve bhrātaraḥ pañca kekayāḥ //
MBh, 11, 25, 28.1 avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha /
MBh, 11, 26, 11.3 ācakṣva me mahābāho sarvajño hyasi me mataḥ //
MBh, 11, 26, 40.2 kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata //
MBh, 11, 26, 42.2 tāṃśca sarvān samānāyya rāśīn kṛtvā sahasraśaḥ //
MBh, 11, 27, 3.2 udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ /
MBh, 11, 27, 9.1 pratyayudhyata yaḥ sarvān purā vaḥ sapadānugān /
MBh, 11, 27, 9.2 duryodhanabalaṃ sarvaṃ yaḥ prakarṣan vyarocata //
MBh, 11, 27, 12.1 śrutvā tu pāṇḍavāḥ sarve mātur vacanam apriyam /
MBh, 11, 27, 16.2 sa naḥ prathamajo bhrātā sarvaśastrabhṛtāṃ varaḥ /
MBh, 12, 1, 1.2 kṛtodakāste suhṛdāṃ sarveṣāṃ pāṇḍunandanāḥ /
MBh, 12, 1, 1.3 viduro dhṛtarāṣṭraśca sarvāśca bharatastriyaḥ //
MBh, 12, 1, 5.2 gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam //
MBh, 12, 1, 22.2 putraṃ sarvaguṇopetam avakīrṇaṃ jale purā //
MBh, 12, 1, 44.1 śrotum icchāmi bhagavaṃstvattaḥ sarvaṃ yathātatham /
MBh, 12, 1, 44.2 bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam //
MBh, 12, 2, 1.3 kathayāmāsa tat sarvaṃ yathā śaptaḥ sa sūtajaḥ //
MBh, 12, 2, 28.1 nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā /
MBh, 12, 4, 4.1 śrutvā duryodhanastatra sametān sarvapārthivān /
MBh, 12, 4, 9.1 kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ /
MBh, 12, 4, 9.2 sarve bhāsvaradehāśca vyāghrā iva madotkaṭāḥ //
MBh, 12, 6, 10.2 śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ /
MBh, 12, 7, 11.2 na gavāśvena sarveṇa te tyājyā ya ime hatāḥ //
MBh, 12, 7, 30.2 pradahanto diśaḥ sarvāstejasā bhāskarā iva //
MBh, 12, 7, 36.2 vanam āmantrya vaḥ sarvān gamiṣyāmi paraṃtapa //
MBh, 12, 8, 4.2 hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt //
MBh, 12, 8, 6.3 sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ //
MBh, 12, 8, 8.1 sarvārambhān samutsṛjya hatasvastir akiṃcanaḥ /
MBh, 12, 8, 16.2 kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
MBh, 12, 8, 18.2 vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā //
MBh, 12, 8, 21.2 arthād etāni sarvāṇi pravartante narādhipa //
MBh, 12, 8, 34.1 sa tvāṃ dravyamayo yajñaḥ samprāptaḥ sarvadakṣiṇaḥ /
MBh, 12, 8, 35.2 upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te //
MBh, 12, 8, 36.2 juhāva sarvabhūtāni tathaivātmānam ātmanā //
MBh, 12, 9, 13.2 vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ //
MBh, 12, 9, 16.1 jaṅgamājaṅgamān sarvānnavihiṃsaṃścaturvidhān /
MBh, 12, 9, 16.2 prajāḥ sarvāḥ svadharmasthāḥ samaḥ prāṇabhṛtaḥ prati //
MBh, 12, 9, 17.2 prasannavadano nityaṃ sarvendriyasusaṃyataḥ //
MBh, 12, 9, 20.2 dvaṃdvāni ca viruddhāni tāni sarvāṇyacintayan //
MBh, 12, 9, 26.2 sarvāstāḥ samabhityajya nimeṣādivyavasthitaḥ //
MBh, 12, 9, 27.1 teṣu nityam asaktaśca tyaktasarvendriyakriyaḥ /
MBh, 12, 9, 28.1 vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 12, 9, 28.1 vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ /
MBh, 12, 10, 6.1 prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ /
MBh, 12, 10, 6.2 sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam //
MBh, 12, 11, 13.2 atha sarvāṇi karmāṇi mantrasiddhāni cakṣate //
MBh, 12, 11, 15.1 īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām /
MBh, 12, 11, 21.2 kuṭumbavidhinānena yasmin sarvaṃ pratiṣṭhitam //
MBh, 12, 12, 1.3 rājānam abhisamprekṣya sarvadharmabhṛtāṃ varam //
MBh, 12, 12, 3.1 viśākhayūpe devānāṃ sarveṣām agnayaścitāḥ /
MBh, 12, 12, 5.1 na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu /
MBh, 12, 12, 6.1 atyāśramān ayaṃ sarvān ityāhur vedaniścayāḥ /
MBh, 12, 12, 11.1 āśramāṃstulayā sarvān dhṛtān āhur manīṣiṇaḥ /
MBh, 12, 12, 15.2 tyāgayuktaṃ mahārāja sarvam eva mahāphalam //
MBh, 12, 12, 26.1 rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ /
MBh, 12, 14, 9.2 sampūrṇāṃ sarvakāmānām āhave vijayaiṣiṇaḥ //
MBh, 12, 14, 15.1 mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ /
MBh, 12, 14, 28.1 amarapratimāḥ sarve śatrusāhāḥ paraṃtapāḥ /
MBh, 12, 14, 30.1 anṛtaṃ mābravīcchvaśrūḥ sarvajñā sarvadarśinī /
MBh, 12, 14, 30.1 anṛtaṃ mābravīcchvaśrūḥ sarvajñā sarvadarśinī /
MBh, 12, 14, 32.1 yeṣām unmattako jyeṣṭhaḥ sarve tasyopacāriṇaḥ /
MBh, 12, 14, 32.2 tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ //
MBh, 12, 14, 35.1 sāhaṃ sarvādhamā loke strīṇāṃ bharatasattama /
MBh, 12, 14, 36.2 tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam //
MBh, 12, 15, 2.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
MBh, 12, 15, 6.2 evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam //
MBh, 12, 15, 19.1 madhyasthān sarvabhūteṣu dāntāñ śamaparāyaṇān /
MBh, 12, 15, 19.2 yajante mānavāḥ kecit praśāntāḥ sarvakarmasu //
MBh, 12, 15, 22.1 tān atti puruṣaḥ sarvān paśya dharmo yathāgataḥ /
MBh, 12, 15, 22.2 prāṇasyānnam idaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat //
MBh, 12, 15, 29.1 daṇḍanītyāṃ praṇītāyāṃ sarve sidhyantyupakramāḥ /
MBh, 12, 15, 29.2 kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ //
MBh, 12, 15, 34.1 sarvo daṇḍajito loko durlabho hi śucir naraḥ /
MBh, 12, 15, 38.1 viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ /
MBh, 12, 15, 43.1 daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ /
MBh, 12, 15, 48.1 arthe sarve samārambhāḥ samāyattā na saṃśayaḥ /
MBh, 12, 15, 50.2 ubhayaṃ sarvakāryeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 15, 56.1 avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ /
MBh, 12, 16, 4.1 bhavatastu pramohena sarvaṃ saṃśayitaṃ kṛtam /
MBh, 12, 16, 5.1 kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ /
MBh, 12, 17, 13.2 parityajyāmiṣaṃ sarvaṃ mṛṣāvādāt pramokṣyase //
MBh, 12, 17, 23.2 nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam //
MBh, 12, 18, 10.2 sarvair etaiḥ parityaktaḥ parivrajasi niṣkriyaḥ //
MBh, 12, 18, 17.1 nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat /
MBh, 12, 18, 20.1 yastvayaṃ sarvam utsṛjya dhānāmuṣṭiparigrahaḥ /
MBh, 12, 18, 20.2 yadānena samaṃ sarvaṃ kim idaṃ mama dīyate /
MBh, 12, 19, 6.1 yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca /
MBh, 12, 20, 10.2 tasmāt sarvaṃ yajña evopayojyaṃ dhanaṃ tato 'nantara eva kāmaḥ //
MBh, 12, 20, 11.1 yajñair indro vividhair annavadbhir devān sarvān abhyayānmahaujāḥ /
MBh, 12, 20, 11.2 tenendratvaṃ prāpya vibhrājate 'sau tasmād yajñe sarvam evopayojyam //
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
MBh, 12, 20, 14.2 ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam //
MBh, 12, 21, 5.1 yadāsau sarvabhūtānāṃ na krudhyati na duṣyati /
MBh, 12, 21, 8.3 kecit sarvaṃ parityajya tūṣṇīṃ dhyāyanta āsate //
MBh, 12, 21, 9.1 rājyam eke praśaṃsanti sarveṣāṃ paripālanam /
MBh, 12, 21, 10.1 etat sarvaṃ samālokya budhānām eṣa niścayaḥ /
MBh, 12, 22, 8.1 sa bhavān sarvadharmajñaḥ sarvātmā bharatarṣabha /
MBh, 12, 22, 8.1 sa bhavān sarvadharmajñaḥ sarvātmā bharatarṣabha /
MBh, 12, 25, 8.1 bhrātṝṃśca sarvān kratubhiḥ saṃyojya bahudakṣiṇaiḥ /
MBh, 12, 25, 19.2 taskaraiścāpi hanyante sarvaṃ tad rājakilbiṣam //
MBh, 12, 25, 28.2 sarvāṃl lokān vyāpya kīrtyā manasvī vājigrīvo modate devaloke //
MBh, 12, 26, 5.2 paryāyayogād vihitaṃ vidhātrā kālena sarvaṃ labhate manuṣyaḥ //
MBh, 12, 26, 14.1 sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ /
MBh, 12, 26, 14.2 kālena paripakvā hi mriyante sarvamānavāḥ //
MBh, 12, 26, 19.1 ātmāpi cāyaṃ na mama sarvāpi pṛthivī mama /
MBh, 12, 26, 31.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna kupyet //
MBh, 12, 26, 33.2 sarvāṃl lokān dharmamūrtyā caraṃścāpy ūrdhvaṃ dehānmodate devaloke //
MBh, 12, 27, 14.1 ācāryaśca maheṣvāsaḥ sarvapārthivapūjitaḥ /
MBh, 12, 27, 25.2 sarve mām anujānīta tyakṣyāmīdaṃ kalevaram //
MBh, 12, 27, 29.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 28, 11.2 sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇastatastataḥ //
MBh, 12, 28, 16.2 prāptavyam avaśaiḥ sarvaṃ parihāro na vidyate //
MBh, 12, 28, 19.2 prāptivyāyāmayogaśca sarvam etat pratiṣṭhitam //
MBh, 12, 28, 21.2 niyataṃ sarvabhūtānāṃ kālenaiva bhavantyuta //
MBh, 12, 28, 32.1 iti kālena sarvārthānīpsitānīpsitāni ca /
MBh, 12, 28, 32.2 spṛśanti sarvabhūtāni nimittaṃ nopalabhyate //
MBh, 12, 28, 48.2 jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ //
MBh, 12, 28, 49.2 naro 'vaśaḥ samabhyeti sarvabhūtaniṣevitam //
MBh, 12, 28, 56.2 pravṛttacakrasya yaśo 'bhivardhate sarveṣu lokeṣu carācareṣu //
MBh, 12, 29, 3.1 sarve sma te saṃśayitāḥ punar eva janārdana /
MBh, 12, 29, 10.1 sarve hyabhimukhāḥ śūrā vigatā raṇaśobhinaḥ /
MBh, 12, 29, 11.1 sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave /
MBh, 12, 29, 13.1 sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāśca sṛñjaya /
MBh, 12, 29, 38.2 na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata /
MBh, 12, 29, 43.1 bharatasya mahat karma sarvarājasu pārthivāḥ /
MBh, 12, 29, 47.2 sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt //
MBh, 12, 29, 50.2 arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati //
MBh, 12, 29, 52.2 sarvā droṇadughā gāvo rāme rājyaṃ praśāsati //
MBh, 12, 29, 59.1 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ /
MBh, 12, 29, 59.1 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ /
MBh, 12, 29, 69.2 sarvabhūtānyamanyanta mama vādayatītyayam //
MBh, 12, 29, 80.1 tam iyaṃ pṛthivī sarvā ekāhnā samapadyata /
MBh, 12, 29, 83.2 sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate //
MBh, 12, 29, 87.2 ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām //
MBh, 12, 29, 96.2 sarve 'śvamedhair ījānāste 'bhyayur dakṣiṇāyanam //
MBh, 12, 29, 99.2 hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ //
MBh, 12, 29, 99.2 hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ //
MBh, 12, 29, 106.2 lebhe ca kāmāṃstān sarvān pāvakād iti naḥ śrutam //
MBh, 12, 29, 125.1 yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam /
MBh, 12, 29, 132.2 sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ //
MBh, 12, 29, 133.1 arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ /
MBh, 12, 30, 42.1 pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ /
MBh, 12, 31, 5.2 sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani //
MBh, 12, 31, 8.2 sarvam etat tvayi vibho bhāgineyopapadyate //
MBh, 12, 32, 6.3 pāpān sarvair upāyaistānniyacched ghātayeta vā //
MBh, 12, 32, 9.3 aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara //
MBh, 12, 33, 9.2 tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam //
MBh, 12, 34, 24.1 tasmiṃstat kaluṣaṃ sarvaṃ samāptam iti śabditam /
MBh, 12, 34, 32.2 rañjayan prakṛtīḥ sarvāḥ paripāhi vasuṃdharām //
MBh, 12, 34, 34.1 evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata /
MBh, 12, 35, 8.2 etānyenāṃsi sarvāṇi vyutkrāntasamayaśca yaḥ //
MBh, 12, 35, 12.2 aprayacchaṃśca sarvāṇi nityaṃ deyāni bhārata //
MBh, 12, 35, 13.2 sarvāṇyetānyakāryāṇi prāhur dharmavido janāḥ //
MBh, 12, 35, 21.1 etat te sarvam ākhyātaṃ kaunteyābhakṣyabhakṣaṇam /
MBh, 12, 35, 21.2 prāyaścittavidhānena sarvam etena śudhyati //
MBh, 12, 36, 7.1 te sarve pūtapāpmāno bhavantīti parā śrutiḥ /
MBh, 12, 36, 8.2 brahmahā vipramucyeta sarvapāpebhya eva ca //
MBh, 12, 36, 9.2 dogdhrīṇāṃ sa ca pāpebhyaḥ sarvebhyo vipramucyate //
MBh, 12, 36, 14.2 mahāprasthānam ātiṣṭhanmucyate sarvakilbiṣaiḥ //
MBh, 12, 36, 19.1 mahāvrataṃ cared yastu dadyāt sarvasvam eva tu /
MBh, 12, 36, 32.1 eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet /
MBh, 12, 36, 33.2 ahiṃsro 'mandako 'jalpanmucyate sarvakilbiṣaiḥ //
MBh, 12, 36, 40.1 bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca /
MBh, 12, 36, 41.1 jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavatyuta /
MBh, 12, 37, 5.2 kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate //
MBh, 12, 37, 19.1 kravyādāḥ pakṣiṇaḥ sarve catuṣpādāśca daṃṣṭriṇaḥ /
MBh, 12, 37, 43.1 etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira /
MBh, 12, 38, 5.3 nāradaṃ samabhiprekṣya sarvaṃ jānan purātanam //
MBh, 12, 38, 7.1 sa te sarvarahasyeṣu saṃśayānmanasi sthitān /
MBh, 12, 38, 7.2 chettā bhāgīrathīputraḥ sarvajñaḥ sarvadharmavit //
MBh, 12, 38, 8.2 sākṣād dadarśa yo devān sarvāñ śakrapurogamān //
MBh, 12, 38, 10.2 tacca sarvaṃ savaiyākhyaṃ prāptavān kurusattamaḥ //
MBh, 12, 38, 18.2 āgaskṛt sarvalokasya pṛthivīnāśakārakaḥ //
MBh, 12, 38, 26.2 hitārthaṃ sarvalokasya samuttasthau mahātapāḥ //
MBh, 12, 38, 41.1 kurustriyaśca tāḥ sarvāḥ kuntī kṛṣṇā ca draupadī /
MBh, 12, 39, 9.1 tataḥ prakṛtayaḥ sarvāḥ paurajānapadāstathā /
MBh, 12, 39, 24.1 vṛtaḥ sarvaistadā viprair āśīrvādavivakṣubhiḥ /
MBh, 12, 39, 26.1 ime prāhur dvijāḥ sarve samāropya vaco mayi /
MBh, 12, 39, 29.1 tataste brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ /
MBh, 12, 39, 31.2 tato rājan brāhmaṇāste sarva eva viśāṃ pate /
MBh, 12, 39, 35.2 tataste brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ /
MBh, 12, 39, 40.2 abhayaṃ sarvabhūtebhyo varayāmāsa bhārata //
MBh, 12, 39, 41.2 abhayaṃ sarvabhūtebhyastatastasmai jagatprabhuḥ //
MBh, 12, 40, 6.2 dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan //
MBh, 12, 40, 8.1 tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam /
MBh, 12, 40, 9.2 ābhiṣecanikaṃ bhāṇḍaṃ sarvasaṃbhārasaṃbhṛtam //
MBh, 12, 40, 15.2 dhṛtarāṣṭraśca rājarṣiḥ sarvāḥ prakṛtayastathā //
MBh, 12, 40, 16.2 dharmarājo 'pi tat sarvaṃ pratijagrāha dharmataḥ //
MBh, 12, 41, 7.2 asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca /
MBh, 12, 41, 8.2 paurajānapadān sarvān visṛjya kurunandanaḥ /
MBh, 12, 41, 14.2 tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate //
MBh, 12, 41, 17.2 sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham //
MBh, 12, 42, 2.2 sarvakāmaguṇopetam annaṃ gāśca dhanāni ca /
MBh, 12, 42, 7.2 suhṛdāṃ kārayāmāsa sarveṣām aurdhvadaihikam //
MBh, 12, 42, 9.2 sarvāṃśca kauravāmātyān bhṛtyāṃśca samapūjayat //
MBh, 12, 42, 10.2 sarvāstāḥ kauravo rājā sampūjyāpālayad ghṛṇī //
MBh, 12, 43, 14.2 ṛbhur vibhuḥ sarvasūkṣmas tvaṃ sāvitraṃ ca paṭhyase //
MBh, 12, 44, 1.2 tato visarjayāmāsa sarvāḥ prakṛtayo nṛpaḥ /
MBh, 12, 45, 9.2 sarvān saṃtoṣayāmāsa saṃśritān dadatāṃ varaḥ //
MBh, 12, 45, 12.1 tathā sarvaṃ sa nagaraṃ prasādya janamejaya /
MBh, 12, 45, 17.2 kaccijjñānāni sarvāṇi prasannāni tavācyuta //
MBh, 12, 46, 3.2 indriyāṇi ca sarvāṇi manasi sthāpitāni te //
MBh, 12, 46, 4.2 sarvaścaiva gaṇo deva kṣetrajñe te niveśitaḥ //
MBh, 12, 46, 17.2 ādhāraṃ sarvavidyānāṃ tam asmi manasā gataḥ //
MBh, 12, 47, 11.2 yuktvā sarvātmanātmānaṃ taṃ prapadye prajāpatim //
MBh, 12, 47, 38.1 saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat /
MBh, 12, 47, 41.1 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu /
MBh, 12, 47, 54.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
MBh, 12, 47, 54.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
MBh, 12, 47, 54.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
MBh, 12, 47, 54.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
MBh, 12, 47, 56.2 namaste dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 47, 56.2 namaste dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 47, 61.2 yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā //
MBh, 12, 47, 67.2 bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ //
MBh, 12, 48, 1.3 kṛpādayaśca te sarve catvāraḥ pāṇḍavāśca ha //
MBh, 12, 48, 7.1 gacchann eva mahābāhuḥ sarvayādavanandanaḥ /
MBh, 12, 49, 29.2 sarvavidyāntagaṃ śreṣṭhaṃ dhanurvede ca pāragam /
MBh, 12, 49, 31.1 dadāha pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām /
MBh, 12, 49, 69.1 sarvakarmāṇi kurute tasyarṣeḥ śūdravaddhi saḥ /
MBh, 12, 50, 11.2 parivārya tataḥ sarve niṣeduḥ puruṣarṣabhāḥ //
MBh, 12, 50, 18.2 sarvaṃ tajjñānavṛddhasya tava pāṇāvivāhitam //
MBh, 12, 50, 24.1 anṛśaṃsaṃ śuciṃ dāntaṃ sarvabhūtahite ratam /
MBh, 12, 50, 29.1 tvaṃ hi sarvair guṇai rājan devān apyatiricyase /
MBh, 12, 50, 31.2 cāturāśramyasaṃsṛṣṭāste sarve viditāstava //
MBh, 12, 51, 4.2 yogeśvara namaste 'stu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 51, 15.1 ete hi devā vasavo vimānāny āsthāya sarve jvalitāgnikalpāḥ /
MBh, 12, 51, 17.2 ataḥ sma sarve tvayi saṃnikarṣaṃ samāgatā dharmavivecanāya //
MBh, 12, 52, 3.2 yadā vācogataṃ sarvaṃ tava vāci samāhitam //
MBh, 12, 52, 12.2 tad bravīhyāśu sarveṣām āgamānāṃ tvam āgamaḥ //
MBh, 12, 52, 14.3 mahāvīrye mahāsattve sthite sarvārthadarśini //
MBh, 12, 52, 22.2 tataste vyāsasahitāḥ sarva eva maharṣayaḥ /
MBh, 12, 52, 23.1 tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt /
MBh, 12, 52, 25.1 vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 52, 27.1 tato maharṣayaḥ sarve samutthāya janārdanam /
MBh, 12, 53, 2.1 sa dhyānapatham āśritya sarvajñānāni mādhavaḥ /
MBh, 12, 54, 3.2 hateṣu sarvasainyeṣu tanme śaṃsa mahāmune //
MBh, 12, 54, 7.2 uvāca pāṇḍavān sarvān hataśiṣṭāṃśca pārthivān //
MBh, 12, 54, 9.1 ayaṃ prāṇān utsisṛkṣustaṃ sarve 'bhyetya pṛcchata /
MBh, 12, 54, 13.2 tvaṃ hi nastāta sarveṣāṃ sarvadharmavid uttamaḥ //
MBh, 12, 54, 13.2 tvaṃ hi nastāta sarveṣāṃ sarvadharmavid uttamaḥ //
MBh, 12, 54, 16.1 kaccijjñānāni sarvāṇi pratibhānti ca te 'nagha /
MBh, 12, 54, 18.2 tat sarvam anupaśyāmi pāṇau phalam ivāhitam //
MBh, 12, 54, 19.2 tān sarvān samprapaśyāmi varadānāt tavācyuta //
MBh, 12, 54, 25.3 mattaḥ sarve 'bhinirvṛttā bhāvāḥ sadasadātmakāḥ //
MBh, 12, 54, 30.2 sa phalaṃ sarvapuṇyānāṃ pretya cānubhaviṣyati //
MBh, 12, 54, 35.2 jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ //
MBh, 12, 55, 3.2 ahṛṣyann ṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 4.1 sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām /
MBh, 12, 55, 6.2 yasmin etāni sarvāṇi sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 20.1 tam uvācātha gāṅgeya ṛṣabhaḥ sarvadhanvinām /
MBh, 12, 56, 1.3 anumānya gurūn sarvān paryapṛcchad yudhiṣṭhiraḥ //
MBh, 12, 56, 3.2 sarvasya jīvalokasya rājadharmāḥ parāyaṇam //
MBh, 12, 56, 6.2 lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet //
MBh, 12, 56, 9.1 āgamaśca parastvattaḥ sarveṣāṃ naḥ paraṃtapa /
MBh, 12, 56, 20.1 ārjavaṃ sarvakāryeṣu śrayethāḥ kurunandana /
MBh, 12, 56, 35.2 sarveṣu teṣu manyante naradurgaṃ sudustaram //
MBh, 12, 56, 42.1 vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa /
MBh, 12, 57, 27.1 sarvātiśaṅkī nṛpatir yaśca sarvaharo bhavet /
MBh, 12, 57, 27.1 sarvātiśaṅkī nṛpatir yaśca sarvaharo bhavet /
MBh, 12, 57, 30.2 sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā //
MBh, 12, 58, 22.1 rājyaṃ sarvāmiṣaṃ nityam ārjaveneha dhāryate /
MBh, 12, 59, 3.1 vyāsādīn abhivādyarṣīn sarvaistaiścābhinanditāḥ /
MBh, 12, 59, 8.1 samānajanmamaraṇaḥ samaḥ sarvaguṇair nṛṇām /
MBh, 12, 59, 10.2 vyākulenākulaḥ sarvo bhavatīti viniścayaḥ //
MBh, 12, 59, 11.1 etad icchāmyahaṃ sarvaṃ tattvena bharatarṣabha /
MBh, 12, 59, 12.2 yad ekasmiñ jagat sarvaṃ devavad yāti saṃnatim //
MBh, 12, 59, 13.2 niyatastvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ /
MBh, 12, 59, 14.2 dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam //
MBh, 12, 59, 17.2 lobhasya vaśam āpannāḥ sarve bhāratasattama //
MBh, 12, 59, 23.2 ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ //
MBh, 12, 59, 28.1 tān uvāca surān sarvān svayaṃbhūr bhagavāṃstataḥ /
MBh, 12, 59, 56.2 śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam //
MBh, 12, 59, 68.1 pratyakṣā ca parokṣā ca sarvādhikaraṇeṣu ca /
MBh, 12, 59, 74.2 tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam //
MBh, 12, 59, 75.2 devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān //
MBh, 12, 59, 80.1 nayacāraśca vipulo yena sarvam idaṃ tatam /
MBh, 12, 59, 84.1 sarvabhūtānukampā ca sarvam atropavarṇitam /
MBh, 12, 59, 84.1 sarvabhūtānukampā ca sarvam atropavarṇitam /
MBh, 12, 59, 84.2 bhuvi vācogataṃ yacca tacca sarvaṃ samarpitam //
MBh, 12, 59, 110.1 priyāpriye parityajya samaḥ sarveṣu jantuṣu /
MBh, 12, 59, 127.2 rañjitāśca prajāḥ sarvāstena rājeti śabdyate //
MBh, 12, 59, 141.1 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu /
MBh, 12, 60, 2.1 ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak /
MBh, 12, 60, 19.1 sveṣu dharmeṣvavasthāpya prajāḥ sarvā mahīpatiḥ /
MBh, 12, 60, 19.2 dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet //
MBh, 12, 60, 22.1 pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha /
MBh, 12, 60, 23.2 brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ //
MBh, 12, 60, 25.2 sasyasya sarvabījānām eṣā sāṃvatsarī bhṛtiḥ //
MBh, 12, 60, 39.1 ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate /
MBh, 12, 60, 41.3 tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā //
MBh, 12, 60, 43.1 yajño manīṣayā tāta sarvavarṇeṣu bhārata /
MBh, 12, 60, 43.3 tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate //
MBh, 12, 60, 51.2 sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ /
MBh, 12, 61, 9.1 nirāśīḥ syāt sarvasamo nirbhogo nirvikāravān /
MBh, 12, 61, 10.1 adhītya vedān kṛtasarvakṛtyaḥ saṃtānam utpādya sukhāni bhuktvā /
MBh, 12, 61, 12.2 amatsarī sarvaliṅgipradātā vaitānanityaśca gṛhāśramī syāt //
MBh, 12, 62, 3.2 nemāni dṛṣṭāntavidhau smṛtāni kṣātre hi sarvaṃ vihitaṃ yathāvat //
MBh, 12, 62, 6.2 sarvadharmopapannasya sambhūtasya kṛtātmanaḥ //
MBh, 12, 63, 5.2 ete sarve śūdrasamā bhavanti rājann etān varjayed devakṛtye //
MBh, 12, 63, 7.2 tathā viprasyāśramāḥ sarva eva purā rājan brahmaṇā vai nisṛṣṭāḥ //
MBh, 12, 63, 8.1 yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ /
MBh, 12, 63, 9.1 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ /
MBh, 12, 63, 10.1 loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ /
MBh, 12, 63, 10.2 sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ //
MBh, 12, 63, 10.2 sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ //
MBh, 12, 63, 10.2 sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ //
MBh, 12, 63, 13.2 āśramā vihitāḥ sarve varjayitvā nirāśiṣam //
MBh, 12, 63, 17.1 pālayitvā prajāḥ sarvā dharmeṇa vadatāṃ vara /
MBh, 12, 63, 24.2 sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmād iti vedācchṛṇomi //
MBh, 12, 63, 25.1 yathā rājan hastipade padāni saṃlīyante sarvasattvodbhavāni /
MBh, 12, 63, 25.2 evaṃ dharmān rājadharmeṣu sarvān sarvāvasthaṃ sampralīnān nibodha //
MBh, 12, 63, 25.2 evaṃ dharmān rājadharmeṣu sarvān sarvāvasthaṃ sampralīnān nibodha //
MBh, 12, 63, 27.1 sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānā bhavanti /
MBh, 12, 63, 27.1 sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānā bhavanti /
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 63, 28.1 majjet trayī daṇḍanītau hatāyāṃ sarve dharmā na bhaveyur viruddhāḥ /
MBh, 12, 63, 28.2 sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe //
MBh, 12, 63, 29.1 sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ /
MBh, 12, 63, 29.1 sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ /
MBh, 12, 63, 29.2 sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmān praviṣṭāḥ //
MBh, 12, 63, 29.2 sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmān praviṣṭāḥ //
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 64, 2.1 sarvāṇyetāni dharmāṇi kṣātre bharatasattama /
MBh, 12, 64, 5.2 sarvalokahitaṃ dharmaṃ kṣatriyeṣu pratiṣṭhitam //
MBh, 12, 64, 7.2 sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā /
MBh, 12, 64, 21.2 asmin dharme sarvadharmāḥ praviṣṭās tasmād dharmaṃ śreṣṭham imaṃ vadanti //
MBh, 12, 64, 22.2 trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā //
MBh, 12, 64, 23.1 yadi hyasau bhagavānnāhaniṣyad ripūn sarvān vasumān aprameyaḥ /
MBh, 12, 64, 24.2 cāturvarṇyaṃ cāturāśramyadharmāḥ sarve na syur brahmaṇo vai vināśāt //
MBh, 12, 64, 26.1 ātmatyāgaḥ sarvabhūtānukampā lokajñānaṃ mokṣaṇaṃ pālanaṃ ca /
MBh, 12, 64, 27.2 śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti //
MBh, 12, 64, 28.2 loke bhūtāni sarvāṇi vicaranti na saṃśayaḥ //
MBh, 12, 64, 29.1 sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam /
MBh, 12, 65, 1.2 evaṃvīryaḥ sarvadharmopapannaḥ kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ /
MBh, 12, 65, 1.2 evaṃvīryaḥ sarvadharmopapannaḥ kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ /
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 65, 3.1 tyāgaṃ śreṣṭhaṃ munayo vai vadanti sarvaśreṣṭho yaḥ śarīraṃ tyajeta /
MBh, 12, 65, 3.2 nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ pratyakṣaṃ te bhūmipālāḥ sadaite //
MBh, 12, 65, 6.1 sarvodyogair āśramaṃ dharmam āhuḥ kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam /
MBh, 12, 65, 6.1 sarvodyogair āśramaṃ dharmam āhuḥ kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam /
MBh, 12, 65, 12.1 ete dharmāḥ sarvavarṇāśca vīrair utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ /
MBh, 12, 65, 15.1 kathaṃ dharmaṃ careyuste sarve viṣayavāsinaḥ /
MBh, 12, 65, 15.2 madvidhaiśca kathaṃ sthāpyāḥ sarve te dasyujīvinaḥ //
MBh, 12, 65, 17.2 mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ /
MBh, 12, 65, 18.1 bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ /
MBh, 12, 65, 21.1 dakṣiṇā sarvayajñānāṃ dātavyā bhūtim icchatā /
MBh, 12, 65, 21.2 pākayajñā mahārhāśca kartavyāḥ sarvadasyubhiḥ //
MBh, 12, 65, 22.2 sarvalokasya karmāṇi kartavyānīha pārthiva //
MBh, 12, 65, 23.2 dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ /
MBh, 12, 65, 30.1 prajāpatir hi bhagavān yaḥ sarvam asṛjajjagat /
MBh, 12, 66, 2.2 viditāḥ sarva eveha dharmāstava yudhiṣṭhira /
MBh, 12, 66, 4.1 sarvāṇyetāni kaunteya vidyante manujarṣabha /
MBh, 12, 66, 9.1 pālanāt sarvabhūtānāṃ svarāṣṭraparipālanāt /
MBh, 12, 66, 11.2 sarvadā sarvabhūteṣu brahmāśramapadaṃ bhavet //
MBh, 12, 66, 13.1 sarvabhūteṣvanukrośaṃ kurvatastasya bhārata /
MBh, 12, 66, 13.2 ānṛśaṃsyapravṛttasya sarvāvasthaṃ padaṃ bhavet //
MBh, 12, 66, 14.1 bālavṛddheṣu kauravya sarvāvasthaṃ yudhiṣṭhira /
MBh, 12, 66, 14.2 anukrośaṃ vidadhataḥ sarvāvasthaṃ padaṃ bhavet //
MBh, 12, 66, 19.1 āśramasthāni sarvāṇi yastu veśmani bhārata /
MBh, 12, 66, 20.2 āśramāṇāṃ sa sarveṣāṃ phalaṃ prāpnotyanuttamam //
MBh, 12, 66, 22.2 kurvan vasati sarveṣu hyāśrameṣu yudhiṣṭhira //
MBh, 12, 66, 23.2 pālayan puruṣavyāghra rājā sarvāśramī bhavet //
MBh, 12, 66, 25.2 sarvalokasya kaunteya rājā bhavati so ''śramī //
MBh, 12, 66, 28.2 te caivāṃśaharāḥ sarve dharme parakṛte 'nagha //
MBh, 12, 66, 29.1 sarvāśramapade hyāhur gārhasthyaṃ dīptanirṇayam /
MBh, 12, 66, 32.1 yadā nivṛttaḥ sarvasmāt kāmo yo 'sya hṛdi sthitaḥ /
MBh, 12, 66, 34.2 pālane yatnam ātiṣṭha sarvalokasya cānagha //
MBh, 12, 67, 19.1 viśvāsanārthaṃ varṇānāṃ sarveṣām aviśeṣataḥ /
MBh, 12, 67, 25.2 sukhe dhāsyasi naḥ sarvān kubera iva nairṛtān //
MBh, 12, 67, 30.2 apatatrasire sarve svadharme ca dadhur manaḥ //
MBh, 12, 67, 35.1 rājñaḥ paraiḥ paribhavaḥ sarveṣām asukhāvahaḥ /
MBh, 12, 67, 36.2 āsanāni ca śayyāśca sarvopakaraṇāni ca //
MBh, 12, 68, 4.1 sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ /
MBh, 12, 68, 5.1 vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ /
MBh, 12, 68, 24.2 kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet //
MBh, 12, 68, 27.1 hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ /
MBh, 12, 68, 27.2 bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet //
MBh, 12, 68, 32.1 striyaścāpuruṣā mārgaṃ sarvālaṃkārabhūṣitāḥ /
MBh, 12, 68, 35.2 tat sarvaṃ vartate samyag yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 38.1 tasya yo vahate bhāraṃ sarvalokasukhāvaham /
MBh, 12, 68, 43.1 yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ /
MBh, 12, 68, 45.1 yadā tvadhārmikān sarvāṃstīkṣṇair daṇḍair niyacchati /
MBh, 12, 68, 51.1 tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet /
MBh, 12, 69, 7.1 saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca /
MBh, 12, 69, 9.1 amātyeṣu ca sarveṣu mitreṣu trividheṣu ca /
MBh, 12, 69, 13.2 cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava //
MBh, 12, 69, 27.1 sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam /
MBh, 12, 69, 33.2 praveśayecca tān sarvāñ śākhānagarakeṣvapi //
MBh, 12, 69, 36.2 vināśayed vā sarvasvaṃ balenātha svakena vai //
MBh, 12, 69, 37.2 jalaṃ nisrāvayet sarvam anisrāvyaṃ ca dūṣayet //
MBh, 12, 69, 39.2 sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣān vivarjayet //
MBh, 12, 69, 42.2 teṣāṃ ca dvāravad guptiḥ kāryā sarvātmanā bhavet //
MBh, 12, 69, 56.1 āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām /
MBh, 12, 69, 57.1 auṣadhāni ca sarvāṇi mūlāni ca phalāni ca /
MBh, 12, 69, 70.1 kṛtvā sarvāṇi kāryāṇi samyak saṃpālya medinīm /
MBh, 12, 69, 71.2 apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ //
MBh, 12, 70, 8.2 sarveṣām eva varṇānāṃ nādharme ramate manaḥ //
MBh, 12, 70, 10.1 ṛtavaśca sukhāḥ sarve bhavantyuta nirāmayāḥ /
MBh, 12, 70, 19.2 sarveṣām eva varṇānāṃ svadharmāccyavate manaḥ //
MBh, 12, 70, 21.2 ṛtavo nasukhāḥ sarve bhavantyāmayinastathā //
MBh, 12, 70, 24.1 rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ /
MBh, 12, 71, 13.1 iti sarvān guṇān etān yathoktān yo 'nuvartate /
MBh, 12, 72, 4.2 atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ //
MBh, 12, 72, 8.2 alubdhān buddhisampannān sarvakarmasu yojayet //
MBh, 12, 72, 14.2 asthāne cāsya tad vittaṃ sarvam eva vinaśyati //
MBh, 12, 73, 6.2 īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye //
MBh, 12, 73, 10.2 viprasya sarvam evaitad yat kiṃcijjagatīgatam /
MBh, 12, 73, 11.2 gurur hi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaśca vai dvijaḥ //
MBh, 12, 73, 18.2 tasya dharmasya sarvasya bhāgī rājapurohitaḥ //
MBh, 12, 73, 19.1 evam eva prajāḥ sarvā rājānam abhisaṃśritāḥ /
MBh, 12, 73, 24.2 teṣu bhogeṣu sarveṣu nabhīto labhate sukham //
MBh, 12, 73, 26.2 rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam //
MBh, 12, 74, 5.2 brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate //
MBh, 12, 74, 12.2 tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham //
MBh, 12, 74, 17.2 pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti //
MBh, 12, 74, 21.3 vimohanaṃ kurute deva eṣa tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ //
MBh, 12, 74, 29.2 agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ //
MBh, 12, 74, 30.2 jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram //
MBh, 12, 74, 31.2 sarvaṃ śreṣṭhaṃ variṣṭhaṃ ca nivedyaṃ tasya dharmataḥ //
MBh, 12, 75, 22.2 tayor hi sarvam āyattaṃ yat kiṃcijjagatīgatam //
MBh, 12, 76, 3.1 sarvāścaiva prajā nityaṃ rājā dharmeṇa pālayet /
MBh, 12, 76, 9.1 apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ /
MBh, 12, 76, 11.1 sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇāstathā /
MBh, 12, 76, 12.1 brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam /
MBh, 12, 76, 13.2 narāstam upajīvanti nṛpaṃ sarvārthasādhakam //
MBh, 12, 77, 7.1 aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ /
MBh, 12, 77, 7.1 aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ /
MBh, 12, 77, 7.2 tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet //
MBh, 12, 78, 5.2 tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan //
MBh, 12, 78, 18.2 saṃvibhaktāsmi sarveṣāṃ māmakāntaram āviśaḥ //
MBh, 12, 78, 19.2 avyucchettāsmi sarveṣāṃ māmakāntaram āviśaḥ //
MBh, 12, 78, 24.1 vedādhyayanasampannastapasvī sarvadharmavit /
MBh, 12, 78, 24.2 svāmī sarvasya rājyasya śrīmānmama purohitaḥ //
MBh, 12, 78, 29.2 yasmāt sarvāsvavasthāsu dharmam evānvavekṣase /
MBh, 12, 79, 5.1 sarvāsvavasthāsvetāni brāhmaṇaḥ parivarjayet /
MBh, 12, 79, 12.2 atha tāta yadā sarvāḥ śastram ādadate prajāḥ /
MBh, 12, 79, 18.2 sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira //
MBh, 12, 79, 25.2 duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśaḥ //
MBh, 12, 79, 27.2 brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇam iṣyate //
MBh, 12, 79, 42.2 na varṣati ca yo meghaḥ sarva ete nirarthakāḥ //
MBh, 12, 79, 43.2 sa eva rājā kartavyastena sarvam idaṃ dhṛtam //
MBh, 12, 80, 6.2 ete mahartvijastāta sarve mānyā yathātatham //
MBh, 12, 80, 20.1 sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam /
MBh, 12, 81, 6.2 sarve nityaṃ śaṅkitavyāḥ pratyakṣaṃ kāryam ātmanaḥ //
MBh, 12, 81, 14.2 na tatrānicchatas tasya bhidyeran sarvasetavaḥ //
MBh, 12, 81, 29.1 ete hyamātyāḥ kartavyāḥ sarvakarmasvavasthitāḥ /
MBh, 12, 82, 14.2 akrūrabhojaprabhavāḥ sarve hyete tadanvayāḥ //
MBh, 12, 82, 19.2 jihvām uddhara sarveṣāṃ parimṛjyānumṛjya ca //
MBh, 12, 82, 24.1 sarva eva guruṃ bhāram anaḍvān vahate same /
MBh, 12, 82, 29.1 mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ /
MBh, 12, 82, 30.2 tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam /
MBh, 12, 83, 4.2 sametya sarve bādhante sa vinaśyatyarakṣitaḥ //
MBh, 12, 83, 9.2 sarveṣāṃ rājayuktānāṃ duṣkṛtaṃ paripṛṣṭavān //
MBh, 12, 83, 10.2 rājayuktāpacārāṃśca sarvān buddhvā tatastataḥ //
MBh, 12, 83, 11.2 sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ //
MBh, 12, 83, 15.1 tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha /
MBh, 12, 83, 18.1 mitrārtham abhisaṃtapto bhaktyā sarvātmanā gataḥ /
MBh, 12, 83, 26.1 tebhyaḥ sarvebhya evāhur bhayaṃ rājopasevinām /
MBh, 12, 83, 31.1 devateva hi sarvārthān kuryād rājā prasāditaḥ /
MBh, 12, 83, 44.2 tathopamām imāṃ manye vāgurāṃ sarvaghātinīm //
MBh, 12, 83, 63.1 sarvakāmān parityajya tapastaptaṃ tadā mayā /
MBh, 12, 84, 3.1 etān sahāyāṃl lipsethāḥ sarvāsvāpatsu bhārata /
MBh, 12, 84, 13.2 sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ //
MBh, 12, 84, 22.2 nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ //
MBh, 12, 84, 23.2 avaśyaṃ janayatyeva sarvakarmasu saṃśayān //
MBh, 12, 84, 38.2 sarvakarmasu yaḥ śuddhaḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 42.1 sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe /
MBh, 12, 84, 44.1 tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ /
MBh, 12, 85, 2.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 85, 3.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 85, 4.1 etad ekapadaṃ śakra sarvalokasukhāvaham /
MBh, 12, 85, 4.2 ācaran sarvabhūteṣu priyo bhavati sarvadā //
MBh, 12, 85, 8.2 sarvalokam imaṃ śakra sāntvena kurute vaśe //
MBh, 12, 85, 11.2 ityuktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā /
MBh, 12, 87, 4.2 sarvasaṃpatpradhānaṃ yad bāhulyaṃ vāpi sambhavet //
MBh, 12, 87, 11.2 pure janapade caiva sarvadoṣānnivartayet //
MBh, 12, 87, 12.2 nicayān vardhayet sarvāṃstathā yantragadāgadān //
MBh, 12, 87, 17.2 kulīnāḥ sattvasampannā yuktāḥ sarveṣu karmasu //
MBh, 12, 87, 18.2 niyuñjyācca prayatnena sarvavarṇān svakarmasu //
MBh, 12, 87, 20.2 anutiṣṭhet svayaṃ rājā sarvaṃ hyatra pratiṣṭhitam //
MBh, 12, 87, 21.1 udāsīnārimitrāṇāṃ sarvam eva cikīrṣitam /
MBh, 12, 87, 22.1 tatastathā vidhātavyaṃ sarvam evāpramādataḥ /
MBh, 12, 87, 26.1 ātmānaṃ sarvakāryāṇi tāpase rājyam eva ca /
MBh, 12, 87, 27.1 sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam /
MBh, 12, 88, 2.3 hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu //
MBh, 12, 88, 5.2 grāmāṇāṃ śatapālāya sarvam eva nivedayet //
MBh, 12, 88, 10.1 nagare nagare ca syād ekaḥ sarvārthacintakaḥ /
MBh, 12, 88, 10.3 bhavet sa tān parikrāmet sarvān eva sadā svayam //
MBh, 12, 88, 14.1 phalaṃ karma ca samprekṣya tataḥ sarvaṃ prakalpayet /
MBh, 12, 88, 22.1 paurajānapadān sarvān saṃśritopāśritāṃstathā /
MBh, 12, 88, 22.2 yathāśaktyanukampeta sarvān abhyantarān api //
MBh, 12, 88, 28.1 pratidāsye ca bhavatāṃ sarvaṃ cāhaṃ bhayakṣaye /
MBh, 12, 89, 3.2 tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet //
MBh, 12, 89, 9.1 tasmāt sarvasamārambho durlabhaḥ puruṣavrajaḥ /
MBh, 12, 89, 14.1 niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ /
MBh, 12, 89, 16.1 sarve tathā na jīveyur na kuryuḥ karma ced iha /
MBh, 12, 89, 16.2 sarva eva trayo lokā na bhaveyur asaṃśayam //
MBh, 12, 89, 26.2 kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśayaḥ //
MBh, 12, 89, 28.1 tasmād eteṣu sarveṣu prītimān bhava pārthiva /
MBh, 12, 90, 11.1 sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira /
MBh, 12, 90, 12.2 parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā //
MBh, 12, 90, 13.2 ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ //
MBh, 12, 90, 17.1 amātyānāṃ ca sarveṣāṃ madhyasthānāṃ ca sarvaśaḥ /
MBh, 12, 90, 17.3 sarvān supariṇītāṃstān kārayeta yudhiṣṭhira //
MBh, 12, 90, 18.1 ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum /
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 91, 2.2 tat te sarvaṃ pravakṣyāmi nikhilena yudhiṣṭhira //
MBh, 12, 91, 7.2 tad eva maṅgalaṃ sarvaṃ lokaḥ samanuvartate //
MBh, 12, 91, 10.1 vadhyānām iva sarveṣāṃ mano bhavati vihvalam /
MBh, 12, 91, 14.1 dharme vardhati vardhanti sarvabhūtāni sarvadā /
MBh, 12, 92, 6.2 rājavṛttāni sarvāṇi rājaiva yugam ucyate //
MBh, 12, 92, 7.2 sarvaṃ pramuhyate hyetad yadā rājā pramādyati //
MBh, 12, 92, 9.2 sametya sarve śocanti yadā rājā pramādyati //
MBh, 12, 92, 10.2 adharmavṛtte nṛpatau sarve sīdanti pārthiva //
MBh, 12, 92, 11.2 abalaṃ tanmahad bhūtaṃ yasmin sarvaṃ pratiṣṭhitam //
MBh, 12, 92, 12.2 adharmasthe hi nṛpatau sarve sīdanti pārthiva //
MBh, 12, 92, 31.1 trāyate hi yadā sarvaṃ vācā kāyena karmaṇā /
MBh, 12, 92, 40.1 yamo yacchati bhūtāni sarvāṇyevāviśeṣataḥ /
MBh, 12, 92, 41.1 sahasrākṣeṇa rājā hi sarva evopamīyate /
MBh, 12, 92, 43.1 saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk /
MBh, 12, 92, 46.2 sarvā buddhīḥ parīkṣethāstāpasāśramiṇām api //
MBh, 12, 92, 47.1 tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param /
MBh, 12, 92, 52.2 rājarṣīṇāṃ ca sarveṣāṃ tat tvam apyanupālaya //
MBh, 12, 93, 10.2 api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati //
MBh, 12, 93, 13.1 eteṣveva hi sarveṣu lokayātrā pratiṣṭhitā /
MBh, 12, 94, 19.1 ye kecid bhūmipatayastān sarvān anvavekṣayet /
MBh, 12, 94, 23.1 maraṇāntam idaṃ sarvaṃ neha kiṃcid anāmayam /
MBh, 12, 94, 37.1 api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam /
MBh, 12, 95, 13.2 ityukto vāmadevena sarvaṃ tat kṛtavānnṛpaḥ /
MBh, 12, 96, 4.2 sarvopāyair niyantavyā vikarmasthā narādhipa //
MBh, 12, 97, 5.2 evam eva dhanaṃ sarvaṃ yaccānyat sahasāhṛtam //
MBh, 12, 97, 22.2 āsan rājñāṃ purāṇānāṃ sarvaṃ tanmama rocate //
MBh, 12, 97, 23.1 sarvavidyātirekād vā jayam icchenmahīpatiḥ /
MBh, 12, 98, 9.1 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ /
MBh, 12, 98, 12.2 tāvataḥ so 'śnute lokān sarvakāmaduho 'kṣayān //
MBh, 12, 98, 13.2 sa ha tenaiva raktena sarvapāpaiḥ pramucyate //
MBh, 12, 98, 31.1 sarvo yodhaḥ paraṃ tyaktum āviṣṭastyaktajīvitaḥ /
MBh, 12, 99, 4.1 sarvatejomayaṃ divyaṃ vimānavaram āsthitam /
MBh, 12, 99, 13.1 saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham /
MBh, 12, 99, 21.2 sāsya pūrṇāhutir hotre samṛddhā sarvakāmadhuk //
MBh, 12, 99, 37.2 śatrusenākalatrasya sarvalokān adūrataḥ //
MBh, 12, 100, 3.1 janako maithilo rājā mahātmā sarvatattvavit /
MBh, 12, 100, 4.2 pūrṇā gandharvakanyābhiḥ sarvakāmaduho 'kṣayāḥ //
MBh, 12, 100, 11.1 sarve sukṛtam icchantaḥ suyuddhenātimanyavaḥ /
MBh, 12, 100, 17.2 tasmāt sarvāsvavasthāsu śūraḥ saṃmānam arhati //
MBh, 12, 100, 18.2 śūraḥ sarvaṃ pālayati sarvaṃ śūre pratiṣṭhitam //
MBh, 12, 100, 18.2 śūraḥ sarvaṃ pālayati sarvaṃ śūre pratiṣṭhitam //
MBh, 12, 101, 12.2 tasmāt sarvāsu senāsu yojayanti jayārthinaḥ //
MBh, 12, 101, 32.2 pratispandauṣṭhadantasya nyastasarvāyudhasya ca //
MBh, 12, 101, 37.1 śriyaṃ jānīta dharmasya mūlaṃ sarvasukhasya ca /
MBh, 12, 102, 3.2 ābhīravaḥ subalinastadbalaṃ sarvapāragam //
MBh, 12, 102, 4.1 sarvaśastreṣu kuśalāḥ sattvavanto hyuśīnarāḥ /
MBh, 12, 102, 7.2 pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ //
MBh, 12, 102, 13.2 nakulākṣāstathā caiva sarve śūrāstanutyajaḥ //
MBh, 12, 102, 19.1 tyaktātmānaḥ sarva ete antyajā hyanivartinaḥ /
MBh, 12, 103, 25.1 viṣayo vyathate rājan sarvaḥ sasthāṇujaṅgamaḥ /
MBh, 12, 103, 39.1 evaṃ sarvāsvavasthāsu sāntvapūrvaṃ samācaran /
MBh, 12, 103, 40.1 viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata /
MBh, 12, 103, 41.1 tasmād viśvāsayed rājā sarvabhūtānyamāyayā /
MBh, 12, 104, 36.2 na ca śakto 'pi medhāvī sarvān evārabhennṛpaḥ //
MBh, 12, 105, 12.2 anityaṃ sarvam evedam ahaṃ ca mama cāsti yat //
MBh, 12, 105, 13.1 yat kiṃcinmanyase 'stīti sarvaṃ nāstīti viddhi tat /
MBh, 12, 105, 15.2 sarvaṃ tannāsti taccaiva tajjñātvā ko 'nusaṃjvaret //
MBh, 12, 105, 19.2 avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati //
MBh, 12, 105, 20.2 arvāg eva hi te sarve mariṣyanti śaracchatāt //
MBh, 12, 105, 25.3 hriyate sarvam evedaṃ kālena mahatā dvija //
MBh, 12, 105, 27.3 nānuśocasi kausalya sarvārtheṣu tathā bhava //
MBh, 12, 105, 50.2 vāgyataḥ saṃgṛhītātmā sarvabhūtadayānvitaḥ //
MBh, 12, 106, 2.2 śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ //
MBh, 12, 106, 7.1 pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi /
MBh, 12, 106, 9.2 pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat //
MBh, 12, 106, 21.1 yājayainaṃ viśvajitā sarvasvena viyujyatām /
MBh, 12, 106, 23.1 siddhenauṣadhayogena sarvaśatruvināśinā /
MBh, 12, 108, 13.2 bhinnā vimanasaḥ sarve gacchantyarivaśaṃ bhayāt //
MBh, 12, 108, 30.1 jātyā ca sadṛśāḥ sarve kulena sadṛśāstathā /
MBh, 12, 109, 2.1 kiṃ kāryaṃ sarvadharmāṇāṃ garīyo bhavato matam /
MBh, 12, 109, 11.1 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ /
MBh, 12, 109, 11.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 12, 109, 14.1 tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmyaham /
MBh, 12, 109, 16.1 pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api /
MBh, 12, 109, 28.1 etat sarvam atideśena sṛṣṭaṃ yat kartavyaṃ puruṣeṇeha loke /
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 110, 12.2 na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate //
MBh, 12, 110, 17.3 anuktvā tatra tad vācyaṃ sarve te 'nṛtavādinaḥ //
MBh, 12, 110, 20.2 sarvopāyair nihantavyaḥ pāpo nikṛtijīvanaḥ //
MBh, 12, 110, 21.1 dhanam ityeva pāpānāṃ sarveṣām iha niścayaḥ /
MBh, 12, 111, 17.1 sarvān devānnamasyanti sarvān dharmāṃśca śṛṇvate /
MBh, 12, 111, 17.1 sarvān devānnamasyanti sarvān dharmāṃśca śṛṇvate /
MBh, 12, 111, 23.1 īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam /
MBh, 12, 112, 6.1 ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ /
MBh, 12, 112, 8.1 tasya śaucam amṛṣyantaḥ sarve te sahajātayaḥ /
MBh, 12, 112, 15.1 bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ /
MBh, 12, 112, 30.1 rājopakrośadoṣāśca sarve saṃśrayavāsinām /
MBh, 12, 112, 46.2 tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam //
MBh, 12, 112, 51.2 sarveṣām eva so 'smākaṃ vṛttibhaṅgeṣu vartate //
MBh, 12, 112, 59.1 bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ /
MBh, 12, 112, 75.2 antarhitāḥ sopahitāḥ sarve te parasādhanāḥ //
MBh, 12, 113, 1.3 tanmamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara //
MBh, 12, 114, 3.2 papraccha saritaḥ sarvāḥ saṃśayaṃ jātam ātmanaḥ //
MBh, 12, 114, 6.1 tad ahaṃ śrotum icchāmi sarvāsām eva vo matam /
MBh, 12, 116, 7.1 tasya bhṛtyā viguṇatāṃ yānti sarve kulodgatāḥ /
MBh, 12, 116, 12.2 rājyaṃ cedaṃ janaḥ sarvastat kulīno 'bhiśaṃsati //
MBh, 12, 116, 14.2 yasya bhṛtyajanaḥ sarvo jñānavijñānakovidaḥ /
MBh, 12, 117, 5.2 sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ //
MBh, 12, 117, 7.1 te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ /
MBh, 12, 117, 8.1 dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam /
MBh, 12, 117, 33.1 kadācit kālayogena sarvaprāṇivihiṃsakaḥ /
MBh, 12, 117, 37.1 tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt /
MBh, 12, 118, 7.2 sarvaśāstrārthatattvajñaṃ sahiṣṇuṃ deśajaṃ tathā //
MBh, 12, 118, 9.1 sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam /
MBh, 12, 118, 23.2 yodhāścaiva manuṣyendra sarvair guṇaguṇair vṛtāḥ //
MBh, 12, 118, 27.1 sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā /
MBh, 12, 120, 3.2 rakṣaṇaṃ sarvabhūtānām iti kṣatre paraṃ matam /
MBh, 12, 120, 20.1 anuyuñjīta kṛtyāni sarvāṇyeva mahīpatiḥ /
MBh, 12, 120, 22.2 sarvāṃstān anuvarteta svarāṃstantrīr ivāyatā //
MBh, 12, 120, 23.1 dharmāṇām avirodhena sarveṣāṃ priyam ācaret /
MBh, 12, 120, 26.2 sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ //
MBh, 12, 120, 41.1 sarvān kāmān kāmayāno hi dhīraḥ sattvenālpenāplute hīnadehaḥ /
MBh, 12, 120, 43.1 vidyā tapo vā vipulaṃ dhanaṃ vā sarvam etad vyavasāyena śakyam /
MBh, 12, 120, 45.2 sarvo lubdhaḥ karmaguṇopabhoge yo 'rthair hīno dharmakāmau jahāti //
MBh, 12, 120, 46.1 dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ sarvo lubdhaḥ prārthayate pareṣām /
MBh, 12, 120, 46.2 lubdhe doṣāḥ sambhavantīha sarve tasmād rājā na pragṛhṇīta lubdhān //
MBh, 12, 120, 47.2 ārambhān dviṣatāṃ prājñaḥ sarvān arthāṃstu sūdayet //
MBh, 12, 120, 54.2 avāpsyase puṇyaphalaṃ sukhena sarvo hi lokottamadharmamūlaḥ //
MBh, 12, 121, 1.3 īśvaraśca mahādaṇḍo daṇḍe sarvaṃ pratiṣṭhitam //
MBh, 12, 121, 3.1 sarveṣāṃ prāṇināṃ loke tiryakṣvapi nivāsinām /
MBh, 12, 121, 3.2 sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho //
MBh, 12, 121, 4.1 ityetad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram /
MBh, 12, 121, 8.3 yasmin hi sarvam āyattaṃ sa daṇḍa iha kevalaḥ //
MBh, 12, 121, 17.1 sarvapraharaṇīyāni santi yānīha kānicit /
MBh, 12, 121, 17.2 daṇḍa eva hi sarvātmā loke carati mūrtimān //
MBh, 12, 121, 38.1 prāṇāśca sarvabhūtānāṃ nityam anne pratiṣṭhitāḥ /
MBh, 12, 121, 45.2 kośo mitrāṇi dhānyaṃ ca sarvopakaraṇāni ca //
MBh, 12, 121, 55.2 lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām /
MBh, 12, 122, 15.1 brahmā yiyakṣur bhagavān sarvalokapitāmahaḥ /
MBh, 12, 122, 33.1 kālaṃ sarveśam akarot saṃhāravinayātmakam /
MBh, 12, 122, 34.1 īśvaraḥ sarvadehastu rājarājo dhanādhipaḥ /
MBh, 12, 122, 34.2 sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ //
MBh, 12, 122, 35.2 prajānām adhipaṃ śreṣṭhaṃ sarvadharmabhṛtām api //
MBh, 12, 122, 50.2 sarvasaṃkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ //
MBh, 12, 122, 51.2 īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ //
MBh, 12, 122, 55.1 iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha /
MBh, 12, 122, 55.2 niyantā sarvalokasya dharmākrāntasya bhārata //
MBh, 12, 123, 4.2 saṃkalpamūlāste sarve saṃkalpo viṣayātmakaḥ //
MBh, 12, 123, 5.1 viṣayāścaiva kārtsnyena sarva āhārasiddhaye /
MBh, 12, 123, 6.2 kāmo ratiphalaścātra sarve caite rajasvalāḥ //
MBh, 12, 123, 7.2 vimuktastamasā sarvān dharmādīn kāmanaiṣṭhikān //
MBh, 12, 124, 2.2 śrotum icchāmi tat sarvaṃ yathaitad upalabhyate //
MBh, 12, 124, 5.2 sabhāyāṃ cāvahasanaṃ tat sarvaṃ śṛṇu bhārata //
MBh, 12, 124, 6.2 duryodhanastadāsīnaḥ sarvaṃ pitre nyavedayat //
MBh, 12, 124, 9.2 kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinastathā //
MBh, 12, 124, 17.1 ete hi pārthivāḥ sarve śīlavanto damānvitāḥ /
MBh, 12, 124, 31.2 cakāra sarvabhāvena yadvat sa manasecchati //
MBh, 12, 124, 59.1 śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ /
MBh, 12, 124, 61.2 evam uktvā gatā tu śrīste ca sarve yudhiṣṭhira /
MBh, 12, 124, 64.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 125, 4.1 sarvasyāśā sumahatī puruṣasyopajāyate /
MBh, 12, 125, 24.1 tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha /
MBh, 12, 125, 30.1 bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ /
MBh, 12, 125, 30.1 bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ /
MBh, 12, 126, 24.2 āraṇyakena vidhinā rājñe sarvaṃ nyavedayat //
MBh, 12, 126, 25.1 tataste munayaḥ sarve parivārya nararṣabham /
MBh, 12, 126, 26.2 prayojanam idaṃ sarvam āśramasya praveśanam //
MBh, 12, 126, 34.2 tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt /
MBh, 12, 126, 40.2 saktā yā sarvabhūteṣu sāśā kṛśatarī mayā //
MBh, 12, 128, 9.1 anugamya gatīnāṃ ca sarvāsām eva niścayam /
MBh, 12, 128, 18.2 sarvopāyair ujjihīrṣed ātmānam iti niścayaḥ //
MBh, 12, 128, 23.1 tasya kośabalajyānyā sarvalokaparābhavaḥ /
MBh, 12, 128, 35.2 tanmūlaṃ sarvadharmāṇāṃ dharmamūlāḥ punaḥ prajāḥ //
MBh, 12, 128, 38.2 anarthārtham athāpyanyat tat sarvaṃ hyarthalakṣaṇam /
MBh, 12, 128, 39.2 yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam //
MBh, 12, 128, 44.1 sarvopāyair ādadīta dhanaṃ yajñaprayojanam /
MBh, 12, 128, 49.2 sarvaṃ dhanavataḥ prāpyaṃ sarvaṃ tarati kośavān /
MBh, 12, 128, 49.2 sarvaṃ dhanavataḥ prāpyaṃ sarvaṃ tarati kośavān /
MBh, 12, 129, 13.1 sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca /
MBh, 12, 130, 1.2 hīne paramake dharme sarvalokātilaṅghini /
MBh, 12, 130, 1.3 sarvasmin dasyusādbhūte pṛthivyām upajīvane //
MBh, 12, 130, 3.3 sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana //
MBh, 12, 131, 11.1 ekāntena hyamaryādāt sarvo 'pyudvijate janaḥ /
MBh, 12, 132, 3.1 bubhūṣed balavān eva sarvaṃ balavato vaśe /
MBh, 12, 132, 7.3 nāstyasādhyaṃ balavatāṃ sarvaṃ balavatāṃ śuci //
MBh, 12, 132, 8.2 atha tasmād udvijate sarvo loko vṛkād iva //
MBh, 12, 133, 5.1 sarvakānanadeśajñaḥ pāriyātracaraḥ sadā /
MBh, 12, 133, 5.2 dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ //
MBh, 12, 133, 11.3 grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṃmataḥ //
MBh, 12, 133, 14.1 sarvathā strī na hantavyā sarvasattveṣu yudhyatā /
MBh, 12, 133, 16.1 sarvabhūteṣvapi ca vai brāhmaṇo mokṣam arhati /
MBh, 12, 133, 16.2 kāryā cāpacitisteṣāṃ sarvasvenāpi yā bhavet //
MBh, 12, 133, 23.2 tat sarvam upacakruste kāpavyasyānuśāsanam /
MBh, 12, 133, 23.3 vṛttiṃ ca lebhire sarve pāpebhyaścāpyupāraman //
MBh, 12, 135, 6.1 iyam āpat samutpannā sarveṣāṃ salilaukasām /
MBh, 12, 135, 14.2 sarvān eva tu tāṃstatra te vidur grathitā iti //
MBh, 12, 136, 3.1 dharmārthakuśala prājña sarvaśāstraviśārada /
MBh, 12, 136, 4.2 etad icchāmyahaṃ śrotuṃ sarvam eva yathāvidhi //
MBh, 12, 136, 10.1 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa /
MBh, 12, 136, 11.2 tad anviṣya mahābāho sarvam etad vadasva me //
MBh, 12, 136, 78.2 sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca //
MBh, 12, 136, 105.2 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
MBh, 12, 136, 123.2 sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam //
MBh, 12, 136, 125.2 arthānāṃ caiva sarveṣām anuśāstā ca me bhava //
MBh, 12, 136, 129.1 yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam /
MBh, 12, 136, 143.2 tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam //
MBh, 12, 136, 144.2 tanmithyākaraṇaṃ sarvaṃ vistareṇāpi me śṛṇu //
MBh, 12, 136, 170.2 kāmaṃ sarvaṃ pradāsyāmi na tvātmānaṃ kadācana //
MBh, 12, 136, 171.2 api sarvasvam utsṛjya rakṣed ātmānam ātmanā //
MBh, 12, 136, 186.1 tasmāt sarvāsvavasthāsu rakṣejjīvitam ātmanaḥ /
MBh, 12, 136, 186.2 dravyāṇi saṃtatiścaiva sarvaṃ bhavati jīvataḥ //
MBh, 12, 137, 6.1 rutajñā sarvabhūtānāṃ yathā vai jīvajīvakaḥ /
MBh, 12, 137, 6.2 sarvajñā sarvadharmajñā tiryagyonigatāpi sā //
MBh, 12, 137, 6.2 sarvajñā sarvadharmajñā tiryagyonigatāpi sā //
MBh, 12, 137, 14.1 kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu /
MBh, 12, 137, 24.1 sarveṣāṃ kṛtavairāṇām aviśvāsaḥ sukhāvahaḥ /
MBh, 12, 137, 58.1 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ /
MBh, 12, 137, 58.1 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ /
MBh, 12, 137, 58.2 duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam //
MBh, 12, 137, 58.2 duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam //
MBh, 12, 137, 62.2 rasajñaḥ sarvaduḥkhasya yathātmani tathā pare //
MBh, 12, 137, 80.2 sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ //
MBh, 12, 137, 94.2 etat sarvaṃ guṇavati dharmanetre mahīpatau //
MBh, 12, 137, 97.2 sa sarvalokād upalabhya pāpam adharmabuddhir nirayaṃ prayāti //
MBh, 12, 137, 98.2 sa sarvasukhakṛjjñeyaḥ prajā dharmeṇa pālayan //
MBh, 12, 137, 106.2 sa sarvayajñaphalabhāg rājā loke mahīyate //
MBh, 12, 138, 8.2 tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet //
MBh, 12, 138, 10.1 chinnamūle hyadhiṣṭhāne sarve tajjīvino hatāḥ /
MBh, 12, 138, 11.2 tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet //
MBh, 12, 138, 20.3 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
MBh, 12, 138, 39.1 ye sapatnāḥ sapatnānāṃ sarvāṃstān apavatsayet /
MBh, 12, 139, 1.2 hīne paramake dharme sarvalokātilaṅghini /
MBh, 12, 139, 3.1 sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca /
MBh, 12, 139, 4.1 aviśvasteṣu sarveṣu nityabhīteṣu pārthiva /
MBh, 12, 139, 6.1 sarvasmin dasyusādbhūte pṛthivyām upajīvane /
MBh, 12, 139, 10.2 rājamūlāni sarvāṇi mama nāstyatra saṃśayaḥ //
MBh, 12, 139, 51.2 yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ //
MBh, 12, 139, 72.3 sa vai dharmo yatra na pāpam asti sarvair upāyair hi sa rakṣitavyaḥ //
MBh, 12, 139, 74.3 sarvān kāmān prāpnuvantīha vidvan priyasva kāmaṃ sahitaḥ kṣudhā vai //
MBh, 12, 139, 90.2 saṃjīvayan prajāḥ sarvā janayāmāsa cauṣadhīḥ //
MBh, 12, 139, 92.2 sarvopāyair upāyajño dīnam ātmānam uddharet //
MBh, 12, 140, 12.2 te sarve narapāpiṣṭhā dharmasya paripanthinaḥ //
MBh, 12, 141, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 12, 141, 6.2 śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm /
MBh, 12, 141, 19.2 śītārtastad vanaṃ sarvam ākulenāntarātmanā //
MBh, 12, 142, 27.2 tat kariṣyāmyahaṃ sarvaṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 143, 6.1 adya prabhṛti dehaṃ svaṃ sarvabhogair vivarjitam /
MBh, 12, 144, 2.2 sarvā vai vidhavā nārī bahuputrāpi khecara /
MBh, 12, 144, 7.2 visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ //
MBh, 12, 144, 11.1 citramālyāmbaradharaṃ sarvābharaṇabhūṣitam /
MBh, 12, 146, 4.1 taṃ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ /
MBh, 12, 146, 14.2 nirarthāḥ sarva evaiṣām āśābandhāstvadāśrayāḥ //
MBh, 12, 147, 2.2 sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitaḥ //
MBh, 12, 147, 4.2 sarvamanyūn vinīya tvam abhi mā vada śaunaka //
MBh, 12, 147, 12.2 nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu //
MBh, 12, 147, 16.3 sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara //
MBh, 12, 147, 18.2 krośatāṃ sarvabhūtānām aho dhig iti kurvatām //
MBh, 12, 148, 12.2 svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ //
MBh, 12, 148, 14.2 na hyasti sarvabhūteṣu duḥkham asmin kutaḥ sukham //
MBh, 12, 148, 15.1 evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām /
MBh, 12, 148, 28.1 bṛhaspatiṃ devaguruṃ surāsurāḥ sametya sarve nṛpate 'nvayuñjan /
MBh, 12, 148, 33.1 yathādityaḥ punar udyaṃstamaḥ sarvaṃ vyapohati /
MBh, 12, 148, 33.2 kalyāṇam ācarann evaṃ sarvaṃ pāpaṃ vyapohati //
MBh, 12, 149, 2.2 kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ //
MBh, 12, 149, 6.1 saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam /
MBh, 12, 149, 8.2 kaṅkālabahule ghore sarvaprāṇibhayaṃkare //
MBh, 12, 149, 10.1 sarveṇa khalu martavyaṃ martyaloke prasūyatā /
MBh, 12, 149, 25.1 sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati /
MBh, 12, 149, 25.1 sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati /
MBh, 12, 149, 27.3 nyavartanta tadā sarve śavārthaṃ te sma mānuṣāḥ //
MBh, 12, 149, 30.2 tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati //
MBh, 12, 149, 39.2 sarvaḥ kālavaśaṃ yāti śubhāśubhasamanvitaḥ //
MBh, 12, 149, 40.2 sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ //
MBh, 12, 149, 41.2 sarvān āviśate mṛtyur evaṃbhūtam idaṃ jagat //
MBh, 12, 149, 67.2 sarvasnehāvasānaṃ tad idaṃ tat pretapattanam //
MBh, 12, 149, 74.2 dharmādharmau gṛhītveha sarve vartāmahe 'dhvani //
MBh, 12, 149, 80.2 dāruṇo martyaloko 'yaṃ sarvaprāṇivināśanaḥ /
MBh, 12, 149, 96.1 sarve vikrāntavīryāśca asmin deśe sudāruṇāḥ /
MBh, 12, 149, 98.2 śroṣyatha bhraṣṭavijñānāstataḥ sarve vinaṅkṣyatha //
MBh, 12, 149, 108.1 ekaputravihīnānāṃ sarveṣāṃ jīvitārthinām /
MBh, 12, 149, 110.2 varaṃ pinākī bhagavān sarvabhūtahite rataḥ //
MBh, 12, 150, 31.1 sa tvam evaṃvidhaṃ vāyuṃ sarvasattvabhṛtāṃ varam /
MBh, 12, 151, 1.3 nāradaḥ pavane sarvaṃ śalmaler vākyam abravīt //
MBh, 12, 151, 4.1 jānāmi tvām ahaṃ vāyo sarvaprāṇabhṛtāṃ varam /
MBh, 12, 152, 5.2 abhidhyāprajñatā caiva sarvaṃ lobhāt pravartate //
MBh, 12, 152, 7.1 sarvabhūteṣvaviśvāsaḥ sarvabhūteṣvanārjavam /
MBh, 12, 152, 7.1 sarvabhūteṣvaviśvāsaḥ sarvabhūteṣvanārjavam /
MBh, 12, 152, 7.2 sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā /
MBh, 12, 152, 7.2 sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā /
MBh, 12, 152, 10.2 sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyāstathā //
MBh, 12, 152, 13.2 jñāyate nṛpa tattvena sarvair bhūtagaṇaistathā /
MBh, 12, 152, 17.2 sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ //
MBh, 12, 152, 23.2 sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ //
MBh, 12, 152, 23.2 sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ //
MBh, 12, 152, 24.1 sarvabhūtahitāścaiva sarvadeyāśca bhārata /
MBh, 12, 152, 24.1 sarvabhūtahitāścaiva sarvadeyāśca bhārata /
MBh, 12, 152, 32.2 daivāt sarve guṇavanto bhavanti śubhāśubhā vākpralāpā yathaiva //
MBh, 12, 153, 12.2 sarve doṣāstathā lobhāt tasmāl lobhaṃ vivarjayet //
MBh, 12, 154, 4.2 yanmūlaṃ paramaṃ tāta tat sarvaṃ brūhyatandritaḥ //
MBh, 12, 154, 10.2 damo hi paramo loke praśastaḥ sarvadharmiṇām //
MBh, 12, 154, 21.1 sarvā grāmyāstathāraṇyā yāśca loke pravṛttayaḥ /
MBh, 12, 154, 27.2 samaḥ sarveṣu bhūteṣu maitrāyaṇagatiścaret //
MBh, 12, 154, 30.1 saṃnyasya sarvakarmāṇi saṃnyasya vidhivat tapaḥ /
MBh, 12, 154, 30.2 saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha //
MBh, 12, 154, 33.1 jñānārāmasya buddhasya sarvabhūtāvirodhinaḥ /
MBh, 12, 154, 38.2 tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha //
MBh, 12, 155, 1.2 sarvam etat tapomūlaṃ kavayaḥ paricakṣate /
MBh, 12, 155, 2.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 12, 155, 5.2 sarvaṃ tat tapasā śakyaṃ tapo hi duratikramam //
MBh, 12, 155, 12.1 tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te /
MBh, 12, 156, 3.3 avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata //
MBh, 12, 156, 5.2 satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam //
MBh, 12, 156, 7.2 satyaṃ trayodaśavidhaṃ sarvalokeṣu bhārata //
MBh, 12, 156, 10.2 sarvadharmāviruddhaṃ ca yogenaitad avāpyate //
MBh, 12, 156, 21.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 157, 2.2 etat sarvaṃ mahāprājña yāthātathyena me vada //
MBh, 12, 157, 11.2 dayayā sarvabhūtānāṃ nirvedāt sā nivartate //
MBh, 12, 157, 18.2 ete hi dhārtarāṣṭrāṇāṃ sarve doṣāstrayodaśa /
MBh, 12, 157, 18.3 tvayā sarvātmanā nityaṃ vijitā jeṣyase ca tān //
MBh, 12, 158, 6.1 sarvātiśaṅkī paruṣo bāliśaḥ kṛpaṇastathā /
MBh, 12, 159, 1.2 kṛtārtho yakṣyamāṇaśca sarvavedāntagaśca yaḥ /
MBh, 12, 159, 4.1 sarvaratnāni rājā ca yathārhaṃ pratipādayet /
MBh, 12, 159, 24.2 kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ //
MBh, 12, 159, 63.2 pāṇigrāhaśca dharmeṇa sarve te patitāḥ smṛtāḥ //
MBh, 12, 159, 64.1 careyuḥ sarva evaite vīrahā yad vrataṃ caret /
MBh, 12, 159, 69.2 dānaṃ vādānasakteṣu sarvam eva prakalpayet /
MBh, 12, 160, 5.2 kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva //
MBh, 12, 160, 7.2 sarvakauśalasaṃyuktaṃ sūkṣmacitrārthavacchubham //
MBh, 12, 160, 9.1 uvāca sarvadharmajño dhanurvedasya pāragaḥ /
MBh, 12, 160, 11.1 salilaikārṇavaṃ tāta purā sarvam abhūd idam /
MBh, 12, 160, 17.2 tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire //
MBh, 12, 160, 20.2 jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam //
MBh, 12, 160, 21.1 bhūtasargam imaṃ kṛtvā sarvalokapitāmahaḥ /
MBh, 12, 160, 29.1 sarve sma tulyajātīyā yathā devāstathā vayam /
MBh, 12, 160, 40.2 aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau /
MBh, 12, 160, 51.2 niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ //
MBh, 12, 160, 54.2 tam ekam asurāḥ sarve sahasram iti menire //
MBh, 12, 160, 63.1 tato maharṣayaḥ sarve sarve devagaṇāstathā /
MBh, 12, 160, 63.1 tato maharṣayaḥ sarve sarve devagaṇāstathā /
MBh, 12, 161, 11.1 artha ityeva sarveṣāṃ karmaṇām avyatikramaḥ /
MBh, 12, 161, 16.2 vidvāṃsaścaiva śāntāśca muktāḥ sarvaparigrahaiḥ //
MBh, 12, 161, 25.2 viśvasteṣu ca bhūteṣu kalpate sarva eva hi //
MBh, 12, 161, 32.2 kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam //
MBh, 12, 161, 41.1 niḥsaṃśayaṃ niścitadharmaśāstrāḥ sarve bhavanto viditapramāṇāḥ /
MBh, 12, 161, 45.2 bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve //
MBh, 12, 161, 45.2 bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve //
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 162, 4.2 etad dharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātum arhasi //
MBh, 12, 162, 6.2 kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ //
MBh, 12, 162, 17.2 mitrajñāśca kṛtajñāśca sarvajñāḥ śokavarjitāḥ //
MBh, 12, 162, 26.3 tyaktavyaḥ sa durācāraḥ sarveṣām iti niścayaḥ //
MBh, 12, 162, 30.1 tatra dasyur dhanayutaḥ sarvavarṇaviśeṣavit /
MBh, 12, 162, 33.1 etat samprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijastadā /
MBh, 12, 163, 7.1 sarvartukair āmravanaiḥ puṣpitair upaśobhitam /
MBh, 12, 163, 15.3 hlādayan sarvagātrāṇi gautamasya tadā nṛpa //
MBh, 12, 163, 20.2 bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan //
MBh, 12, 165, 21.1 tato mahārhaiste sarve ratnair abhyarcitāḥ śubhaiḥ /
MBh, 12, 165, 24.1 tataḥ pradudruvuḥ sarve viprasaṃghāḥ samantataḥ /
MBh, 12, 166, 17.1 asya māṃsair ime sarve viharantu yatheṣṭataḥ /
MBh, 12, 167, 18.1 etat prāha purā sarvaṃ nārado mama bhārata /
MBh, 12, 167, 18.3 mayāpi bhavate sarvaṃ yathāvad upavarṇitam //
MBh, 12, 168, 11.2 sarve tatra gamiṣyāmo yata evāgatā vayam //
MBh, 12, 168, 13.3 ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama //
MBh, 12, 168, 39.2 sarvān kāmāñ jugupseta saṅgān kurvīta pṛṣṭhataḥ /
MBh, 12, 168, 41.2 tad eva paritāpārthaṃ sarvaṃ sampadyate tadā //
MBh, 12, 168, 44.1 yadā na kurute dhīraḥ sarvabhūteṣu pāpakam /
MBh, 12, 169, 1.2 atikrāmati kāle 'smin sarvabhūtakṣayāvahe /
MBh, 12, 169, 32.2 tapastyāgaśca yogaśca sa vai sarvam avāpnuyāt //
MBh, 12, 170, 22.2 nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava //
MBh, 12, 171, 2.2 sarvasāmyam anāyāsaḥ satyavākyaṃ ca bhārata /
MBh, 12, 171, 16.1 yaḥ kāmān prāpnuyāt sarvān yaścainān kevalāṃstyajet /
MBh, 12, 171, 16.2 prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate //
MBh, 12, 171, 17.1 nāntaṃ sarvavivitsānāṃ gatapūrvo 'sti kaścana /
MBh, 12, 171, 22.2 tyaktvā sarvasamārambhān pratibuddho 'smi jāgṛmi //
MBh, 12, 171, 30.2 tasmād utsṛjya sarvān vaḥ satyam evāśrayāmyaham //
MBh, 12, 171, 31.1 sarvabhūtānyahaṃ dehe paśyanmanasi cātmanaḥ /
MBh, 12, 171, 34.1 dhananāśo 'dhikaṃ duḥkhaṃ manye sarvamahattaram /
MBh, 12, 171, 41.2 nikṛto dhananāśena śaye sarvāṅgavijvaraḥ //
MBh, 12, 171, 42.1 parityajāmi kāma tvāṃ hitvā sarvamanogatīḥ /
MBh, 12, 171, 45.2 sarvabhūtadayāṃ caiva viddhi māṃ śaraṇāgatam //
MBh, 12, 171, 53.2 sarvān kāmān parityajya prāpya brahma mahat sukham //
MBh, 12, 172, 11.2 svabhāvaniratāḥ sarvāḥ paritapye na kenacit //
MBh, 12, 172, 18.2 sarvasāmānyato vidvān kṛtakṛtyaḥ sukhaṃ svape //
MBh, 12, 173, 8.1 manuṣyayonim icchanti sarvabhūtāni sarvaśaḥ /
MBh, 12, 173, 8.2 manuṣyatve ca vipratvaṃ sarva evābhinandati //
MBh, 12, 173, 10.1 sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ /
MBh, 12, 173, 18.2 kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ //
MBh, 12, 173, 27.1 paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām /
MBh, 12, 173, 47.1 nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ /
MBh, 12, 175, 4.2 asmāl lokād amuṃ lokaṃ sarvaṃ śaṃsatu no bhavān //
MBh, 12, 175, 9.2 paralokam imaṃ cāpi sarvaṃ śaṃsatu no bhavān //
MBh, 12, 175, 10.2 maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt //
MBh, 12, 175, 13.2 ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ //
MBh, 12, 175, 16.1 ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt /
MBh, 12, 175, 20.2 sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 175, 21.1 ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai /
MBh, 12, 176, 3.1 yat prāṇāḥ sarvabhūtānāṃ vardhante yena ca prajāḥ /
MBh, 12, 176, 3.2 parityaktāśca naśyanti tenedaṃ sarvam āvṛtam //
MBh, 12, 176, 4.2 sarvaṃ tad vāruṇaṃ jñeyam āpas tastambhire punaḥ //
MBh, 12, 176, 8.1 teṣāṃ dharmamayī vāṇī sarveṣāṃ śrotram āgamat /
MBh, 12, 176, 17.1 rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā /
MBh, 12, 176, 17.2 bhūmir yonir iha jñeyā yasyāṃ sarvaṃ prasūyate //
MBh, 12, 177, 19.1 jaṅgamānāṃ ca sarveṣāṃ śarīre pañca dhātavaḥ /
MBh, 12, 178, 4.1 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ /
MBh, 12, 178, 8.1 saṃdhiṣvapi ca sarveṣu saṃniviṣṭastathānilaḥ /
MBh, 12, 178, 11.2 srotastasmāt prajāyante sarvasrotāṃsi dehinām //
MBh, 12, 178, 14.2 nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ //
MBh, 12, 178, 15.1 prasṛtā hṛdayāt sarve tiryag ūrdhvam adhastathā /
MBh, 12, 178, 17.1 evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām /
MBh, 12, 180, 9.1 jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca /
MBh, 12, 180, 16.1 sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā /
MBh, 12, 180, 20.1 pañcātmake pañcaguṇapradarśī sa sarvagātrānugato 'ntarātmā /
MBh, 12, 180, 22.1 ammayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām /
MBh, 12, 180, 22.2 tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt //
MBh, 12, 180, 23.1 ātmānaṃ taṃ vijānīhi sarvalokahitātmakam /
MBh, 12, 180, 25.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 12, 180, 27.1 evaṃ sarveṣu bhūteṣu gūḍhaścarati saṃvṛtaḥ /
MBh, 12, 181, 6.3 sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ //
MBh, 12, 181, 7.2 sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate //
MBh, 12, 181, 8.2 tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate //
MBh, 12, 181, 10.2 na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat /
MBh, 12, 181, 13.1 hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ /
MBh, 12, 182, 7.1 sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ /
MBh, 12, 182, 7.1 sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ /
MBh, 12, 182, 9.1 sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ /
MBh, 12, 182, 11.1 yasya sarve samārambhā nirāśīrbandhanāstviha /
MBh, 12, 182, 11.2 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān //
MBh, 12, 182, 12.1 ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇagataścaret /
MBh, 12, 183, 9.2 iha khalvamuṣmiṃśca loke sarvārambhapravṛttayaḥ sukhārthā abhidhīyante /
MBh, 12, 183, 15.1 pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ /
MBh, 12, 184, 2.3 dānena bhoga ityāhustapasā sarvam āpnuyāt //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 10.2 tasya samudācāralakṣaṇaṃ sarvam anuvyākhyāsyāmaḥ /
MBh, 12, 184, 10.5 taddhi sarvāśramāṇāṃ mūlam udāharanti /
MBh, 12, 184, 14.1 vatsalāḥ sarvabhūtānāṃ vācyāḥ śrotrasukhā giraḥ /
MBh, 12, 184, 15.2 ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapaḥ //
MBh, 12, 185, 2.1 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
MBh, 12, 185, 2.2 na tasya sarvabhūtebhyo bhayam utpadyate kvacit //
MBh, 12, 185, 6.2 uttare himavatpārśve puṇye sarvaguṇānvite /
MBh, 12, 185, 10.3 sarvakāmair vṛtāḥ keciddhemābharaṇabhūṣitāḥ //
MBh, 12, 185, 19.1 uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ /
MBh, 12, 185, 22.2 panthānaṃ sarvalokānāṃ te jānanti manīṣiṇaḥ //
MBh, 12, 186, 1.3 śrotum icchāmi dharmajña sarvajño hyasi me mataḥ //
MBh, 12, 186, 9.1 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca /
MBh, 12, 186, 17.2 sarvam āryakṛtaṃ śaucaṃ vālasaṃsparśanāni ca //
MBh, 12, 186, 22.2 vyādhitānāṃ ca sarveṣām āyuṣyam abhinandanam //
MBh, 12, 186, 30.1 mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ /
MBh, 12, 186, 30.2 tasmāt sarveṣu bhūteṣu manasā śivam ācaret //
MBh, 12, 187, 3.2 phalalābhaśca sadyaḥ syāt sarvabhūtahitaṃ ca tat //
MBh, 12, 187, 4.2 mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau //
MBh, 12, 187, 7.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 187, 13.2 etena sarvam evedaṃ viddhyabhivyāptam antaram //
MBh, 12, 187, 16.2 manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ //
MBh, 12, 187, 17.1 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam /
MBh, 12, 187, 25.1 indriyāṇi hi sarvāṇi pradarśayati sā sadā /
MBh, 12, 187, 26.1 ye ye ca bhāvā loke 'smin sarveṣveteṣu te triṣu /
MBh, 12, 187, 26.2 iti buddhigatiḥ sarvā vyākhyātā tava bhārata //
MBh, 12, 187, 27.1 indriyāṇi ca sarvāṇi vijetavyāni dhīmatā /
MBh, 12, 187, 28.1 trividhā vedanā caiva sarvasattveṣu dṛśyate /
MBh, 12, 187, 45.2 sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim //
MBh, 12, 187, 54.1 etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 188, 7.1 ghreyāṇyapi ca sarvāṇi jahyād dhyānena yogavit /
MBh, 12, 188, 18.2 kramaśastu śanair gacchet sarvaṃ tat paribhāvanam //
MBh, 12, 189, 5.2 etanme sarvam ācakṣva sarvajño hyasi me mataḥ //
MBh, 12, 189, 11.2 etat sarvam aśeṣeṇa yathoktaṃ parivarjayet /
MBh, 12, 189, 19.1 sa vai tasyām avasthāyāṃ sarvatyāgakṛtaḥ sukhī /
MBh, 12, 190, 5.1 ahaṃkārakṛtaścaiva sarve nirayagāminaḥ /
MBh, 12, 191, 11.1 ete te nirayāḥ proktāḥ sarva eva yathātatham /
MBh, 12, 191, 11.2 tasya sthānavarasyeha sarve nirayasaṃjñitāḥ //
MBh, 12, 192, 11.3 prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati //
MBh, 12, 192, 20.1 jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ /
MBh, 12, 192, 20.2 devānāṃ nirayān sādho sarvān utkramya yāsyasi //
MBh, 12, 192, 35.1 sarvān eva tu rājarṣiḥ sampūjyābhipraṇamya ca /
MBh, 12, 192, 35.2 kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ //
MBh, 12, 192, 49.1 atha vā sarvam eveha japyakaṃ māmakaṃ phalam /
MBh, 12, 192, 49.2 rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi //
MBh, 12, 192, 50.2 kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā /
MBh, 12, 192, 64.2 satyād dharmo damaścaiva sarvaṃ satye pratiṣṭhitam //
MBh, 12, 192, 69.1 yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate /
MBh, 12, 192, 112.3 tat sarvaṃ pratigṛhṇīṣva yadi kiṃcid ihāsti me //
MBh, 12, 192, 116.1 sarvam anyonyanikaṣe nighṛṣṭaṃ paśyatastava /
MBh, 12, 192, 125.1 athavecchati rāgātmā sarvaṃ tad adhitiṣṭhati /
MBh, 12, 192, 126.1 athavā vīkṣate lokān sarvānnirayasaṃsthitān /
MBh, 12, 192, 127.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 193, 4.2 sarvān sampūjya śirasā rājānaṃ so 'bravīd vacaḥ //
MBh, 12, 193, 8.2 kṛtaḥ prayatnaḥ sumahān sarveṣāṃ saṃnidhāviha /
MBh, 12, 193, 20.1 hāhākārastato dikṣu sarvāsu sumahān abhūt /
MBh, 12, 193, 27.3 sarvāṃl lokān atītyaitau gacchetāṃ yatra vāñchitam //
MBh, 12, 193, 31.1 te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai /
MBh, 12, 193, 31.2 pṛṣṭhato 'nuyayū rājan sarve suprītamānasāḥ //
MBh, 12, 194, 9.1 sa me bhavāñ śaṃsatu sarvam etaj jñāne phalaṃ karmaṇi vā yad asti /
MBh, 12, 194, 19.1 vācā tu yat karma karoti kiṃcid vācaiva sarvaṃ samupāśnute tat /
MBh, 12, 194, 22.1 yato jagat sarvam idaṃ prasūtaṃ jñātvātmavanto vyatiyānti yat tat /
MBh, 12, 195, 7.2 yaḥ sarvahetuḥ paramārthakārī tat kāraṇaṃ kāryam ato yad anyat //
MBh, 12, 195, 21.2 sarvāṇi caitāni mano'nugāni buddhiṃ mano 'nveti manaḥ svabhāvam //
MBh, 12, 196, 5.2 sarvajñaḥ sarvadarśī ca kṣetrajñastāni paśyati //
MBh, 12, 197, 12.1 yastāṃstyajati śabdādīn sarvāśca vyaktayastathā /
MBh, 12, 198, 6.1 sarvāṇyetāni saṃvārya dvārāṇi manasi sthitaḥ /
MBh, 12, 198, 9.2 tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate //
MBh, 12, 198, 15.1 evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ /
MBh, 12, 199, 12.1 kālāt sa bhagavān viṣṇur yasya sarvam idaṃ jagat /
MBh, 12, 199, 13.2 atyeti sarvaduḥkhāni duḥkhaṃ hyantavad ucyate //
MBh, 12, 199, 29.1 sarvair ayaṃ cendriyaiḥ samprayukto dehaḥ prāptaḥ pañcabhūtāśrayaḥ syāt /
MBh, 12, 200, 5.2 puruṣaḥ sarvam ityeva śrūyate bahudhā vibhuḥ //
MBh, 12, 200, 9.1 sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ /
MBh, 12, 200, 10.1 sarvatejomayastasmiñ śayānaḥ śayane śubhe /
MBh, 12, 200, 10.2 so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat //
MBh, 12, 200, 11.1 āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma /
MBh, 12, 200, 13.2 brahmā samabhavat tāta sarvabhūtapitāmahaḥ //
MBh, 12, 200, 16.1 tasya tāta vadhāt sarve devadānavamānavāḥ /
MBh, 12, 200, 16.2 madhusūdanam ityāhur vṛṣabhaṃ sarvasātvatām //
MBh, 12, 200, 21.1 sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ /
MBh, 12, 200, 21.2 mārīcaḥ kaśyapastāta sarvāsām abhavat patiḥ //
MBh, 12, 200, 24.2 somastāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ //
MBh, 12, 200, 28.2 ditistu sarvān asurānmahāsattvān vyajāyata //
MBh, 12, 200, 29.2 pūrvāhṇaṃ cāparāhṇaṃ ca sarvam evānvakalpayat //
MBh, 12, 200, 33.2 adhyakṣaṃ sarvabhūtānāṃ dhātāram akarot prabhuḥ //
MBh, 12, 200, 39.1 dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ /
MBh, 12, 200, 44.2 devadevarṣir ācaṣṭa nāradaḥ sarvalokadṛk //
MBh, 12, 201, 5.2 ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn //
MBh, 12, 201, 23.3 ityetat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam //
MBh, 12, 201, 24.2 svajād anyakṛtāccaiva sarvapāpāt pramucyate //
MBh, 12, 201, 33.1 ete pratidiśaṃ sarve kīrtitāstigmatejasaḥ /
MBh, 12, 201, 34.2 eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate //
MBh, 12, 201, 35.2 mucyate sarvapāpebhyaḥ svastimāṃśca gṛhān vrajet //
MBh, 12, 202, 2.2 tanme sarvaṃ yathātattvaṃ prabrūhi bharatarṣabha //
MBh, 12, 202, 16.1 dṛṣṭvā ca sahitāḥ sarve daityāḥ sattvam amānuṣam /
MBh, 12, 202, 16.2 prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ //
MBh, 12, 202, 17.1 sarve ca samabhidrutya varāhaṃ jagṛhuḥ samam /
MBh, 12, 202, 21.2 saṃnāditā yena lokāḥ sarvāścaiva diśo daśa //
MBh, 12, 202, 22.2 saṃbhrāntāśca diśaḥ sarvā devāḥ śakrapurogamāḥ //
MBh, 12, 202, 24.1 tataste dānavāḥ sarve tena śabdena bhīṣitāḥ /
MBh, 12, 202, 27.1 tato devagaṇāḥ sarve pitāmaham upābruvan /
MBh, 12, 202, 30.1 sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ /
MBh, 12, 202, 30.2 sthirībhavata kṛṣṇo 'yaṃ sarvapāpapraṇāśanaḥ //
MBh, 12, 202, 33.1 sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ /
MBh, 12, 202, 33.2 acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ //
MBh, 12, 203, 5.2 kathaṃ ca sarvabhūteṣu sameṣu dvijasattama /
MBh, 12, 203, 6.2 etad vidvan yathātattvaṃ sarvaṃ vyākhyātum arhasi //
MBh, 12, 203, 7.3 adhyātmaṃ sarvabhūtānām āgamānāṃ ca yad vasu //
MBh, 12, 203, 8.1 vāsudevaḥ sarvam idaṃ viśvasya brahmaṇo mukham /
MBh, 12, 203, 11.2 trailokyaṃ sarvabhūteṣu cakravat parivartate //
MBh, 12, 203, 23.2 hetuyuktam ataḥ sarvaṃ jagat samparivartate //
MBh, 12, 203, 29.2 vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ manaḥ //
MBh, 12, 203, 30.2 indriyair vividhair yuktaṃ sarvaṃ vyastaṃ manastathā //
MBh, 12, 203, 32.3 sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā //
MBh, 12, 203, 33.2 sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān //
MBh, 12, 203, 34.1 ete bhāvā jagat sarvaṃ vahanti sacarācaram /
MBh, 12, 203, 36.2 vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ //
MBh, 12, 203, 37.2 jñānātmānaṃ tathā vidyāt puruṣaṃ sarvajantuṣu //
MBh, 12, 203, 38.2 kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām //
MBh, 12, 204, 6.1 sarvanītyā sarvagataṃ manohetu salakṣaṇam /
MBh, 12, 204, 6.1 sarvanītyā sarvagataṃ manohetu salakṣaṇam /
MBh, 12, 204, 9.1 snigdhatvāt tilavat sarvaṃ cakre 'smin pīḍyate jagat /
MBh, 12, 205, 4.1 śarīravān upādatte mohāt sarvaparigrahān /
MBh, 12, 205, 16.1 bhāvān sarvān yathāvṛttān saṃvaseta yathākramam /
MBh, 12, 205, 19.2 trailokyaṃ seśvaraṃ sarvam ahaṃkāre pratiṣṭhitam //
MBh, 12, 205, 26.2 etat sarvaṃ samācakṣva yathā vidyām ahaṃ prabho //
MBh, 12, 205, 28.2 tat sarvaṃ dehināṃ bījaṃ sarvam ātmavataḥ samam //
MBh, 12, 205, 28.2 tat sarvaṃ dehināṃ bījaṃ sarvam ātmavataḥ samam //
MBh, 12, 205, 31.2 arthayuktāni cātyarthaṃ kāmān sarvāṃśca sevate //
MBh, 12, 207, 2.1 sarveṣām eva bhūtānāṃ puruṣaḥ śreṣṭha ucyate /
MBh, 12, 207, 3.1 sarvabhūtaviśiṣṭāste sarvajñāḥ sarvadarśinaḥ /
MBh, 12, 207, 3.1 sarvabhūtaviśiṣṭāste sarvajñāḥ sarvadarśinaḥ /
MBh, 12, 207, 6.2 sarvadharmeṣu dharmajñā jñāpayanti guṇān imān //
MBh, 12, 207, 7.2 paraṃ tat sarvabhūtebhyastena yānti parāṃ gatim //
MBh, 12, 207, 19.2 śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrair vimuñcati //
MBh, 12, 207, 20.1 sarvagātrapratāyinyas tasyā hyanugatāḥ sirāḥ /
MBh, 12, 208, 6.1 ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam /
MBh, 12, 208, 7.1 yaścainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham /
MBh, 12, 208, 15.1 niḥsaṃdigdham anīho vai muktaḥ sarvaparigrahaiḥ /
MBh, 12, 208, 19.2 etaiścāpagataiḥ sarvair brahmabhūyāya kalpate //
MBh, 12, 209, 6.1 indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ /
MBh, 12, 209, 8.2 manasyantarhitaṃ sarvaṃ veda sottamapūruṣaḥ //
MBh, 12, 209, 13.1 vyāpakaṃ sarvabhūteṣu vartate 'pratighaṃ manaḥ /
MBh, 12, 209, 14.2 sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ //
MBh, 12, 209, 15.2 ātmaprabhāvāt taṃ vidyāt sarvā hyātmani devatāḥ //
MBh, 12, 210, 3.1 atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram /
MBh, 12, 210, 24.1 yathāgamaṃ ca tat sarvaṃ buddhyā tannaiva budhyate /
MBh, 12, 210, 26.1 sarva ete mahātmāno gacchanti paramāṃ gatim /
MBh, 12, 210, 32.2 tṛṣṇābaddhaṃ jagat sarvaṃ cakravat parivartate //
MBh, 12, 211, 7.1 sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye /
MBh, 12, 211, 16.2 tasya tat kāpileyatvaṃ sarvavittvam anuttamam //
MBh, 12, 211, 20.2 karmanirvedam uktvā ca sarvanirvedam abravīt //
MBh, 12, 211, 35.2 yad anyācaritaṃ karma sarvam anyaḥ prapadyate //
MBh, 12, 211, 44.1 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ /
MBh, 12, 211, 46.2 vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca //
MBh, 12, 212, 3.1 sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama /
MBh, 12, 212, 13.1 teṣu karmanisargaśca sarvatattvārthaniścayaḥ /
MBh, 12, 212, 17.1 tyāga eva hi sarveṣām uktānām api karmaṇām /
MBh, 12, 212, 18.2 sukhatyāge tapoyogaḥ sarvatyāge samāpanā //
MBh, 12, 212, 19.1 tasya mārgo 'yam advaidhaḥ sarvatyāgasya darśitaḥ /
MBh, 12, 212, 25.2 trividhā vedanā yeṣu prasūtā sarvasādhanā //
MBh, 12, 212, 41.2 svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ //
MBh, 12, 213, 2.3 sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ //
MBh, 12, 213, 3.2 kriyā tapaśca vedāśca dame sarvaṃ pratiṣṭhitam //
MBh, 12, 213, 8.1 āśrameṣu ca sarveṣu dama eva viśiṣyate /
MBh, 12, 213, 13.1 sarvabhūtahite yukto na smayād dveṣṭi vai janam /
MBh, 12, 213, 14.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 213, 14.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 213, 14.2 namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān //
MBh, 12, 215, 9.2 bhavatyanapagān sarvāṃstān guṇāṃl lakṣayāmahe //
MBh, 12, 215, 15.2 sarve bhāvāstathābhāvāḥ puruṣārtho na vidyate //
MBh, 12, 215, 22.1 svabhāvapreritāḥ sarve niviśante guṇā yadā /
MBh, 12, 215, 23.1 svabhāvād eva tat sarvam iti me niścitā matiḥ /
MBh, 12, 215, 25.2 evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam //
MBh, 12, 215, 27.1 svabhāvabhāvino bhāvān sarvān eveha niścaye /
MBh, 12, 215, 28.2 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 215, 35.2 svabhāvād eva tat sarvaṃ yat kiṃcid anupaśyasi //
MBh, 12, 216, 3.2 sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ //
MBh, 12, 216, 15.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 216, 19.1 sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ /
MBh, 12, 216, 19.1 sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ /
MBh, 12, 216, 21.1 yūpastavāsīt sumahān yajataḥ sarvakāñcanaḥ /
MBh, 12, 216, 22.1 yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ /
MBh, 12, 217, 2.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 217, 5.3 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 11.1 buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam /
MBh, 12, 217, 19.1 sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā /
MBh, 12, 217, 25.1 kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati /
MBh, 12, 217, 25.1 kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati /
MBh, 12, 217, 25.2 kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam //
MBh, 12, 217, 26.1 purā sarvaṃ pravyathate mayi kruddhe puraṃdara /
MBh, 12, 217, 29.2 āsan sarve mama vaśe tat sarvaṃ vettha vāsava //
MBh, 12, 217, 29.2 āsan sarve mama vaśe tat sarvaṃ vettha vāsava //
MBh, 12, 217, 39.2 kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā //
MBh, 12, 217, 41.2 tejāṃsyekena sarveṣāṃ devarāja hṛtāni me //
MBh, 12, 217, 44.2 kālasainyāvagāḍhasya sarvaṃ na pratibhāti me //
MBh, 12, 217, 47.1 āhuḥ sarvam idaṃ cintyaṃ janāḥ kecinmanīṣayā /
MBh, 12, 217, 51.1 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi /
MBh, 12, 217, 51.3 tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā //
MBh, 12, 217, 53.3 taṃ kālam avajānīhi yasya sarvam idaṃ vaśe //
MBh, 12, 217, 56.1 ya idaṃ sarvam ādatte tasmācchakra sthiro bhava /
MBh, 12, 218, 8.2 tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ //
MBh, 12, 218, 16.2 asti devamanuṣyeṣu sarvabhūteṣu vā pumān /
MBh, 12, 218, 32.1 sarvāṃl lokān yadāditya ekasthastāpayiṣyati /
MBh, 12, 219, 5.1 tasmācchakra na śocāmi sarvaṃ hyevedam antavat /
MBh, 12, 219, 7.2 tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ //
MBh, 12, 219, 23.2 kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ //
MBh, 12, 220, 25.2 īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt //
MBh, 12, 220, 39.2 te sarve śakra yāsyanti mārgam indraśatair gatam //
MBh, 12, 220, 42.2 sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam //
MBh, 12, 220, 53.2 daityāśca kālakhañjāśca sarve te nairṛtaiḥ saha //
MBh, 12, 220, 55.2 kālenābhyāhatāḥ sarve kālo hi balavattaraḥ //
MBh, 12, 220, 56.1 sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ /
MBh, 12, 220, 56.2 sarve dharmaparāścāsan sarve satatasattriṇaḥ //
MBh, 12, 220, 56.2 sarve dharmaparāścāsan sarve satatasattriṇaḥ //
MBh, 12, 220, 57.1 antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ /
MBh, 12, 220, 57.1 antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ /
MBh, 12, 220, 57.2 sarve saṃhananopetāḥ sarve parighabāhavaḥ //
MBh, 12, 220, 57.2 sarve saṃhananopetāḥ sarve parighabāhavaḥ //
MBh, 12, 220, 58.1 sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ /
MBh, 12, 220, 58.1 sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ /
MBh, 12, 220, 58.2 sarve samaram āsādya na śrūyante parājitāḥ //
MBh, 12, 220, 59.1 sarve satyavrataparāḥ sarve kāmavihāriṇaḥ /
MBh, 12, 220, 59.1 sarve satyavrataparāḥ sarve kāmavihāriṇaḥ /
MBh, 12, 220, 59.2 sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ //
MBh, 12, 220, 59.2 sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ //
MBh, 12, 220, 60.1 sarve saṃhatam aiśvaryam īśvarāḥ pratipedire /
MBh, 12, 220, 61.1 sarve yathārthadātāraḥ sarve vigatamatsarāḥ /
MBh, 12, 220, 61.1 sarve yathārthadātāraḥ sarve vigatamatsarāḥ /
MBh, 12, 220, 61.2 sarve sarveṣu bhūteṣu yathāvat pratipedire //
MBh, 12, 220, 61.2 sarve sarveṣu bhūteṣu yathāvat pratipedire //
MBh, 12, 220, 62.1 sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ /
MBh, 12, 220, 70.2 yathā me sarvagātrāṇi nasvasthāni hataujasaḥ //
MBh, 12, 220, 72.2 kālaḥ kartā vikartā ca sarvam anyad akāraṇam //
MBh, 12, 220, 76.2 mayā vinirjitāḥ sarve marutaśca śacīpate //
MBh, 12, 220, 83.2 vadho bandhaḥ pramokṣaśca sarvaṃ kālena labhyate //
MBh, 12, 220, 96.1 purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ /
MBh, 12, 220, 100.2 anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ /
MBh, 12, 220, 105.1 kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 220, 106.1 sarvaloko hyayaṃ manye buddhyā parigatastvayā /
MBh, 12, 220, 108.1 suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam /
MBh, 12, 220, 116.2 vijitya sarvān asurān surādhipo nananda harṣeṇa babhūva caikarāṭ //
MBh, 12, 220, 117.1 maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram /
MBh, 12, 220, 118.1 dvijottamaiḥ sarvagatair abhiṣṭuto vidīptatejā gatamanyur īśvaraḥ /
MBh, 12, 221, 17.1 cakre cānupamāṃ pūjāṃ tasyāścāpi sa sarvavit /
MBh, 12, 221, 19.2 puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ /
MBh, 12, 221, 20.2 bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī //
MBh, 12, 221, 43.2 sarvabhūteṣvavartanta yathātmani dayāṃ prati //
MBh, 12, 221, 46.2 mitreṣu cānabhidrohaḥ sarvaṃ teṣvabhavat prabho //
MBh, 12, 221, 50.2 prāhasann abhyasūyaṃśca sarvavṛddhān guṇāvarāḥ //
MBh, 12, 221, 59.2 dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kuṭumbinī //
MBh, 12, 221, 61.2 tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ //
MBh, 12, 221, 63.1 utsūryaśāyinaścāsan sarve cāsan prageniśāḥ /
MBh, 12, 221, 85.2 iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ //
MBh, 12, 221, 93.1 imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ /
MBh, 12, 221, 94.2 tad adya sarvaṃ parikīrtitaṃ mayā parīkṣya tattvaṃ parigantum arhasi //
MBh, 12, 222, 15.1 sarvataśca praśāntā ye sarvabhūtahite ratāḥ /
MBh, 12, 222, 21.2 vimuktaḥ sarvapāpebhyo yo 'vamantā sa badhyate //
MBh, 12, 222, 23.1 sarvataśca samāhṛtya kratūn sarvāñ jitendriyaḥ /
MBh, 12, 223, 1.2 priyaḥ sarvasya lokasya sarvasattvābhinanditā /
MBh, 12, 223, 1.2 priyaḥ sarvasya lokasya sarvasattvābhinanditā /
MBh, 12, 223, 1.3 guṇaiḥ sarvair upetaśca ko nvasti bhuvi mānavaḥ //
MBh, 12, 223, 16.1 asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate /
MBh, 12, 223, 23.1 taṃ sarvaguṇasampannaṃ dakṣaṃ śucim akātaram /
MBh, 12, 224, 1.2 ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava /
MBh, 12, 224, 10.1 tasmai provāca tat sarvaṃ pitā putrāya pṛcchate /
MBh, 12, 224, 10.2 atītānāgate vidvān sarvajñaḥ sarvadharmavit //
MBh, 12, 224, 24.1 arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ /
MBh, 12, 224, 32.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat /
MBh, 12, 224, 36.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
MBh, 12, 224, 44.1 sarvabhūtāni cādāya tapasaścaraṇāya ca /
MBh, 12, 224, 53.2 tena sarvān avāpnoti yān kāmānmanasecchati //
MBh, 12, 224, 54.2 sa tadbhūtaśca sarveṣāṃ bhūtānāṃ bhavati prabhuḥ //
MBh, 12, 224, 73.2 proktaṃ te putra sarvaṃ vai yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 224, 75.2 sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat //
MBh, 12, 225, 2.1 tataḥ pralīne sarvasmin sthāvare jaṅgame tathā /
MBh, 12, 225, 4.2 sarvam evedam āpūrya tiṣṭhanti ca caranti ca //
MBh, 12, 225, 6.2 sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ //
MBh, 12, 225, 14.3 evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ //
MBh, 12, 226, 6.1 gṛhasthastveva sarveṣāṃ caturṇāṃ mūlam ucyate /
MBh, 12, 226, 25.1 sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ /
MBh, 12, 226, 27.1 avarṣati ca parjanye sarvabhūtāni cāsakṛt /
MBh, 12, 226, 32.1 sarvakāmaiśca sampūrṇaṃ dattvā veśma hiraṇmayam /
MBh, 12, 226, 35.2 ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata //
MBh, 12, 227, 27.2 dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram //
MBh, 12, 228, 5.2 yadi vā sarvavedajño yadi vāpyanṛco 'japaḥ //
MBh, 12, 228, 10.1 prajñānābhiḥ sarvatantrapratodo jñānasārathiḥ /
MBh, 12, 228, 35.1 samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate /
MBh, 12, 228, 36.3 ahiṃsraḥ sarvabhūtānām īdṛk sāṃkhyo vimucyate //
MBh, 12, 229, 3.3 puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ //
MBh, 12, 229, 11.1 bhūtānāṃ janma sarveṣāṃ vividhānāṃ caturvidham /
MBh, 12, 229, 18.2 pravaktṝṇi viśiṣṭāni sarvadharmopadhāraṇāt //
MBh, 12, 229, 19.1 vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ /
MBh, 12, 229, 21.1 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid /
MBh, 12, 229, 21.1 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid /
MBh, 12, 229, 25.2 caturvidhasya bhūtasya sarvasyeśāḥ svayaṃbhuvaḥ //
MBh, 12, 230, 8.1 apṛthagdarśinaḥ sarve ṛksāmasu yajuḥṣu ca /
MBh, 12, 230, 9.2 tena sarvān avāpnoti kāmān yānmanasecchati //
MBh, 12, 230, 10.2 tadbhūtaśca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ //
MBh, 12, 230, 18.1 yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati /
MBh, 12, 231, 3.1 tapasā brahmacaryeṇa sarvatyāgena medhayā /
MBh, 12, 231, 5.3 nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaścana //
MBh, 12, 231, 6.1 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ /
MBh, 12, 231, 12.1 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ /
MBh, 12, 231, 16.1 na hyayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ /
MBh, 12, 231, 20.1 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca /
MBh, 12, 231, 20.2 vasatyeko mahān ātmā yena sarvam idaṃ tatam //
MBh, 12, 231, 21.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
MBh, 12, 231, 21.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
MBh, 12, 231, 23.1 sarvabhūtātmabhūtasya sarvabhūtahitasya ca /
MBh, 12, 231, 23.1 sarvabhūtātmabhūtasya sarvabhūtahitasya ca /
MBh, 12, 231, 25.1 kālaḥ pacati bhūtāni sarvāṇyevātmanātmani /
MBh, 12, 231, 27.1 sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃcana /
MBh, 12, 231, 29.2 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati //
MBh, 12, 231, 30.2 tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 231, 31.2 kṣaraḥ sarveṣu bhūteṣu divyaṃ hyamṛtam akṣaram //
MBh, 12, 231, 32.2 īśaḥ sarvasya bhūtasya sthāvarasya carasya ca //
MBh, 12, 232, 9.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ /
MBh, 12, 232, 11.2 sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate //
MBh, 12, 232, 12.1 samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan /
MBh, 12, 232, 18.3 sarvaṃ ca tatra sarvatra vyāpakatvācca dṛśyate //
MBh, 12, 232, 19.2 dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ //
MBh, 12, 232, 29.2 samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ //
MBh, 12, 232, 30.1 evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ /
MBh, 12, 233, 14.2 samāḥ sarvatra maitrāśca sarvabhūtahite ratāḥ //
MBh, 12, 233, 20.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 12, 234, 13.2 yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim //
MBh, 12, 234, 19.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ /
MBh, 12, 234, 19.2 kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
MBh, 12, 234, 19.2 kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
MBh, 12, 234, 24.1 iti sarvam anujñāpya nivedya gurave dhanam /
MBh, 12, 234, 24.2 kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ //
MBh, 12, 234, 26.2 tān sarvān anugṛhṇīyād bhaveccānapago guroḥ //
MBh, 12, 235, 10.1 saṃvibhāgo 'tra bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 12, 235, 14.2 etān vimucya saṃvādān sarvapāpaiḥ pramucyate //
MBh, 12, 235, 15.1 etair jitaistu jayati sarvāṃl lokān na saṃśayaḥ /
MBh, 12, 235, 21.2 ye coktā niyamāsteṣāṃ sarvaṃ kāryaṃ bubhūṣatā //
MBh, 12, 236, 3.1 śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām /
MBh, 12, 236, 16.1 asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ /
MBh, 12, 236, 21.2 gatāḥ pratyakṣadharmāṇaste sarve vanam āśritāḥ /
MBh, 12, 236, 23.2 ātmanyagnīn samāropya tyaktvā sarvaparigrahān //
MBh, 12, 236, 27.1 abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ /
MBh, 12, 237, 7.2 upekṣā sarvabhūtānām etāvad bhikṣulakṣaṇam //
MBh, 12, 237, 14.2 sarvabhūteṣv abhayadastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 16.2 nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam //
MBh, 12, 237, 17.1 abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 237, 18.2 sarvāṇyevāpidhīyante padajātāni kauñjare //
MBh, 12, 237, 19.1 evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate /
MBh, 12, 237, 20.2 śaraṇyaḥ sarvabhūtānāṃ gatim āpnotyanuttamām //
MBh, 12, 237, 22.1 vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam /
MBh, 12, 237, 25.1 sarvāṇi bhūtāni sukhe ramante sarvāṇi duḥkhasya bhṛśaṃ trasanti /
MBh, 12, 237, 25.1 sarvāṇi bhūtāni sukhe ramante sarvāṇi duḥkhasya bhṛśaṃ trasanti /
MBh, 12, 237, 26.1 dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha /
MBh, 12, 237, 27.2 tasyāṅgam aṅgāni kṛtākṛtaṃ ca vaiśvānaraḥ sarvam eva prapede //
MBh, 12, 237, 28.2 tasyāgnihotraṃ hutam ātmasaṃsthaṃ sarveṣu lokeṣu sadaivateṣu //
MBh, 12, 237, 29.2 te sarvalokeṣu mahīyamānā devāḥ samarthāḥ sukṛtaṃ vrajanti //
MBh, 12, 237, 30.2 sarvaṃ śarīrātmani yaḥ praveda tasmai sma devāḥ spṛhayanti nityam //
MBh, 12, 237, 33.1 yaḥ saṃprasādaṃ jagataḥ śarīraṃ sarvān sa lokān adhigacchatīha /
MBh, 12, 238, 5.1 evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate /
MBh, 12, 238, 8.1 indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ /
MBh, 12, 238, 9.1 hitvā tu sarvasaṃkalpān sattve cittaṃ niveśayet /
MBh, 12, 238, 13.1 rahasyaṃ sarvavedānām anaitihyam anāgamam /
MBh, 12, 238, 14.1 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu /
MBh, 12, 239, 5.1 iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam /
MBh, 12, 239, 6.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 239, 16.2 samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet //
MBh, 12, 239, 19.2 manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ //
MBh, 12, 240, 10.1 sarvāṇyevānupūrvyeṇa yad yannānuvidhīyate /
MBh, 12, 240, 11.1 ye caiva bhāvā vartante sarva eṣveva te triṣu /
MBh, 12, 240, 15.3 sarveṣām eva bhūtānāṃ tamasyapagate yathā //
MBh, 12, 240, 16.3 asajjamānaḥ sarveṣu na kathaṃcana lipyate //
MBh, 12, 240, 17.2 sarvabhūtātmabhūtasya guṇamārgeṣvasajjataḥ //
MBh, 12, 241, 1.3 guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ //
MBh, 12, 241, 2.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān /
MBh, 12, 241, 9.1 evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 242, 2.3 viśiṣṭaṃ sarvadharmebhyastam ihaikamanāḥ śṛṇu //
MBh, 12, 242, 4.2 tajjyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate //
MBh, 12, 242, 5.1 tāni sarvāṇi saṃdhāya manaḥṣaṣṭhāni medhayā /
MBh, 12, 242, 7.1 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam /
MBh, 12, 242, 9.2 anyo hyatrāntar ātmāsti yaḥ sarvam anupaśyati //
MBh, 12, 242, 10.2 dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit //
MBh, 12, 242, 11.1 vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ /
MBh, 12, 242, 17.2 saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ //
MBh, 12, 242, 18.3 tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau //
MBh, 12, 242, 19.1 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ /
MBh, 12, 242, 21.1 ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat /
MBh, 12, 242, 24.1 yathā matāni sarvāṇi na caitāni yathā tathā /
MBh, 12, 243, 2.1 sarvān vedān adhīyīta śuśrūṣur brahmacaryavān /
MBh, 12, 243, 3.1 jñātivat sarvabhūtānāṃ sarvavit sarvavedavit /
MBh, 12, 243, 3.1 jñātivat sarvabhūtānāṃ sarvavit sarvavedavit /
MBh, 12, 243, 3.1 jñātivat sarvabhūtānāṃ sarvavit sarvavedavit /
MBh, 12, 243, 6.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 244, 2.2 bhāvābhāvau ca kālaśca sarvabhūteṣu pañcasu //
MBh, 12, 244, 9.1 uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ /
MBh, 12, 244, 9.1 uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ /
MBh, 12, 244, 12.1 ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam /
MBh, 12, 244, 12.1 ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam /
MBh, 12, 245, 5.1 svapatāṃ jāgratāṃ caiva sarveṣām ātmacintitam /
MBh, 12, 247, 11.3 etanme sarvam ācakṣva sūkṣmajñānaṃ pitāmaha //
MBh, 12, 247, 13.2 bhūtārthatattvaṃ tad avāpya sarvaṃ bhūtaprabhāvād bhava śāntabuddhiḥ //
MBh, 12, 248, 10.1 sa tasmai sarvam ācaṣṭa yathā vṛttaṃ janeśvaraḥ /
MBh, 12, 248, 16.2 tena sarvā diśo rājan dadāha sa pitāmahaḥ //
MBh, 12, 249, 7.1 palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam /
MBh, 12, 249, 7.1 palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam /
MBh, 12, 249, 8.1 tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam /
MBh, 12, 249, 10.2 yatheme jantavaḥ sarve nivarteran paraṃtapa //
MBh, 12, 249, 19.2 tasmāt saṃhara sarvāstvaṃ prajāḥ sajaḍapaṇḍitāḥ //
MBh, 12, 250, 2.2 raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī //
MBh, 12, 250, 9.3 gaccha saṃhara sarvāstvaṃ prajā mā ca vicāraya //
MBh, 12, 250, 13.2 smayamānaśca lokeśo lokān sarvān avaikṣata //
MBh, 12, 250, 34.1 sarveṣāṃ tvaṃ prāṇinām antakāle kāmakrodhau sahitau yojayethāḥ /
MBh, 12, 250, 37.2 sarveṣāṃ vai prāṇināṃ prāṇanānte tasmācchokaṃ mā kṛthā budhya buddhyā //
MBh, 12, 250, 38.1 sarve devāḥ prāṇināṃ prāṇanānte gatvā vṛttāḥ saṃnivṛttāstathaiva /
MBh, 12, 250, 38.2 evaṃ sarve mānavāḥ prāṇanānte gatvāvṛttā devavad rājasiṃha //
MBh, 12, 250, 39.1 vāyur bhīmo bhīmanādo mahaujāḥ sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ /
MBh, 12, 250, 40.1 sarve devā martyasaṃjñāviśiṣṭāḥ sarve martyā devasaṃjñāviśiṣṭāḥ /
MBh, 12, 250, 40.1 sarve devā martyasaṃjñāviśiṣṭāḥ sarve martyā devasaṃjñāviśiṣṭāḥ /
MBh, 12, 251, 1.2 ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ /
MBh, 12, 251, 10.2 satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam //
MBh, 12, 251, 10.2 satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam //
MBh, 12, 251, 24.1 sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ /
MBh, 12, 252, 10.1 te cet sarve pramāṇaṃ vai pramāṇaṃ tanna vidyate /
MBh, 12, 252, 17.2 na hi sarvahitaḥ kaścid ācāraḥ sampradṛśyate //
MBh, 12, 252, 19.2 ācārāṇām anaikāgryaṃ sarveṣām eva lakṣayet //
MBh, 12, 253, 36.1 krameṇa ca punaḥ sarve divasāni bahūnyapi /
MBh, 12, 254, 2.1 vikrīṇānaḥ sarvarasān sarvagandhāṃśca vāṇija /
MBh, 12, 254, 2.1 vikrīṇānaḥ sarvarasān sarvagandhāṃśca vāṇija /
MBh, 12, 254, 3.2 etad ācakṣva me sarvaṃ nikhilena mahāmate //
MBh, 12, 254, 5.2 sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ //
MBh, 12, 254, 9.1 sarveṣāṃ yaḥ suhṛnnityaṃ sarveṣāṃ ca hite rataḥ /
MBh, 12, 254, 9.1 sarveṣāṃ yaḥ suhṛnnityaṃ sarveṣāṃ ca hite rataḥ /
MBh, 12, 254, 11.2 samo 'smi sarvabhūteṣu paśya me jājale vratam //
MBh, 12, 254, 12.2 tulā me sarvabhūteṣu samā tiṣṭhati jājale //
MBh, 12, 254, 13.1 iti māṃ tvaṃ vijānīhi sarvalokasya jājale /
MBh, 12, 254, 17.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 254, 18.2 yo 'bhayaḥ sarvabhūtānāṃ sa prāpnotyabhayaṃ padam //
MBh, 12, 254, 19.1 yasmād udvijate lokaḥ sarvo mṛtyumukhād iva /
MBh, 12, 254, 25.2 abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune //
MBh, 12, 254, 26.1 yasmād udvijate vidvan sarvaloko vṛkād iva /
MBh, 12, 254, 26.2 krośatastīram āsādya yathā sarve jalecarāḥ //
MBh, 12, 254, 29.1 loke yaḥ sarvabhūtebhyo dadātyabhayadakṣiṇām /
MBh, 12, 254, 29.2 sa sarvayajñair ījānaḥ prāpnotyabhayadakṣiṇām /
MBh, 12, 254, 30.2 so 'bhayaṃ sarvabhūtebhyaḥ samprāpnoti mahāmune //
MBh, 12, 254, 32.1 sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ /
MBh, 12, 254, 33.1 dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam /
MBh, 12, 254, 40.1 pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam /
MBh, 12, 254, 47.1 śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣvapātayan /
MBh, 12, 254, 48.1 ityuktvā te mahātmānaḥ sarve tattvārthadarśinaḥ /
MBh, 12, 255, 12.1 tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃśca lebhire /
MBh, 12, 255, 16.2 sarvabhūtopaghātaśca phalabhāve ca saṃyamaḥ //
MBh, 12, 255, 17.2 utpannatyāginaḥ sarve janā āsannamatsarāḥ //
MBh, 12, 255, 19.1 akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam /
MBh, 12, 255, 20.1 yathā sarvarasaistṛpto nābhinandati kiṃcana /
MBh, 12, 255, 38.2 puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate //
MBh, 12, 255, 39.1 sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ /
MBh, 12, 255, 39.1 sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ /
MBh, 12, 257, 5.1 sarvakarmasvahiṃsā hi dharmātmā manur abravīt /
MBh, 12, 257, 6.2 ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā //
MBh, 12, 257, 10.2 viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ /
MBh, 12, 257, 11.3 mahāsattvaiḥ śuddhabhāvaiḥ sarvaṃ devārham eva tat //
MBh, 12, 258, 4.2 ciraṃ hi sarvakāryāṇi samekṣāvān prapadyate //
MBh, 12, 258, 17.1 prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā /
MBh, 12, 258, 19.1 bhoge bhāgye prasavane sarvalokanidarśane /
MBh, 12, 258, 20.2 pitari prītim āpanne sarvāḥ prīyanti devatāḥ //
MBh, 12, 258, 21.2 niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati //
MBh, 12, 258, 24.3 mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ //
MBh, 12, 258, 37.3 sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ //
MBh, 12, 258, 70.1 evaṃ sarveṣu kāryeṣu vimṛśya puruṣastataḥ /
MBh, 12, 259, 7.2 sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ /
MBh, 12, 259, 18.1 ahanyamāneṣu punaḥ sarvam eva parābhavet /
MBh, 12, 259, 28.2 sarvopāyair niyamyaḥ sa tathā pāpānnivartate //
MBh, 12, 260, 10.2 sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ //
MBh, 12, 260, 15.1 evaṃ viditvā sarvārthān ārabhed iti vaidikam /
MBh, 12, 260, 22.1 te smānyonyaṃcarāḥ sarve prāṇinaḥ sapta sapta ca /
MBh, 12, 260, 27.3 evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate //
MBh, 12, 260, 28.2 saṃhatyaitāni sarvāṇi yajñaṃ nirvartayantyuta //
MBh, 12, 260, 33.2 anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā //
MBh, 12, 260, 36.2 yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ //
MBh, 12, 261, 1.3 naiṣāṃ sarveṣu lokeṣu kaścid asti vyatikramaḥ //
MBh, 12, 261, 2.2 vimuktāḥ sarvapāpebhyaścaranti śucayo 'malāḥ //
MBh, 12, 261, 6.1 yathā mātaram āśritya sarve jīvanti jantavaḥ /
MBh, 12, 261, 8.1 prajanād dhyabhinirvṛttāḥ sarve prāṇabhṛto mune /
MBh, 12, 261, 21.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 12, 261, 21.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 12, 261, 27.1 dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ /
MBh, 12, 261, 28.1 moghānyaguptadvārasya sarvāṇyeva bhavantyuta /
MBh, 12, 261, 30.1 dvaṃdvārāmeṣu sarveṣu ya eko ramate muniḥ /
MBh, 12, 261, 31.1 yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā /
MBh, 12, 261, 31.2 gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 32.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 261, 32.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 261, 33.2 anujñāya ca tat sarvam anyad rocayate 'phalam //
MBh, 12, 261, 43.2 indriyārthāśca bhavatāṃ samānāḥ sarvajantuṣu //
MBh, 12, 261, 45.2 yad yad ācarate śāstram atha sarvapravṛttiṣu /
MBh, 12, 261, 46.1 sarvaṃ pāvayate jñānaṃ yo jñānaṃ hyanuvartate /
MBh, 12, 261, 53.2 sarvam etanmayā brahmañ śāstrataḥ parikīrtitam /
MBh, 12, 261, 54.1 yaḥ kaścinnyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ /
MBh, 12, 262, 6.2 jñānaniṣṭhāstriśuklāśca sarvabhūtahite ratāḥ //
MBh, 12, 262, 15.3 sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 18.2 sarvavarṇeṣu yat teṣu nāsīt kaścid vyatikramaḥ //
MBh, 12, 262, 26.2 sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 33.2 parigrahāḥ śubhāḥ sarve guṇato 'bhyudayāśca ye /
MBh, 12, 262, 34.3 āśramāṇāṃ ca sarveṣāṃ niṣṭhāyām aikyam ucyate //
MBh, 12, 262, 41.1 sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam /
MBh, 12, 262, 41.1 sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam /
MBh, 12, 262, 41.2 vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca //
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 262, 44.1 ṛtaṃ satyaṃ viditaṃ veditavyaṃ sarvasyātmā jaṅgamaṃ sthāvaraṃ ca /
MBh, 12, 262, 44.2 sarvaṃ sukhaṃ yacchivam uttamaṃ ca brahmāvyaktaṃ prabhavaścāvyayaśca //
MBh, 12, 263, 13.2 apaśyat sarvabhūtāni kuśeṣu śayitastadā //
MBh, 12, 263, 28.2 prītāste devatāḥ sarvā dvijasyāsya tathaiva ca /
MBh, 12, 263, 34.1 tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ /
MBh, 12, 263, 52.1 tataḥ sarvān imāṃl lokān brāhmaṇo 'nucacāra ha /
MBh, 12, 264, 5.1 upagamya vane pṛthvīṃ sarvabhūtavihiṃsayā /
MBh, 12, 265, 2.2 viditāḥ sarvadharmāste sthityartham anupṛcchasi /
MBh, 12, 265, 20.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 12, 265, 23.1 tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira /
MBh, 12, 266, 2.3 yad upāyena sarvārthānnityaṃ mṛgayase 'nagha //
MBh, 12, 267, 17.3 indriyair upalabdhārthān sarvān yastvadhyavasyati //
MBh, 12, 267, 22.2 jñānaceṣṭendriyaguṇāḥ sarve saṃśabditā mayā //
MBh, 12, 267, 29.1 atha vā saśarīrāste guṇāḥ sarve śarīriṇām /
MBh, 12, 268, 10.1 vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet /
MBh, 12, 268, 10.2 kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha //
MBh, 12, 269, 5.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagatiścaret /
MBh, 12, 269, 20.1 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt /
MBh, 12, 270, 1.2 dhanyā dhanyā iti janāḥ sarve 'smān pravadantyuta /
MBh, 12, 270, 6.2 nāstyanantaṃ mahārāja sarvaṃ saṃkhyānagocaram /
MBh, 12, 270, 17.2 paridṛṣṭāni sarvāṇi divyānyāhur manīṣiṇaḥ //
MBh, 12, 270, 22.1 kṛtāntavidhisaṃyuktaṃ sarvalokaḥ prapadyate /
MBh, 12, 270, 22.2 gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā //
MBh, 12, 270, 26.2 ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ //
MBh, 12, 270, 29.2 muñjakeśo hariśmaśruḥ sarvabhūtapitāmahaḥ //
MBh, 12, 271, 7.1 śṛṇu sarvam idaṃ daitya viṣṇor māhātmyam uttamam /
MBh, 12, 271, 7.2 viṣṇau jagat sthitaṃ sarvam iti viddhi paraṃtapa //
MBh, 12, 271, 20.1 eṣa sarveṣu bhūteṣu kṣaraścākṣara eva ca /
MBh, 12, 271, 28.3 ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe //
MBh, 12, 271, 31.2 āyāmataḥ pañcaśatāśca sarvāḥ pratyekaśo yojanataḥ pravṛddhāḥ //
MBh, 12, 271, 42.2 vimuktam enaṃ nirayācca viddhi sarveṣu cānyeṣu ca saṃbhaveṣu //
MBh, 12, 271, 44.1 so 'smād atha bhraśyati kālayogāt kṛṣṇe tale tiṣṭhati sarvakaṣṭe /
MBh, 12, 271, 51.2 ceṣṭātmano devagaṇāśca sarve ye brahmalokād amarāḥ sma te 'pi //
MBh, 12, 271, 52.2 niḥśeṣāṇāṃ tat padaṃ yānti cānte sarvāpadā ye sadṛśā manuṣyāḥ //
MBh, 12, 271, 57.2 viṣṇor anantasya sanātanaṃ tat sthānaṃ sargā yatra sarve pravṛttāḥ /
MBh, 12, 271, 57.3 sa vai mahātmā puruṣottamo vai tasmiñ jagat sarvam idaṃ pratiṣṭhitam //
MBh, 12, 271, 63.1 sarvāṇy aśūnyāni karotyanantaḥ sanatkumāraḥ saṃcarate ca lokān /
MBh, 12, 271, 63.2 sa cāniruddhaḥ sṛjate mahātmā tatsthaṃ jagat sarvam idaṃ vicitram //
MBh, 12, 271, 69.2 sukhena saṃyāsyatha siddhasaṃkhyāṃ mā vo bhayaṃ bhūd vimalāḥ stha sarve //
MBh, 12, 272, 11.2 devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite //
MBh, 12, 272, 15.2 devāsuraistataḥ sainyaiḥ sarvam āsīt samākulam //
MBh, 12, 272, 16.1 pitāmahapurogāśca sarve devagaṇāstathā /
MBh, 12, 272, 23.2 somaśca bhagavān devaḥ sarve ca paramarṣayaḥ //
MBh, 12, 272, 25.1 eṣa lokagurustryakṣaḥ sarvalokanamaskṛtaḥ /
MBh, 12, 272, 31.1 viṣṇuśca bhagavān devaḥ sarvalokābhipūjitaḥ /
MBh, 12, 272, 32.2 vasiṣṭhaśca mahātejāḥ sarve ca paramarṣayaḥ //
MBh, 12, 272, 34.3 viśvātmā sarvagaścaiva bahumāyaśca viśrutaḥ //
MBh, 12, 272, 42.1 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavanmahān /
MBh, 12, 273, 25.1 prīte tu tvayi dharmajña sarvalokeśvare prabho /
MBh, 12, 273, 47.1 tāstu sarvāḥ samāgamya brahmāṇam amitaujasam /
MBh, 12, 273, 51.1 tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ /
MBh, 12, 273, 59.1 sarvāvasthaṃ tvam apyeṣāṃ dvijātīnāṃ priyaṃ kuru /
MBh, 12, 274, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 12, 274, 5.2 jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūṣitam /
MBh, 12, 274, 5.3 aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata //
MBh, 12, 274, 11.2 sarvartukusumopetāḥ puṣpavanto mahādrumāḥ //
MBh, 12, 274, 16.1 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā /
MBh, 12, 274, 19.1 tatastasya makhaṃ devāḥ sarve śakrapurogamāḥ /
MBh, 12, 274, 25.2 surair eva mahābhāge sarvam etad anuṣṭhitam /
MBh, 12, 274, 25.3 yajñeṣu sarveṣu mama na bhāga upakalpitaḥ //
MBh, 12, 274, 27.2 bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ /
MBh, 12, 274, 31.1 tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ /
MBh, 12, 274, 40.2 devāścāpyadravan sarve tato bhītā diśo daśa //
MBh, 12, 274, 43.1 bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho /
MBh, 12, 274, 43.2 kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā //
MBh, 12, 274, 44.1 imā hi devatāḥ sarvā ṛṣayaśca paraṃtapa /
MBh, 12, 274, 49.1 jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā /
MBh, 12, 274, 49.2 śāntyarthaṃ sarvabhūtānāṃ śṛṇu taccāpi putraka //
MBh, 12, 274, 53.1 abjānāṃ pittabhedaśca sarveṣām iti naḥ śrutam /
MBh, 12, 274, 53.2 śukānām api sarveṣāṃ hikkikā procyate jvaraḥ //
MBh, 12, 274, 55.2 namasyaścaiva mānyaśca sarvaprāṇibhir īśvaraḥ //
MBh, 12, 275, 5.2 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ sattveṣu mānada /
MBh, 12, 275, 15.2 duḥkhāt trātuṃ sarva evotsahante paratra śīle na tu yānti śāntim //
MBh, 12, 276, 5.2 bhavatyanapagān sarvāṃstān guṇāṃl lakṣayāmyaham //
MBh, 12, 276, 8.1 bhagavann āśramāḥ sarve pṛthagācāradarśinaḥ /
MBh, 12, 276, 12.3 tān sarvān anupaśya tvaṃ samāśrityaiva gālava //
MBh, 12, 276, 17.1 mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam /
MBh, 12, 276, 56.1 tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ /
MBh, 12, 277, 4.2 evam uktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 277, 18.1 dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm /
MBh, 12, 277, 33.1 agnīṣomāvidaṃ sarvam iti yaścānupaśyati /
MBh, 12, 277, 45.1 śāstrāllokācca yo buddhaḥ sarvaṃ paśyati mānavaḥ /
MBh, 12, 278, 4.2 ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me //
MBh, 12, 278, 6.2 śṛṇu rājann avahitaḥ sarvam etad yathātatham /
MBh, 12, 278, 30.2 iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ //
MBh, 12, 279, 4.1 kiṃ śreyaḥ sarvabhūtānām asmiṃlloke paratra ca /
MBh, 12, 279, 5.1 tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit /
MBh, 12, 279, 22.2 anyenaiva janaḥ sarvaḥ saṃgato yaśca pārthiva //
MBh, 12, 279, 24.1 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo vaiśyo 'nīhāvān hīnavarṇo 'lasaśca /
MBh, 12, 279, 25.2 ete sarve śocyatāṃ yānti rājan yaścāyuktaḥ snehahīnaḥ prajāsu //
MBh, 12, 281, 1.3 prāṇī karotyayaṃ karma sarvam ātmārtham ātmanā //
MBh, 12, 281, 5.2 śaktitaḥ sarvakāryāṇi kuryānnarddhim anusmaret //
MBh, 12, 281, 20.2 vedā hi sarve rājendra sthitāstriṣvagniṣu prabho //
MBh, 12, 282, 3.2 nityaṃ sarvāsvavasthāsu nāsadbhir iti me matiḥ //
MBh, 12, 284, 14.1 tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate /
MBh, 12, 284, 19.2 mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam //
MBh, 12, 284, 20.2 vāhanāsanayānāni sarvaṃ tat tapasaḥ phalam //
MBh, 12, 284, 21.2 vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam //
MBh, 12, 284, 22.2 abhipretāni sarvāṇi bhavanti kṛtakarmaṇām //
MBh, 12, 284, 38.1 sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam /
MBh, 12, 284, 39.1 yathā nadīnadāḥ sarve sāgare yānti saṃsthitim /
MBh, 12, 284, 39.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
MBh, 12, 285, 38.2 prayānti sthānam ajaraṃ sarvakarmavivarjitāḥ //
MBh, 12, 285, 39.1 sarve varṇā dharmakāryāṇi samyak kṛtvā rājan satyavākyāni coktvā /
MBh, 12, 286, 10.1 gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām /
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 12, 286, 41.2 evad vai sarvam ākhyātaṃ muninā sumahātmanā /
MBh, 12, 287, 5.2 abhayaṃ sarvabhūtebhyastad dānam ativartate //
MBh, 12, 287, 8.2 kartā khalu yathākālaṃ tat sarvam abhipadyate /
MBh, 12, 287, 15.2 sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate //
MBh, 12, 287, 35.2 parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ //
MBh, 12, 287, 39.1 sarvāṇi karmāṇi purā kṛtāni śubhāśubhānyātmano yānti jantoḥ /
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 12, 287, 44.2 naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā //
MBh, 12, 288, 6.2 yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram //
MBh, 12, 288, 7.3 granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta //
MBh, 12, 288, 13.2 damasyopaniṣanmokṣa etat sarvānuśāsanam //
MBh, 12, 288, 22.1 yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
MBh, 12, 288, 24.2 vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt //
MBh, 12, 288, 27.2 vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya //
MBh, 12, 288, 30.1 sarvān etān anucaran vatsavaccaturaḥ stanān /
MBh, 12, 288, 37.1 na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā /
MBh, 12, 289, 1.3 tava sarvajña sarvaṃ hi viditaṃ kurusattama //
MBh, 12, 289, 4.2 vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ //
MBh, 12, 289, 13.2 prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ //
MBh, 12, 289, 25.2 īśate nṛpate sarve yogasyāmitatejasaḥ //
MBh, 12, 289, 26.2 yogaḥ kuryād balaṃ prāpya taiśca sarvair mahīṃ caret //
MBh, 12, 289, 48.2 sparśān sarvāṃstathā tandrīṃ durjayāṃ nṛpasattama //
MBh, 12, 289, 60.2 śailāṃśca kṛtsnān udadhīṃśca ghorān nadīśca sarvāḥ savanān ghanāṃśca //
MBh, 12, 289, 62.2 yogān sa sarvān abhibhūya martyān nārāyaṇātmā kurute mahātmā //
MBh, 12, 290, 2.2 triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te //
MBh, 12, 290, 12.1 svargasya ca guṇān kṛtsnān doṣān sarvāṃśca bhārata /
MBh, 12, 290, 26.1 indriyāṇīndriyārthāṃśca sarvān ātmani saṃśritān /
MBh, 12, 290, 51.1 ātmadoṣāṃśca vijñāya sarvān ātmani saṃśritān /
MBh, 12, 290, 54.2 ete doṣāḥ śarīreṣu dṛśyante sarvadehinām //
MBh, 12, 290, 68.1 vedāntagamanadvīpaṃ sarvabhūtadayodadhim /
MBh, 12, 290, 85.1 indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi /
MBh, 12, 290, 86.1 indriyāṇāṃ tu sarveṣāṃ svasthāneṣveva sarvaśaḥ /
MBh, 12, 290, 87.2 guṇāṃśca tamasaḥ sarvān guṇān buddheśca bhārata //
MBh, 12, 290, 89.2 sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira //
MBh, 12, 290, 98.1 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ /
MBh, 12, 290, 99.1 sarve viprāśca devāśca tathāgamavido janāḥ /
MBh, 12, 291, 16.2 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati //
MBh, 12, 291, 28.1 eṣā tattvacaturviṃśā sarvākṛtiṣu vartate /
MBh, 12, 291, 29.1 etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu /
MBh, 12, 291, 39.1 sa eva hṛdi sarvāsu mūrtiṣvātiṣṭhate ''tmavān /
MBh, 12, 291, 39.2 cetayaṃścetano nityaḥ sarvamūrtir amūrtimān //
MBh, 12, 291, 45.2 sarvāṇyetāni rūpāṇi jānīhi prākṛtāni vai //
MBh, 12, 292, 26.2 śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham //
MBh, 12, 292, 28.2 evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate //
MBh, 12, 292, 32.1 nistartavyānyathaitāni sarvāṇīti narādhipa /
MBh, 12, 292, 44.1 śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca /
MBh, 12, 293, 14.2 rūpaṃ nirvartayatyetad evaṃ sarvāsu yoniṣu //
MBh, 12, 293, 39.1 anādinidhano 'nantaḥ sarvadarśī nirāmayaḥ /
MBh, 12, 293, 41.1 yadā tveṣa guṇān sarvān prākṛtān abhimanyate /
MBh, 12, 294, 13.1 vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ /
MBh, 12, 294, 22.2 tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 294, 48.1 sarvam etad vijānanto na sarvasya prabodhanāt /
MBh, 12, 294, 48.1 sarvam etad vijānanto na sarvasya prabodhanāt /
MBh, 12, 294, 49.1 sarvam avyaktam ityuktam asarvaḥ pañcaviṃśakaḥ /
MBh, 12, 295, 4.1 karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam /
MBh, 12, 295, 8.2 sarvasya sarvam ityuktaṃ jñeyaṃ jñānasya pārthiva //
MBh, 12, 295, 8.2 sarvasya sarvam ityuktaṃ jñeyaṃ jñānasya pārthiva //
MBh, 12, 296, 38.2 samīkṣya mohaṃ tyaja cādya sarvaṃ jñānasya tattvārtham idaṃ viditvā //
MBh, 12, 297, 19.1 mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe /
MBh, 12, 297, 20.1 sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya /
MBh, 12, 297, 20.1 sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya /
MBh, 12, 298, 1.2 dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt /
MBh, 12, 298, 7.2 tad ahaṃ śrotum icchāmi sarvam etad asaṃśayam //
MBh, 12, 299, 2.2 sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām //
MBh, 12, 299, 3.2 sā mūrtiḥ sarvabhūtānām ityevam anuśuśruma //
MBh, 12, 299, 15.1 manaścarati rājendra caritaṃ sarvam indriyaiḥ /
MBh, 12, 299, 16.3 tathendriyāṇi sarvāṇi paśyantītyabhicakṣate //
MBh, 12, 299, 18.1 indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate /
MBh, 12, 299, 18.2 etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ //
MBh, 12, 300, 9.2 ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā //
MBh, 12, 300, 12.1 mano grasati sarvātmā so 'haṃkāraḥ prajāpatiḥ /
MBh, 12, 300, 14.2 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati //
MBh, 12, 300, 15.1 hṛdayaṃ sarvabhūtānāṃ parvaṇo 'ṅguṣṭhamātrakaḥ /
MBh, 12, 300, 16.1 tataḥ samabhavat sarvam akṣayāvyayam avraṇam /
MBh, 12, 301, 20.2 sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ //
MBh, 12, 302, 18.2 viditaṃ sarvam etat te pāṇāvāmalakaṃ yathā //
MBh, 12, 303, 12.2 sarvabhūtadayāvantaḥ kevalaṃ jñānam āsthitāḥ //
MBh, 12, 305, 19.1 sarvagandhān rasāṃścaiva dhārayeta samāhitaḥ /
MBh, 12, 306, 24.2 sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ //
MBh, 12, 306, 46.2 ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ //
MBh, 12, 306, 77.2 tadā sa sarvavid vidvānna punarjanma vindati //
MBh, 12, 306, 83.1 sāṃkhyāḥ sarve sāṃkhyadharme ratāśca tadvad yogā yogadharme ratāśca /
MBh, 12, 306, 86.1 sarve varṇā brāhmaṇā brahmajāśca sarve nityaṃ vyāharante ca brahma /
MBh, 12, 306, 86.1 sarve varṇā brāhmaṇā brahmajāśca sarve nityaṃ vyāharante ca brahma /
MBh, 12, 306, 86.2 tattvaṃ śāstraṃ brahmabuddhyā bravīmi sarvaṃ viśvaṃ brahma caitat samastam //
MBh, 12, 306, 87.2 nābhyāṃ vaiśyāḥ pādataścāpi śūdrāḥ sarve varṇā nānyathā veditavyāḥ //
MBh, 12, 307, 8.1 sarvabhūtasamucchedaḥ srotasevohyate sadā /
MBh, 12, 308, 8.1 tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ /
MBh, 12, 308, 15.2 sarvabhāṣyavidāṃ madhye codayāmāsa bhikṣukī //
MBh, 12, 308, 38.2 jñānaṃ lokottaraṃ yacca sarvatyāgaśca karmaṇām //
MBh, 12, 308, 43.2 tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe //
MBh, 12, 308, 64.2 yadi kiṃcicchrutaṃ te 'sti sarvaṃ kṛtam anarthakam //
MBh, 12, 308, 70.3 etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum //
MBh, 12, 308, 114.2 prakṛtiṃ sarvabhūtānāṃ paśyantyadhyātmacintakāḥ //
MBh, 12, 308, 121.2 vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate //
MBh, 12, 308, 123.2 ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ //
MBh, 12, 308, 147.1 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī /
MBh, 12, 308, 147.1 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī /
MBh, 12, 309, 5.1 satye tiṣṭha rato dharme hitvā sarvam anārjavam /
MBh, 12, 309, 13.2 sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ //
MBh, 12, 309, 71.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahāste kva gatāśca sarve //
MBh, 12, 309, 75.2 sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru //
MBh, 12, 310, 7.1 tapomūlam idaṃ sarvaṃ yanmāṃ pṛcchasi pāṇḍava /
MBh, 12, 310, 17.1 tatra brahmarṣayaścaiva sarve devarṣayastathā /
MBh, 12, 311, 5.2 śarīrajenānugataḥ sarvagātrātigena ha //
MBh, 12, 311, 17.1 divyāni sarvapuṣpāṇi pravavarṣātra mārutaḥ /
MBh, 12, 312, 37.1 kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ /
MBh, 12, 312, 40.2 udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃstadā //
MBh, 12, 313, 1.3 puraḥ purohitaṃ kṛtvā sarvāṇyantaḥpurāṇi ca //
MBh, 12, 313, 29.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
MBh, 12, 313, 29.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
MBh, 12, 313, 34.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
MBh, 12, 313, 36.1 yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam /
MBh, 12, 313, 41.1 etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara /
MBh, 12, 314, 11.1 atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam /
MBh, 12, 314, 13.2 medinī kampitā sarvā saśailavanakānanā //
MBh, 12, 314, 21.2 sarvavighnān praśamayanmahādevasya dhīmataḥ //
MBh, 12, 314, 29.1 tato nivedayāmāsa pitre sarvam aśeṣataḥ /
MBh, 12, 314, 37.1 kāṅkṣāmastu vayaṃ sarve varaṃ dattaṃ maharṣiṇā /
MBh, 12, 314, 42.1 ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ /
MBh, 12, 314, 45.1 sarvastaratu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 12, 314, 45.1 sarvastaratu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 12, 314, 49.1 etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati /
MBh, 12, 315, 7.1 te 'nujñātāstataḥ sarve guruṇā satyavādinā /
MBh, 12, 315, 17.2 sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī //
MBh, 12, 315, 17.2 sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī //
MBh, 12, 315, 18.1 triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam /
MBh, 12, 315, 26.2 ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam //
MBh, 12, 315, 49.1 sarvaprāṇabhṛtāṃ prāṇān yo 'ntakāle nirasyati /
MBh, 12, 315, 53.2 anāramantaḥ saṃvānti sarvagāḥ sarvadhāriṇaḥ //
MBh, 12, 315, 53.2 anāramantaḥ saṃvānti sarvagāḥ sarvadhāriṇaḥ //
MBh, 12, 316, 10.1 sarvopāyena kāmasya krodhasya ca vinigrahaḥ /
MBh, 12, 316, 14.1 sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ /
MBh, 12, 316, 14.2 yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍitaḥ //
MBh, 12, 316, 18.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataścaret /
MBh, 12, 316, 32.2 pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam //
MBh, 12, 316, 33.1 yadā sarvaṃ parityajya gantavyam avaśena te /
MBh, 12, 316, 44.1 idaṃ viśvaṃ jagat sarvam ajagaccāpi yad bhavet /
MBh, 12, 316, 44.2 mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat //
MBh, 12, 316, 46.1 sarvair ihendriyārthaiśca vyaktāvyaktair hi saṃhitaḥ /
MBh, 12, 316, 47.1 etaiḥ sarvaiḥ samāyuktaḥ pumān ityabhidhīyate /
MBh, 12, 316, 51.2 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā //
MBh, 12, 316, 51.2 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā //
MBh, 12, 316, 58.2 sarvavit sarvajit siddho bhava bhāvavivarjitaḥ //
MBh, 12, 316, 58.2 sarvavit sarvajit siddho bhava bhāvavivarjitaḥ //
MBh, 12, 317, 8.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 12, 317, 10.2 samyak prapaśyataḥ sarvaṃ nāśrukarmopapadyate //
MBh, 12, 317, 20.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 317, 27.2 viprayogāt tu sarvasya na śocet prakṛtisthitaḥ //
MBh, 12, 318, 11.2 āśīrbhir apyasaṃyuktā dṛśyante sarvakāminaḥ //
MBh, 12, 318, 37.1 na mriyeranna jīryeran sarve syuḥ sarvakāmikāḥ /
MBh, 12, 318, 37.1 na mriyeranna jīryeran sarve syuḥ sarvakāmikāḥ /
MBh, 12, 318, 38.1 uparyupari lokasya sarvo bhavitum icchati /
MBh, 12, 318, 42.1 sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ /
MBh, 12, 318, 50.2 sarvasaṅgān parityajya niścitāṃ manaso gatim //
MBh, 12, 318, 59.1 lokeṣu sarvabhūtāni pravekṣyāmi nasaṃśayaḥ /
MBh, 12, 318, 59.2 paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ //
MBh, 12, 319, 5.1 sa dadarśa tadātmānaṃ sarvasaṅgaviniḥsṛtam /
MBh, 12, 319, 11.2 dadṛśuḥ sarvabhūtāni manomārutaraṃhasam //
MBh, 12, 319, 12.1 vyavasāyena lokāṃstrīn sarvān so 'tha vicintayan /
MBh, 12, 319, 13.2 dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca //
MBh, 12, 319, 15.1 taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ /
MBh, 12, 319, 18.1 tam āpatantaṃ sahasā dṛṣṭvā sarvāpsarogaṇāḥ /
MBh, 12, 319, 23.2 udaikṣata diśaḥ sarvā vacane gatamānasaḥ //
MBh, 12, 319, 25.2 kṛtāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ //
MBh, 12, 319, 27.1 tataḥ prativaco deyaṃ sarvair eva samāhitaiḥ /
MBh, 12, 319, 27.2 etanme snehataḥ sarve vacanaṃ kartum arhatha //
MBh, 12, 320, 12.1 tato mahān abhūcchabdo divi sarvadivaukasām /
MBh, 12, 320, 19.2 darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā //
MBh, 12, 320, 23.1 śukaḥ sarvagato bhūtvā sarvātmā sarvatomukhaḥ /
MBh, 12, 320, 23.1 śukaḥ sarvagato bhūtvā sarvātmā sarvatomukhaḥ /
MBh, 12, 320, 24.2 pratyāharajjagat sarvam uccaiḥ sthāvarajaṅgamam //
MBh, 12, 320, 28.2 āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ //
MBh, 12, 321, 14.1 nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat /
MBh, 12, 321, 19.2 pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau /
MBh, 12, 321, 24.3 pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat //
MBh, 12, 321, 25.1 catvāro hyāśramā deva sarve gārhasthyamūlakāḥ /
MBh, 12, 321, 26.1 pitā mātā ca sarvasya jagataḥ śāśvato guruḥ /
MBh, 12, 321, 28.2 indriyair indriyārthaiśca sarvabhūtaiśca varjitam //
MBh, 12, 321, 39.2 sa hi sarvagataścaiva nirguṇaścaiva kathyate //
MBh, 12, 322, 9.2 śvetāḥ pumāṃso gatasarvapāpāś cakṣurmuṣaḥ pāpakṛtāṃ narāṇām //
MBh, 12, 322, 12.1 bhaktyā devaṃ viśvotpannaṃ yasmāt sarve lokāḥ sūtāḥ /
MBh, 12, 322, 12.2 vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ //
MBh, 12, 322, 15.2 tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam //
MBh, 12, 322, 20.2 śeṣānnabhuk satyaparaḥ sarvabhūteṣvahiṃsakaḥ /
MBh, 12, 322, 20.3 sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam //
MBh, 12, 322, 22.2 etad bhagavate sarvam iti tat prekṣitaṃ sadā //
MBh, 12, 322, 23.2 sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ //
MBh, 12, 322, 31.2 divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha //
MBh, 12, 322, 32.2 viveśa tān ṛṣīn sarvāṃllokānāṃ hitakāmyayā //
MBh, 12, 322, 35.2 ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ //
MBh, 12, 322, 39.2 sarve ca nakṣatragaṇā yacca bhūtābhiśabditam //
MBh, 12, 322, 40.2 sarve pramāṇaṃ hi yathā tathaitacchāstram uttamam //
MBh, 12, 322, 45.2 tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati //
MBh, 12, 322, 46.1 etaddhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam /
MBh, 12, 322, 49.2 visṛjya tān ṛṣīn sarvān kāmapi prasthito diśam //
MBh, 12, 322, 50.1 tataste lokapitaraḥ sarvalokārthacintakāḥ /
MBh, 12, 322, 52.2 dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ //
MBh, 12, 322, 52.2 dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ //
MBh, 12, 323, 9.3 saṃbhṛtāḥ sarvasaṃbhārāstasmin rājanmahākratau //
MBh, 12, 323, 27.1 atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm /
MBh, 12, 323, 31.2 śvetāṃścandrapratīkāśān sarvalakṣaṇalakṣitān //
MBh, 12, 323, 34.2 na tatrābhyadhikaḥ kaścit sarve te samatejasaḥ //
MBh, 12, 323, 41.1 etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 323, 47.1 dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ /
MBh, 12, 323, 48.1 gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt /
MBh, 12, 324, 8.1 yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ /
MBh, 12, 324, 14.1 kupitāste tataḥ sarve munayaḥ sūryavarcasaḥ /
MBh, 12, 324, 17.1 devāstu sahitāḥ sarve vasoḥ śāpavimokṣaṇam /
MBh, 12, 324, 26.1 evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ /
MBh, 12, 324, 39.1 etat te sarvam ākhyātaṃ te bhūtā mānavā yathā /
MBh, 12, 324, 39.3 tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa //
MBh, 12, 325, 2.2 didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ //
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 12, 326, 16.2 bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ //
MBh, 12, 326, 21.2 yaśca sarvagataḥ sākṣī lokasyātmeti kathyate //
MBh, 12, 326, 26.2 ete sarvaśarīreṣu tiṣṭhanti vicaranti ca //
MBh, 12, 326, 31.3 sarvabhūtātmabhūto hi vāsudevo mahābalaḥ //
MBh, 12, 326, 36.1 yasmiṃśca sarvabhūtāni pralayaṃ yānti saṃkṣaye /
MBh, 12, 326, 36.2 sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate //
MBh, 12, 326, 37.2 yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam /
MBh, 12, 326, 37.3 so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu //
MBh, 12, 326, 40.1 mattaḥ sarvaṃ sambhavati jagat sthāvarajaṅgamam /
MBh, 12, 326, 43.2 sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi /
MBh, 12, 326, 50.1 sarvān prajāpatīn paśya paśya sapta ṛṣīn api /
MBh, 12, 326, 63.1 nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā /
MBh, 12, 326, 63.2 tasmānnivṛttim āpannaścaret sarvāṅganirvṛtaḥ //
MBh, 12, 326, 67.2 tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā //
MBh, 12, 326, 70.1 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca /
MBh, 12, 326, 71.3 tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai //
MBh, 12, 326, 72.1 sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām /
MBh, 12, 326, 87.2 vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ //
MBh, 12, 326, 89.1 jarāsaṃdhaśca balavān sarvarājavirodhakaḥ /
MBh, 12, 326, 90.1 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu /
MBh, 12, 326, 92.2 sarvasātvatamukhyānāṃ dvārakāyāśca sattama /
MBh, 12, 326, 97.1 etat te sarvam ākhyātaṃ brahman bhaktimato mayā /
MBh, 12, 326, 108.3 teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām //
MBh, 12, 326, 112.2 sarve te paramātmānaṃ pūjayanti punaḥ punaḥ //
MBh, 12, 326, 121.3 bhrātaraścāsya te sarve nārāyaṇaparābhavan //
MBh, 12, 327, 7.2 yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan //
MBh, 12, 327, 17.1 etān samāgatān sarvān pañca śiṣyān damānvitān /
MBh, 12, 327, 20.1 śiṣyāṇāṃ vacanaṃ śrutvā sarvājñānatamonudaḥ /
MBh, 12, 327, 26.3 so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ //
MBh, 12, 327, 32.1 te rudrāḥ prakṛtiścaiva sarve caiva surarṣayaḥ /
MBh, 12, 327, 38.1 itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam /
MBh, 12, 327, 43.2 svāgatenārcya vaḥ sarvāñśrāvaye vākyam uttamam //
MBh, 12, 327, 46.1 eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ /
MBh, 12, 327, 47.1 sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ /
MBh, 12, 327, 48.2 tataste vibudhāḥ sarve brahmā te ca maharṣayaḥ //
MBh, 12, 327, 49.3 devā devarṣayaścaiva sarve bhāgān akalpayan //
MBh, 12, 327, 51.1 tato 'tha varado devastān sarvān amarān sthitān /
MBh, 12, 327, 54.1 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ /
MBh, 12, 327, 56.2 sarvārthacintakā loke yathādhīkāranirmitāḥ //
MBh, 12, 327, 58.1 yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ /
MBh, 12, 327, 69.3 mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ //
MBh, 12, 327, 71.2 pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram //
MBh, 12, 327, 71.2 pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram //
MBh, 12, 327, 84.1 lokakāryagatīḥ sarvāstvaṃ cintaya yathāvidhi /
MBh, 12, 327, 84.2 dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ /
MBh, 12, 327, 90.2 ajāya viśvarūpāya dhāmne sarvadivaukasām //
MBh, 12, 327, 93.2 śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe //
MBh, 12, 327, 97.2 kathitaṃ tacca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ //
MBh, 12, 327, 99.3 sarve śiṣyāḥ sutaścāsya śukaḥ paramadharmavit //
MBh, 12, 327, 101.1 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 327, 104.2 brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet /
MBh, 12, 328, 5.2 bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya /
MBh, 12, 328, 12.2 yo 'sau yonir hi sarvasya sthāvarasya carasya ca //
MBh, 12, 328, 14.1 tasmāt sarvāḥ pravartante sargapralayavikriyāḥ /
MBh, 12, 328, 17.3 nimittamātraṃ tāvatra sarvaprāṇivarapradau //
MBh, 12, 328, 24.2 loke carati kaunteya vyaktisthaṃ sarvakarmasu //
MBh, 12, 328, 28.2 sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaśca nityaśaḥ //
MBh, 12, 328, 31.2 sarve cyavanadharmāṇaḥ pratibuddhastu śreṣṭhabhāk //
MBh, 12, 328, 36.2 sarvabhūtādhivāsaśca vāsudevastato hyaham //
MBh, 12, 328, 37.1 gatiśca sarvabhūtānāṃ prajānāṃ cāpi bhārata /
MBh, 12, 328, 43.3 sarvajñāḥ keśavaṃ tasmānmām āhur dvijasattamāḥ //
MBh, 12, 328, 51.2 devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 329, 3.2 avyakte sarvabhūtapralaye sthāvarajaṅgame /
MBh, 12, 329, 3.7 akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ //
MBh, 12, 329, 3.7 akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ //
MBh, 12, 329, 8.4 agnir viṣṇuḥ sarvabhūtānyanupraviśya prāṇān dhārayati /
MBh, 12, 329, 9.1 viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram /
MBh, 12, 329, 13.1 vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ /
MBh, 12, 329, 13.1 vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ /
MBh, 12, 329, 13.1 vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ /
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 329, 23.5 athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede //
MBh, 12, 329, 24.2 viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate /
MBh, 12, 329, 30.2 nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṃ pālayāṃbabhūva /
MBh, 12, 329, 31.2 sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti /
MBh, 12, 329, 43.1 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ //
MBh, 12, 329, 47.2 tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat /
MBh, 12, 330, 9.2 kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ //
MBh, 12, 330, 29.2 sa prajāpatir evāhaṃ cetanāt sarvalokakṛt //
MBh, 12, 330, 35.2 svaravarṇasamuccārāḥ sarvāṃstān viddhi matkṛtān //
MBh, 12, 330, 51.3 udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃstadā //
MBh, 12, 331, 1.3 yacchrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ //
MBh, 12, 331, 5.1 sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ /
MBh, 12, 331, 6.1 yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ /
MBh, 12, 331, 7.1 sarvāśramābhigamanaṃ sarvatīrthāvagāhanam /
MBh, 12, 331, 7.1 sarvāśramābhigamanaṃ sarvatīrthāvagāhanam /
MBh, 12, 331, 8.2 harer viśveśvarasyeha sarvapāpapraṇāśanīm //
MBh, 12, 331, 11.1 dhanyāśca sarva evāsan brahmaṃste mama pūrvakāḥ /
MBh, 12, 331, 18.2 tad etanme yathātattvaṃ sarvam ākhyātum arhasi //
MBh, 12, 331, 24.1 tejasābhyadhikau sūryāt sarvalokavirocanāt /
MBh, 12, 331, 29.2 sadogatāstatra ye vai sarvabhūtanamaskṛtāḥ //
MBh, 12, 331, 36.3 sarve hi lokāstatrasthāstathā devāḥ saharṣibhiḥ /
MBh, 12, 331, 41.2 pratibuddhāśca te sarve bhaktāśca puruṣottamam //
MBh, 12, 331, 43.2 viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ /
MBh, 12, 331, 50.2 tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam //
MBh, 12, 332, 7.1 tasmāccottiṣṭhate devāt sarvabhūtahito rasaḥ /
MBh, 12, 332, 10.1 tasmāccottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ /
MBh, 12, 332, 11.1 tasmāccottiṣṭhate devāt sarvabhūtagataṃ manaḥ /
MBh, 12, 332, 13.3 sarvalokatamohantā ādityo dvāram ucyate //
MBh, 12, 332, 14.1 ādityadagdhasarvāṅgā adṛśyāḥ kenacit kvacit /
MBh, 12, 332, 17.3 sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ //
MBh, 12, 332, 21.2 āsthitābhyāṃ sarvakṛcchraṃ vrataṃ samyak tad uttamam //
MBh, 12, 332, 23.1 sarvaṃ hi nau saṃviditaṃ trailokye sacarācare /
MBh, 12, 333, 25.1 antargataḥ sa bhagavān sarvasattvaśarīragaḥ /
MBh, 12, 333, 25.2 samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ /
MBh, 12, 333, 25.3 mahānmahātmā sarvātmā nārāyaṇa iti śrutaḥ //
MBh, 12, 334, 11.2 tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat //
MBh, 12, 335, 7.2 kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam /
MBh, 12, 335, 10.3 sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ //
MBh, 12, 335, 14.1 avyakte puruṣaṃ yāte puṃsi sarvagate 'pi ca /
MBh, 12, 335, 14.2 tama evābhavat sarvaṃ na prājñāyata kiṃcana //
MBh, 12, 335, 18.3 hiraṇyagarbho bhagavān sarvalokapitāmahaḥ //
MBh, 12, 335, 30.1 mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ /
MBh, 12, 335, 35.2 viśvabhuk sarvabhūtānām antarātmann ayonija //
MBh, 12, 335, 51.1 sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca /
MBh, 12, 335, 51.2 babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ //
MBh, 12, 335, 86.1 ye kecit sarvalokeṣu daivaṃ pitryaṃ ca kurvate /
MBh, 12, 335, 87.1 sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ /
MBh, 12, 335, 87.2 sarvabhūtakṛtāvāso vāsudeveti cocyate //
MBh, 12, 336, 1.2 aho hyekāntinaḥ sarvān prīṇāti bhagavān hariḥ /
MBh, 12, 336, 16.2 vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat /
MBh, 12, 336, 26.1 sṛja prajāḥ putra sarvā mukhataḥ pādatastathā /
MBh, 12, 336, 27.2 tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi //
MBh, 12, 336, 34.2 adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ //
MBh, 12, 336, 54.2 jīvaśca sarvabhūteṣu pañcabhūtaguṇātigaḥ //
MBh, 12, 336, 58.2 ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ /
MBh, 12, 337, 29.1 sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā /
MBh, 12, 337, 31.1 avaśyam eva taiḥ sarvair varadānena darpitaiḥ /
MBh, 12, 337, 49.1 bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ /
MBh, 12, 337, 50.1 tāṃśca sarvānmayoddiṣṭān drakṣyase tapasānvitaḥ /
MBh, 12, 337, 57.1 etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ /
MBh, 12, 337, 63.2 sarveṣu ca nṛpaśreṣṭha jñāneṣveteṣu dṛśyate //
MBh, 12, 337, 66.1 niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ /
MBh, 12, 337, 68.1 sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan /
MBh, 12, 337, 68.2 sarvaiḥ samastair ṛṣibhir nirukto nārāyaṇo viśvam idaṃ purāṇam //
MBh, 12, 337, 69.1 śubhāśubhaṃ karma samīritaṃ yat pravartate sarvalokeṣu kiṃcit /
MBh, 12, 338, 5.1 idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva /
MBh, 12, 338, 16.3 kuśalaṃ cāvyayaṃ caiva sarvasya jagatastathā //
MBh, 12, 339, 3.1 aśarīraḥ śarīreṣu sarveṣu nivasatyasau /
MBh, 12, 339, 4.2 sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit //
MBh, 12, 339, 11.1 hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham /
MBh, 12, 339, 14.2 sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ /
MBh, 12, 339, 19.1 devāḥ sarve munayaḥ sādhu dāntās taṃ prāg yajñair yajñabhāgaṃ yajante /
MBh, 12, 339, 19.3 matto jagajjaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sarahasyā hi putra //
MBh, 12, 343, 8.1 sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ /
MBh, 12, 346, 2.1 sarve sambhūya sahitāstasya nāgasya bāndhavāḥ /
MBh, 12, 346, 4.1 te sarve samabhikramya vipram abhyarcya cāsakṛt /
MBh, 12, 346, 6.2 kāryaṃ cātithyam asmābhir vayaṃ sarve kuṭumbinaḥ //
MBh, 12, 346, 8.2 bālavṛddham idaṃ sarvaṃ pīḍyate dharmasaṃkaṭāt //
MBh, 12, 347, 6.1 sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate /
MBh, 12, 347, 7.2 gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā //
MBh, 12, 348, 19.2 yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā //
MBh, 12, 349, 12.1 vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ /
MBh, 12, 350, 10.1 sa lokāṃstejasā sarvān svabhāsā nirvibhāsayan /
MBh, 12, 351, 4.2 sarvabhūtahite yukta eṣa vipro bhujaṃgama //
MBh, 12, 352, 6.2 loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha //
MBh, 12, 352, 8.2 ahaṃ bhavāṃśca bhūtāni sarve sarvatragāḥ sadā //
MBh, 13, 1, 17.2 jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti /
MBh, 13, 1, 33.2 sarva ete hyasvavaśā daṇḍacakrādayo yathā /
MBh, 13, 1, 45.2 bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu //
MBh, 13, 1, 46.2 sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat //
MBh, 13, 1, 47.2 tāsāṃ vikṛtayo yāśca sarvaṃ kālātmakaṃ smṛtam //
MBh, 13, 1, 49.2 sarve kālena sṛjyante hriyante ca tathā punaḥ //
MBh, 13, 1, 60.2 yāḥ kāścid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ /
MBh, 13, 1, 65.2 vināśahetuḥ karmāsya sarve karmavaśā vayam //
MBh, 13, 2, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 2, 3.2 ityetat sarvam ācakṣva tattvena mama pārthiva //
MBh, 13, 2, 11.1 suvīrasya tu putro 'bhūt sarvasaṃgrāmadurjayaḥ /
MBh, 13, 2, 11.2 durjayetyabhivikhyātaḥ sarvaśāstraviśāradaḥ //
MBh, 13, 2, 29.2 brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā //
MBh, 13, 2, 36.2 śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam //
MBh, 13, 2, 75.1 tato nādaḥ samabhavad dikṣu sarvāsu bhārata /
MBh, 13, 2, 94.2 bubhūṣatābhimantavyaṃ sarvaduścaritāpaham //
MBh, 13, 3, 18.1 etat tattvena me rājan sarvam ākhyātum arhasi /
MBh, 13, 4, 22.1 mātre tat sarvam ācakhyau sā kanyā rājasattamam /
MBh, 13, 4, 24.1 tataḥ sā tvaritaṃ gatvā tat sarvaṃ pratyavedayat /
MBh, 13, 4, 58.3 viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ //
MBh, 13, 4, 60.1 etat te sarvam ākhyātaṃ tattvena bharatarṣabha /
MBh, 13, 5, 10.2 prāṇinām iha sarveṣāṃ sarvaṃ sarvatra dṛśyate //
MBh, 13, 5, 10.2 prāṇinām iha sarveṣāṃ sarvaṃ sarvatra dṛśyate //
MBh, 13, 5, 24.1 tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān /
MBh, 13, 5, 31.2 sarvārthasiddhiṃ labhate śukaṃ prāpya yathā drumaḥ //
MBh, 13, 6, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 6, 12.2 prāpyate karmaṇā sarvaṃ na daivād akṛtātmanā //
MBh, 13, 6, 13.2 sarvaṃ puruṣakāreṇa kṛtenehopapadyate //
MBh, 13, 6, 14.2 sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ //
MBh, 13, 6, 18.1 yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ /
MBh, 13, 6, 19.1 svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet /
MBh, 13, 6, 29.1 devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate /
MBh, 13, 6, 42.1 pāpam utsṛjate loke sarvaṃ prāpya sudurlabham /
MBh, 13, 6, 48.1 etat te sarvam ākhyātaṃ mayā vai munisattama /
MBh, 13, 7, 13.2 akṣayāstasya vai lokāḥ sarvakāmagamāstathā //
MBh, 13, 7, 20.1 adhītya sarvavedān vai sadyo duḥkhāt pramucyate /
MBh, 13, 7, 26.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
MBh, 13, 7, 26.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 13, 7, 28.2 yaccāgnau bhavati vṛthābhihūyamāne tat sarvaṃ bhavati vṛthābhidhīyamāne //
MBh, 13, 8, 1.3 etanme sarvam ācakṣva yeṣāṃ spṛhayase nṛpa //
MBh, 13, 8, 2.2 manuṣyaloke sarvasmin yad amutreha cāpyuta //
MBh, 13, 8, 17.2 etad eva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam //
MBh, 13, 8, 23.1 ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān /
MBh, 13, 9, 3.3 āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam //
MBh, 13, 9, 4.3 yacca tasya hutaṃ kiṃcit sarvaṃ tasyopahanyate //
MBh, 13, 10, 28.2 sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt //
MBh, 13, 10, 70.1 etat te sarvam ākhyātam upadeśe kṛte sati /
MBh, 13, 11, 19.1 nārāyaṇe tvekamanā vasāmi sarveṇa bhāvena śarīrabhūtā /
MBh, 13, 12, 10.2 cintānugatasarvātmā vyākulendriyacetanaḥ //
MBh, 13, 12, 43.3 sarva eveha jīvantu putrāste satyavādini //
MBh, 13, 13, 5.1 anabhidhyā parasveṣu sarvasattveṣu sauhṛdam /
MBh, 13, 14, 43.1 tatrāśramapade śreṣṭhe sarvabhūtamanorame /
MBh, 13, 14, 52.2 tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam //
MBh, 13, 14, 56.2 śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat /
MBh, 13, 14, 74.2 tat sarvam akhilenādya kathayiṣyāmi te 'nagha //
MBh, 13, 14, 84.1 taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram /
MBh, 13, 14, 88.1 tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 13, 14, 88.2 śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ /
MBh, 13, 14, 101.1 kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram /
MBh, 13, 14, 104.2 na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalānyapi //
MBh, 13, 14, 111.2 sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati //
MBh, 13, 14, 112.2 yugānte sarvabhūtāni didhakṣur iva codyataḥ //
MBh, 13, 14, 114.1 muhūrtam iva tat tejo vyāpya sarvā diśo daśa /
MBh, 13, 14, 115.3 sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram //
MBh, 13, 14, 116.2 aṣṭādaśabhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam //
MBh, 13, 14, 121.1 mūrtimanti tathāstrāṇi sarvatejomayāni ca /
MBh, 13, 14, 125.1 advitīyam anirdeśyaṃ sarvabhūtabhayāvaham /
MBh, 13, 14, 127.2 yad viśiṣṭaṃ mahābāho sarvaśastravighātanam //
MBh, 13, 14, 131.2 yat tacchūlam iti khyātaṃ sarvalokeṣu śūlinaḥ //
MBh, 13, 14, 145.2 śakrādyā devatāścaiva sarva eva samabhyayuḥ //
MBh, 13, 14, 154.1 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ /
MBh, 13, 14, 154.2 ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase //
MBh, 13, 14, 155.3 kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase //
MBh, 13, 14, 162.2 tat sarvaṃ bhagavān eva iti me niścitā matiḥ //
MBh, 13, 14, 165.2 madbhakta iti deveśa tat sarvaṃ kṣantum arhasi //
MBh, 13, 14, 167.2 kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam //
MBh, 13, 14, 171.1 paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ /
MBh, 13, 14, 172.2 ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam //
MBh, 13, 14, 173.2 labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ //
MBh, 13, 14, 176.2 tasmāt sarvān dadāmyadya kāmāṃstava yathepsitān //
MBh, 13, 14, 182.1 sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ /
MBh, 13, 14, 182.2 sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ //
MBh, 13, 14, 185.2 kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati //
MBh, 13, 14, 186.1 sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ /
MBh, 13, 14, 186.1 sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ /
MBh, 13, 14, 186.1 sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ /
MBh, 13, 14, 186.2 āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ //
MBh, 13, 14, 186.2 āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ //
MBh, 13, 14, 197.2 tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā //
MBh, 13, 14, 199.2 sarvartukusumair yuktān snigdhapatrān suśākhinaḥ /
MBh, 13, 14, 199.3 sarvam etanmahābāho divyabhāvasamanvitam //
MBh, 13, 15, 19.2 divyā rājannamasyanti vidyāḥ sarvā diśastathā //
MBh, 13, 15, 23.1 prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ /
MBh, 13, 15, 23.2 devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ //
MBh, 13, 15, 26.1 sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 15, 30.1 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti /
MBh, 13, 15, 32.2 tvam ādiḥ sarvabhūtānāṃ saṃhāraśca tvam eva hi //
MBh, 13, 15, 38.1 ādir guṇānāṃ sarveṣāṃ bhavān vai jīvanāśrayaḥ /
MBh, 13, 15, 40.2 hṛdayaṃ sarvabhūtānāṃ kṣetrajñastvam ṛṣiṣṭutaḥ //
MBh, 13, 15, 41.2 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi //
MBh, 13, 15, 42.2 tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ /
MBh, 13, 15, 46.2 carācaraṃ jagat sarvaṃ siṃhanādam athākarot //
MBh, 13, 15, 47.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva tathā praṇemuḥ //
MBh, 13, 16, 4.1 tato māṃ jagato mātā dharaṇī sarvapāvanī /
MBh, 13, 16, 10.1 etad atyadbhutaṃ sarvaṃ brāhmaṇāyātitejase /
MBh, 13, 16, 30.1 sa eṣa bhagavān devaḥ sarvakṛt sarvatomukhaḥ /
MBh, 13, 16, 30.2 sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā //
MBh, 13, 16, 30.2 sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā //
MBh, 13, 16, 30.2 sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā //
MBh, 13, 16, 30.2 sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā //
MBh, 13, 16, 33.1 ayaṃ ca sarvabhūtānāṃ śubhāśubhagatipradaḥ /
MBh, 13, 16, 33.2 ayaṃ ca janmamaraṇe vidadhyāt sarvajantuṣu //
MBh, 13, 16, 35.1 bhūrādyān sarvabhuvanān utpādya sadivaukasaḥ /
MBh, 13, 16, 36.1 ataḥ pravartate sarvam asmin sarvaṃ pratiṣṭhitam /
MBh, 13, 16, 36.1 ataḥ pravartate sarvam asmin sarvaṃ pratiṣṭhitam /
MBh, 13, 17, 2.3 sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ //
MBh, 13, 17, 3.1 mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ /
MBh, 13, 17, 4.2 pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham /
MBh, 13, 17, 11.1 anādinidhanasyāhaṃ sarvayoner mahātmanaḥ /
MBh, 13, 17, 15.1 sarvapāpmāpaham idaṃ caturvedasamanvitam /
MBh, 13, 17, 20.1 idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ /
MBh, 13, 17, 20.2 sarvastavānāṃ divyānāṃ rājatve samakalpayat //
MBh, 13, 17, 23.1 sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam /
MBh, 13, 17, 23.1 sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam /
MBh, 13, 17, 28.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ //
MBh, 13, 17, 29.2 yacchrutvā manujaśreṣṭha sarvān kāmān avāpsyasi //
MBh, 13, 17, 31.2 hariśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ //
MBh, 13, 17, 33.2 unmattaveśapracchannaḥ sarvalokaprajāpatiḥ //
MBh, 13, 17, 34.1 mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ /
MBh, 13, 17, 41.2 pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ //
MBh, 13, 17, 44.2 sṛgālarūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ //
MBh, 13, 17, 49.1 bahubhūto bahudhanaḥ sarvādhāro 'mito gatiḥ /
MBh, 13, 17, 49.2 nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ //
MBh, 13, 17, 59.1 sarvatūryaninādī ca sarvavādyaparigrahaḥ /
MBh, 13, 17, 61.1 sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ /
MBh, 13, 17, 62.1 sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ /
MBh, 13, 17, 64.1 mukhyo 'mukhyaśca dehaśca deharddhiḥ sarvakāmadaḥ /
MBh, 13, 17, 64.2 sarvakālaprasādaśca subalo balarūpadhṛk //
MBh, 13, 17, 66.2 sarvāvāsī śriyāvāsī upadeśakaro haraḥ //
MBh, 13, 17, 69.1 siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
MBh, 13, 17, 82.1 kṛṣṇavarṇaḥ suvarṇaśca indriyaḥ sarvadehinām /
MBh, 13, 17, 97.2 sarvāṅgarūpo māyāvī suhṛdo hyanilo 'nalaḥ //
MBh, 13, 17, 103.1 ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ /
MBh, 13, 17, 105.1 sarvāśayo darbhaśāyī sarveṣāṃ prāṇināṃ patiḥ /
MBh, 13, 17, 105.2 devadevamukho 'saktaḥ sad asat sarvaratnavit //
MBh, 13, 17, 110.2 vāhitā sarvabhūtānāṃ nilayaśca vibhur bhavaḥ //
MBh, 13, 17, 115.1 āvedanīya āveśaḥ sarvagandhasukhāvahaḥ /
MBh, 13, 17, 118.2 śirohārī vimarṣaśca sarvalakṣaṇabhūṣitaḥ //
MBh, 13, 17, 125.1 indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ /
MBh, 13, 17, 126.1 gandhamālī ca bhagavān utthānaḥ sarvakarmaṇām /
MBh, 13, 17, 126.2 manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ //
MBh, 13, 17, 129.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
MBh, 13, 17, 129.2 sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt //
MBh, 13, 17, 136.1 sarvapārśvasutastārkṣyo dharmasādhāraṇo varaḥ /
MBh, 13, 17, 137.2 vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ //
MBh, 13, 17, 144.1 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ /
MBh, 13, 17, 145.2 vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ //
MBh, 13, 17, 146.2 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ //
MBh, 13, 17, 149.1 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ /
MBh, 13, 17, 158.2 utpannā ca bhave bhaktir ananyā sarvabhāvataḥ //
MBh, 13, 17, 159.1 kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ /
MBh, 13, 17, 161.1 ye sarvabhāvopagatāḥ paratvenābhavannarāḥ /
MBh, 13, 18, 3.2 tathā tvam api śarvāddhi sarvān kāmān avāpsyasi //
MBh, 13, 18, 13.2 yad avāptaṃ ca me sarvaṃ prasādāt tasya dhīmataḥ //
MBh, 13, 18, 54.1 tatsambhūtā bhūtakṛto vareṇyāḥ sarve devā bhuvanasyāsya gopāḥ /
MBh, 13, 18, 58.2 sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam //
MBh, 13, 19, 8.2 niḥsaṃdeham idaṃ sarvaṃ pitāmaha yathā śrutiḥ //
MBh, 13, 19, 22.1 sarve devam upāsante rūpiṇaḥ kila tatra ha /
MBh, 13, 20, 8.1 atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm /
MBh, 13, 20, 13.2 brūhi sarvaṃ kariṣyāmi yanmāṃ tvaṃ vakṣyasi dvija //
MBh, 13, 20, 25.2 sarvam ājñāpyatām āśu paravanto vayaṃ tvayi //
MBh, 13, 20, 27.1 prīto 'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa /
MBh, 13, 20, 28.2 kailāsaṃ mandaraṃ haimaṃ sarvān anucacāra ha //
MBh, 13, 20, 31.2 sarvartubhir mūlaphalaiḥ pakṣibhiśca samanvitam /
MBh, 13, 20, 34.1 sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham /
MBh, 13, 20, 40.2 nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ //
MBh, 13, 20, 44.2 vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām //
MBh, 13, 20, 46.2 sarvāḥ svān ālayān yāntu ekā mām upatiṣṭhatu /
MBh, 13, 20, 57.1 sarvān kāmān vidhāsyāmi ramasva sahito mayā /
MBh, 13, 20, 57.2 ramaṇīye vane vipra sarvakāmaphalaprade //
MBh, 13, 20, 58.2 sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ //
MBh, 13, 21, 2.2 athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣayat //
MBh, 13, 22, 3.3 śṛṇuṣvāvahitaḥ sarvaṃ yad idaṃ satyavikrama //
MBh, 13, 22, 7.2 tavopadeśaṃ kartuṃ vai tacca sarvaṃ kṛtaṃ mayā //
MBh, 13, 23, 11.3 tathā duścaritaṃ sarvaṃ trayyāvṛttyā vinaśyati //
MBh, 13, 23, 12.2 sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ sāṃkhyaṃ purāṇaṃ ca kule ca janma /
MBh, 13, 23, 12.3 naitāni sarvāṇi gatir bhavanti śīlavyapetasya narasya rājan //
MBh, 13, 23, 28.2 sarvabhūtānulomaśca mṛduśīlaḥ priyaṃvadaḥ //
MBh, 13, 23, 34.1 amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ /
MBh, 13, 23, 34.2 sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam //
MBh, 13, 24, 19.2 brāhmaṇaḥ sarvavidyo 'pi rājannārhati ketanam //
MBh, 13, 24, 32.2 bhavet sarvātithiḥ paścāt sa rājan ketanakṣamaḥ //
MBh, 13, 24, 39.2 jātakarmādikān sarvāṃstriṣu varṇeṣu bhārata /
MBh, 13, 24, 57.1 kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ /
MBh, 13, 24, 82.1 sarveṣveva tu kāryeṣu daivapūrveṣu bhārata /
MBh, 13, 24, 90.1 sarvahiṃsānivṛttāśca narāḥ sarvasahāśca ye /
MBh, 13, 24, 90.1 sarvahiṃsānivṛttāśca narāḥ sarvasahāśca ye /
MBh, 13, 24, 90.2 sarvasyāśrayabhūtāśca te narāḥ svargagāminaḥ //
MBh, 13, 25, 11.2 hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 26, 5.2 tat sarvaṃ śrotum icchāmi tanme śaṃsa mahāmune //
MBh, 13, 26, 52.2 piṅgāyāścāśrame snātvā sarvapāpaiḥ pramucyate //
MBh, 13, 26, 57.2 ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ //
MBh, 13, 26, 61.2 manasā tāni gamyāni sarvatīrthasamāsataḥ //
MBh, 13, 27, 10.2 bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ //
MBh, 13, 27, 12.2 antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām //
MBh, 13, 27, 12.2 antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām //
MBh, 13, 27, 13.2 pāṇḍavāstuṣṭuvuḥ sarve praṇemuśca muhur muhuḥ //
MBh, 13, 27, 14.1 prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ /
MBh, 13, 27, 15.2 prakāśanto diśaḥ sarvā vismayaṃ paramaṃ yayuḥ //
MBh, 13, 27, 28.1 sarvāṇi yeṣāṃ gāṅgeyaistoyaiḥ kṛtyāni dehinām /
MBh, 13, 27, 34.1 varṇāśramā yathā sarve svadharmajñānavarjitāḥ /
MBh, 13, 27, 36.1 triṣu lokeṣu ye kecit prāṇinaḥ sarva eva te /
MBh, 13, 27, 41.2 tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate //
MBh, 13, 27, 42.1 bhūtānām iha sarveṣāṃ duḥkhopahatacetasām /
MBh, 13, 27, 43.2 gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate //
MBh, 13, 27, 50.1 svāyaṃbhuvaṃ yathā sthānaṃ sarveṣāṃ śreṣṭham ucyate /
MBh, 13, 27, 51.2 tathopajīvināṃ gaṅgā sarvaprāṇabhṛtām iha //
MBh, 13, 27, 59.1 na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ /
MBh, 13, 27, 82.2 devaiḥ sendrair munibhir mānavaiśca niṣevitā sarvakāmair yunakti //
MBh, 13, 27, 85.2 vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste //
MBh, 13, 27, 86.2 tasyā jalaṃ sevya saridvarāyā martyāḥ sarve kṛtakṛtyā bhavanti //
MBh, 13, 27, 92.2 sarvātmanā jāhnavīṃ ye prapannās te brahmaṇaḥ sadanaṃ samprayātāḥ //
MBh, 13, 27, 93.1 lokān imānnayati yā jananīva putrān sarvātmanā sarvaguṇopapannā /
MBh, 13, 27, 93.1 lokān imānnayati yā jananīva putrān sarvātmanā sarvaguṇopapannā /
MBh, 13, 27, 96.2 śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva //
MBh, 13, 27, 97.1 meroḥ samudrasya ca sarvaratnaiḥ saṃkhyopalānām udakasya vāpi /
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 27, 105.2 gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ //
MBh, 13, 28, 1.3 guṇaiḥ samuditaḥ sarvair vayasā ca samanvitaḥ /
MBh, 13, 28, 4.3 paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira //
MBh, 13, 28, 7.2 mataṅgo nāma nāmnābhūt sarvaiḥ samudito guṇaiḥ //
MBh, 13, 28, 11.2 ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati //
MBh, 13, 28, 15.2 tattvenaitanmahāprājñe brūhi sarvam aśeṣataḥ //
MBh, 13, 28, 24.2 yaccāpyavāpyam anyat te sarvaṃ prabrūhi māciram //
MBh, 13, 28, 27.1 śreṣṭhaṃ yat sarvabhūteṣu tapo yannātivartate /
MBh, 13, 29, 5.1 tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati /
MBh, 13, 30, 3.2 varāṇām īśvaro dātā sarvabhūtahite rataḥ //
MBh, 13, 30, 5.1 brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ /
MBh, 13, 30, 6.1 brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate /
MBh, 13, 31, 14.2 tair vītahavyair āgatya yudhi sarvair vinirjitaḥ //
MBh, 13, 31, 41.1 hateṣu teṣu sarveṣu vītahavyaḥ suteṣvatha /
MBh, 13, 31, 49.2 nehāsti kṣatriyaḥ kaścit sarve hīme dvijātayaḥ //
MBh, 13, 32, 14.1 prasannahṛdayāścaiva sarvasattveṣu nityaśaḥ /
MBh, 13, 32, 23.2 sarvabhūtātmayonīṃś ca tānnamasyāmyahaṃ dvijān //
MBh, 13, 32, 27.1 ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca /
MBh, 13, 32, 29.1 sarvān devānnamasyanti ye caikaṃ devam āśritāḥ /
MBh, 13, 33, 1.2 kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha /
MBh, 13, 33, 5.2 teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate //
MBh, 13, 33, 12.1 sarvakarmasu dṛśyante praśānteṣvitareṣu ca /
MBh, 13, 33, 22.1 yastu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam /
MBh, 13, 34, 5.2 pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param //
MBh, 13, 34, 6.2 sarve brāhmaṇam āviśya sadānnam upabhuñjate //
MBh, 13, 34, 18.2 sarvaṃ tad brāhmaṇeṣveva gūḍho 'gnir iva dāruṣu //
MBh, 13, 34, 20.2 mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe /
MBh, 13, 34, 21.3 brāhmaṇān sevamānasya rajaḥ sarvaṃ praṇaśyati //
MBh, 13, 35, 1.3 namasyaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk //
MBh, 13, 35, 2.1 sarvānnaḥ suhṛdastāta brāhmaṇāḥ sumanomukhāḥ /
MBh, 13, 35, 3.1 sarvānno dviṣatastāta brāhmaṇā jātamanyavaḥ /
MBh, 13, 35, 6.2 pramāṇaṃ sarvabhūtānāṃ pragrahaṃ ca gamiṣyatha //
MBh, 13, 35, 10.2 damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha //
MBh, 13, 35, 11.2 sarvaṃ tat tapasā sādhyaṃ jñānena vinayena ca //
MBh, 13, 36, 13.2 brāhmaṇāstapasā sarve sidhyante vāgbalāḥ sadā /
MBh, 13, 36, 15.1 api cejjātisampannaḥ sarvān vedān pitur gṛhe /
MBh, 13, 37, 2.3 yo yo yāceta yat kiṃcit sarvaṃ dadyāma ityuta //
MBh, 13, 37, 6.3 sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ //
MBh, 13, 37, 7.1 ato 'nyathā vartamānāḥ sarve nārhanti satkriyām /
MBh, 13, 37, 14.1 sarvābhiśaṅkī mūḍhaśca bālaḥ kaṭukavāg api /
MBh, 13, 37, 15.2 evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca /
MBh, 13, 38, 4.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ /
MBh, 13, 38, 25.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
MBh, 13, 38, 26.1 idam anyacca devarṣe rahasyaṃ sarvayoṣitām /
MBh, 13, 39, 5.2 baleḥ kumbhīnaseścaiva sarvāstā yoṣito viduḥ //
MBh, 13, 40, 10.2 asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ //
MBh, 13, 41, 11.3 babandha yogabandhaiśca tasyāḥ sarvendriyāṇi saḥ //
MBh, 13, 42, 11.1 sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā /
MBh, 13, 42, 11.2 bhaginyā bhāṣitaṃ sarvam ṛṣistaccābhyanandata //
MBh, 13, 42, 23.2 aniṣṭā sarvabhūtānāṃ kīrtitānena me 'dya vai //
MBh, 13, 43, 18.1 tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca /
MBh, 13, 44, 1.2 yanmūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca /
MBh, 13, 44, 2.2 ayaṃ hi sarvadharmāṇāṃ dharmaścintyatamo mataḥ /
MBh, 13, 44, 28.2 ayaṃ naḥ sarvadharmāṇāṃ dharmaścintyatamo mataḥ //
MBh, 13, 44, 29.2 tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 44, 37.2 jitvā ca māgadhān sarvān kāśīn atha ca kosalān /
MBh, 13, 44, 49.1 tān evaṃ bruvataḥ sarvān satyavān vākyam abravīt /
MBh, 13, 44, 52.2 sarvamaṅgalamantraṃ vai mṛṣāvādastu pātakaḥ //
MBh, 13, 46, 2.2 sarvaṃ ca pratideyaṃ syāt kanyāyai tad aśeṣataḥ //
MBh, 13, 46, 5.2 apūjitāśca yatraitāḥ sarvāstatrāphalāḥ kriyāḥ /
MBh, 13, 46, 11.1 saṃmānyamānāścaitābhiḥ sarvakāryāṇyavāpsyatha /
MBh, 13, 47, 1.2 sarvaśāstravidhānajña rājadharmārthavittama /
MBh, 13, 47, 3.2 etat sarvaṃ mahābāho bhavān vyākhyātum arhati //
MBh, 13, 47, 5.1 tatra jāteṣu putreṣu sarvāsāṃ kurusattama /
MBh, 13, 47, 29.2 yadā sarve trayo varṇāstvayoktā brāhmaṇā iti //
MBh, 13, 47, 44.2 sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ //
MBh, 13, 47, 57.2 sarveṣām eva varṇānāṃ samabhāgo dhane smṛtaḥ //
MBh, 13, 47, 61.1 evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ /
MBh, 13, 48, 6.1 sarvān upāyān api sampradhārya samuddharet svasya kulasya tantum /
MBh, 13, 48, 49.1 yoniṣvetāsu sarvāsu saṃkīrṇāsvitarāsu ca /
MBh, 13, 49, 6.3 etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi //
MBh, 13, 49, 28.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 50, 5.1 ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham /
MBh, 13, 50, 16.2 prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā //
MBh, 13, 50, 20.2 sarve prāñjalayo dāśāḥ śirobhiḥ prāpatan bhuvi //
MBh, 13, 50, 26.2 sarve viṣaṇṇavadanā nahuṣāya nyavedayan //
MBh, 13, 51, 4.3 sarvaṃ kartāsmi bhagavan yadyapi syāt suduṣkaram //
MBh, 13, 51, 21.3 uvāca harṣayan sarvān amātyān pārthivaṃ ca tam //
MBh, 13, 51, 27.2 gavāṃ praśasyate vīra sarvapāpaharaṃ śivam //
MBh, 13, 51, 30.2 amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ //
MBh, 13, 51, 36.1 havīṃṣi sarvāṇi yathā hyupabhuṅkte hutāśanaḥ /
MBh, 13, 52, 9.1 saṃcintya manasā sarvaṃ guṇadoṣabalābalam /
MBh, 13, 52, 9.2 dagdhukāmaḥ kulaṃ sarvaṃ kuśikānāṃ tapodhanaḥ //
MBh, 13, 52, 14.2 kārayāmāsa sarvāśca kriyāstasya mahātmanaḥ //
MBh, 13, 52, 17.2 yajñadānāni ca tathā brūhi sarvaṃ dadāmi te //
MBh, 13, 53, 12.1 asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata /
MBh, 13, 53, 19.2 sarvam āhārayāmāsa rājā śāpabhayānmuneḥ //
MBh, 13, 53, 20.1 atha sarvam upanyastam agrataścyavanasya tat /
MBh, 13, 53, 20.2 tataḥ sarvaṃ samānīya tacca śayyāsanaṃ muniḥ //
MBh, 13, 53, 21.2 sarvam ādīpayāmāsa cyavano bhṛgunandanaḥ //
MBh, 13, 53, 32.2 sarvam etat tato dattvā nṛpo vākyam athābravīt //
MBh, 13, 53, 35.2 sukhaṃ caivāsmi voḍhavyo janaḥ sarvaśca paśyatu //
MBh, 13, 53, 37.1 sarvaṃ dāsyāmyaśeṣeṇa dhanaṃ ratnāni caiva hi /
MBh, 13, 53, 38.2 yad yad brūyānmunistat tat sarvaṃ deyam aśaṅkitaiḥ //
MBh, 13, 53, 40.2 hāhābhūtaṃ ca tat sarvam āsīnnagaram ārtimat //
MBh, 13, 53, 45.1 dvandvaśaścābruvan sarve paśyadhvaṃ tapaso balam /
MBh, 13, 53, 57.2 yat kāṅkṣitaṃ hṛdisthaṃ te tat sarvaṃ sambhaviṣyati //
MBh, 13, 53, 62.1 tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune /
MBh, 13, 53, 65.2 balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayastathā //
MBh, 13, 53, 67.1 tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ /
MBh, 13, 54, 2.1 tato dadarśa nṛpatiḥ prāsādaṃ sarvakāñcanam /
MBh, 13, 54, 7.1 vṛkṣān padmotpaladharān sarvartukusumāṃstathā /
MBh, 13, 54, 9.1 paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstṛtān /
MBh, 13, 54, 21.2 gandharvāḥ pādapāścaiva sarvam antaradhīyata //
MBh, 13, 55, 1.3 taṃ ca brūhi naraśreṣṭha sarvaṃ sampādayāmi te //
MBh, 13, 55, 8.2 na caivātrādhigacchāmi sarvasyāsya viniścayam /
MBh, 13, 55, 9.2 śṛṇu sarvam aśeṣeṇa yad idaṃ yena hetunā /
MBh, 13, 56, 3.1 kṣatriyāśca bhṛgūn sarvān vadhiṣyanti narādhipa /
MBh, 13, 56, 19.1 etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa /
MBh, 13, 57, 21.1 sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate /
MBh, 13, 57, 21.1 sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate /
MBh, 13, 57, 29.2 putrāṃśca pautrāṃśca kulaṃ ca sarvam āsaptamaṃ tārayate paratra //
MBh, 13, 57, 33.1 naiveśikaṃ sarvaguṇopapannaṃ dadāti vai yastu naro dvijāya /
MBh, 13, 57, 37.1 bhakṣānnapānīyarasapradātā sarvān avāpnoti rasān prakāmam /
MBh, 13, 57, 44.1 tatastu pāṇḍavāḥ sarve draupadī ca yaśasvinī /
MBh, 13, 58, 3.2 abhayaṃ sarvabhūtebhyo vyasane cāpyanugraham /
MBh, 13, 58, 12.2 ayācamānān kaunteya sarvopāyair nimantraya //
MBh, 13, 58, 15.2 nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ //
MBh, 13, 58, 20.2 viśiṣṭaḥ sarvayajñebhyo dadatastāta vartatām //
MBh, 13, 59, 6.2 ayācataḥ sīdamānān sarvopāyair nimantraya //
MBh, 13, 59, 18.1 ahiṃsā sarvabhūtebhyaḥ saṃvibhāgaśca sarvaśaḥ /
MBh, 13, 59, 19.2 viśiṣṭaḥ sarvayajñebhyo nityaṃ tāta pravartatām //
MBh, 13, 60, 11.2 sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ //
MBh, 13, 60, 22.1 apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ /
MBh, 13, 60, 24.1 jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira /
MBh, 13, 61, 2.2 ati dānāni sarvāṇi pṛthivīdānam ucyate /
MBh, 13, 61, 3.2 bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ //
MBh, 13, 61, 5.2 bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ //
MBh, 13, 61, 20.2 sarvam etanmahāprājña dadāti vasudhāṃ dadat //
MBh, 13, 61, 23.2 anugṛhṇāti dātāraṃ tathā sarvarasair mahī //
MBh, 13, 61, 35.2 prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā //
MBh, 13, 61, 52.2 dadad etānmahāprājñaḥ sarvapāpaiḥ pramucyate //
MBh, 13, 61, 54.2 sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam //
MBh, 13, 61, 57.2 sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate //
MBh, 13, 61, 58.1 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām /
MBh, 13, 61, 59.1 sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati /
MBh, 13, 61, 59.2 sarvabhūtāni manyante māṃ dadātīti vāsava //
MBh, 13, 61, 60.1 sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām /
MBh, 13, 61, 60.1 sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām /
MBh, 13, 61, 67.2 sarvam etannaraḥ śakra dadāti vasudhāṃ dadat //
MBh, 13, 61, 68.2 snehān sarvarasāṃścaiva dadāti vasudhāṃ dadat //
MBh, 13, 61, 79.1 nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām /
MBh, 13, 61, 80.1 vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām /
MBh, 13, 61, 93.1 ityetat sarvadānānāṃ śreṣṭham uktaṃ tavānagha /
MBh, 13, 62, 5.3 lokatantraṃ hi yajñāśca sarvam anne pratiṣṭhitam //
MBh, 13, 62, 7.2 annena dhāryate sarvaṃ viśvaṃ jagad idaṃ prabho //
MBh, 13, 62, 19.1 annadasyānnavṛkṣāśca sarvakāmaphalānvitāḥ /
MBh, 13, 62, 22.1 brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk /
MBh, 13, 62, 25.1 annaṃ prāṇā narāṇāṃ hi sarvam anne pratiṣṭhitam /
MBh, 13, 62, 26.2 annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ //
MBh, 13, 62, 29.2 sarvāṇyanyāni dānāni parokṣaphalavantyuta //
MBh, 13, 62, 31.2 annaṃ bhuvaṃ divaṃ khaṃ ca sarvam anne pratiṣṭhitam //
MBh, 13, 62, 34.1 annataḥ sarvam etaddhi yat kiṃcit sthāṇu jaṅgamam /
MBh, 13, 62, 48.1 sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ /
MBh, 13, 63, 4.2 ācaṣṭa vidhivat sarvaṃ yat tacchṛṇu viśāṃ pate //
MBh, 13, 63, 11.2 sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati //
MBh, 13, 63, 26.2 dattvottarāsvaṣāḍhāsu sarvakāmān avāpnuyāt //
MBh, 13, 63, 28.2 śvetena yāti yānena sarvalokān asaṃvṛtān //
MBh, 13, 63, 31.2 sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet //
MBh, 13, 64, 1.2 sarvān kāmān prayacchanti ye prayacchanti kāñcanam /
MBh, 13, 64, 5.1 sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye /
MBh, 13, 64, 19.1 pradānaṃ sarvadānānāṃ śakaṭasya viśiṣyate /
MBh, 13, 65, 2.3 mardate kaṇṭakān sarvān viṣamānnistaratyapi /
MBh, 13, 65, 7.2 sarvasattvasamākīrṇaṃ narakaṃ sa na paśyati //
MBh, 13, 65, 8.1 sarvakāmaiḥ sa yajate yastilair yajate pitṝn /
MBh, 13, 65, 10.2 tasmāt sarvapradānebhyastiladānaṃ viśiṣyate //
MBh, 13, 65, 12.1 tilahomaparā viprāḥ sarve saṃyatamaithunāḥ /
MBh, 13, 65, 13.1 sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam /
MBh, 13, 65, 13.2 akṣayaṃ sarvadānānāṃ tiladānam ihocyate //
MBh, 13, 65, 18.2 bhagavaṃstvaṃ prabhur bhūmeḥ sarvasya tridivasya ca /
MBh, 13, 65, 19.1 tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca /
MBh, 13, 65, 34.2 sarvāṇyasvāmikānyāhur na hi tatra parigrahaḥ //
MBh, 13, 65, 36.1 gāvo 'dhikāstapasvibhyo yasmāt sarvebhya eva ca /
MBh, 13, 66, 3.4 pānīyadānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha //
MBh, 13, 66, 5.2 tasmād annaṃ paraṃ loke sarvadāneṣu kathyate //
MBh, 13, 66, 15.2 tacca sarvaṃ naravyāghra pānīyāt sampravartate //
MBh, 13, 66, 18.1 sarvakāmān avāpnoti kīrtiṃ caiveha śāśvatīm /
MBh, 13, 67, 14.3 sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama //
MBh, 13, 67, 16.2 nityadānāt sarvakāmāṃstilā nirvartayantyuta //
MBh, 13, 67, 18.2 kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe //
MBh, 13, 67, 22.2 nītaścakāra ca tathā sarvaṃ tad yamaśāsanam //
MBh, 13, 67, 25.1 tasyāpi ca yamaḥ sarvam upadeśaṃ cakāra ha /
MBh, 13, 67, 25.2 pratyetya ca sa tat sarvaṃ cakāroktaṃ yamena tat //
MBh, 13, 67, 33.2 putralābho hi kauravya sarvalābhād viśiṣyate //
MBh, 13, 68, 3.1 sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ /
MBh, 13, 68, 4.3 sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī //
MBh, 13, 68, 6.3 mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ //
MBh, 13, 68, 6.3 mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ //
MBh, 13, 68, 16.2 sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ //
MBh, 13, 68, 17.2 yaścāsya kurute vṛttiṃ sarve te pitarastrayaḥ //
MBh, 13, 68, 21.2 sarvāvasthaṃ brāhmaṇasvāpahāro dārāścaiṣāṃ dūrato varjanīyāḥ //
MBh, 13, 70, 5.1 gatvānavāpya tat sarvaṃ nadīvegasamāplutam /
MBh, 13, 70, 13.1 pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā /
MBh, 13, 70, 20.2 saṃdarśayāmāsa tadā sma lokān sarvāṃstadā puṇyakṛtāṃ dvijendra //
MBh, 13, 70, 21.2 nānāsaṃsthānarūpāṇi sarvaratnamayāni ca //
MBh, 13, 70, 24.2 sarvakāmaphalāṃścaiva vṛkṣān bhavanasaṃsthitān //
MBh, 13, 70, 27.1 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam avocaṃ vai prabhaviṣṇuṃ purāṇam /
MBh, 13, 72, 6.2 tat sarvaṃ prāpayanti sma mama pratyakṣadarśanāt /
MBh, 13, 72, 8.1 manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate /
MBh, 13, 72, 8.1 manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate /
MBh, 13, 72, 9.1 tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ /
MBh, 13, 72, 10.1 yaḥ sarvamāṃsāni na bhakṣayīta pumān sadā yāvad antāya yuktaḥ /
MBh, 13, 72, 12.1 mṛdur dānto devaparāyaṇaśca sarvātithiścāpi tathā dayāvān /
MBh, 13, 72, 15.1 etat te sarvam ākhyātaṃ naipuṇena sureśvara /
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 72, 40.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 72, 46.1 tat sarvaṃ samavāpnoti karmaṇā tena mānavaḥ /
MBh, 13, 74, 3.2 adhyāpane phalaṃ kiṃ ca sarvam icchāmi veditum //
MBh, 13, 74, 7.1 etat sarvam aśeṣeṇa pitāmaha yathātatham /
MBh, 13, 74, 12.1 yatrecchāgāmino dāntāḥ sarvaśatruniṣūdanāḥ /
MBh, 13, 74, 13.1 yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava /
MBh, 13, 74, 16.2 ṛṣīṇāṃ sarvalokeṣu yānīto yānti devatāḥ //
MBh, 13, 74, 27.3 sarve yānti parāṃllokān svakarmaphalanirjitān //
MBh, 13, 74, 28.1 dhāraṇaṃ sarvavedānāṃ sarvatīrthāvagāhanam /
MBh, 13, 74, 28.1 dhāraṇaṃ sarvavedānāṃ sarvatīrthāvagāhanam /
MBh, 13, 74, 30.2 satyena māruto vāti sarvaṃ satye pratiṣṭhitam //
MBh, 13, 74, 33.1 damaḥ satyaphalāvāptir uktā sarvātmanā mayā /
MBh, 13, 74, 33.2 asaṃśayaṃ vinītātmā sarvaḥ svarge mahīyate //
MBh, 13, 74, 36.1 brahmacaryaṃ dahed rājan sarvapāpānyupāsitam /
MBh, 13, 75, 10.2 kṣitau rādhaḥprabhavaḥ śaśvad eva prājāpatyāḥ sarvam ityarthavādaḥ //
MBh, 13, 75, 11.2 āmnātā me dadatīr āśrayaṃ tu tathānuktāḥ santu sarvāśiṣo me //
MBh, 13, 75, 21.1 kāmān sarvān pārthivān ekasaṃsthān yo vai dadyāt kāmadughāṃ ca dhenum /
MBh, 13, 75, 22.2 guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet //
MBh, 13, 75, 26.1 purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva /
MBh, 13, 75, 29.2 tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne /
MBh, 13, 76, 4.3 dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate //
MBh, 13, 76, 8.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 76, 14.2 sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ //
MBh, 13, 76, 26.2 āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham //
MBh, 13, 76, 30.2 pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ //
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 77, 2.1 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam /
MBh, 13, 77, 10.2 śataṃ sahasragur dadyāt sarve tulyaphalā hi te //
MBh, 13, 78, 2.1 loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ /
MBh, 13, 78, 4.1 tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 78, 7.2 tathaiva sarvabhūtānāṃ gāvastiṣṭhanti mūrdhani //
MBh, 13, 78, 21.1 vairāṭapṛṣṭham ukṣāṇaṃ sarvaratnair alaṃkṛtam /
MBh, 13, 78, 22.1 vatsopapannāṃ nīlāṅgāṃ sarvaratnasamanvitām /
MBh, 13, 78, 23.1 śitikaṇṭham anaḍvāhaṃ sarvaratnair alaṃkṛtam /
MBh, 13, 79, 2.2 ghṛtaṃ sarveṣu gātreṣu ghṛtaṃ me manasi sthitam //
MBh, 13, 79, 15.1 yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam /
MBh, 13, 80, 8.1 ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate /
MBh, 13, 80, 11.2 putrāyākathayat sarvaṃ tattvena bharatarṣabha //
MBh, 13, 80, 17.2 te vai sukṛtinaḥ proktāḥ sarvadānapradāśca te /
MBh, 13, 80, 19.1 sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā /
MBh, 13, 80, 24.1 sarvaratnamayaiścitrair avagāḍhā nagottamaiḥ /
MBh, 13, 80, 25.2 sarvaratnamayair bhānti śṛṅgaiścārubhir ucchritaiḥ //
MBh, 13, 80, 27.2 sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ //
MBh, 13, 80, 37.2 brahmahatyāsamaṃ pāpaṃ sarvam etena śudhyati //
MBh, 13, 80, 43.2 patikāmā ca bhartāraṃ sarvakāmāṃśca mānavaḥ /
MBh, 13, 80, 44.1 evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ /
MBh, 13, 81, 5.2 tattvena ca suvarṇābhe sarvam etad bravīhi naḥ //
MBh, 13, 81, 9.2 icchāmi cāpi yuṣmāsu vastuṃ sarvāsu nityadā /
MBh, 13, 81, 11.1 vapuṣmantyo vayaṃ sarvāḥ kim asmākaṃ tvayādya vai /
MBh, 13, 81, 17.2 vapuṣmatyo vayaṃ sarvāḥ kim asmākaṃ tvayānaghe //
MBh, 13, 81, 18.2 avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ /
MBh, 13, 81, 22.3 saṃmantrya sahitāḥ sarvāḥ śriyam ūcur narādhipa //
MBh, 13, 82, 3.1 dānānām api sarveṣāṃ gavāṃ dānaṃ praśasyate /
MBh, 13, 82, 4.2 payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam //
MBh, 13, 82, 7.2 prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ //
MBh, 13, 82, 11.1 tasmin devasamāvāye sarvabhūtasamāgame /
MBh, 13, 82, 36.2 nivatsyanti mahābhāge sarvā duhitaraśca te //
MBh, 13, 82, 38.1 tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ /
MBh, 13, 82, 41.1 etat te sarvam ākhyātaṃ mayā śakrānupṛcchate /
MBh, 13, 82, 43.1 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute /
MBh, 13, 82, 43.3 kīrtitaṃ puruṣavyāghra sarvapāpavināśanam //
MBh, 13, 83, 5.1 vedopaniṣade caiva sarvakarmasu dakṣiṇā /
MBh, 13, 83, 5.2 sarvakratuṣu coddiṣṭaṃ bhūmir gāvo 'tha kāñcanam //
MBh, 13, 83, 20.1 tato darbheṣu tat sarvam adadaṃ bharatarṣabha /
MBh, 13, 83, 26.1 evaṃ vayaṃ ca dharmaśca sarve cāsmatpitāmahāḥ /
MBh, 13, 83, 32.1 vājimedhaṃ mahārāja sarvakāmasamanvitam /
MBh, 13, 83, 32.2 pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam //
MBh, 13, 83, 36.3 agnir hi devatāḥ sarvāḥ suvarṇaṃ ca tadātmakam //
MBh, 13, 83, 37.1 tasmāt suvarṇaṃ dadatā dattāḥ sarvāśca devatāḥ /
MBh, 13, 83, 38.2 gadato mama viprarṣe sarvaśastrabhṛtāṃ vara //
MBh, 13, 83, 41.3 tataḥ sarve samudvignā bhagavantam upāgaman //
MBh, 13, 83, 42.2 prasādya śirasā sarve rudram ūcur bhṛgūdvaha //
MBh, 13, 83, 49.2 tasmāt sarve surā yūyam anapatyā bhaviṣyatha //
MBh, 13, 83, 50.2 tasmāt prajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati //
MBh, 13, 83, 55.2 sādhyāśca sarve saṃtrastā daiteyasya parākramāt //
MBh, 13, 83, 57.1 te dīnamanasaḥ sarve devāśca ṛṣayaśca ha /
MBh, 13, 84, 3.2 samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye /
MBh, 13, 84, 7.2 na bhaviṣyati vo 'patyam iti sarvajagatpate //
MBh, 13, 84, 9.1 tad vai sarvān atikramya devadānavarākṣasān /
MBh, 13, 84, 17.1 jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ /
MBh, 13, 84, 17.1 jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ /
MBh, 13, 84, 17.2 hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhuḥ //
MBh, 13, 84, 20.2 kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ //
MBh, 13, 84, 21.2 lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha /
MBh, 13, 84, 34.1 śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ /
MBh, 13, 84, 37.2 pratīpayā jihvayāpi sarvāhārān kariṣyatha /
MBh, 13, 84, 42.2 tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsvapi //
MBh, 13, 84, 46.1 tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ /
MBh, 13, 84, 47.2 brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ /
MBh, 13, 84, 67.2 tejasā kena vā yuktaḥ sarvam etad bravīhi me //
MBh, 13, 84, 70.3 tat sarvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata //
MBh, 13, 85, 3.1 ājagmur munayaḥ sarve devāścāgnipurogamāḥ /
MBh, 13, 85, 3.2 yajñāṅgāni ca sarvāṇi vaṣaṭkāraśca mūrtimān //
MBh, 13, 85, 14.1 sarvabhūteṣvatha tathā sattvaṃ tejastathā tamaḥ /
MBh, 13, 85, 20.1 etasmāt kāraṇād āhur agniṃ sarvāstu devatāḥ /
MBh, 13, 85, 24.2 sarvakāmadam ityāhustatra havyam udāvahat //
MBh, 13, 85, 30.2 kṛtāñjalipuṭāḥ sarve śirobhir abhivandya ca //
MBh, 13, 85, 31.1 vayaṃ ca bhagavan sarve jagacca sacarācaram /
MBh, 13, 85, 31.2 tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ /
MBh, 13, 85, 35.1 ete vipravarāḥ sarve prajānāṃ patayastrayaḥ /
MBh, 13, 85, 35.2 sarvaṃ saṃtānam eteṣām idam ityupadhāraya //
MBh, 13, 85, 37.2 bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavān api //
MBh, 13, 85, 39.2 ete 'ṣṭāvagnijāḥ sarve jñānaniṣṭhā nirāmayāḥ //
MBh, 13, 85, 42.1 aṣṭau kavisutā hyete sarvam ebhir jagat tatam /
MBh, 13, 85, 45.2 tasmād aṅgiraso jñeyāḥ sarva eva tadanvayāḥ //
MBh, 13, 85, 47.1 sarve prajānāṃ patayaḥ sarve cātitapasvinaḥ /
MBh, 13, 85, 47.1 sarve prajānāṃ patayaḥ sarve cātitapasvinaḥ /
MBh, 13, 85, 48.2 bhaveyur vedaviduṣaḥ sarve vākpatayastathā //
MBh, 13, 85, 50.1 sarve hi vayam ete ca tavaiva prasavaḥ prabho /
MBh, 13, 85, 51.1 marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ /
MBh, 13, 85, 57.1 tasmād agniparāḥ sarvā devatā iti śuśruma /
MBh, 13, 85, 66.2 dadyād vai vratam uddiśya sarvān kāmān samaśnute //
MBh, 13, 85, 69.1 etat te sarvam ākhyātaṃ suvarṇasya mahīpate /
MBh, 13, 86, 10.1 tatastejaḥparītāṅgyaḥ sarvāḥ kāla upasthite /
MBh, 13, 86, 20.1 tato devāḥ priyāṇyasya sarva eva samācaran /
MBh, 13, 86, 34.1 rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ /
MBh, 13, 87, 5.2 tasmāt sarvaprayatnena puruṣaḥ pūjayet sadā //
MBh, 13, 87, 7.1 sarveṣvahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ /
MBh, 13, 87, 7.2 pravakṣyāmi tu te sarvāṃstithyāṃ tithyāṃ guṇāguṇān //
MBh, 13, 87, 8.2 tat sarvaṃ kīrtayiṣyāmi yathāvat tannibodha me //
MBh, 13, 87, 17.2 amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt //
MBh, 13, 88, 4.2 sarveṣveva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ //
MBh, 13, 90, 3.2 upetya tasmād devebhyaḥ sarvebhyo dāpayennaraḥ //
MBh, 13, 90, 6.2 grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī //
MBh, 13, 90, 13.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tad āsuram //
MBh, 13, 90, 14.2 sarvaṃ tad asurendrāya brahmā bhāgam akalpayat //
MBh, 13, 90, 19.1 vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi /
MBh, 13, 90, 24.2 sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet /
MBh, 13, 90, 28.2 agryaḥ sarveṣu vedeṣu sarvapravacaneṣu ca //
MBh, 13, 90, 28.2 agryaḥ sarveṣu vedeṣu sarvapravacaneṣu ca //
MBh, 13, 90, 32.1 atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ /
MBh, 13, 90, 33.1 tasmāt sarvaprayatnena parīkṣyāmantrayed dvijān /
MBh, 13, 90, 42.2 niścitāḥ sarvadharmajñāstān devā brāhmaṇān viduḥ //
MBh, 13, 90, 47.2 ekastānmantravit prītaḥ sarvān arhati bhārata //
MBh, 13, 91, 11.2 tāni sarvāṇi manasā viniścitya tapodhanaḥ //
MBh, 13, 91, 12.2 dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot //
MBh, 13, 91, 41.1 varjayellavaṇaṃ sarvaṃ tathā jambūphalāni ca /
MBh, 13, 92, 1.2 tathā vidhau pravṛtte tu sarva eva maharṣayaḥ /
MBh, 13, 94, 5.1 sarveṣām atha teṣāṃ tu gaṇḍābhūt karmakārikā /
MBh, 13, 94, 6.1 te vai sarve tapasyantaḥ purā cerur mahīm imām /
MBh, 13, 94, 14.2 ekaikaśaḥ savṛṣāḥ samprasūtāḥ sarveṣāṃ vai śīghragāḥ śvetalomāḥ //
MBh, 13, 94, 20.2 arthibhyo dīyatāṃ sarvam ityuktvā te tato yayuḥ //
MBh, 13, 94, 21.2 atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ //
MBh, 13, 94, 27.3 sarvaṃ tannālam ekasya tasmād vidvāñśamaṃ vrajet //
MBh, 13, 94, 36.3 ṛṣayo jagmur anyatra sarva eva dhṛtavratāḥ //
MBh, 13, 94, 38.2 teṣāṃ saṃpratikartuṃ ca sarveṣām agamad gṛham //
MBh, 13, 94, 43.1 jñātvā nāmāni caiteṣāṃ sarvān etān vināśaya /
MBh, 13, 95, 3.1 arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā /
MBh, 13, 95, 18.2 padminīm abhijagmuste sarve kṛtyābhirakṣitām //
MBh, 13, 95, 21.3 ārakṣiṇīṃ māṃ padminyā vitta sarve tapodhanāḥ //
MBh, 13, 95, 22.2 sarva eva kṣudhārtāḥ sma na cānyat kiṃcid asti naḥ /
MBh, 13, 95, 22.3 bhavatyāḥ saṃmate sarve gṛhṇīmahi bisānyuta //
MBh, 13, 95, 50.1 tataste munayaḥ sarve puṣkarāṇi bisāni ca /
MBh, 13, 95, 52.1 athotthāya jalāt tasmāt sarve te vai samāgaman /
MBh, 13, 95, 54.2 ta ūcuḥ śapathaṃ sarve kurma ityarikarśana //
MBh, 13, 95, 55.1 ta uktvā bāḍham ityeva sarva eva śunaḥsakham /
MBh, 13, 95, 59.2 sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca /
MBh, 13, 95, 76.3 tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunaḥsakha //
MBh, 13, 95, 78.3 rakṣaṇārthaṃ ca sarveṣāṃ bhavatām aham āgataḥ //
MBh, 13, 95, 82.3 sahaiva tridaśendreṇa sarve jagmustriviṣṭapam //
MBh, 13, 95, 84.1 tasmāt sarvāsvavasthāsu naro lobhaṃ vivarjayet /
MBh, 13, 96, 3.2 carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve //
MBh, 13, 96, 3.2 carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve //
MBh, 13, 96, 6.2 tīrthāni sarvāṇi parikramanto māghyāṃ yayuḥ kauśikīṃ puṇyatīrthām //
MBh, 13, 96, 7.1 sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam /
MBh, 13, 96, 9.1 tān āha sarvān ṛṣimukhyān agastyaḥ kenādattaṃ puṣkaraṃ me sujātam /
MBh, 13, 96, 12.1 purāvarān pratyavarān garīyaso yāvannarā nāvamaṃsyanti sarve /
MBh, 13, 96, 18.2 sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca /
MBh, 13, 96, 35.2 sarvapāpasamādānaṃ nṛśaṃse cānṛte ca yat /
MBh, 13, 96, 45.1 sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ /
MBh, 13, 97, 4.2 sarvam etad aśeṣeṇa pravakṣyāmi janādhipa //
MBh, 13, 97, 7.1 tān kṣiptān reṇukā sarvāṃstasyeṣūn dīptatejasaḥ /
MBh, 13, 97, 23.2 sarvaṃ varṣābhinirvṛttam annaṃ sambhavati prabho //
MBh, 13, 97, 24.1 jātakarmāṇi sarvāṇi vratopanayanāni ca /
MBh, 13, 97, 26.2 sarvam annāt prabhavati viditaṃ kīrtayāmi te //
MBh, 13, 97, 27.1 sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā /
MBh, 13, 98, 15.2 puṇyadāneṣu sarveṣu param akṣayyam eva ca //
MBh, 13, 99, 2.3 upetā sarvabījaiśca śreṣṭhā bhūmir ihocyate //
MBh, 13, 99, 3.2 audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ //
MBh, 13, 99, 7.2 taḍāgāni ca sarvāṇi diśanti śriyam uttamām //
MBh, 13, 99, 16.1 sa kulaṃ tārayet sarvaṃ yasya khāte jalāśaye /
MBh, 13, 99, 18.2 taḍāgadasya tat sarvaṃ pretyānantyāya kalpate //
MBh, 13, 99, 21.1 sarvadānair gurutaraṃ sarvadānair viśiṣyate /
MBh, 13, 99, 21.1 sarvadānair gurutaraṃ sarvadānair viśiṣyate /
MBh, 13, 101, 8.2 hitārthaṃ sarvabhūtānāṃ praśnaṃ me vaktum arhasi //
MBh, 13, 101, 18.2 oṣadhyo hyamṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam //
MBh, 13, 101, 39.2 gugguluḥ pravarasteṣāṃ sarveṣām iti niścayaḥ //
MBh, 13, 101, 65.2 tvam apyetad viditveha sarvam ācara putraka //
MBh, 13, 102, 6.1 mānuṣyastatra sarvāḥ sma kriyāstasya mahātmanaḥ /
MBh, 13, 102, 8.1 sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ /
MBh, 13, 102, 9.2 sarvāṇyeva yathānyāyaṃ yathāpūrvam ariṃdama //
MBh, 13, 102, 10.2 sarvāścaiva kriyāstasya paryahīyanta bhūpate //
MBh, 13, 103, 2.3 sarvā evābhyavartanta yā divyā yāśca mānuṣāḥ //
MBh, 13, 103, 3.1 tathaiva dīpadānāni sarvopakaraṇāni ca /
MBh, 13, 103, 3.3 sarvāstasya samutpannā devarājño mahātmanaḥ //
MBh, 13, 103, 8.3 gṛhyāśca devatāḥ sarvāḥ prīyante vidhinārcitāḥ //
MBh, 13, 103, 10.2 sarvam etad avajñāya na cakāraitad īdṛśam //
MBh, 13, 104, 6.2 saha tair yājakaiḥ sarvair brahmasvam upajīvya tat //
MBh, 13, 104, 7.2 brāhmaṇāḥ saharājanyāḥ sarve narakam āviśan //
MBh, 13, 104, 22.2 sarvasaṅgavinirmuktaṃ chandāṃsyuttārayantyuta //
MBh, 13, 105, 1.2 eko lokaḥ sukṛtināṃ sarve tvāho pitāmaha /
MBh, 13, 105, 21.2 ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ /
MBh, 13, 105, 26.1 yatra śakro varṣati sarvakāmān yatra striyaḥ kāmacārāścaranti /
MBh, 13, 105, 27.2 ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti /
MBh, 13, 105, 27.3 na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ //
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 105, 39.3 ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 40.3 manīṣitāḥ sarvalokodbhavānāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 52.2 nirmuktāḥ sarvasaṅgebhyo kṛtātmāno yatavratāḥ /
MBh, 13, 105, 56.3 tasmād bhavān praṇataṃ mānuśāstu bravīṣi yat tat karavāṇi sarvam //
MBh, 13, 106, 23.1 vijitya nṛpatīn sarvānmakhair iṣṭvā pitāmaha /
MBh, 13, 107, 13.1 sarvalakṣaṇahīno 'pi samudācāravānnaraḥ /
MBh, 13, 107, 19.2 sarvāṃstān dhārmiko rājā śūdrakarmāṇi kārayet //
MBh, 13, 107, 20.1 paradārā na gantavyāḥ sarvavarṇeṣu karhicit /
MBh, 13, 107, 35.1 ucchiṣṭo na spṛśecchīrṣaṃ sarve prāṇāstadāśrayāḥ /
MBh, 13, 107, 43.2 brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ //
MBh, 13, 107, 51.2 catuṣpathān prakurvīta sarvān eva pradakṣiṇān //
MBh, 13, 107, 54.2 aṣṭamyāṃ sarvapakṣāṇāṃ brahmacārī sadā bhavet //
MBh, 13, 107, 81.2 parvakāleṣu sarveṣu brahmacārī sadā bhavet //
MBh, 13, 107, 104.1 sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet /
MBh, 13, 107, 120.1 dāruṇeṣu ca sarveṣu pratyahaṃ ca vivarjayet /
MBh, 13, 107, 120.2 jyotiṣe yāni coktāni tāni sarvāṇi varjayet //
MBh, 13, 107, 129.2 vedeṣu brāhmaṇaiḥ proktāstāśca sarvāḥ samācaret //
MBh, 13, 107, 147.1 āgamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate /
MBh, 13, 107, 148.2 anukampatā sarvavarṇān brahmaṇā samudāhṛtam //
MBh, 13, 108, 6.2 hanti sarvam api jyeṣṭhaḥ kulaṃ yatrāvajāyate //
MBh, 13, 108, 9.1 sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ /
MBh, 13, 108, 10.1 sarve cāpi vikarmasthā bhāgaṃ nārhanti sodarāḥ /
MBh, 13, 108, 14.2 daśa caiva pitṝnmātā sarvāṃ vā pṛthivīm api //
MBh, 13, 108, 17.1 kaniṣṭhāstaṃ namasyeran sarve chandānuvartinaḥ /
MBh, 13, 109, 1.2 sarveṣām eva varṇānāṃ mlecchānāṃ ca pitāmaha /
MBh, 13, 109, 3.1 niyamaṃ copavāsānāṃ sarveṣāṃ brūhi pārthiva /
MBh, 13, 109, 18.1 sarvakalyāṇasampūrṇaḥ sarvauṣadhisamanvitaḥ /
MBh, 13, 109, 18.1 sarvakalyāṇasampūrṇaḥ sarvauṣadhisamanvitaḥ /
MBh, 13, 109, 33.1 ete tu niyamāḥ sarve kartavyāḥ śarado daśa /
MBh, 13, 109, 66.2 sarva eva divaṃ prāptāḥ kṣamāvanto maharṣayaḥ //
MBh, 13, 109, 69.1 vimucyate cāpi sa sarvasaṃkarair na cāsya doṣair abhibhūyate manaḥ /
MBh, 13, 110, 41.1 brahmakanyāniveśe ca sarvabhūtamanohare /
MBh, 13, 110, 85.1 amāṃsāśī brahmacārī sarvabhūtahite rataḥ /
MBh, 13, 110, 105.2 vimāne sphāṭike divye sarvaratnair alaṃkṛte //
MBh, 13, 110, 114.2 sarvakāmagame divye kalpāyutaśataṃ samāḥ //
MBh, 13, 110, 117.1 jātarūpamayaṃ yuktaṃ sarvaratnavibhūṣitam /
MBh, 13, 110, 122.1 sudhārasakṛtāhāraḥ śrīmān sarvamanoharaḥ /
MBh, 13, 111, 1.2 yad varaṃ sarvatīrthānāṃ tad bravīhi pitāmaha /
MBh, 13, 111, 2.2 sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām /
MBh, 13, 111, 4.2 ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ //
MBh, 13, 111, 8.1 sarvatyāgeṣvabhiratāḥ sarvajñāḥ sarvadarśinaḥ /
MBh, 13, 111, 8.1 sarvatyāgeṣvabhiratāḥ sarvajñāḥ sarvadarśinaḥ /
MBh, 13, 112, 1.2 pitāmaha mahābāho sarvaśāstraviśārada /
MBh, 13, 112, 7.2 pūjām anupamāṃ cakre sarve te ca sabhāsadaḥ //
MBh, 13, 112, 9.2 bhagavan sarvadharmajña sarvaśāstraviśārada /
MBh, 13, 112, 9.2 bhagavan sarvadharmajña sarvaśāstraviśārada /
MBh, 13, 112, 21.1 prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam /
MBh, 13, 112, 27.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 112, 111.1 parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ /
MBh, 13, 113, 7.1 sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam /
MBh, 13, 113, 20.2 satāṃ panthānam āśritya sarvapāpāt pramucyate //
MBh, 13, 113, 22.1 sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam /
MBh, 13, 113, 26.2 sarvakāmasamāyuktaḥ pretya cāpyaśnute phalam //
MBh, 13, 113, 28.1 etat te sarvam ākhyātam annadānaphalaṃ mahat /
MBh, 13, 114, 2.2 sarvāṇyetāni dharmasya pṛthag dvārāṇi sarvaśaḥ /
MBh, 13, 114, 4.1 trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā /
MBh, 13, 114, 7.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 13, 114, 7.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 13, 115, 5.1 yathā sarvaścatuṣpādastribhiḥ pādair na tiṣṭhati /
MBh, 13, 115, 6.2 sarvāṇyevāpidhīyante padajātāni kauñjare /
MBh, 13, 115, 16.2 ahiṃsā tava nirdiṣṭā sarvadharmārthasaṃhitā //
MBh, 13, 116, 12.2 taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 13, 116, 13.1 adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu /
MBh, 13, 116, 13.1 adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu /
MBh, 13, 116, 18.1 sarve vedā na tat kuryuḥ sarvayajñāśca bhārata /
MBh, 13, 116, 18.1 sarve vedā na tat kuryuḥ sarvayajñāśca bhārata /
MBh, 13, 116, 19.2 cartuṃ vratam idaṃ śreṣṭhaṃ sarvaprāṇyabhayapradam //
MBh, 13, 116, 20.1 sarvabhūteṣu yo vidvān dadātyabhayadakṣiṇām /
MBh, 13, 116, 40.1 adhṛṣyaḥ sarvabhūtānām āyuṣmānnīrujaḥ sukhī /
MBh, 13, 116, 47.2 saṃskartā copabhoktā ca ghātakāḥ sarva eva te //
MBh, 13, 116, 56.2 āraṇyāḥ sarvadaivatyāḥ prokṣitāstapasā mṛgāḥ //
MBh, 13, 116, 58.2 abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa //
MBh, 13, 116, 60.2 varjayet sarvamāṃsāni dharmo hyatra vidhīyate //
MBh, 13, 116, 62.1 athavā māsam apyekaṃ sarvamāṃsānyabhakṣayan /
MBh, 13, 116, 62.2 atītya sarvaduḥkhāni sukhī jīvennirāmayaḥ //
MBh, 13, 116, 64.2 sarvabhūtātmabhūtaistair vijñātārthaparāvaraiḥ //
MBh, 13, 116, 73.2 janmaprabhṛti madyaṃ ca sarve te munayaḥ smṛtāḥ /
MBh, 13, 117, 5.1 sarvaṃ tattvena dharmajña yathāvad iha dharmataḥ /
MBh, 13, 117, 5.2 kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me //
MBh, 13, 117, 17.1 āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ /
MBh, 13, 117, 19.1 ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata /
MBh, 13, 117, 20.2 yat sarveṣviha lokeṣu dayā kauravanandana //
MBh, 13, 117, 22.1 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
MBh, 13, 117, 23.2 sarvabhūtāni rakṣanti sameṣu viṣameṣu ca //
MBh, 13, 117, 26.1 aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata /
MBh, 13, 117, 31.2 tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet //
MBh, 13, 117, 32.1 sarvamāṃsāni yo rājan yāvajjīvaṃ na bhakṣayet /
MBh, 13, 117, 39.1 sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam /
MBh, 13, 117, 39.1 sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam /
MBh, 13, 117, 39.2 sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā //
MBh, 13, 117, 40.2 ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā //
MBh, 13, 118, 8.1 gatijñaḥ sarvabhūtānāṃ rutajñaśca śarīriṇām /
MBh, 13, 118, 8.2 sarvajñaḥ sarvato dṛṣṭvā kīṭaṃ vacanam abravīt //
MBh, 13, 118, 17.1 ihāpi viṣayaḥ sarvo yathādehaṃ pravartitaḥ /
MBh, 13, 119, 8.2 tam ṛṣiṃ draṣṭum agamat sarvāsvanyāsu yoniṣu //
MBh, 13, 119, 15.1 sarveṣvapararātreṣu sūtamāgadhabandinaḥ /
MBh, 13, 120, 4.1 pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān /
MBh, 13, 121, 14.2 śubhaṃ sarvapavitrebhyo dānam eva paraṃ bhavet //
MBh, 13, 121, 17.2 sarvatyāgo yathā ceha tathā dānam anuttamam //
MBh, 13, 123, 6.2 sarvam etad avāpnoti brāhmaṇo vedapāragaḥ //
MBh, 13, 123, 7.2 sarvaṃ vai tapasābhyeti tapo hi balavattaram //
MBh, 13, 123, 8.2 tapasā tarate sarvam enasaśca pramucyate //
MBh, 13, 123, 9.1 sarvavidyastu cakṣuṣmān api yādṛśatādṛśaḥ /
MBh, 13, 123, 10.1 sarve pūjyāḥ śrutadhanāstathaiva ca tapasvinaḥ /
MBh, 13, 123, 16.2 yasminn evaṃ kule sarvaṃ kalyāṇaṃ tatra vartate //
MBh, 13, 123, 17.2 dānena tapasā caiva sarvapāpam apohyate //
MBh, 13, 124, 1.2 satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara /
MBh, 13, 124, 2.2 sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm /
MBh, 13, 124, 3.2 vidhūya sarvapāpāni devalokaṃ tvam āgatā //
MBh, 13, 124, 9.1 ahitāni ca vākyāni sarvāṇi paruṣāṇi ca /
MBh, 13, 124, 14.2 bhakṣyaṃ vāpyatha vā lehyaṃ tat sarvaṃ varjayāmyaham //
MBh, 13, 124, 15.2 prātar utthāya tat sarvaṃ kārayāmi karomi ca //
MBh, 13, 125, 27.2 grahītuṃ svaguṇaiḥ sarvāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 126, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 126, 5.1 ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃmataḥ /
MBh, 13, 126, 12.2 śiṣyair anugatāḥ sarve devakalpaistapodhanaiḥ //
MBh, 13, 126, 19.1 sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ /
MBh, 13, 126, 25.1 etaṃ me saṃśayaṃ sarvaṃ yāthātathyam aninditāḥ /
MBh, 13, 126, 34.2 gataśca varadaṃ draṣṭuṃ sarvalokapitāmaham //
MBh, 13, 126, 45.1 tato munigaṇāḥ sarve praśritāḥ kṛṣṇasaṃnidhau /
MBh, 13, 126, 47.1 tato munigaṇāḥ sarve nāradaṃ devadarśanam /
MBh, 13, 126, 49.1 tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ /
MBh, 13, 126, 49.2 yathādṛṣṭaṃ hṛṣīkeśe sarvam ākhyātum arhati //
MBh, 13, 127, 5.1 siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ /
MBh, 13, 127, 6.2 nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ /
MBh, 13, 127, 14.2 bhāvāśca sarve nyagbhūtāstatraivāsan samāgatāḥ //
MBh, 13, 127, 15.1 ṛtavaḥ sarvapuṣpaiśca vyakiranta mahādbhutaiḥ /
MBh, 13, 127, 19.2 abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ //
MBh, 13, 127, 20.1 dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gatāḥ /
MBh, 13, 127, 20.2 vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ //
MBh, 13, 127, 22.1 kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana /
MBh, 13, 127, 24.1 bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam /
MBh, 13, 127, 28.1 janaśca vimanāḥ sarvo bhayatrāsasamanvitaḥ /
MBh, 13, 127, 38.1 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ /
MBh, 13, 127, 39.2 uvāca sarvabhūtānāṃ patiṃ patim aninditā //
MBh, 13, 127, 40.1 bhagavan sarvabhūteśa śūlapāṇe mahāvrata /
MBh, 13, 127, 49.1 etaṃ me saṃśayaṃ sarvaṃ vada bhūtapate 'nagha /
MBh, 13, 128, 6.1 paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇisukhāvaham /
MBh, 13, 128, 17.1 tena me sarvavāsānāṃ śmaśāne ramate manaḥ /
MBh, 13, 128, 20.2 bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara /
MBh, 13, 128, 20.2 bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara /
MBh, 13, 128, 21.1 ayaṃ munigaṇaḥ sarvastapastapa iti prabho /
MBh, 13, 128, 24.2 tato munigaṇaḥ sarvastāṃ devīṃ pratyapūjayat /
MBh, 13, 128, 25.2 ahiṃsā satyavacanaṃ sarvabhūtānukampanam /
MBh, 13, 128, 56.1 sarvātithyaṃ trivargasya yathāśakti yathārhataḥ /
MBh, 13, 128, 59.1 etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane /
MBh, 13, 129, 1.3 sarvavyāpī tu yo dharmo bhagavaṃstaṃ bravīhi me //
MBh, 13, 129, 15.1 sarvātithyaṃ trivargasya yathāśakti divāniśam /
MBh, 13, 129, 16.2 tam ahaṃ kīrtayiṣyāmi sarvabhūtahitaṃ śubham //
MBh, 13, 129, 21.1 sarvabhūtadayā dharmo na caikagrāmavāsitā /
MBh, 13, 129, 25.1 vimuktaḥ sarvasaṅgeṣu snehabandheṣu ca dvijaḥ /
MBh, 13, 129, 34.2 sarvadharmārthatattvajña devadeva vadasva me /
MBh, 13, 129, 42.2 dyotayanto diśaḥ sarvāstapasā dagdhakilbiṣāḥ //
MBh, 13, 129, 48.1 sarveṣvevarṣidharmeṣu jeya ātmā jitendriyaḥ /
MBh, 13, 129, 50.2 sarvātithyaṃ ca kartavyam annenoñchārjitena vai //
MBh, 13, 130, 16.1 vimuktā dārasaṃyogair vimuktāḥ sarvasaṃkaraiḥ /
MBh, 13, 130, 16.2 vimuktāḥ sarvapāpaiśca caranti munayo vane //
MBh, 13, 130, 20.2 bhagavan devadeveśa sarvabhūtanamaskṛta /
MBh, 13, 130, 22.2 svairiṇastāpasā devi sarve dāravihāriṇaḥ /
MBh, 13, 130, 27.1 sarvabhūteṣu yaḥ samyag dadātyabhayadakṣiṇām /
MBh, 13, 130, 28.1 sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ /
MBh, 13, 130, 28.1 sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ /
MBh, 13, 130, 28.2 sarvabhūtātmabhūtaśca sa vai dharmeṇa yujyate //
MBh, 13, 130, 29.1 sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 13, 130, 29.1 sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 13, 130, 37.2 śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana //
MBh, 13, 130, 55.1 sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ /
MBh, 13, 130, 56.2 sattvasthaḥ sarvam utsṛjya dīkṣito niyataḥ śuciḥ /
MBh, 13, 131, 27.1 śūdrakarmāṇi sarvāṇi yathānyāyaṃ yathāvidhi /
MBh, 13, 131, 28.1 daivatadvijasatkartā sarvātithyakṛtavrataḥ /
MBh, 13, 131, 31.1 dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ /
MBh, 13, 131, 33.1 sarvātithyam upātiṣṭhañśeṣānnakṛtabhojanaḥ /
MBh, 13, 131, 39.1 sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ /
MBh, 13, 131, 40.1 sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā /
MBh, 13, 131, 46.1 brāhmaṇo vāpyasadvṛttaḥ sarvasaṃkarabhojanaḥ /
MBh, 13, 131, 50.1 sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate /
MBh, 13, 131, 58.1 etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ /
MBh, 13, 132, 1.2 bhagavan sarvabhūteśa surāsuranamaskṛta /
MBh, 13, 132, 4.3 sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ //
MBh, 13, 132, 5.1 satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ /
MBh, 13, 132, 6.1 pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ /
MBh, 13, 132, 6.2 vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ //
MBh, 13, 132, 9.1 sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu /
MBh, 13, 132, 9.1 sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu /
MBh, 13, 132, 23.2 sarvabhūtasamā dāntāste narāḥ svargagāminaḥ //
MBh, 13, 132, 35.2 sarvabhūtadayāvantaste narāḥ svargagāminaḥ //
MBh, 13, 132, 47.3 martyaloke narāḥ sarve yena svaṃ bhuñjate phalam //
MBh, 13, 132, 49.1 nirdayaḥ sarvabhūtānāṃ nityam udvegakārakaḥ /
MBh, 13, 132, 53.2 apriyaḥ sarvabhūtānāṃ hīnāyur upajāyate //
MBh, 13, 132, 55.2 sarvabhūteṣu sasneho yathātmani tathāpare //
MBh, 13, 133, 3.2 naityakāni ca sarvāṇi kimicchakam atīva ca //
MBh, 13, 133, 4.2 sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ //
MBh, 13, 133, 8.1 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ /
MBh, 13, 133, 9.2 brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ //
MBh, 13, 133, 15.1 kṣutpipāsāparītāśca sarvabhogabahiṣkṛtāḥ /
MBh, 13, 133, 15.2 nirāśāḥ sarvabhogebhyo jīvantyadhamajīvikām //
MBh, 13, 133, 21.2 evaṃvidhā narā devi sarve nirayagāminaḥ //
MBh, 13, 133, 25.1 sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā /
MBh, 13, 133, 25.1 sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā /
MBh, 13, 133, 26.1 svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ /
MBh, 13, 133, 29.1 tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ /
MBh, 13, 133, 30.1 saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ /
MBh, 13, 133, 30.1 saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ /
MBh, 13, 133, 32.1 yastu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ /
MBh, 13, 133, 37.1 aparaḥ sarvabhūtāni dayāvān anupaśyati /
MBh, 13, 133, 38.2 hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu //
MBh, 13, 133, 44.3 etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara //
MBh, 13, 133, 63.1 eṣa devi mayā sarvaḥ saṃśayacchedanāya te /
MBh, 13, 134, 5.1 aditiḥ kaśyapasyātha sarvāstāḥ patidevatāḥ /
MBh, 13, 134, 10.1 tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe /
MBh, 13, 134, 11.2 bhagavan sarvabhūteśa bhūtabhavyabhavodbhava /
MBh, 13, 134, 12.1 imāstu nadyo deveśa sarvatīrthodakair yutāḥ /
MBh, 13, 134, 15.2 prathamā sarvasaritāṃ nadī sāgaragāminī //
MBh, 13, 134, 17.1 tathā devanadī ceyaṃ sarvatīrthābhisaṃvṛtā /
MBh, 13, 134, 17.2 gaganād gāṃ gatā devī gaṅgā sarvasaridvarā //
MBh, 13, 134, 18.2 smitapūrvam ivābhāṣya sarvāstāḥ saritastadā //
MBh, 13, 134, 22.2 evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ /
MBh, 13, 134, 24.1 buddhyā vinayasampannā sarvajñānaviśāradā /
MBh, 13, 134, 25.2 yā tvaṃ sarvajaganmānyā nadīr mānayase 'naghe //
MBh, 13, 134, 30.3 prāha sarvam aśeṣeṇa strīdharmaṃ surasundarī //
MBh, 13, 134, 56.3 lokān visarjayāmāsa sarvair anucaraiḥ saha //
MBh, 13, 135, 3.1 ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ /
MBh, 13, 135, 6.1 anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram /
MBh, 13, 135, 6.2 lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet //
MBh, 13, 135, 7.1 brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam /
MBh, 13, 135, 7.2 lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam //
MBh, 13, 135, 8.1 eṣa me sarvadharmāṇāṃ dharmo 'dhikatamo mataḥ /
MBh, 13, 135, 11.1 yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame /
MBh, 13, 135, 17.1 sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ /
MBh, 13, 135, 23.2 ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ //
MBh, 13, 135, 24.2 vṛṣākapir ameyātmā sarvayogaviniḥsṛtaḥ //
MBh, 13, 135, 35.1 amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ /
MBh, 13, 136, 3.2 te hi lokān imān sarvān dhārayanti manīṣiṇaḥ //
MBh, 13, 136, 4.1 brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ /
MBh, 13, 136, 7.2 yān upāśritya jīvanti prajāḥ sarvāścaturvidhāḥ //
MBh, 13, 136, 8.1 panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ /
MBh, 13, 136, 10.2 dīpāḥ sarvasya lokasya cakṣuścakṣuṣmatām api //
MBh, 13, 136, 11.1 sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ /
MBh, 13, 136, 11.2 gatijñāḥ sarvabhūtānām adhyātmagaticintakāḥ //
MBh, 13, 136, 19.1 yeṣāṃ vṛddhaśca bālaśca sarvaḥ saṃmānam arhati /
MBh, 13, 136, 23.1 evaṃ yadyapyaniṣṭeṣu vartate sarvakarmasu /
MBh, 13, 137, 3.2 asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ //
MBh, 13, 137, 4.2 śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ //
MBh, 13, 137, 17.1 sarvabhūtapradhānāṃstān bhaikṣavṛttīn ahaṃ sadā /
MBh, 13, 137, 18.2 vijeṣyāmyavaśān sarvān brāhmaṇāṃścarmavāsasaḥ //
MBh, 13, 138, 4.2 apūrayanmahaughena mahīṃ sarvāṃ ca pārthiva //
MBh, 13, 138, 13.2 sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam //
MBh, 13, 138, 18.2 ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ //
MBh, 13, 139, 2.1 dhāraṇīṃ sarvabhūtānām ayaṃ prāpya varo nṛpaḥ /
MBh, 13, 139, 17.1 tacchrutvā nāradāt sarvam utathyo nāradaṃ tadā /
MBh, 13, 139, 23.1 pīyamāne ca sarvasmiṃstoye vai salileśvaraḥ /
MBh, 13, 140, 2.2 yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā //
MBh, 13, 140, 22.2 ayatnenādahat sarvān khalinaḥ svena tejasā //
MBh, 13, 141, 25.1 jihvāmūle sthitāstasya sarve devāḥ savāsavāḥ /
MBh, 13, 142, 8.2 bhavadbhiḥ sadṛśāḥ sarve kapāḥ kim iha vartate //
MBh, 13, 142, 9.1 sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ /
MBh, 13, 142, 9.1 sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ /
MBh, 13, 142, 9.2 sarve satyavratāścaiva sarve tulyā maharṣibhiḥ //
MBh, 13, 142, 9.2 sarve satyavratāścaiva sarve tulyā maharṣibhiḥ //
MBh, 13, 142, 11.2 sarve ca niyatātmāno bālānāṃ saṃvibhāginaḥ //
MBh, 13, 142, 15.2 gṛhītvāstrāṇyatho viprān kapāḥ sarve samādravan //
MBh, 13, 142, 16.1 samudagradhvajān dṛṣṭvā kapān sarve dvijātayaḥ /
MBh, 13, 143, 2.2 tān arcasi mahābāho sarvam etad vadasva me //
MBh, 13, 143, 3.2 eṣa te keśavaḥ sarvam ākhyāsyati mahāmatiḥ /
MBh, 13, 143, 17.2 tasyāntarikṣaṃ pṛthivī divaṃ ca sarvaṃ vaśe tiṣṭhati śāśvatasya //
MBh, 13, 143, 19.1 tenāsurā vijitāḥ sarva eva tasya vikrāntair vijitānīha trīṇi /
MBh, 13, 143, 22.2 mahātejāḥ sarvagaḥ sarvasiṃhaḥ kṛṣṇo lokān dhārayate tathaikaḥ /
MBh, 13, 143, 22.2 mahātejāḥ sarvagaḥ sarvasiṃhaḥ kṛṣṇo lokān dhārayate tathaikaḥ /
MBh, 13, 143, 23.2 sa rākṣasān uragāṃścāvajitya sarvatragaḥ sarvam agnau juhoti //
MBh, 13, 143, 24.1 sa evāśvaḥ śvetam aśvaṃ prayacchat sa evāśvān atha sarvāṃścakāra /
MBh, 13, 143, 28.2 kāme vede laukike yat phalaṃ ca viṣvaksene sarvam etat pratīhi //
MBh, 13, 143, 29.1 jyotīṃṣi śuklāni ca sarvaloke trayo lokā lokapālāstrayaśca /
MBh, 13, 143, 29.2 trayo 'gnayo vyāhṛtayaśca tisraḥ sarve devā devakīputra eva //
MBh, 13, 143, 30.2 mātrā muhūrtāśca lavāḥ kṣaṇāśca viṣvaksene sarvam etat pratīhi //
MBh, 13, 143, 31.1 candrādityau grahanakṣatratārāḥ sarvāṇi darśānyatha paurṇamāsyaḥ /
MBh, 13, 143, 31.2 nakṣatrayogā ṛtavaśca pārtha viṣvaksenāt sarvam etat prasūtam //
MBh, 13, 143, 32.2 prajāpatir devamātāditiśca sarve kṛṣṇād ṛṣayaścaiva sapta //
MBh, 13, 143, 33.2 āpo bhūtvā majjayate ca sarvaṃ brahmā bhūtvā sṛjate viśvasaṃghān //
MBh, 13, 143, 34.2 dharme ca vede ca bale ca sarvaṃ carācaraṃ keśavaṃ tvaṃ pratīhi //
MBh, 13, 143, 35.2 apaḥ sṛṣṭvā hyātmabhūr ātmayoniḥ purākarot sarvam evātha viśvam //
MBh, 13, 143, 36.1 ṛtūn utpātān vividhānyadbhutāni meghān vidyut sarvam airāvataṃ ca /
MBh, 13, 143, 36.2 sarvaṃ kṛṣṇāt sthāvaraṃ jaṅgamaṃ ca viśvākhyātād viṣṇum enaṃ pratīhi //
MBh, 13, 143, 40.2 samāsena vividhān prāṇilokān sarvān sadā bhūtapatiḥ sisṛkṣuḥ //
MBh, 13, 143, 41.1 śubhāśubhaṃ sthāvaraṃ jaṅgamaṃ ca viṣvaksenāt sarvam etat pratīhi /
MBh, 13, 143, 41.2 yad vartate yacca bhaviṣyatīha sarvam etat keśavaṃ tvaṃ pratīhi //
MBh, 13, 143, 42.2 bhūtaṃ ca yacceha na vidma kiṃcid viṣvaksenāt sarvam etat pratīhi //
MBh, 13, 143, 43.2 tat sarvaṃ keśavo 'cintyo viparītam ato bhavet //
MBh, 13, 143, 44.2 madhyaṃ cāsya jagatastasthuṣaśca sarveṣāṃ bhūtānāṃ prabhavaścāpyayaśca //
MBh, 13, 144, 4.2 etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me //
MBh, 13, 144, 8.2 lokā lokeśvarāścaiva sarve brāhmaṇapūrvakāḥ //
MBh, 13, 144, 20.2 sarvāṇyevānnapānāni bhakṣyāścoccāvacāstathā /
MBh, 13, 144, 36.3 supriyaḥ sarvalokasya bhaviṣyasi janārdana //
MBh, 13, 144, 37.2 sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana //
MBh, 13, 144, 40.1 rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ /
MBh, 13, 144, 45.2 yat kiṃcid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho //
MBh, 13, 144, 47.1 praviṣṭamātraśca gṛhe sarvaṃ paśyāmi tannavam /
MBh, 13, 144, 48.1 tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham /
MBh, 13, 144, 49.2 māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃstadā //
MBh, 13, 145, 2.2 tattvato jñātum icchāmi sarvaṃ matimatāṃ vara //
MBh, 13, 145, 13.1 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ /
MBh, 13, 145, 16.2 ṛṣayaḥ sarvabhūtānām ātmanaśca hitaiṣiṇaḥ //
MBh, 13, 145, 25.1 nāśakat tāni maghavā bhettuṃ sarvāyudhair api /
MBh, 13, 145, 25.2 atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ //
MBh, 13, 145, 26.1 tata ūcur mahātmāno devāḥ sarve samāgatāḥ /
MBh, 13, 145, 26.2 rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu /
MBh, 13, 145, 27.3 vedān kṛtvā dhanuḥ sarvāñjyāṃ ca sāvitrim uttamām //
MBh, 13, 145, 32.2 saprajāpatayaḥ sarve tasminmumuhur īśvare //
MBh, 13, 145, 39.1 sa dhātā sa vidhātā ca viśvakarmā sa sarvavit /
MBh, 13, 146, 9.1 samedhayati yannityaṃ sarvārthān sarvakarmabhiḥ /
MBh, 13, 146, 9.1 samedhayati yannityaṃ sarvārthān sarvakarmabhiḥ /
MBh, 13, 146, 24.1 pradātā sarvalokānāṃ viśvaṃ cāpyucyate mahat /
MBh, 13, 147, 2.1 nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara /
MBh, 13, 147, 7.3 jyotiḥ sarvasya lokasya vipulaṃ pratipadyate //
MBh, 13, 148, 13.1 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca /
MBh, 13, 148, 26.2 vyādhitānāṃ ca sarveṣām āyuṣaḥ pratinandanam //
MBh, 13, 148, 34.1 mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 148, 34.2 tasmāt sarvāṇi bhūtāni dharmam eva samāsate //
MBh, 13, 149, 3.1 yadi yatno bhavenmartyaḥ sa sarvaṃ phalam āpnuyāt /
MBh, 13, 149, 12.2 svābhāṣī priyakṛcchuddhaḥ sarvasattvāvihiṃsakaḥ //
MBh, 13, 151, 3.1 devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ /
MBh, 13, 151, 3.2 acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ //
MBh, 13, 151, 24.2 puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam //
MBh, 13, 151, 27.3 diśaśca vidiśaścaiva kṣitiḥ sarve mahīruhāḥ //
MBh, 13, 151, 29.1 kīrtayāno naro hyetānmucyate sarvakilbiṣaiḥ /
MBh, 13, 151, 29.3 sarvasaṃkarapāpebhyo devatāstavanandakaḥ //
MBh, 13, 151, 30.2 kīrtitān kīrtayiṣyāmi sarvapāpapramocanān //
MBh, 13, 151, 40.2 ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ //
MBh, 13, 152, 2.2 sahito bhrātṛbhiḥ sarvaiḥ pārthivaiścānuyāyibhiḥ //
MBh, 13, 152, 8.1 rañjayasva prajāḥ sarvāḥ prakṛtīḥ parisāntvaya /
MBh, 13, 152, 12.2 saha tair ṛṣibhiḥ sarvair bhrātṛbhiḥ keśavena ca //
MBh, 13, 153, 3.2 avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīstadā //
MBh, 13, 153, 22.1 hataśiṣṭāśca rājānaḥ sarve ca kurujāṅgalāḥ /
MBh, 13, 153, 23.1 yacceha kiṃcit kartavyaṃ tat sarvaṃ prāpitaṃ mayā /
MBh, 13, 153, 23.2 yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam //
MBh, 13, 153, 24.2 dadarśa bhāratān sarvān sthitān saṃparivārya tam //
MBh, 13, 153, 31.1 vedaśāstrāṇi sarvāṇi dharmāṃśca manujeśvara /
MBh, 13, 153, 46.3 dhṛtarāṣṭramukhāṃścāpi sarvān sasuhṛdastathā //
MBh, 13, 153, 49.1 ityuktvā suhṛdaḥ sarvān sampariṣvajya caiva ha /
MBh, 13, 154, 1.2 evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā /
MBh, 13, 154, 4.2 taṃ dṛṣṭvā vismitāḥ sarve vāsudevapurogamāḥ /
MBh, 13, 154, 4.3 saha tair munibhiḥ sarvais tadā vyāsādibhir nṛpa //
MBh, 13, 154, 5.1 saṃniruddhas tu tenātmā sarveṣv āyataneṣu vai /
MBh, 13, 154, 17.2 vidhivat kṣatriyaśreṣṭhāḥ sa ca sarvo janas tadā //
MBh, 13, 154, 31.2 na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ //
MBh, 13, 154, 34.2 anujñātās tayā sarve nyavartanta janādhipāḥ //
MBh, 14, 1, 16.1 samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa /
MBh, 14, 1, 16.2 anujīvantu sarve tvāṃ jñātayo jñātivardhana //
MBh, 14, 2, 11.2 śrīman prītena manasā sarvaṃ yādavanandana //
MBh, 14, 2, 15.2 kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ //
MBh, 14, 2, 19.1 prāyaścittāni sarvāṇi viditāni ca te 'nagha /
MBh, 14, 2, 19.2 yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ //
MBh, 14, 2, 20.1 sa kathaṃ sarvadharmajñaḥ sarvāgamaviśāradaḥ /
MBh, 14, 2, 20.1 sa kathaṃ sarvadharmajñaḥ sarvāgamaviśāradaḥ /
MBh, 14, 4, 4.2 tāṃstu sarvānmahīpālān ikṣvākur akarot prabhuḥ //
MBh, 14, 4, 6.2 sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 14, 4, 7.2 teṣāṃ jyeṣṭhaḥ khanīnetraḥ sa tān sarvān apīḍayat //
MBh, 14, 4, 16.1 tatastān ajayat sarvān prātisīmānnarādhipān /
MBh, 14, 4, 18.1 tasya sarve mahīpālā vartante sma vaśe tadā /
MBh, 14, 4, 27.3 maruttaḥ sahitaiḥ sarvaiḥ prajāpālair narādhipaḥ //
MBh, 14, 5, 7.1 vāsavo 'pyasurān sarvānnirjitya ca nihatya ca /
MBh, 14, 5, 10.1 sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ /
MBh, 14, 6, 13.2 vyapaneṣyāmi te manyuṃ sarvayatnair narādhipa //
MBh, 14, 6, 14.2 vipralambham upādhyāyāt sarvam eva nyavedayat //
MBh, 14, 6, 18.2 caṅkramīti diśaḥ sarvā digvāsā mohayan prajāḥ //
MBh, 14, 7, 2.1 satyaṃ te bruvataḥ sarve sampatsyante manorathāḥ /
MBh, 14, 7, 10.1 gṛhaṃ svaṃ caiva yājyāśca sarvā gṛhyāśca devatāḥ /
MBh, 14, 7, 17.1 so 'ham icchāmi bhavatā sarvasvenāpi yājitum /
MBh, 14, 7, 19.2 cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam /
MBh, 14, 7, 19.3 yadi sarvān abhiprāyān kartāsi mama pārthiva //
MBh, 14, 8, 10.1 tasya śailasya pārśveṣu sarveṣu jayatāṃ vara /
MBh, 14, 8, 26.2 prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam //
MBh, 14, 8, 32.3 tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim /
MBh, 14, 9, 3.3 ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn //
MBh, 14, 9, 5.2 sarvān kāmān anujāto 'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ /
MBh, 14, 9, 7.2 sarvopāyair maghavan saṃniyaccha saṃvartaṃ vā pārthivaṃ vā maruttam //
MBh, 14, 9, 14.3 devāśca sarve vaśagāstasya rājan saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ //
MBh, 14, 9, 27.3 tvatsaṃsparśāt sarvaloko bibhety aśraddheyaṃ vadase havyavāha //
MBh, 14, 9, 28.2 divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra /
MBh, 14, 9, 36.1 apaśyastvaṃ taṃ tadā ghorarūpaṃ sarve tvanye dadṛśur darśanīyam /
MBh, 14, 10, 12.2 sarveṣām eva devānāṃ kṣapitānyāyudhāni me //
MBh, 14, 10, 18.2 ayam indro haribhir āyāti rājan devaiḥ sarvaiḥ sahitaḥ somapīthī /
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 10, 28.2 sarvāścānyā devatāḥ prīyamāṇā havistubhyaṃ pratigṛhṇantu rājan //
MBh, 14, 10, 32.2 sarve 'nujñātāḥ prayayuḥ pārthivena yathājoṣaṃ tarpitāḥ prītimantaḥ //
MBh, 14, 11, 4.2 sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam /
MBh, 14, 13, 6.1 labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām /
MBh, 14, 13, 17.3 avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ //
MBh, 14, 14, 12.1 evam uktāstu te rājñā sarva eva maharṣayaḥ /
MBh, 14, 14, 12.3 paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayuḥ //
MBh, 14, 15, 27.1 sarvaṃ tvidam ahaṃ pārtha tvatprītihitakāmyayā /
MBh, 14, 15, 30.1 dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām /
MBh, 14, 16, 6.2 tat sarvaṃ puruṣavyāghra naṣṭaṃ me naṣṭacetasaḥ //
MBh, 14, 16, 9.2 dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃśca śāśvatān //
MBh, 14, 16, 13.2 śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me //
MBh, 14, 17, 1.3 papraccha tāṃśca sarvān sa prāha dharmabhṛtāṃ varaḥ //
MBh, 14, 17, 9.1 yadāyam atikaṣṭāni sarvāṇyupaniṣevate /
MBh, 14, 17, 15.2 śarīram anuparyeti sarvān prāṇān ruṇaddhi vai //
MBh, 14, 17, 18.1 jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ /
MBh, 14, 17, 33.1 tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ /
MBh, 14, 17, 36.1 tārārūpāṇi sarvāṇi yaccaitaccandramaṇḍalam /
MBh, 14, 17, 37.1 karmakṣayācca te sarve cyavante vai punaḥ punaḥ /
MBh, 14, 17, 38.2 ityetā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ //
MBh, 14, 18, 6.3 tad bījaṃ sarvabhūtānāṃ tena jīvanti jantavaḥ //
MBh, 14, 18, 7.1 sa jīvaḥ sarvagātrāṇi garbhasyāviśya bhāgaśaḥ /
MBh, 14, 18, 11.2 pūrvadehakṛtaṃ sarvam avaśyam upabhujyate //
MBh, 14, 18, 22.1 evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate /
MBh, 14, 18, 22.2 sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ //
MBh, 14, 18, 24.1 śarīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ /
MBh, 14, 18, 25.2 yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ //
MBh, 14, 18, 26.2 trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak //
MBh, 14, 18, 27.1 asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ /
MBh, 14, 18, 29.2 yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate //
MBh, 14, 18, 31.1 yacca kiṃcit sukhaṃ tacca sarvaṃ duḥkham iti smaran /
MBh, 14, 19, 2.1 sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ /
MBh, 14, 19, 2.1 sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ /
MBh, 14, 19, 3.1 ātmavat sarvabhūteṣu yaścarenniyataḥ śuciḥ /
MBh, 14, 19, 12.1 vihāya sarvasaṃkalpān buddhyā śārīramānasān /
MBh, 14, 19, 13.1 vimuktaḥ sarvasaṃskāraistato brahma sanātanam /
MBh, 14, 19, 38.1 katham etāni sarvāṇi śarīrāṇi śarīriṇām /
MBh, 14, 19, 44.1 na tvasau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ /
MBh, 14, 19, 47.1 idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama /
MBh, 14, 20, 18.1 teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām /
MBh, 14, 20, 24.1 havirbhūtā guṇāḥ sarve praviśantyagnijaṃ mukham /
MBh, 14, 21, 2.1 sarvam evātra vijñeyaṃ cittaṃ jñānam avekṣate /
MBh, 14, 21, 20.2 udānabhūtā ca visṛjya dehaṃ vyānena sarvaṃ divam āvṛṇoti //
MBh, 14, 22, 15.2 pravaraṃ sarvabhūtānām aham asmi sanātanam //
MBh, 14, 22, 17.2 guṇārthānnādhigacchanti mām ṛte sarvajantavaḥ //
MBh, 14, 23, 7.2 yasmin pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 8.2 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 10.1 na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam /
MBh, 14, 23, 11.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 13.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 14.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 16.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 17.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 19.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 20.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 22.2 sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ /
MBh, 14, 23, 22.2 sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ /
MBh, 14, 23, 22.3 sarve svaviṣaye śreṣṭhāḥ sarve cānyonyarakṣiṇaḥ //
MBh, 14, 23, 22.3 sarve svaviṣaye śreṣṭhāḥ sarve cānyonyarakṣiṇaḥ //
MBh, 14, 24, 10.1 agnir vai devatāḥ sarvā iti vedasya śāsanam /
MBh, 14, 25, 2.1 tasya sarvasya vidhivad vidhānam upadekṣyate /
MBh, 14, 25, 4.1 hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ /
MBh, 14, 25, 14.3 prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ //
MBh, 14, 25, 17.2 devaṃ nārāyaṇaṃ bhīru sarvātmānaṃ nibodha me //
MBh, 14, 26, 2.2 tenānuśiṣṭā guruṇā sadaiva parābhūtā dānavāḥ sarva eva //
MBh, 14, 26, 4.2 tasmin gurau guruvāsaṃ niruṣya śakro gataḥ sarvalokāmaratvam //
MBh, 14, 26, 5.2 tenānuśiṣṭā guruṇā sadaiva lokadviṣṭāḥ pannagāḥ sarva eva //
MBh, 14, 26, 11.2 nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ //
MBh, 14, 27, 18.2 ūrdhvaṃ rasānāṃ dadate prajābhyaḥ sarvān yathā sarvam anityatāṃ ca //
MBh, 14, 27, 18.2 ūrdhvaṃ rasānāṃ dadate prajābhyaḥ sarvān yathā sarvam anityatāṃ ca //
MBh, 14, 28, 2.1 arthān iṣṭān kāmayate svabhāvaḥ sarvān dveṣyān pradviṣate svabhāvaḥ /
MBh, 14, 28, 4.1 akāmayānasya ca sarvakāmān avidviṣāṇasya ca sarvadoṣān /
MBh, 14, 28, 4.1 akāmayānasya ca sarvakāmān avidviṣāṇasya ca sarvadoṣān /
MBh, 14, 28, 16.1 ahiṃsā sarvadharmāṇām iti vṛddhānuśāsanam /
MBh, 14, 28, 18.1 ahiṃsā sarvabhūtānāṃ nityam asmāsu rocate /
MBh, 14, 28, 20.2 sarvāṇyetāni bhūtāni prāṇā iti ca manyase //
MBh, 14, 28, 24.1 samasya sarvabhūteṣu nirmamasya jitātmanaḥ /
MBh, 14, 29, 12.1 taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ /
MBh, 14, 29, 18.2 divyā provāca madhurā sarvalokapariśrutā //
MBh, 14, 30, 6.1 yad idaṃ cāpalānmūrteḥ sarvam etaccikīrṣati /
MBh, 14, 31, 7.1 bhūyiṣṭhaṃ me jitā doṣā nihatāḥ sarvaśatravaḥ /
MBh, 14, 32, 11.1 tayā na viṣayaṃ manye sarvo vā viṣayo mama /
MBh, 14, 32, 11.2 ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama /
MBh, 14, 32, 13.1 kāṃ vā buddhiṃ viniścitya sarvo vai viṣayastava /
MBh, 14, 32, 13.2 nāvaiṣi viṣayaṃ yena sarvo vā viṣayastava //
MBh, 14, 32, 14.2 antavanta ihārambhā viditāḥ sarvakarmasu /
MBh, 14, 32, 23.2 ityarthaṃ sarva eveme samārambhā bhavanti vai //
MBh, 14, 33, 2.2 mayā vyāptam idaṃ sarvaṃ yat kiṃcijjagatīgatam //
MBh, 14, 33, 4.1 rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape /
MBh, 14, 34, 9.1 sarvānnānātvayuktāṃśca sarvān pratyakṣahetukān /
MBh, 14, 34, 9.1 sarvānnānātvayuktāṃśca sarvān pratyakṣahetukān /
MBh, 14, 35, 11.2 guruḥ kurukulaśreṣṭha samyak sarvān ariṃdama //
MBh, 14, 35, 16.2 mārgān sarvān parikramya pariśrāntāḥ svakarmabhiḥ //
MBh, 14, 35, 33.1 sarveṣām eva varṇānāṃ gārhasthyaṃ tad vidhīyate /
MBh, 14, 35, 36.2 viṣayasthāni sarvāṇi vartamānāni bhāgaśaḥ //
MBh, 14, 35, 39.1 tattvānām atha yo veda sarveṣāṃ prabhavāpyayau /
MBh, 14, 35, 39.2 sa dhīraḥ sarvabhūteṣu na moham adhigacchati //
MBh, 14, 35, 40.1 tattvāni yo vedayate yathātathaṃ guṇāṃśca sarvān akhilāśca devatāḥ /
MBh, 14, 35, 40.2 vidhūtapāpmā pravimucya bandhanaṃ sa sarvalokān amalān samaśnute //
MBh, 14, 36, 1.2 tad avyaktam anudriktaṃ sarvavyāpi dhruvaṃ sthiram /
MBh, 14, 36, 4.2 anyonyamithunāḥ sarve tathānyonyānujīvinaḥ //
MBh, 14, 36, 9.2 pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam //
MBh, 14, 36, 10.1 prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā /
MBh, 14, 36, 16.1 sarva ete guṇā viprāstāmasāḥ saṃprakīrtitāḥ /
MBh, 14, 36, 17.1 tatra tatra niyamyante sarve te tāmasā guṇāḥ /
MBh, 14, 36, 21.2 manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ //
MBh, 14, 36, 24.1 aṇḍajā jantavo ye ca sarve cāpi catuṣpadāḥ /
MBh, 14, 36, 34.2 sarvam etat tamo viprāḥ kīrtitaṃ vo yathāvidhi //
MBh, 14, 36, 36.2 naro hi yo veda guṇān imān sadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate //
MBh, 14, 37, 13.3 sarva ete guṇā viprā rājasāḥ saṃprakīrtitāḥ //
MBh, 14, 37, 15.1 kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ /
MBh, 14, 37, 17.2 naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate //
MBh, 14, 38, 1.3 sarvabhūtahitaṃ loke satāṃ dharmam aninditam //
MBh, 14, 38, 11.1 hitvā sarvāṇi pāpāni niḥśokā hyajarāmarāḥ /
MBh, 14, 38, 13.3 yad yad icchanti tat sarvaṃ bhajante vibhajanti ca //
MBh, 14, 39, 2.2 anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ //
MBh, 14, 39, 16.1 evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ /
MBh, 14, 39, 21.1 yat kiṃcid iha vai loke sarvam eṣveva tat triṣu /
MBh, 14, 39, 23.2 sad asaccaiva tat sarvam avyaktaṃ triguṇaṃ smṛtam /
MBh, 14, 39, 24.1 avyaktanāmāni guṇāṃśca tattvato yo veda sarvāṇi gatīśca kevalāḥ /
MBh, 14, 39, 24.2 vimuktadehaḥ pravibhāgatattvavit sa mucyate sarvaguṇair nirāmayaḥ //
MBh, 14, 40, 1.3 ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate //
MBh, 14, 40, 4.2 sarvataḥśrutimāṃl loke sarvaṃ vyāpya sa tiṣṭhati //
MBh, 14, 40, 5.1 mahāprabhārciḥ puruṣaḥ sarvasya hṛdi niśritaḥ /
MBh, 14, 40, 7.3 vimuktāḥ sarva evaite mahattvam upayānti vai //
MBh, 14, 40, 8.2 sa dhīraḥ sarvalokeṣu na moham adhigacchati /
MBh, 14, 41, 3.2 aham ityeva tat sarvam abhimantā sa ucyate //
MBh, 14, 41, 5.2 vaikārikaḥ sarvam idaṃ viceṣṭate svatejasā rañjayate jagat tathā //
MBh, 14, 42, 3.2 sarvaprāṇabhṛtāṃ dhīrā mahad utpadyate bhayam //
MBh, 14, 42, 5.1 tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame /
MBh, 14, 42, 20.2 aṇḍajāni vijānīyāt sarvāṃścaiva sarīsṛpān //
MBh, 14, 42, 26.2 vimuktaḥ sarvapāpebhya iti caiva nibodhata //
MBh, 14, 42, 32.2 ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam //
MBh, 14, 42, 35.1 prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate /
MBh, 14, 42, 41.2 sarvāṇyetāni saṃdhāya manasā sampradhārayet //
MBh, 14, 42, 42.1 kṣīṇe manasi sarvasminna janmasukham iṣyate /
MBh, 14, 42, 43.2 nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā //
MBh, 14, 42, 46.2 sarvabhūtasuhṛnmaitro brahmabhūyaṃ sa gacchati //
MBh, 14, 42, 47.1 indriyāṇāṃ nirodhena sarveṣāṃ viṣayaiṣiṇām /
MBh, 14, 42, 58.1 sa sarvadoṣanirmuktastataḥ paśyati yat param /
MBh, 14, 42, 59.1 sarvavit sarvabhūteṣu vīkṣatyātmānam ātmani /
MBh, 14, 42, 59.1 sarvavit sarvabhūteṣu vīkṣatyātmānam ātmani /
MBh, 14, 42, 61.2 hṛdayaṃ sarvabhūtānāṃ mahān ātmā prakāśate //
MBh, 14, 42, 62.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva sadā stuvanti //
MBh, 14, 43, 2.1 aviḥ paśūnāṃ sarveṣām ākhuśca bilavāsinām /
MBh, 14, 43, 10.2 kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ /
MBh, 14, 43, 11.1 sarveṣām eva bhūtānām ahaṃ brahmamayo mahān /
MBh, 14, 43, 12.1 rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān /
MBh, 14, 43, 13.2 devadānavanāgānāṃ sarveṣām īśvaro hi saḥ //
MBh, 14, 43, 14.1 bhagadevānuyātānāṃ sarvāsāṃ vāmalocanā /
MBh, 14, 43, 17.2 hīnāste svaguṇaiḥ sarvaiḥ pretyāvāṅmārgagāminaḥ //
MBh, 14, 43, 21.2 dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā //
MBh, 14, 43, 31.2 śrotrasthāśca diśaḥ sarvāḥ śabdajñāne prakīrtitāḥ //
MBh, 14, 44, 1.3 nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ //
MBh, 14, 44, 5.1 sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ /
MBh, 14, 44, 5.2 oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca /
MBh, 14, 44, 5.3 yadyasminniyataṃ loke sarvaṃ sāvitram ucyate //
MBh, 14, 44, 7.2 parisarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ //
MBh, 14, 44, 8.1 kṛtam ādir yugānāṃ ca sarveṣāṃ nātra saṃśayaḥ /
MBh, 14, 44, 8.2 hiraṇyaṃ sarvaratnānām oṣadhīnāṃ yavāstathā //
MBh, 14, 44, 9.1 sarveṣāṃ bhakṣyabhojyānām annaṃ paramam ucyate /
MBh, 14, 44, 9.2 dravāṇāṃ caiva sarveṣāṃ peyānām āpa uttamāḥ //
MBh, 14, 44, 10.1 sthāvarāṇāṃ ca bhūtānāṃ sarveṣām aviśeṣataḥ /
MBh, 14, 44, 11.1 ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ /
MBh, 14, 44, 12.1 parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ /
MBh, 14, 44, 13.2 tathā sarodapānānāṃ sarveṣāṃ sāgaro 'grajaḥ //
MBh, 14, 44, 14.2 narakiṃnarayakṣāṇāṃ sarveṣām īśvaraḥ prabhuḥ //
MBh, 14, 44, 16.1 āśramāṇāṃ ca gārhasthyaṃ sarveṣāṃ nātra saṃśayaḥ /
MBh, 14, 44, 16.2 lokānām ādir avyaktaṃ sarvasyāntastad eva ca //
MBh, 14, 44, 18.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 14, 44, 19.1 sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam /
MBh, 14, 44, 19.2 aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam //
MBh, 14, 44, 20.2 sarvam etad vināśāntaṃ jñānasyānto na vidyate //
MBh, 14, 44, 21.2 nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ //
MBh, 14, 45, 12.1 vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ /
MBh, 14, 45, 12.1 vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ /
MBh, 14, 45, 12.2 vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim //
MBh, 14, 45, 13.2 catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ //
MBh, 14, 45, 24.2 dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ //
MBh, 14, 45, 25.1 sarvam etad yathāśakti vipro nirvartayañ śuciḥ /
MBh, 14, 46, 2.1 svadharmanirato vidvān sarvendriyayato muniḥ /
MBh, 14, 46, 5.2 sarvaṃ kāṣāyaraktaṃ syād vāso vāpi dvijasya ha //
MBh, 14, 46, 9.1 saṃskṛtaḥ sarvasaṃskāraistathaiva brahmacaryavān /
MBh, 14, 46, 12.1 pravṛttam udakaṃ vāyuṃ sarvaṃ vāneyam ā tṛṇāt /
MBh, 14, 46, 18.1 abhayaṃ sarvabhūtebhyo dattvā naiṣkarmyam ācaret /
MBh, 14, 46, 18.2 sarvabhūtahito maitraḥ sarvendriyayato muniḥ //
MBh, 14, 46, 18.2 sarvabhūtahito maitraḥ sarvendriyayato muniḥ //
MBh, 14, 46, 26.1 mudhāvṛttir asaktaśca sarvabhūtair asaṃvidam /
MBh, 14, 46, 38.1 sarvabhāvān atikramya laghumātraḥ parivrajet /
MBh, 14, 46, 38.2 samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca //
MBh, 14, 46, 39.2 viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate //
MBh, 14, 46, 44.1 nirāśīḥ sarvabhūteṣu nirāsaṅgo nirāśrayaḥ /
MBh, 14, 46, 44.2 sarvajñaḥ sarvato mukto mucyate nātra saṃśayaḥ //
MBh, 14, 46, 47.2 sarvabhūtastham ātmānaṃ ye paśyanti na te mṛtāḥ //
MBh, 14, 46, 53.1 sarvam etat prasaṃkhyāya samyak saṃtyajya nirmalaḥ /
MBh, 14, 46, 53.2 tataḥ svargam avāpnoti vimuktaḥ sarvabandhanaiḥ //
MBh, 14, 46, 55.1 nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā /
MBh, 14, 47, 6.2 sarvabhūtastham ātmānaṃ sa sarvagatir iṣyate //
MBh, 14, 47, 6.2 sarvabhūtastham ātmānaṃ sa sarvagatir iṣyate //
MBh, 14, 47, 9.1 pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit /
MBh, 14, 47, 11.1 hitvā guṇamayaṃ sarvaṃ karma jantuḥ śubhāśubham /
MBh, 14, 47, 13.3 ājīvaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ //
MBh, 14, 48, 1.4 manyante sarvam apyetad avyaktaprabhavāvyayam //
MBh, 14, 48, 15.2 kecit saṃśayitaṃ sarvaṃ niḥsaṃśayam athāpare //
MBh, 14, 48, 23.2 sarvam eke praśaṃsanti na sarvam iti cāpare //
MBh, 14, 48, 23.2 sarvam eke praśaṃsanti na sarvam iti cāpare //
MBh, 14, 49, 2.1 ahiṃsā sarvabhūtānām etat kṛtyatamaṃ matam /
MBh, 14, 49, 3.2 tasmājjñānena śuddhena mucyate sarvapātakaiḥ //
MBh, 14, 49, 12.1 sarvair api guṇair vidvān vyatiṣakto na lipyate /
MBh, 14, 49, 39.2 sarvabhūtakarī devī śubhāśubhanidarśanā //
MBh, 14, 50, 2.2 buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate //
MBh, 14, 50, 6.2 sa dhīraḥ sarvalokeṣu na moham adhigacchati //
MBh, 14, 50, 9.1 ājīvaḥ sarvabhūtānāṃ sarvaprāṇabhṛtāṃ gatiḥ /
MBh, 14, 50, 9.1 ājīvaḥ sarvabhūtānāṃ sarvaprāṇabhṛtāṃ gatiḥ /
MBh, 14, 50, 11.2 sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt //
MBh, 14, 50, 14.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 14, 50, 17.2 tat sarvaṃ tapasā sādhyaṃ tapo hi duratikramam //
MBh, 14, 50, 26.1 vimuktaḥ sarvapāpebhyaḥ sarvaṃ tyajati niṣkalaḥ /
MBh, 14, 50, 26.1 vimuktaḥ sarvapāpebhyaḥ sarvaṃ tyajati niṣkalaḥ /
MBh, 14, 50, 34.1 apohya sarvasaṃkalpān saṃyamyātmānam ātmani /
MBh, 14, 50, 36.2 pravṛttayaśca yāḥ sarvāḥ paśyanti pariṇāmajāḥ //
MBh, 14, 50, 38.1 samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā /
MBh, 14, 50, 39.1 etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ /
MBh, 14, 50, 42.3 cakāra sarvaṃ kaunteya tato mokṣam avāptavān //
MBh, 14, 50, 47.2 sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam //
MBh, 14, 51, 10.1 tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam /
MBh, 14, 51, 10.2 tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam //
MBh, 14, 51, 16.1 tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ /
MBh, 14, 51, 17.1 etat sarvam ahaṃ samyag ācariṣye janārdana /
MBh, 14, 51, 27.2 subhadrādyāśca tāḥ sarvā bharatānāṃ striyastathā /
MBh, 14, 51, 27.3 dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai //
MBh, 14, 51, 33.1 tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ /
MBh, 14, 51, 38.2 brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām //
MBh, 14, 51, 48.1 iyaṃ hi vasudhā sarvā prasādāt tava mādhava /
MBh, 14, 51, 52.1 tayā sa samyak pratinanditastadā tathaiva sarvair vidurādibhistataḥ /
MBh, 14, 51, 55.1 nivartayitvā kururāṣṭravardhanāṃs tataḥ sa sarvān viduraṃ ca vīryavān /
MBh, 14, 52, 16.1 tataste nidhanaṃ prāptāḥ sarve sasutabāndhavāḥ /
MBh, 14, 52, 16.3 maharṣe viditaṃ nūnaṃ sarvam etat tavānagha //
MBh, 14, 52, 18.2 dhārtarāṣṭrāśca nihatāḥ sarve sasutabāndhavāḥ //
MBh, 14, 53, 3.1 mayi sarvāṇi bhūtāni sarvabhūteṣu cāpyaham /
MBh, 14, 53, 3.1 mayi sarvāṇi bhūtāni sarvabhūteṣu cāpyaham /
MBh, 14, 53, 4.1 tathā daityagaṇān sarvān yakṣarākṣasapannagān /
MBh, 14, 53, 5.2 akṣaraṃ ca kṣaraṃ caiva sarvam etanmadātmakam //
MBh, 14, 53, 6.2 daivāni caiva karmāṇi viddhi sarvaṃ madātmakam //
MBh, 14, 53, 11.2 mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam //
MBh, 14, 53, 14.2 bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca //
MBh, 14, 53, 15.1 adharme vartamānānāṃ sarveṣām aham apyuta /
MBh, 14, 53, 16.2 tadāhaṃ devavat sarvam ācarāmi na saṃśayaḥ //
MBh, 14, 53, 17.2 tadā gandharvavacceṣṭāḥ sarvāśceṣṭāmi bhārgava //
MBh, 14, 53, 22.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 54, 7.2 bhujābhyām āvṛtāścāśāstvam idaṃ sarvam acyuta //
MBh, 14, 55, 3.1 sarveṣām ṛṣiputrāṇām eṣa cāsīnmanorathaḥ /
MBh, 14, 57, 47.1 hāhākṛtam abhūt sarvam airāvataniveśanam /
MBh, 14, 57, 50.2 saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi //
MBh, 14, 57, 51.1 sarve prāñjalayo nāgā vṛddhabālapurogamāḥ /
MBh, 14, 58, 19.2 upopaviṣṭastaiḥ sarvair vṛṣṇibhiḥ parivāritaḥ //
MBh, 14, 60, 25.2 ārye kva dārakāḥ sarve draṣṭum icchāmi tān aham //
MBh, 14, 60, 26.1 asyāstu vacanaṃ śrutvā sarvāstāḥ kuruyoṣitaḥ /
MBh, 14, 60, 29.2 kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam //
MBh, 14, 61, 3.2 vidhivad bhojayāmāsa bhojyaṃ sarvaguṇānvitam //
MBh, 14, 62, 3.3 bhrātṝn sarvān samānāyya kāle vacanam abravīt /
MBh, 14, 62, 7.1 āyatyāṃ ca tadātve ca sarveṣāṃ taddhi no hitam /
MBh, 14, 62, 8.1 iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ /
MBh, 14, 62, 9.2 tad ānayāmahe sarve kathaṃ vā bhīma manyase //
MBh, 14, 62, 17.1 kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam /
MBh, 14, 64, 5.2 sarvaṃ sviṣṭakṛtaṃ kṛtvā vidhivad vedapāragaḥ /
MBh, 14, 64, 10.1 śaṅkhādīṃśca nidhīn sarvānnidhipālāṃśca sarvaśaḥ /
MBh, 14, 65, 10.2 āviśya pradiśaḥ sarvāḥ punar eva vyupāramat //
MBh, 14, 65, 19.2 sahadevaṃ ca durdharṣa sarvānnastrātum arhasi //
MBh, 14, 65, 28.1 abruvaṃśca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ /
MBh, 14, 67, 20.2 viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ //
MBh, 14, 68, 2.2 cukrośa kuntī duḥkhārtā sarvāśca bharatastriyaḥ //
MBh, 14, 68, 14.2 uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayantyuta //
MBh, 14, 68, 17.2 abravīcca viśuddhātmā sarvaṃ viśrāvayañ jagat //
MBh, 14, 68, 18.2 eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām //
MBh, 14, 69, 2.1 tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat /
MBh, 14, 69, 5.1 tatastā muditāḥ sarvāḥ praśaśaṃsur janārdanam /
MBh, 14, 69, 11.2 manaḥprahlādanaścāsīt sarvalokasya bhārata //
MBh, 14, 69, 20.2 sarvarātrivihāro 'dya ratnābharaṇalakṣaṇaḥ //
MBh, 14, 70, 11.1 tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ /
MBh, 14, 70, 14.2 tvadadhīnā vayaṃ sarve kṛṣṇasya ca mahātmanaḥ //
MBh, 14, 70, 16.1 aśvamedho hi rājendra pāvanaḥ sarvapāpmanām /
MBh, 14, 70, 21.3 tvaṃ hi yajño 'kṣaraḥ sarvastvaṃ dharmastvaṃ prajāpatiḥ //
MBh, 14, 70, 22.3 tvaṃ gatiḥ sarvabhūtānām iti me niścitā matiḥ //
MBh, 14, 70, 24.3 satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha //
MBh, 14, 71, 7.3 cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā /
MBh, 14, 71, 7.4 saṃbhārāścaiva rājendra sarve saṃkalpitābhavan //
MBh, 14, 71, 14.3 bhīmasenād avarajaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 14, 71, 17.1 sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ /
MBh, 14, 71, 20.2 kuṭumbatantraṃ vidhivat sarvam eva mahāyaśāḥ //
MBh, 14, 71, 21.1 tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ /
MBh, 14, 72, 6.1 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate /
MBh, 14, 73, 5.1 tam anādṛtya te sarve śarair abhyahanaṃstadā /
MBh, 14, 73, 10.2 pūrayanto diśaḥ sarvā dhanaṃjayam upādravan //
MBh, 14, 73, 31.1 te bhagnamanasaḥ sarve traigartakamahārathāḥ /
MBh, 14, 73, 31.2 diśo vidudruvuḥ sarvā dhanaṃjayaśarārditāḥ //
MBh, 14, 73, 32.2 tava sma kiṃkarāḥ sarve sarve ca vaśagāstava //
MBh, 14, 73, 32.2 tava sma kiṃkarāḥ sarve sarve ca vaśagāstava //
MBh, 14, 73, 33.2 kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana //
MBh, 14, 73, 34.1 etad ājñāya vacanaṃ sarvāṃstān abravīt tadā /
MBh, 14, 75, 22.1 sarvam etannaravyāghra bhavatvetāvatā kṛtam /
MBh, 14, 75, 23.1 vaktavyāścāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ /
MBh, 14, 76, 8.2 sarve yuyudhire vīrā rathasthāstaṃ padātinam //
MBh, 14, 76, 12.1 tataḥ parjanyavat sarve śaravṛṣṭim avāsṛjan /
MBh, 14, 76, 14.1 tato hāhākṛtaṃ sarvaṃ kaunteye śarapīḍite /
MBh, 14, 76, 23.2 sarve vitrastamanasastasya śāntiparābhavan //
MBh, 14, 76, 24.1 tato devarṣayaḥ sarve tathā saptarṣayo 'pi ca /
MBh, 14, 76, 28.1 tataste saindhavā yodhāḥ sarva eva sarājakāḥ /
MBh, 14, 76, 30.1 tāṃstu sarvānnaraśreṣṭhaḥ sarvato vicaran balī /
MBh, 14, 76, 31.2 vyasṛjad dikṣu sarvāsu mahendra iva vajrabhṛt //
MBh, 14, 77, 4.2 kurudhvaṃ sarvakāryāṇi mahad vo bhayam āgatam //
MBh, 14, 77, 5.1 eṣa yotsyāmi vaḥ sarvānnivārya śaravāgurām /
MBh, 14, 77, 17.2 sarvāṃstān antarā chittvā mudā cukrośa pāṇḍavaḥ //
MBh, 14, 77, 22.1 tāṃstu sarvān pariglānān viditvā dhṛtarāṣṭrajā /
MBh, 14, 77, 23.1 śāntyarthaṃ sarvayodhānām abhyagacchata pāṇḍavam /
MBh, 14, 77, 34.2 śamārthaṃ sarvayodhānāṃ śṛṇu cedaṃ vaco mama //
MBh, 14, 77, 40.2 yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam //
MBh, 14, 78, 10.1 tataḥ sā cārusarvāṅgī tam upetyoragātmajā /
MBh, 14, 78, 15.1 sarvopakaraṇair yuktaṃ yuktam aśvair manojavaiḥ /
MBh, 14, 78, 27.2 nārācair achinad rājā sarvān eva tridhā tridhā //
MBh, 14, 79, 5.1 kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ /
MBh, 14, 80, 4.1 nihantāraṃ raṇe 'rīṇāṃ sarvaśastrabhṛtāṃ varam /
MBh, 14, 80, 17.1 śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 81, 18.1 kim idaṃ lakṣyate sarvaṃ śokavismayaharṣavat /
MBh, 14, 82, 6.1 śrūyatāṃ yad yathā cedaṃ mayā sarvaṃ viceṣṭitam /
MBh, 14, 82, 22.2 sarvaṃ me supriyaṃ devi yad etat kṛtavatyasi //
MBh, 14, 85, 12.1 tad dṛṣṭvā vismayaṃ jagmur gāndhārāḥ sarva eva te /
MBh, 14, 86, 5.1 samānāyya mahātejāḥ sarvān bhrātṝnmahāmanāḥ /
MBh, 14, 86, 24.1 sarvāṃśca tān anuyayau yāvad āvasathād iti /
MBh, 14, 86, 26.1 tacchrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam /
MBh, 14, 87, 6.2 sarvān eva samānītāṃstān apaśyanta te nṛpāḥ //
MBh, 14, 87, 9.1 evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ /
MBh, 14, 88, 4.2 baladevaṃ puraskṛtya sarvaprāṇabhṛtāṃ varaḥ //
MBh, 14, 89, 4.2 kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite /
MBh, 14, 89, 26.1 sa sametya kurūn sarvān sarvaistair abhinanditaḥ /
MBh, 14, 89, 26.1 sa sametya kurūn sarvān sarvaistair abhinanditaḥ /
MBh, 14, 90, 24.1 saṃstare kuśalāścāpi sarvakarmāṇi yājakāḥ /
MBh, 14, 90, 26.2 khādirān bilvasamitāṃstāvataḥ sarvavarṇinaḥ //
MBh, 14, 90, 33.2 sarvāṃstān abhyayuñjaṃste tatrāgnicayakarmaṇi //
MBh, 14, 90, 37.2 sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu //
MBh, 14, 91, 4.2 upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā //
MBh, 14, 91, 24.3 yudhiṣṭhirābhyanujñātāḥ sarvaṃ tad vyabhajan dvijāḥ //
MBh, 14, 91, 26.1 tataste brāhmaṇāḥ sarve muditā jagmur ālayān /
MBh, 14, 91, 35.1 rājñaścaivāpi tān sarvān suvibhaktān supūjitān /
MBh, 14, 92, 4.1 ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata /
MBh, 14, 92, 8.2 vismayaṃ paramaṃ jagmuḥ sarve te brāhmaṇarṣabhāḥ //
MBh, 14, 93, 6.2 kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te //
MBh, 14, 93, 10.2 kuḍavaṃ kuḍavaṃ sarve vyabhajanta tapasvinaḥ //
MBh, 14, 93, 31.1 bhavān hi paripālyo me sarvayatnair dvijottama /
MBh, 14, 93, 61.1 pitṛlokagatāḥ sarve tāritāḥ pitarastvayā /
MBh, 14, 93, 64.1 sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā /
MBh, 14, 93, 71.2 dadyād apaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ //
MBh, 14, 93, 80.1 sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam /
MBh, 14, 93, 90.2 ityuktvā nakulaḥ sarvān yajñe dvijavarāṃstadā /
MBh, 14, 93, 91.1 etat te sarvam ākhyātaṃ mayā parapuraṃjaya /
MBh, 14, 93, 93.1 adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam /
MBh, 14, 94, 8.1 purā śakrasya yajataḥ sarva ūcur maharṣayaḥ /
MBh, 14, 95, 1.2 dharmāgatena tyāgena bhagavan sarvam asti cet /
MBh, 14, 95, 1.3 etanme sarvam ācakṣva kuśalo hyasi bhāṣitum //
MBh, 14, 95, 3.1 kathaṃ hi sarvayajñeṣu niścayaḥ paramo bhavet /
MBh, 14, 95, 5.2 praviveśa mahārāja sarvabhūtahite rataḥ //
MBh, 14, 95, 8.1 sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ /
MBh, 14, 95, 8.2 dame sthitāśca te sarve dambhamohavivarjitāḥ //
MBh, 14, 95, 25.2 sarvaṃ tad iha yajñe me svayam evopatiṣṭhatu /
MBh, 14, 95, 26.1 ityukte sarvam evaitad abhavat tasya dhīmataḥ /
MBh, 14, 95, 26.3 vismitā vacanaṃ prāhur idaṃ sarve mahārthavat //
MBh, 15, 1, 6.1 pāṇḍavāḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam /
MBh, 15, 1, 7.3 te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire //
MBh, 15, 1, 9.2 rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ /
MBh, 15, 1, 16.2 sarvān kāmānmahātejāḥ pradadāvambikāsute //
MBh, 15, 1, 20.2 upātiṣṭhanta te sarve kauravendraṃ yathā purā //
MBh, 15, 1, 22.2 kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā //
MBh, 15, 2, 2.2 tacca kuntīsuto rājā sarvam evānvamodata //
MBh, 15, 2, 5.2 dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam //
MBh, 15, 2, 7.2 tat sarvam anvavartanta dhṛtarāṣṭravyapekṣayā //
MBh, 15, 2, 10.1 tataste sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 15, 4, 7.2 nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ //
MBh, 15, 4, 11.2 gāndhārī sarvadharmajñā tānyalīkāni śuśruve //
MBh, 15, 5, 1.3 mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ //
MBh, 15, 5, 7.1 vināśaṃ paśyamāno hi sarvarājñāṃ gadāgrajaḥ /
MBh, 15, 5, 11.1 karotyāhāram iti māṃ sarvaḥ parijanaḥ sadā /
MBh, 15, 5, 17.2 sarve śastrajitāṃllokān gatāste 'bhimukhaṃ hatāḥ //
MBh, 15, 5, 21.1 ucitaṃ naḥ kule tāta sarveṣāṃ bharatarṣabha /
MBh, 15, 6, 14.1 bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye /
MBh, 15, 7, 6.3 pasparśa sarvagātreṣu sauhārdāt taṃ śanaistadā //
MBh, 15, 7, 8.1 vidurādayaśca te sarve rurudur duḥkhitā bhṛśam /
MBh, 15, 7, 10.1 itarāstu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ /
MBh, 15, 7, 13.2 sarveṣām avarodhānām ārtanādo mahān abhūt //
MBh, 15, 8, 5.2 rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ //
MBh, 15, 8, 21.2 sarve hyete 'numānyā me kulasyāsya hitaiṣiṇaḥ //
MBh, 15, 9, 6.1 kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ /
MBh, 15, 9, 12.2 pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana //
MBh, 15, 9, 13.1 indriyāṇi ca sarvāṇi vājivat paripālaya /
MBh, 15, 9, 14.2 dāntān karmasu sarveṣu mukhyānmukhyeṣu yojayeḥ //
MBh, 15, 9, 23.2 sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ //
MBh, 15, 10, 8.1 sarve tvātyayikāḥ kālāḥ kāryāṇāṃ bharatarṣabha /
MBh, 15, 10, 13.1 sarve jānapadāścaiva tava karmāṇi pāṇḍava /
MBh, 15, 10, 15.1 deśāntarasthāśca narā vikrāntāḥ sarvakarmasu /
MBh, 15, 11, 2.1 caturṇāṃ śatrujātānāṃ sarveṣām ātatāyinām /
MBh, 15, 11, 9.1 tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet /
MBh, 15, 11, 19.1 asaṃbhave tu sarvasya yathāmukhyena niṣpatet /
MBh, 15, 12, 22.1 etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa /
MBh, 15, 13, 9.1 ahaṃ hi nāma sarveṣāṃ teṣāṃ durdyūtadevinām /
MBh, 15, 13, 9.3 sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani //
MBh, 15, 13, 10.3 sa ca tadvacanāt sarvaṃ samāninye mahīpatiḥ //
MBh, 15, 13, 11.2 sarvaṃ suhṛjjanaṃ caiva sarvāśca prakṛtīstathā /
MBh, 15, 13, 11.2 sarvaṃ suhṛjjanaṃ caiva sarvāśca prakṛtīstathā /
MBh, 15, 13, 11.3 samavetāṃśca tān sarvān paurajānapadān atha //
MBh, 15, 13, 21.1 tasya tad vacanaṃ śrutvā sarve te kurujāṅgalāḥ /
MBh, 15, 14, 10.2 sarvair bhavadbhir draṣṭavyaḥ sameṣu viṣameṣu ca /
MBh, 15, 14, 11.2 lokapālopamā hyete sarve dharmārthadarśinaḥ //
MBh, 15, 14, 12.1 brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ /
MBh, 15, 14, 13.2 eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ /
MBh, 15, 14, 16.2 kṛte yācāmi vaḥ sarvān gāndhārīsahito 'naghāḥ //
MBh, 15, 15, 10.1 tataḥ saṃdhāya te sarve vākyānyatha samāsataḥ /
MBh, 15, 15, 13.1 rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam /
MBh, 15, 15, 14.1 yathā vadasi rājendra sarvam etat tathā vibho /
MBh, 15, 16, 7.2 pṛthivī nihatā sarvā sahayā sarathadvipā //
MBh, 15, 16, 9.2 sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati //
MBh, 15, 16, 24.3 sādhu sādhviti sarvaḥ sa janaḥ pratigṛhītavān //
MBh, 15, 16, 25.2 visarjayāmāsa tadā sarvāstu prakṛtīḥ śanaiḥ //
MBh, 15, 17, 2.2 yudhiṣṭhiraṃ mahātejāḥ sarvabuddhimatāṃ varaḥ //
MBh, 15, 17, 5.2 putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ /
MBh, 15, 17, 9.2 dātum icchati sarveṣāṃ suhṛdām aurdhvadehikam //
MBh, 15, 17, 18.2 kaṣṭāt kaṣṭataraṃ yāntu sarve duryodhanādayaḥ /
MBh, 15, 17, 18.3 yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ //
MBh, 15, 18, 4.1 bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām /
MBh, 15, 19, 5.1 bhīmastu sarvaduḥkhāni saṃsmṛtya bahulānyuta /
MBh, 15, 20, 11.1 tato 'nantaram evātra sarvavarṇānmahīpatiḥ /
MBh, 15, 21, 5.2 saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ tataḥ samutsṛjya yayau narendraḥ //
MBh, 15, 22, 31.1 sā putrān rudataḥ sarvānmuhur muhur avekṣatī /
MBh, 15, 23, 4.1 yūyam indrasamāḥ sarve devatulyaparākramāḥ /
MBh, 15, 24, 2.1 tataḥ śabdo mahān āsīt sarveṣām eva bhārata /
MBh, 15, 24, 5.2 yathā yudhiṣṭhiraḥ prāha tat sarvaṃ satyam eva hi //
MBh, 15, 24, 9.2 tat sarvaṃ rājavacanaṃ svaṃ ca vākyaṃ viśeṣavat //
MBh, 15, 24, 12.1 upāvṛtteṣu pārtheṣu sarveṣvantaḥpureṣu ca /
MBh, 15, 24, 13.2 yānaiḥ strīsahitāḥ sarve puraṃ praviviśustadā //
MBh, 15, 24, 15.1 sarve cāsannirutsāhāḥ pāṇḍavā jātamanyavaḥ /
MBh, 15, 24, 23.2 hutvāgniṃ vidhivat sarve prayayuste yathākramam /
MBh, 15, 25, 5.1 tathaivānye pṛthak sarve tīrtheṣvāplutya bhārata /
MBh, 15, 25, 5.2 cakruḥ sarvāḥ kriyāstatra puruṣā vidurādayaḥ //
MBh, 15, 25, 13.1 tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ /
MBh, 15, 26, 5.2 kathām imām akathayat sarvapratyakṣadarśivān //
MBh, 15, 26, 22.1 tathā sarve nāradaṃ viprasaṃghāḥ saṃpūjayāmāsur atīva rājan /
MBh, 15, 27, 2.2 sarvasya ca janasyāsya mama caiva mahādyute //
MBh, 15, 27, 4.1 sarvavṛttāntatattvajño bhavān divyena cakṣuṣā /
MBh, 15, 27, 7.1 ityukto nāradastena vākyaṃ sarvamanonugam /
MBh, 15, 27, 15.2 sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ //
MBh, 15, 28, 2.1 tathā paurajanaḥ sarvaḥ śocann āste janādhipam /
MBh, 15, 28, 8.1 pāṇḍavāścaiva te sarve bhṛśaṃ śokaparāyaṇāḥ /
MBh, 15, 29, 18.2 senādhyakṣān samānāyya sarvān idam athābravīt //
MBh, 15, 29, 20.2 sajjīkriyantāṃ sarvāṇi śibikāśca sahasraśaḥ //
MBh, 15, 29, 23.1 sūdāḥ paurogavāścaiva sarvaṃ caiva mahānasam /
MBh, 15, 30, 18.1 tataḥ pramuditaḥ sarvo janastad vanam añjasā /
MBh, 15, 31, 2.1 sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ /
MBh, 15, 31, 7.2 dadṛśuścāvidūre tān sarvān atha padātayaḥ //
MBh, 15, 31, 15.1 sarveṣāṃ toyakalaśāñjagṛhuste svayaṃ tadā /
MBh, 15, 32, 4.1 tān ācakhyau tadā sūtaḥ sarvānnāmābhināmataḥ /
MBh, 15, 32, 4.2 saṃjayo draupadīṃ caiva sarvāścānyāḥ kurustriyaḥ //
MBh, 15, 32, 16.2 sarvā bhavadbhiḥ paripṛcchyamānā narendrapatnyaḥ suviśuddhasattvāḥ //
MBh, 15, 32, 17.2 papraccha sarvān kuśalaṃ tadānīṃ gateṣu sarveṣvatha tāpaseṣu //
MBh, 15, 32, 17.2 papraccha sarvān kuśalaṃ tadānīṃ gateṣu sarveṣvatha tāpaseṣu //
MBh, 15, 33, 1.3 sahito bhrātṛbhiḥ sarvaiḥ paurajānapadaistathā //
MBh, 15, 33, 29.1 paurāṇam ātmanaḥ sarvaṃ vidyāvān sa viśāṃ pate /
MBh, 15, 33, 33.2 rājño vaicitravīryasya tat sarvaṃ pratyavedayat //
MBh, 15, 33, 34.1 tataḥ sa rājā dyutimān sa ca sarvo janastadā /
MBh, 15, 33, 37.2 tāṃ rātriṃ nyavasan sarve phalamūlajalāśanāḥ //
MBh, 15, 34, 15.2 vasu viśrāṇya tat sarvaṃ punar āyānmahīpatiḥ //
MBh, 15, 34, 26.1 te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ /
MBh, 15, 35, 3.2 kaccijjñānāni sarvāṇi prasannāni tavānagha //
MBh, 15, 35, 9.1 etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata /
MBh, 15, 35, 20.1 sarvagaścaiva kauravya sarvaṃ vyāpya carācaram /
MBh, 15, 36, 2.2 vasatsu pāṇḍuputreṣu sarveṣvāśramamaṇḍale //
MBh, 15, 36, 8.1 tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau /
MBh, 15, 36, 11.1 niṣeduste tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt /
MBh, 15, 36, 15.3 prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ //
MBh, 15, 36, 19.1 śrutvā samāgamam imaṃ sarveṣāṃ vastato nṛpa /
MBh, 15, 36, 20.1 ime ca devagandharvāḥ sarve caiva maharṣayaḥ /
MBh, 15, 36, 28.2 āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ //
MBh, 15, 36, 33.1 etat sarvam anusmṛtya dahyamāno divāniśam /
MBh, 15, 37, 5.2 na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune //
MBh, 15, 37, 6.1 lokān anyān samartho 'si sraṣṭuṃ sarvāṃstapobalāt /
MBh, 15, 38, 7.2 na ca sarvāsvavasthāsu smṛtir me vipraṇaśyati //
MBh, 15, 38, 19.2 sādhu sarvam idaṃ tathyam evam eva yathāttha mām //
MBh, 15, 38, 23.1 sarvaṃ balavatāṃ pathyaṃ sarvaṃ balavatāṃ śuci /
MBh, 15, 38, 23.1 sarvaṃ balavatāṃ pathyaṃ sarvaṃ balavatāṃ śuci /
MBh, 15, 38, 23.2 sarvaṃ balavatāṃ dharmaḥ sarvaṃ balavatāṃ svakam //
MBh, 15, 38, 23.2 sarvaṃ balavatāṃ dharmaḥ sarvaṃ balavatāṃ svakam //
MBh, 15, 39, 4.1 na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ /
MBh, 15, 39, 5.2 avaterustataḥ sarve devabhāgair mahītalam //
MBh, 15, 39, 17.1 yacca vo hṛdi sarveṣāṃ duḥkham enacciraṃ sthitam /
MBh, 15, 39, 18.1 sarve bhavanto gacchantu nadīṃ bhāgīrathīṃ prati /
MBh, 15, 39, 18.2 tatra drakṣyatha tān sarvān ye hatāsmin raṇājire //
MBh, 15, 39, 19.2 iti vyāsasya vacanaṃ śrutvā sarvo janastadā /
MBh, 15, 39, 21.2 nivāsam akarot sarvo yathāprīti yathāsukham //
MBh, 15, 40, 1.3 vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ //
MBh, 15, 40, 3.2 paurajānapadaścāpi janaḥ sarvo yathāvayaḥ //
MBh, 15, 40, 4.2 avagāhyājuhāvātha sarvāṃllokānmahāmuniḥ //
MBh, 15, 40, 7.1 tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 15, 40, 11.2 śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuśca sānujaḥ //
MBh, 15, 40, 13.2 sarve bhāsuradehāste samuttasthur jalāt tataḥ //
MBh, 15, 40, 15.1 divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ /
MBh, 15, 40, 15.1 divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ /
MBh, 15, 40, 18.2 dadarśa putrāṃstān sarvān ye cānye 'pi raṇe hatāḥ //
MBh, 15, 40, 19.2 vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ //
MBh, 15, 40, 21.1 dhṛtarāṣṭrastu tān sarvān paśyan divyena cakṣuṣā /
MBh, 15, 41, 1.3 vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ //
MBh, 15, 41, 2.2 saṃprītamanasaḥ sarve devaloka ivāmarāḥ //
MBh, 15, 41, 7.1 evaṃ samāgatāḥ sarve gurubhir bāndhavaistathā /
MBh, 15, 41, 16.1 vicitragatayaḥ sarve yā avāpyāmaraiḥ saha /
MBh, 15, 41, 17.1 gateṣu teṣu sarveṣu salilastho mahāmuniḥ /
MBh, 15, 41, 17.3 tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ //
MBh, 15, 41, 20.2 samājagmustadā sādhvyaḥ sarvā eva viśāṃ pate //
MBh, 15, 41, 21.1 evaṃ krameṇa sarvāstāḥ śīlavatyaḥ kulastriyaḥ /
MBh, 15, 41, 23.2 sarvāḥ sarvaguṇair yuktāḥ svaṃ svaṃ sthānaṃ prapedire //
MBh, 15, 41, 23.2 sarvāḥ sarvaguṇair yuktāḥ svaṃ svaṃ sthānaṃ prapedire //
MBh, 15, 42, 1.3 pitāmahānāṃ sarveṣāṃ gamanāgamanaṃ tadā //
MBh, 15, 42, 4.1 avipraṇāśaḥ sarveṣāṃ karmaṇām iti niścayaḥ /
MBh, 15, 43, 4.3 tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te //
MBh, 15, 43, 14.2 ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ //
MBh, 15, 44, 3.1 itarastu janaḥ sarvaste caiva paramarṣayaḥ /
MBh, 15, 44, 10.2 sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ //
MBh, 15, 44, 24.1 kāmaṃ gacchantu me sarve bhrātaro 'nucarāstathā /
MBh, 15, 44, 30.2 tapasyevānuraktaṃ me manaḥ sarvātmanā tathā //
MBh, 15, 44, 31.1 śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe /
MBh, 15, 44, 33.1 sarve hi bhasmasānnītā droṇenaikena saṃyuge /
MBh, 15, 44, 35.1 śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava /
MBh, 15, 44, 48.3 cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe //
MBh, 15, 44, 49.2 tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ //
MBh, 15, 45, 9.2 sthirībhūya mahārāja śṛṇu sarvaṃ yathātatham /
MBh, 15, 45, 13.1 vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ /
MBh, 15, 45, 19.2 dadāha tad vanaṃ sarvaṃ parigṛhya samantataḥ //
MBh, 15, 45, 37.1 tatrāśrauṣam ahaṃ sarvam etat puruṣasattama /
MBh, 15, 45, 39.2 etacchrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 15, 45, 41.3 bhīmasenapurogāśca bhrātaraḥ sarva eva te //
MBh, 15, 45, 43.2 anvaśocanta te sarve gāndhārīṃ ca tapasvinīm //
MBh, 15, 46, 19.1 tacchrutvā ruruduḥ sarve samāliṅgya parasparam /
MBh, 15, 47, 9.2 bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām //
MBh, 15, 47, 12.1 tato 'vagāhya salilaṃ sarve te kurupuṃgavāḥ /
MBh, 16, 2, 18.1 adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣviha /
MBh, 16, 2, 18.2 surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ //
MBh, 16, 2, 20.1 tato rājabhayāt sarve niyamaṃ cakrire tadā /
MBh, 16, 3, 1.3 kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ //
MBh, 16, 3, 14.2 grahair apaśyan sarve te nātmanastu kathaṃcana //
MBh, 16, 4, 29.1 ekībhūtāstataḥ sarve kālaparyāyacoditāḥ /
MBh, 16, 4, 38.2 brahmadaṇḍakṛtaṃ sarvam iti tad viddhi pārthiva //
MBh, 16, 4, 46.1 bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta /
MBh, 16, 5, 16.1 tato gate bhrātari vāsudevo jānan sarvā gatayo divyadṛṣṭiḥ /
MBh, 16, 5, 17.1 sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam /
MBh, 16, 7, 3.2 rudan putrān smaran sarvān vilalāpa suvihvalaḥ /
MBh, 16, 7, 21.2 yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru //
MBh, 16, 8, 8.1 tam āsanagataṃ tatra sarvāḥ prakṛtayastathā /
MBh, 16, 8, 9.1 tān dīnamanasaḥ sarvānnibhṛtān gatacetasaḥ /
MBh, 16, 8, 10.2 idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati //
MBh, 16, 8, 12.2 bahir vatsyāmahe sarve sajjībhavata māciram //
MBh, 16, 8, 17.1 prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ /
MBh, 16, 8, 20.2 dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha //
MBh, 16, 8, 27.2 sarva evodakaṃ cakruḥ striyaścaiva mahātmanaḥ //
MBh, 16, 8, 30.1 yathāpradhānataścaiva cakre sarvāḥ kriyāstadā /
MBh, 16, 8, 36.1 putrāścāndhakavṛṣṇīnāṃ sarve pārtham anuvratāḥ /
MBh, 16, 8, 55.1 vṛṣṇiyodhāśca te sarve gajāśvarathayāyinaḥ /
MBh, 16, 8, 57.1 miṣatāṃ sarvayodhānāṃ tatastāḥ pramadottamāḥ /
MBh, 16, 8, 68.2 vīrair vihīnān sarvāṃstāñśakraprasthe nyaveśayat //
MBh, 16, 9, 29.2 mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam //
MBh, 16, 9, 33.1 kālamūlam idaṃ sarvaṃ jagadbījaṃ dhanaṃjaya /
MBh, 17, 1, 3.1 kālaḥ pacati bhūtāni sarvāṇyeva mahāmate /
MBh, 17, 1, 6.2 rājyaṃ paridadau sarvaṃ vaiśyāputre yudhiṣṭhiraḥ //
MBh, 17, 1, 11.2 śrāddhānyuddiśya sarveṣāṃ cakāra vidhivat tadā //
MBh, 17, 1, 14.1 tatastu prakṛtīḥ sarvāḥ samānāyya yudhiṣṭhiraḥ /
MBh, 17, 1, 14.2 sarvam ācaṣṭa rājarṣiścikīrṣitam athātmanaḥ //
MBh, 17, 1, 19.2 tathaiva sarve jagṛhur valkalāni janādhipa //
MBh, 17, 1, 20.2 samutsṛjyāpsu sarve 'gnīn pratasthur narapuṃgavāḥ //
MBh, 17, 1, 21.1 tataḥ praruruduḥ sarvāḥ striyo dṛṣṭvā nararṣabhān /
MBh, 17, 1, 22.1 harṣo 'bhavacca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati /
MBh, 17, 1, 23.3 paurair anugato dūraṃ sarvair antaḥpuraistathā //
MBh, 17, 1, 24.2 nyavartanta tataḥ sarve narā nagaravāsinaḥ //
MBh, 17, 1, 40.1 tataste bhrātaraḥ sarve dhanaṃjayam acodayan /
MBh, 17, 2, 3.1 teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām /
MBh, 17, 2, 9.1 yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ /
MBh, 17, 2, 15.2 nakulaṃ prati dharmātmā sarvabuddhimatāṃ varaḥ //
MBh, 17, 2, 22.1 avamene dhanurgrāhān eṣa sarvāṃśca phalgunaḥ /
MBh, 17, 3, 5.3 kṛṣṇayā sahitān sarvān mā śuco bharatarṣabha //
MBh, 17, 3, 17.2 anukrośena cānena sarvabhūteṣu bhārata //
MBh, 17, 3, 23.2 sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ //
MBh, 17, 3, 25.1 tato devanikāyastho nāradaḥ sarvalokavit /
MBh, 17, 3, 26.1 ye 'pi rājarṣayaḥ sarve te cāpi samupasthitāḥ /
MBh, 18, 1, 2.1 etad icchāmyahaṃ śrotuṃ sarvaviccāsi me mataḥ /
MBh, 18, 1, 8.1 yatkṛte pṛthivī sarvā suhṛdo bāndhavāstathā /
MBh, 18, 1, 14.2 yūyaṃ sarve surasamā yena yuddhe samāsitāḥ //
MBh, 18, 2, 3.1 kva te mahārathāḥ sarve śārdūlasamavikramāḥ /
MBh, 18, 2, 4.1 yadi lokān imān prāptāste ca sarve mahārathāḥ /
MBh, 18, 2, 40.1 ityuktāste tataḥ sarve samantād avabhāṣire /
MBh, 18, 2, 44.2 na hi jānāmi sarveṣāṃ duṣkṛtaṃ puṇyakarmaṇām //
MBh, 18, 2, 45.2 tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ //
MBh, 18, 2, 47.1 sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ /
MBh, 18, 2, 54.2 yathoktaṃ dharmaputreṇa sarvam eva janādhipa //
MBh, 18, 3, 8.1 sarve tatra samājagmuḥ siddhāśca paramarṣayaḥ /
MBh, 18, 3, 11.2 avaśyaṃ narakastāta draṣṭavyaḥ sarvarājabhiḥ //
MBh, 18, 3, 16.3 sarve svargam anuprāptāstān paśya puruṣarṣabha //
MBh, 18, 3, 17.1 karṇaścaiva maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 18, 3, 35.1 avaśyaṃ narakastāta draṣṭavyaḥ sarvarājabhiḥ /
MBh, 18, 3, 38.2 jagāma saha dharmeṇa sarvaiśca tridaśālayaiḥ //
MBh, 18, 5, 7.2 gantavyaṃ karmaṇām ante sarveṇa manujādhipa /
MBh, 18, 5, 8.2 agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām //
MBh, 18, 5, 19.1 dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ /
MBh, 18, 5, 22.2 ghaṭotkacādayaḥ sarve devān yakṣāṃś ca bhejire //
MBh, 18, 5, 23.2 prāptās te kramaśo rājan sarvalokān anuttamān //
MBh, 18, 5, 25.1 etat te sarvam ākhyātaṃ vistareṇa mahādyute /
MBh, 18, 5, 28.1 tato dvijātīn sarvāṃs tān dakṣiṇābhir atoṣayat /
MBh, 18, 5, 30.1 etat te sarvam ākhyātaṃ vaiśaṃpāyanakīrtitam /
MBh, 18, 5, 45.2 śraddadhānasya pūyante sarvapāpāny aśeṣataḥ //
Manusmṛti
ManuS, 1, 2.1 bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ /
ManuS, 1, 3.1 tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ /
ManuS, 1, 4.2 pratyuvācārcya tān sarvān maharṣīn śrūyatām iti //
ManuS, 1, 7.2 sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau //
ManuS, 1, 9.2 tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ //
ManuS, 1, 15.1 mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca /
ManuS, 1, 16.2 saṃniveśyātmamātrāsu sarvabhūtāni nirmame //
ManuS, 1, 18.2 manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam //
ManuS, 1, 21.1 sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak /
ManuS, 1, 27.2 tābhiḥ sārdham idaṃ sarvaṃ sambhavaty anupūrvaśaḥ //
ManuS, 1, 33.2 taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ //
ManuS, 1, 40.2 sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham //
ManuS, 1, 41.1 evam etair idaṃ sarvaṃ madniyogān mahātmabhiḥ /
ManuS, 1, 46.1 udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ /
ManuS, 1, 51.1 evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ /
ManuS, 1, 52.2 yadā svapiti śāntātmā tadā sarvaṃ nimīlati //
ManuS, 1, 54.2 tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ //
ManuS, 1, 57.1 evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram /
ManuS, 1, 59.2 etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ //
ManuS, 1, 60.2 tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti //
ManuS, 1, 63.2 sve sve 'ntare sarvam idam utpādyāpuś carācaram //
ManuS, 1, 76.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
ManuS, 1, 83.1 arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ /
ManuS, 1, 87.1 sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ /
ManuS, 1, 93.2 sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ //
ManuS, 1, 94.2 havyakavyābhivāhyāya sarvasyāsya ca guptaye //
ManuS, 1, 99.2 īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye //
ManuS, 1, 100.1 sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃcit jagatīgatam /
ManuS, 1, 100.2 śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati //
ManuS, 1, 110.2 sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param //
ManuS, 2, 3.2 vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ //
ManuS, 2, 5.2 yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute //
ManuS, 2, 7.2 sa sarvo 'bhihito vede sarvajñānamayo hi saḥ //
ManuS, 2, 7.2 sa sarvo 'bhihito vede sarvajñānamayo hi saḥ //
ManuS, 2, 8.1 sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā /
ManuS, 2, 10.2 te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau //
ManuS, 2, 20.2 svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ //
ManuS, 2, 25.2 sambhavaś cāsya sarvasya varṇadharmān nibodhata //
ManuS, 2, 35.1 cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ /
ManuS, 2, 47.1 ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ /
ManuS, 2, 84.1 kṣaranti sarvā vaidikyo juhoti yajati kriyāḥ /
ManuS, 2, 86.2 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm //
ManuS, 2, 95.1 yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet /
ManuS, 2, 95.2 prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate //
ManuS, 2, 99.1 indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam /
ManuS, 2, 100.2 sarvān saṃsādhayed arthān akṣiṇvan yogatas tanum //
ManuS, 2, 103.2 sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ //
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
ManuS, 2, 123.2 tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca //
ManuS, 2, 160.2 sa vai sarvam avāpnoti vedāntopagataṃ phalam //
ManuS, 2, 177.2 śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam //
ManuS, 2, 185.1 sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave /
ManuS, 2, 223.2 tat sarvam ācared yukto yatra cāsya ramen manaḥ //
ManuS, 2, 228.2 teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate //
ManuS, 2, 234.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ManuS, 2, 234.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ManuS, 3, 22.2 tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
ManuS, 3, 36.2 sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama //
ManuS, 3, 36.2 sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama //
ManuS, 3, 56.2 yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ //
ManuS, 3, 62.1 striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam /
ManuS, 3, 62.2 tasyāṃ tv arocamānāyāṃ sarvam eva na rocate //
ManuS, 3, 69.1 tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ /
ManuS, 3, 77.1 yathā vāyuṃ samāśritya vartante sarvajantavaḥ /
ManuS, 3, 77.2 tathā gṛhastham āśritya vartante sarva āśramāḥ //
ManuS, 3, 87.1 evaṃ samyagghavir hutvā sarvadikṣu pradakṣiṇam /
ManuS, 3, 91.1 pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye /
ManuS, 3, 91.2 pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret //
ManuS, 3, 93.1 evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati /
ManuS, 3, 100.2 sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan //
ManuS, 3, 131.2 ekas tān mantravit prītaḥ sarvān arhati dharmataḥ //
ManuS, 3, 135.2 havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api //
ManuS, 3, 172.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
ManuS, 3, 184.1 agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca /
ManuS, 3, 184.1 agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca /
ManuS, 3, 191.2 dātur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 3, 193.1 yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ /
ManuS, 3, 194.2 teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ //
ManuS, 3, 201.2 devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ //
ManuS, 3, 214.1 apasavyam agnau kṛtvā sarvam āvṛtya vikramam /
ManuS, 3, 228.1 upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ /
ManuS, 3, 228.2 pariveṣayeta prayato guṇān sarvān pracodayan //
ManuS, 3, 236.1 atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ /
ManuS, 3, 252.2 svadhākāraḥ parā hy āśīḥ sarveṣu pitṛkarmasu //
ManuS, 3, 277.1 yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute /
ManuS, 3, 277.2 ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām //
ManuS, 3, 286.1 etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam /
ManuS, 4, 16.1 indriyārtheṣu sarveṣu na prasajyeta kāmataḥ /
ManuS, 4, 17.1 sarvān parityajed arthān svādhyāyasya virodhinaḥ /
ManuS, 4, 75.1 sarvaṃ ca tilasambaddhaṃ nādyād astam ite ravau /
ManuS, 4, 98.2 vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet //
ManuS, 4, 118.2 ākālikam anadhyāyaṃ vidyāt sarvādbhuteṣu ca //
ManuS, 4, 143.2 gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu //
ManuS, 4, 144.2 romāṇi ca rahasyāni sarvāṇy eva vivarjayet //
ManuS, 4, 158.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ManuS, 4, 160.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
ManuS, 4, 160.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
ManuS, 4, 162.2 na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ //
ManuS, 4, 181.1 etair vivādān saṃtyajya sarvapāpaiḥ pramucyate /
ManuS, 4, 181.2 etair jitaiś ca jayati sarvān lokān imān gṛhī //
ManuS, 4, 195.2 baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ //
ManuS, 4, 233.1 sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate /
ManuS, 4, 238.2 paralokasahāyārthaṃ sarvabhūtāny apīḍayan //
ManuS, 4, 256.1 vācy arthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ /
ManuS, 4, 256.2 tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ //
ManuS, 4, 257.2 putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥ //
ManuS, 5, 9.1 āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā /
ManuS, 5, 9.2 strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi //
ManuS, 5, 10.1 dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisambhavam /
ManuS, 5, 11.1 kravyādāñ śakunān sarvān tathā grāmanivāsinaḥ /
ManuS, 5, 15.2 matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet //
ManuS, 5, 17.2 bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā //
ManuS, 5, 25.2 yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā //
ManuS, 5, 28.1 prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat /
ManuS, 5, 28.2 sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam //
ManuS, 5, 39.2 yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ManuS, 5, 46.2 sa sarvasya hitaprepsuḥ sukham atyantam aśnute //
ManuS, 5, 49.2 prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt //
ManuS, 5, 58.2 aśuddhā bāndhavāḥ sarve sūtake ca tathocyate //
ManuS, 5, 62.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
ManuS, 5, 100.2 asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata //
ManuS, 5, 106.1 sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtam /
ManuS, 5, 111.1 taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca /
ManuS, 5, 115.1 dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam /
ManuS, 5, 126.2 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
ManuS, 5, 146.2 ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata //
ManuS, 6, 3.1 saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam /
ManuS, 6, 8.2 dātā nityam anādātā sarvabhūtānukampakaḥ //
ManuS, 6, 39.1 yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt /
ManuS, 6, 44.2 samatā caiva sarvasminn etan muktasya lakṣaṇam //
ManuS, 6, 52.2 vicaren niyato nityaṃ sarvabhūtāny apīḍayan //
ManuS, 6, 66.2 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
ManuS, 6, 80.1 yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ /
ManuS, 6, 81.1 anena vidhinā sarvāṃs tyaktvā saṅgān śanaiḥ śanaiḥ /
ManuS, 6, 81.2 sarvadvaṃdvavinirmukto brahmaṇy evāvatiṣṭhate //
ManuS, 6, 82.1 dhyānikaṃ sarvam evaitad yad etad abhiśabditam /
ManuS, 6, 88.1 sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ /
ManuS, 6, 89.1 sarveṣām api caiteṣāṃ vedasmṛtividhānataḥ /
ManuS, 6, 90.1 yathā nadīnadāḥ sarve sāgare yānti saṃsthitim /
ManuS, 6, 90.2 tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
ManuS, 6, 95.1 saṃnyasya sarvakarmāṇi karmadoṣān apānudan /
ManuS, 7, 2.2 sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam //
ManuS, 7, 3.2 rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ //
ManuS, 7, 5.2 tasmād abhibhavaty eṣa sarvabhūtāni tejasā //
ManuS, 7, 11.2 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
ManuS, 7, 14.1 tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam /
ManuS, 7, 15.1 tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
ManuS, 7, 18.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
ManuS, 7, 19.1 samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ /
ManuS, 7, 22.1 sarvo daṇḍajito loko durlabho hi śucir naraḥ /
ManuS, 7, 22.2 daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate //
ManuS, 7, 24.1 duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ /
ManuS, 7, 24.1 duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ /
ManuS, 7, 24.2 sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt //
ManuS, 7, 35.1 sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ /
ManuS, 7, 49.1 dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ /
ManuS, 7, 58.1 sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā /
ManuS, 7, 59.1 nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet /
ManuS, 7, 63.1 dūtaṃ caiva prakurvīta sarvaśāstraviśāradam /
ManuS, 7, 68.1 buddhvā ca sarvaṃ tattvena pararājacikīrṣitam /
ManuS, 7, 71.1 sarveṇa tu prayatnena giridurgaṃ samāśrayet /
ManuS, 7, 81.2 te 'sya sarvāṇy avekṣeran nṝṇāṃ kāryāṇi kurvatām //
ManuS, 7, 94.2 bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 7, 95.2 bhartā tat sarvam ādatte parāvṛttahatasya tu //
ManuS, 7, 96.2 sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat //
ManuS, 7, 97.2 rājñā ca sarvayodhebhyo dātavyam apṛthagjitam //
ManuS, 7, 103.2 tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet //
ManuS, 7, 107.2 tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ //
ManuS, 7, 117.1 viṃśatīśas tu tat sarvaṃ śateśāya nivedayet /
ManuS, 7, 121.1 nagare nagare caikaṃ kuryāt sarvārthacintakam /
ManuS, 7, 122.1 sa tān anuparikrāmet sarvān eva sadā svayam /
ManuS, 7, 124.2 teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam //
ManuS, 7, 132.2 mṛnmayānāṃ ca bhāṇḍānāṃ sarvasyāśmamayasya ca //
ManuS, 7, 142.1 evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ /
ManuS, 7, 146.1 tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet /
ManuS, 7, 146.2 visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ //
ManuS, 7, 159.1 tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ /
ManuS, 7, 170.1 yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam /
ManuS, 7, 175.2 upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā //
ManuS, 7, 177.1 sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ /
ManuS, 7, 178.1 āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet /
ManuS, 7, 178.2 atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ //
ManuS, 7, 180.2 tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ //
ManuS, 7, 189.1 senāpatibalādhyakṣau sarvadikṣu niveśayet /
ManuS, 7, 202.1 sarveṣāṃ tu viditvaiṣāṃ samāsena cikīrṣitam /
ManuS, 7, 205.1 sarvaṃ karmedam āyattaṃ vidhāne daivamānuṣe /
ManuS, 7, 214.1 saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam /
ManuS, 7, 214.2 saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ //
ManuS, 7, 215.1 upetāram upeyaṃ ca sarvopāyāṃś ca kṛtsnaśaḥ /
ManuS, 7, 216.1 evaṃ sarvam idaṃ rājā saha saṃmantrya mantribhiḥ /
ManuS, 7, 218.1 viṣaghnair agadaiś cāsya sarvadravyāṇi yojayet /
ManuS, 7, 220.2 snāne prasādhane caiva sarvālaṃkārakeṣu ca //
ManuS, 7, 222.2 vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca //
ManuS, 7, 226.2 asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet //
ManuS, 8, 17.2 śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati //
ManuS, 8, 18.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
ManuS, 8, 24.2 varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām //
ManuS, 8, 37.2 aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ //
ManuS, 8, 40.1 dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam /
ManuS, 8, 63.1 āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ /
ManuS, 8, 63.2 sarvadharmavido 'lubdhā viparītāṃs tu varjayet //
ManuS, 8, 72.1 sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
ManuS, 8, 80.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
ManuS, 8, 83.2 tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ //
ManuS, 8, 86.2 rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām //
ManuS, 8, 88.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 8, 90.2 tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā //
ManuS, 8, 99.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
ManuS, 8, 100.2 abjeṣu caiva ratneṣu sarveṣv aśmamayeṣu ca //
ManuS, 8, 101.1 etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe /
ManuS, 8, 101.2 yathāśrutaṃ yathādṛṣṭaṃ sarvam evāñjasā vada //
ManuS, 8, 107.2 tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ //
ManuS, 8, 113.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 8, 130.2 tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam //
ManuS, 8, 165.2 yatra vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet //
ManuS, 8, 168.2 sarvān balakṛtān arthān akṛtān manur abravīt //
ManuS, 8, 188.1 nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane /
ManuS, 8, 190.2 sarvair upāyair anvicchec chapathaiś caiva vaidikaiḥ //
ManuS, 8, 208.2 sa eva tā ādadīta bhajeran sarva eva vā //
ManuS, 8, 210.1 sarveṣām ardhino mukhyās tadardhenārdhino 'pare /
ManuS, 8, 239.2 chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam //
ManuS, 8, 255.2 nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ //
ManuS, 8, 263.2 sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam //
ManuS, 8, 285.1 vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
ManuS, 8, 287.2 samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi vā //
ManuS, 8, 294.2 yugyasthāḥ prājake 'nāpte sarve daṇḍyāḥ śataṃ śatam //
ManuS, 8, 308.2 tam āhuḥ sarvalokasya samagramalahārakam //
ManuS, 8, 329.2 pakvānnānāṃ ca sarveṣāṃ tanmūlyād dviguṇo damaḥ //
ManuS, 8, 347.2 samutsṛjet sāhasikān sarvabhūtabhayāvahān //
ManuS, 8, 353.2 yena mūlaharo 'dharmaḥ sarvanāśāya kalpate //
ManuS, 8, 357.2 saha khaṭvāsanaṃ caiva sarvaṃ saṃgrahaṇaṃ smṛtam //
ManuS, 8, 358.2 parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam //
ManuS, 8, 374.2 aguptam aṅgasarvasvair guptaṃ sarveṇa hīyate //
ManuS, 8, 380.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
ManuS, 8, 398.1 śulkasthāneṣu kuśalāḥ sarvapaṇyavicakṣaṇāḥ /
ManuS, 8, 401.2 vicārya sarvapaṇyānāṃ kārayet krayavikrayau //
ManuS, 8, 403.1 tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam /
ManuS, 8, 420.1 evaṃ sarvān imān rājā vyavahārān samāpayan /
ManuS, 8, 420.2 vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim //
ManuS, 9, 6.1 imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam /
ManuS, 9, 33.2 kṣetrabījasamāyogāt sambhavaḥ sarvadehinām //
ManuS, 9, 35.2 sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā /
ManuS, 9, 85.2 svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃcana //
ManuS, 9, 105.2 pitṝṇām anṛṇaś caiva sa tasmāt sarvam arhati //
ManuS, 9, 111.1 jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam /
ManuS, 9, 113.1 sarveṣāṃ dhanajātānām ādadītāgryam agrajaḥ /
ManuS, 9, 140.1 upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ /
ManuS, 9, 151.1 sarvaṃ vā rikthajātaṃ tad daśadhā parikalpya ca /
ManuS, 9, 154.1 samavarṇāsu vā jātāḥ sarve putrā dvijanmanām /
ManuS, 9, 180.2 sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt //
ManuS, 9, 181.1 sarvāsām ekapatnīnām ekā cet putriṇī bhavet /
ManuS, 9, 181.2 sarvās tās tena putreṇa prāha putravatīr manuḥ //
ManuS, 9, 182.2 bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ /
ManuS, 9, 184.1 sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ /
ManuS, 9, 185.2 itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ //
ManuS, 9, 188.1 jananyāṃ saṃsthitāyāṃ tu samaṃ sarve sahodarāḥ /
ManuS, 9, 198.1 sarveṣām api tu nyāyaṃ dātuṃ śaktyā manīṣiṇā /
ManuS, 9, 201.1 avidyānāṃ tu sarveṣām īhātaś ced dhanaṃ bhavet /
ManuS, 9, 210.1 sarva eva vikarmasthā nārhanti bhrātaro dhanam /
ManuS, 9, 214.1 ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi /
ManuS, 9, 214.2 paścād dṛśyeta yat kiṃcit tat sarvaṃ samatāṃ nayet //
ManuS, 9, 220.2 tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ //
ManuS, 9, 231.2 ete sarve pṛthag jñeyā mahāpātakino narāḥ //
ManuS, 9, 234.2 careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ //
ManuS, 9, 236.1 prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam /
ManuS, 9, 238.2 sarvasvahāram arhanti kāmatas tu pravāsanam //
ManuS, 9, 241.2 īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ //
ManuS, 9, 268.2 bhāṇḍāvakāśadāś caiva sarvāṃs tān api ghātayet //
ManuS, 9, 281.1 cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ /
ManuS, 9, 282.2 pratikuryāc ca tat sarvaṃ pañca dadyācchatāni ca //
ManuS, 9, 285.1 bandhanāni ca sarvāṇi rājā mārge niveśayet /
ManuS, 9, 287.1 abhicāreṣu sarveṣu kartavyo dviśato damaḥ /
ManuS, 9, 289.1 sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ /
ManuS, 9, 296.1 pīḍanāni ca sarvāṇi vyasanāni tathaiva ca /
ManuS, 9, 298.2 rājño vṛttāni sarvāṇi rājā hi yugam ucyate //
ManuS, 9, 303.1 praviśya sarvabhūtāni yathā carati mārutaḥ /
ManuS, 9, 308.1 yathā sarvāṇi bhūtāni dharā dhārayate samam /
ManuS, 9, 308.2 tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam //
ManuS, 9, 311.1 yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ /
ManuS, 9, 316.1 evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu /
ManuS, 9, 320.1 dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam /
ManuS, 9, 321.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
ManuS, 9, 324.2 brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ //
ManuS, 9, 329.2 dadyāc ca sarvabhūtānām annam eva prayatnataḥ //
ManuS, 10, 2.1 sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi /
ManuS, 10, 5.1 sarvavarṇeṣu tulyāsu patnīṣv akṣatayoniṣu /
ManuS, 10, 41.2 śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ //
ManuS, 10, 45.2 mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ //
ManuS, 10, 69.2 tathāryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati //
ManuS, 10, 86.1 sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha /
ManuS, 10, 87.1 sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca /
ManuS, 10, 89.1 āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca /
ManuS, 10, 89.2 madyaṃ nīlīṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā //
ManuS, 10, 95.1 jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ /
ManuS, 11, 4.1 sarvaratnāni rājā tu yathārhaṃ pratipādayet /
ManuS, 11, 25.1 yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati /
ManuS, 11, 63.1 sarvākāreṣv adhīkāro mahāyantrapravartanam /
ManuS, 11, 71.1 etāny enāṃsi sarvāṇi yathoktāni pṛthak pṛthak /
ManuS, 11, 76.1 sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet /
ManuS, 11, 80.1 trivāraṃ pratiroddhā vā sarvasvam avajitya vā /
ManuS, 11, 94.2 yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ //
ManuS, 11, 113.2 patitāṃ paṅkalagnāṃ vā sarvopāyair vimocayet //
ManuS, 11, 117.2 avidyamāne sarvasvaṃ vedavidbhyo nivedayet //
ManuS, 11, 188.2 sarvāṇi jñātikāryāṇi yathāpūrvaṃ samācaret //
ManuS, 11, 216.2 parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ //
ManuS, 11, 222.2 sarvākuśalamokṣāya marutaś ca maharṣibhiḥ //
ManuS, 11, 226.2 sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ //
ManuS, 11, 235.1 tapomūlam idaṃ sarvaṃ daivamānuṣakaṃ sukham /
ManuS, 11, 239.2 sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam //
ManuS, 11, 242.2 tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ //
ManuS, 11, 245.2 sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam //
ManuS, 11, 247.2 tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit //
ManuS, 11, 259.2 mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ //
ManuS, 11, 260.2 mucyate pātakaiḥ sarvais trir japitvāghamarṣaṇam //
ManuS, 11, 261.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
ManuS, 11, 261.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
ManuS, 11, 263.2 sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate //
ManuS, 11, 264.2 tathā duścaritaṃ sarvaṃ vede trivṛti majjati //
ManuS, 12, 2.2 asya sarvasya śṛṇuta karmayogasya nirṇayam //
ManuS, 12, 11.1 tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ /
ManuS, 12, 13.1 jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām /
ManuS, 12, 13.2 yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu //
ManuS, 12, 24.2 yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ //
ManuS, 12, 26.2 etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ //
ManuS, 12, 35.2 taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam //
ManuS, 12, 37.1 yat sarveṇecchati jñātuṃ yan na lajjati cācaran /
ManuS, 12, 39.2 tān samāsena vakṣyāmi sarvasyāsya yathākramam //
ManuS, 12, 47.2 tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ //
ManuS, 12, 51.1 eṣa sarvaḥ samuddiṣṭas triprakārasya karmaṇaḥ /
ManuS, 12, 53.2 kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata //
ManuS, 12, 82.1 eṣa sarvaḥ samuddiṣṭaḥ karmaṇāṃ vaḥ phalodayaḥ /
ManuS, 12, 84.1 sarveṣām api caiteṣāṃ śubhānām iha karmaṇām /
ManuS, 12, 85.1 sarveṣām api caiteṣām ātmajñānaṃ paraṃ smṛtam /
ManuS, 12, 85.2 taddhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ //
ManuS, 12, 86.1 ṣaṇṇām eṣāṃ tu sarveṣāṃ karmaṇāṃ pretya ceha ca /
ManuS, 12, 87.1 vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ /
ManuS, 12, 91.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
ManuS, 12, 91.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
ManuS, 12, 95.2 sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
ManuS, 12, 97.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati //
ManuS, 12, 99.1 bibharti sarvabhūtāni vedaśāstraṃ sanātanam /
ManuS, 12, 100.2 sarvalokādhipatyaṃ ca vedaśāstravid arhati //
ManuS, 12, 116.1 etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param /
ManuS, 12, 117.2 dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān //
ManuS, 12, 118.1 sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ /
ManuS, 12, 118.2 sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ //
ManuS, 12, 119.1 ātmaiva devatāḥ sarvāḥ sarvam ātmany avasthitam /
ManuS, 12, 119.1 ātmaiva devatāḥ sarvāḥ sarvam ātmany avasthitam /
ManuS, 12, 122.1 praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api /
ManuS, 12, 124.1 eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ /
ManuS, 12, 125.1 evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā /
ManuS, 12, 125.2 sa sarvasamatām etya brahmābhyeti paraṃ padam //
Mūlamadhyamakārikāḥ
MMadhKār, 4, 7.2 sarveṣām eva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ //
MMadhKār, 4, 8.2 sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate //
MMadhKār, 4, 9.2 sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate //
MMadhKār, 6, 10.2 rāgavat sarvadharmāṇāṃ siddhir na saha nāsaha //
MMadhKār, 7, 11.2 ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati //
MMadhKār, 7, 19.2 athānutpāda utpannaḥ sarvam utpadyatāṃ tathā //
MMadhKār, 7, 24.1 jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā /
MMadhKār, 7, 29.1 yadaiva sarvadharmāṇām utpādo nopapadyate /
MMadhKār, 7, 29.2 tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate //
MMadhKār, 8, 6.2 mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate //
MMadhKār, 8, 8.2 kartrā sarve prasajyante doṣāstatra ta eva hi //
MMadhKār, 9, 6.1 sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate /
MMadhKār, 9, 7.1 sarvebhyo darśanādibhyo yadi pūrvo na vidyate /
MMadhKār, 10, 15.2 sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭādibhiḥ //
MMadhKār, 18, 8.1 sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca /
MMadhKār, 25, 1.1 yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 2.1 yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 22.1 śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat /
MMadhKār, 25, 24.1 sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ /
Nyāyasūtra
NyāSū, 1, 1, 27.0 saścaturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṃsthityarthāntarabhāvāt //
NyāSū, 1, 1, 28.0 sarvatantrāviruddhaḥ tantre adhikṛtaḥ arthaḥ sarvatantrasiddhāntaḥ //
NyāSū, 1, 1, 28.0 sarvatantrāviruddhaḥ tantre adhikṛtaḥ arthaḥ sarvatantrasiddhāntaḥ //
NyāSū, 2, 1, 13.0 sarvapramāṇapratiṣedhāt ca pratiṣedhānupapattiḥ //
NyāSū, 2, 1, 14.0 tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ //
NyāSū, 2, 1, 35.0 sarvāgrahaṇam avayavyasiddheḥ //
NyāSū, 2, 1, 43.0 vartamānābhāve sarvāgrahaṇaṃ pratyakṣānupapatteḥ //
NyāSū, 3, 1, 64.0 na sarvaguṇānupalabdheḥ //
NyāSū, 4, 1, 25.0 sarvam anityam utpattivināśadharmakatvāt //
NyāSū, 4, 1, 29.0 sarvaṃ nityam pañcabhūtanityatvāt //
NyāSū, 4, 1, 34.0 sarvaṃ pṛthag bhāvalakṣaṇapṛthaktvāt //
NyāSū, 4, 1, 37.0 sarvam abhāvo bhāveṣvitaretarābhāvasiddheḥ //
NyāSū, 4, 2, 21.0 śabdasaṃyogavibhāvācca sarvagatam //
NyāSū, 5, 1, 24.0 ekadharmopapatteraviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvopapatteḥ //
NyāSū, 5, 1, 34.0 sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 19.2 susthito yogacāreṇa sarvasaṅgavivarjitaḥ //
Pāśupatasūtra
PāśupSūtra, 1, 27.0 sarve cāsya vaśyā bhavanti //
PāśupSūtra, 1, 28.0 sarveṣāṃ cāvaśyo bhavati //
PāśupSūtra, 1, 29.0 sarvāṃś cāviśati //
PāśupSūtra, 1, 30.0 sarveṣāṃ cānāveśyo bhavati //
PāśupSūtra, 1, 31.0 sarve cāsya vadhyā bhavanti //
PāśupSūtra, 1, 32.0 sarveṣāṃ cāvadhyo bhavati //
PāśupSūtra, 2, 26.0 sarvabhūtadamanāya namaḥ //
PāśupSūtra, 3, 4.0 sarvabhūteṣu //
PāśupSūtra, 3, 24.0 sarvebhyaḥ //
PāśupSūtra, 3, 25.0 śarvasarvebhyaḥ //
PāśupSūtra, 4, 4.0 sarvāṇi dvārāṇi pidhāya //
PāśupSūtra, 4, 9.0 asanmāno hi yantrāṇāṃ sarveṣāmuttamaḥ smṛtaḥ //
PāśupSūtra, 4, 16.0 sarvaviśiṣṭo'yaṃ panthāḥ //
PāśupSūtra, 5, 41.0 īśānaḥ sarvavidyānām //
PāśupSūtra, 5, 42.0 īśvaraḥ sarvabhūtānām //
Rāmāyaṇa
Rām, Bā, 1, 3.1 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ /
Rām, Bā, 1, 14.1 sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān /
Rām, Bā, 1, 14.2 sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ //
Rām, Bā, 1, 15.2 āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ //
Rām, Bā, 1, 16.1 sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ /
Rām, Bā, 1, 24.1 sarvalakṣaṇasampannā nārīṇām uttamā vadhūḥ /
Rām, Bā, 1, 35.2 ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām //
Rām, Bā, 1, 37.1 tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān /
Rām, Bā, 1, 48.2 sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ //
Rām, Bā, 1, 49.2 rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca /
Rām, Bā, 1, 56.1 sa ca sarvān samānīya vānarān vānararṣabhaḥ /
Rām, Bā, 1, 68.1 tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ /
Rām, Bā, 1, 77.2 yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate //
Rām, Bā, 2, 33.2 tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati //
Rām, Bā, 2, 38.1 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ /
Rām, Bā, 3, 3.1 janma rāmasya sumahad vīryaṃ sarvānukūlatām /
Rām, Bā, 3, 28.1 rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam /
Rām, Bā, 4, 11.2 vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau //
Rām, Bā, 4, 12.3 mahātmānau mahābhāgau sarvalakṣaṇalakṣitau //
Rām, Bā, 4, 14.1 tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ /
Rām, Bā, 4, 15.1 te prītamanasaḥ sarve munayo dharmavatsalāḥ /
Rām, Bā, 5, 1.1 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā /
Rām, Bā, 5, 4.1 tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ /
Rām, Bā, 5, 10.2 sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ //
Rām, Bā, 5, 10.2 sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ //
Rām, Bā, 5, 16.2 sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām //
Rām, Bā, 6, 1.1 puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ /
Rām, Bā, 6, 9.1 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ /
Rām, Bā, 6, 16.2 dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ //
Rām, Bā, 7, 11.1 śucīnām ekabuddhīnāṃ sarveṣāṃ samprajānatām /
Rām, Bā, 7, 12.2 praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat //
Rām, Bā, 7, 13.1 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ /
Rām, Bā, 8, 3.2 mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ //
Rām, Bā, 8, 4.2 śīghram ānaya me sarvān gurūṃs tān sapurohitān //
Rām, Bā, 8, 12.2 anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā //
Rām, Bā, 8, 15.2 vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya //
Rām, Bā, 9, 11.2 ṛṣiputram upāgamya sarvā vacanam abruvan //
Rām, Bā, 9, 15.2 kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam //
Rām, Bā, 9, 16.1 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai /
Rām, Bā, 9, 16.2 tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha //
Rām, Bā, 9, 18.1 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ /
Rām, Bā, 9, 20.1 tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ /
Rām, Bā, 9, 23.1 gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ /
Rām, Bā, 9, 25.2 upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ //
Rām, Bā, 9, 27.1 śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam /
Rām, Bā, 9, 32.1 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ /
Rām, Bā, 10, 10.2 vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ //
Rām, Bā, 10, 23.3 kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam //
Rām, Bā, 10, 24.2 tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā //
Rām, Bā, 10, 26.1 tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam /
Rām, Bā, 10, 28.1 antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām /
Rām, Bā, 11, 10.2 vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam //
Rām, Bā, 11, 16.1 śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā /
Rām, Bā, 11, 19.1 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan /
Rām, Bā, 11, 20.2 anujñātās tataḥ sarve punar jagmur yathāgatam //
Rām, Bā, 12, 5.1 kariṣye sarvam evaitad bhavatā yat samarthitam /
Rām, Bā, 12, 11.1 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ /
Rām, Bā, 12, 12.2 sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ //
Rām, Bā, 12, 14.2 yathā sarvaṃ suvihitaṃ na kiṃcit parihīyate //
Rām, Bā, 12, 15.2 tataḥ sarve samāgamya vasiṣṭham idam abruvan //
Rām, Bā, 12, 18.1 samānayasva satkṛtya sarvadeśeṣu mānavān /
Rām, Bā, 12, 19.1 niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam /
Rām, Bā, 12, 27.1 te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate /
Rām, Bā, 12, 27.2 sarvaṃ nivedayanti sma yajñe yad upakalpitam //
Rām, Bā, 12, 28.1 tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt /
Rām, Bā, 12, 31.1 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ /
Rām, Bā, 12, 32.2 sarvakāmair upahṛtair upetaṃ vai samantataḥ //
Rām, Bā, 12, 34.1 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ /
Rām, Bā, 13, 4.2 cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ //
Rām, Bā, 13, 5.1 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi /
Rām, Bā, 13, 6.2 dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire //
Rām, Bā, 13, 15.2 sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ //
Rām, Bā, 13, 19.1 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ /
Rām, Bā, 13, 20.1 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ /
Rām, Bā, 13, 20.2 aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ //
Rām, Bā, 13, 25.1 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā /
Rām, Bā, 13, 31.1 hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ /
Rām, Bā, 13, 39.1 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam /
Rām, Bā, 13, 42.1 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu /
Rām, Bā, 13, 43.2 suprītamanasaḥ sarve pratyūcur muditā bhṛśam //
Rām, Bā, 14, 6.2 sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ //
Rām, Bā, 14, 7.2 mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe //
Rām, Bā, 14, 12.1 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt /
Rām, Bā, 14, 15.2 devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā //
Rām, Bā, 14, 17.1 tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ /
Rām, Bā, 15, 3.1 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam /
Rām, Bā, 15, 28.2 sammānaṃ menire sarvāḥ praharṣoditacetasaḥ //
Rām, Bā, 16, 1.2 uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam //
Rām, Bā, 16, 2.1 satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ /
Rām, Bā, 16, 4.2 sarvāstraguṇasampannān amṛtaprāśanān iva //
Rām, Bā, 16, 13.1 śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ /
Rām, Bā, 16, 13.1 śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ /
Rām, Bā, 16, 13.2 nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ //
Rām, Bā, 16, 13.2 nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ //
Rām, Bā, 16, 13.2 nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ //
Rām, Bā, 16, 19.2 bhrātarāv upatasthus te sarva eva harīśvarāḥ //
Rām, Bā, 17, 8.2 sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ //
Rām, Bā, 17, 9.2 vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau //
Rām, Bā, 17, 12.3 teṣāṃ janmakriyādīni sarvakarmāṇy akārayat //
Rām, Bā, 17, 14.1 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ /
Rām, Bā, 17, 14.1 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ /
Rām, Bā, 17, 14.2 sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ //
Rām, Bā, 17, 14.2 sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ //
Rām, Bā, 17, 16.2 sarvapriyakaras tasya rāmasyāpi śarīrataḥ //
Rām, Bā, 17, 21.1 te yadā jñānasampannāḥ sarve samuditā guṇaiḥ /
Rām, Bā, 17, 21.2 hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ //
Rām, Bā, 17, 25.2 saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ //
Rām, Bā, 17, 31.1 te sarve hṛṣṭamanasas tasya rājño niveśanam /
Rām, Bā, 18, 16.2 vasiṣṭhapramukhāḥ sarve tato rāmaṃ visarjaya //
Rām, Bā, 19, 14.1 sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe /
Rām, Bā, 20, 5.1 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ /
Rām, Bā, 20, 13.1 sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ /
Rām, Bā, 21, 14.2 balā cātibalā caiva sarvajñānasya mātarau //
Rām, Bā, 21, 17.1 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ /
Rām, Bā, 21, 19.1 gurukāryāṇi sarvāṇi niyujya kuśikātmaje /
Rām, Bā, 22, 12.2 vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ //
Rām, Bā, 23, 2.1 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ /
Rām, Bā, 23, 30.1 etat te sarvam ākhyātaṃ yathaitad dāruṇaṃ vanam /
Rām, Bā, 23, 30.2 yakṣyā cotsāditaṃ sarvam adyāpi na nivartate //
Rām, Bā, 25, 16.2 surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan //
Rām, Bā, 25, 17.1 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ /
Rām, Bā, 25, 20.1 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam /
Rām, Bā, 26, 22.2 upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam //
Rām, Bā, 26, 23.1 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā /
Rām, Bā, 27, 18.1 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam /
Rām, Bā, 28, 6.2 yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati //
Rām, Bā, 28, 10.2 ākramya lokāṃl lokātmā sarvabhūtahite rataḥ //
Rām, Bā, 28, 15.1 taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ /
Rām, Bā, 29, 3.2 sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau //
Rām, Bā, 29, 21.1 sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ /
Rām, Bā, 30, 5.1 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ /
Rām, Bā, 30, 12.2 yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ //
Rām, Bā, 31, 3.2 niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā //
Rām, Bā, 31, 12.1 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi /
Rām, Bā, 31, 13.1 tāḥ sarvaguṇasampannā rūpayauvanasaṃyutāḥ /
Rām, Bā, 31, 13.2 dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt //
Rām, Bā, 31, 14.1 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha /
Rām, Bā, 31, 16.1 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama /
Rām, Bā, 31, 16.2 prabhāvajñāś ca te sarvāḥ kim asmān avamanyase //
Rām, Bā, 31, 17.1 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama /
Rām, Bā, 31, 20.2 praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ //
Rām, Bā, 31, 22.2 kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha //
Rām, Bā, 32, 2.1 vāyuḥ sarvātmako rājan pradharṣayitum icchati /
Rām, Bā, 32, 4.2 evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛśam //
Rām, Bā, 32, 8.1 yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ /
Rām, Bā, 33, 15.1 niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ /
Rām, Bā, 33, 18.1 naiśāni sarvabhūtāni pracaranti tatas tataḥ /
Rām, Bā, 33, 19.2 sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan //
Rām, Bā, 34, 7.2 babhūvur muditāḥ sarve munayaḥ saharāghavāḥ /
Rām, Bā, 34, 15.1 atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā /
Rām, Bā, 35, 5.2 nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat //
Rām, Bā, 35, 9.1 abhigamya surāḥ sarve praṇipatyedam abruvan /
Rām, Bā, 35, 11.2 rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi //
Rām, Bā, 35, 12.1 devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ /
Rām, Bā, 35, 12.2 bāḍham ity abravīt sarvān punaś cedam uvāca ha //
Rām, Bā, 35, 20.2 samanyur aśapat sarvān krodhasaṃraktalocanā //
Rām, Bā, 35, 22.1 evam uktvā surān sarvāñ śaśāpa pṛthivīm api /
Rām, Bā, 35, 24.1 tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā /
Rām, Bā, 36, 2.1 tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham /
Rām, Bā, 36, 5.1 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ /
Rām, Bā, 36, 9.2 praṇipatya surāḥ sarve pitāmaham apūjayan //
Rām, Bā, 36, 10.2 agniṃ niyojayāmāsuḥ putrārthaṃ sarvadevatāḥ //
Rām, Bā, 36, 14.2 sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana //
Rām, Bā, 36, 15.1 tam uvāca tato gaṅgā sarvadevapurohitam /
Rām, Bā, 36, 16.1 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ /
Rām, Bā, 36, 21.2 sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam //
Rām, Bā, 36, 24.2 daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ //
Rām, Bā, 36, 25.1 tatas tu devatāḥ sarvāḥ kārttikeya iti bruvan /
Rām, Bā, 37, 18.2 kālena mahatā sarve yauvanaṃ pratipedire //
Rām, Bā, 37, 22.2 saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ //
Rām, Bā, 37, 22.2 saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ //
Rām, Bā, 38, 8.2 upādhyāyagaṇāḥ sarve yajamānam athābruvan //
Rām, Bā, 38, 10.1 yajñacchidraṃ bhavaty etat sarveṣām aśivāya naḥ /
Rām, Bā, 38, 13.2 samudramālinīṃ sarvāṃ pṛthivīm anugacchata //
Rām, Bā, 38, 23.1 saṃbhrāntamanasaḥ sarve pitāmaham upāgaman /
Rām, Bā, 38, 24.2 bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ //
Rām, Bā, 38, 26.1 iti te sarvabhūtāni nighnanti sagarātmajāḥ //
Rām, Bā, 39, 6.1 tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam /
Rām, Bā, 39, 6.2 sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan //
Rām, Bā, 39, 7.1 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ /
Rām, Bā, 39, 22.1 samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam /
Rām, Bā, 39, 23.2 roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ //
Rām, Bā, 39, 28.2 bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ //
Rām, Bā, 40, 10.1 tasya tad vacanaṃ śrutvā sarvān eva diśāgajān /
Rām, Bā, 40, 11.1 taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ /
Rām, Bā, 41, 16.1 tam uvāca mahātejāḥ sarvalokapitāmaham /
Rām, Bā, 41, 17.2 sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ //
Rām, Bā, 41, 18.2 svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ //
Rām, Bā, 41, 20.1 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ /
Rām, Bā, 41, 24.2 jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 42, 2.1 atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ /
Rām, Bā, 42, 4.1 tato haimavatī jyeṣṭhā sarvalokanamaskṛtā /
Rām, Bā, 42, 22.1 devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ /
Rām, Bā, 42, 23.1 sarvāś cāpsaraso rāma bhagīratharathānugāḥ /
Rām, Bā, 42, 23.2 gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye //
Rām, Bā, 42, 24.2 jagāma saritāṃ śreṣṭhā sarvapāpavināśinī //
Rām, Bā, 43, 2.2 sarvalokaprabhur brahmā rājānam idam abravīt //
Rām, Bā, 43, 7.1 pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa /
Rām, Bā, 43, 15.1 pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām /
Rām, Bā, 43, 16.1 ity evam uktvā deveśaḥ sarvalokapitāmahaḥ /
Rām, Bā, 44, 3.1 tasya sā śarvarī sarvā saha saumitriṇā tadā /
Rām, Bā, 44, 5.3 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava //
Rām, Bā, 44, 20.1 na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ /
Rām, Bā, 45, 11.2 śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha //
Rām, Bā, 46, 8.1 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ /
Rām, Bā, 46, 18.1 ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ /
Rām, Bā, 47, 10.1 tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām /
Rām, Bā, 47, 29.2 adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi //
Rām, Bā, 48, 4.1 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Bā, 48, 4.2 surasāhyakaraṃ sarve saphalaṃ kartum arhatha //
Rām, Bā, 48, 5.2 pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 49, 9.2 yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān //
Rām, Bā, 49, 25.1 etat sarvaṃ mahātejā janakāya mahātmane /
Rām, Bā, 50, 5.2 vanyair upāharat pūjāṃ pūjārhe sarvadehinām //
Rām, Bā, 51, 8.2 kaccit te vijitāḥ sarve ripavo ripusūdana //
Rām, Bā, 51, 22.2 tat sarvaṃ kāmadhug divye abhivarṣakṛte mama //
Rām, Bā, 51, 23.2 annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara //
Rām, Bā, 52, 5.1 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam /
Rām, Bā, 52, 14.2 āyattam atra rājarṣe sarvam etan na saṃśayaḥ //
Rām, Bā, 52, 24.1 adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ /
Rām, Bā, 53, 18.2 nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ //
Rām, Bā, 53, 22.2 nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ //
Rām, Bā, 54, 6.2 huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ //
Rām, Bā, 54, 21.2 yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā //
Rām, Bā, 55, 12.1 etāny astrāṇi cikṣepa sarvāṇi raghunandana /
Rām, Bā, 55, 13.1 tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ /
Rām, Bā, 55, 16.1 vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava /
Rām, Bā, 55, 17.2 romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 55, 23.1 ekena brahmadaṇḍena sarvāstrāṇi hatāni me /
Rām, Bā, 56, 8.2 devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam //
Rām, Bā, 56, 15.1 so 'bhigamya mahātmanaḥ sarvān eva guroḥ sutān /
Rām, Bā, 56, 15.3 abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ //
Rām, Bā, 56, 17.2 guruputrān ahaṃ sarvān namaskṛtya prasādaye //
Rām, Bā, 56, 19.2 guruputrān ṛte sarvān nāhaṃ paśyāmi kāñcana //
Rām, Bā, 56, 20.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 56, 20.2 tasmād anantaraṃ sarve bhavanto daivataṃ mama //
Rām, Bā, 57, 3.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 10.1 taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam /
Rām, Bā, 57, 21.2 daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ //
Rām, Bā, 58, 3.1 aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ /
Rām, Bā, 58, 7.1 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha //
Rām, Bā, 58, 8.1 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā /
Rām, Bā, 58, 9.2 tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam //
Rām, Bā, 58, 10.2 ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ //
Rām, Bā, 58, 11.2 ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām //
Rām, Bā, 58, 11.2 ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām //
Rām, Bā, 58, 12.1 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ /
Rām, Bā, 58, 12.2 sarvadeśeṣu cāgacchan varjayitvā mahodayam //
Rām, Bā, 58, 13.1 vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram /
Rām, Bā, 58, 13.2 yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava //
Rām, Bā, 58, 16.2 vāsiṣṭhā muniśārdūla sarve te samahodayāḥ //
Rām, Bā, 58, 17.1 teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ /
Rām, Bā, 58, 21.2 dūṣitaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati //
Rām, Bā, 59, 4.1 viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ /
Rām, Bā, 59, 7.2 tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhata //
Rām, Bā, 59, 9.2 cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi //
Rām, Bā, 59, 10.2 cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ //
Rām, Bā, 59, 11.1 nābhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ /
Rām, Bā, 59, 16.2 saha sarvaiḥ suragaṇair idaṃ vacanam abravīt //
Rām, Bā, 59, 25.2 abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ //
Rām, Bā, 59, 27.2 nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha //
Rām, Bā, 59, 28.2 matkṛtāni surāḥ sarve tad anujñātum arhatha //
Rām, Bā, 59, 29.1 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam //
Rām, Bā, 59, 32.1 viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ /
Rām, Bā, 59, 33.2 jagmur yathāgataṃ sarve yajñasyānte narottama //
Rām, Bā, 60, 1.2 abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ //
Rām, Bā, 60, 14.1 sarve parisṛtā deśā yajñiyaṃ na labhe paśum /
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Bā, 61, 10.1 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ /
Rām, Bā, 61, 10.1 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ /
Rām, Bā, 61, 16.1 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu /
Rām, Bā, 62, 1.2 abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ //
Rām, Bā, 62, 10.2 sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat //
Rām, Bā, 62, 16.1 amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ /
Rām, Bā, 62, 17.1 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ /
Rām, Bā, 62, 25.2 rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 64, 4.3 kaśmalopahatāḥ sarve pitāmaham athābruvan //
Rām, Bā, 64, 7.1 sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ /
Rām, Bā, 64, 10.1 tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ /
Rām, Bā, 64, 13.1 pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām /
Rām, Bā, 64, 17.1 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ sampatsyate tava /
Rām, Bā, 64, 17.2 ity uktvā devatāś cāpi sarvā jagmur yathāgatam //
Rām, Bā, 64, 19.1 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ /
Rām, Bā, 65, 11.1 tato vimanasaḥ sarve devā vai munipuṃgava /
Rām, Bā, 65, 12.1 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām //
Rām, Bā, 65, 17.1 teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām /
Rām, Bā, 65, 18.1 tataḥ sarve nṛpatayaḥ sametya munipuṃgava /
Rām, Bā, 65, 21.2 arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ //
Rām, Bā, 65, 24.1 tato devagaṇān sarvāṃs tapasāhaṃ prasādayam /
Rām, Bā, 66, 6.1 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ /
Rām, Bā, 66, 9.1 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ /
Rām, Bā, 66, 19.1 nipetuś ca narāḥ sarve tena śabdena mohitāḥ /
Rām, Bā, 67, 3.1 baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ /
Rām, Bā, 67, 18.1 mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ /
Rām, Bā, 67, 19.2 ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ //
Rām, Bā, 67, 19.2 ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ //
Rām, Bā, 68, 2.1 adya sarve dhanādhyakṣā dhanam ādāya puṣkalam /
Rām, Bā, 68, 10.2 saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ //
Rām, Bā, 68, 16.1 tataḥ sarve munigaṇāḥ parasparasamāgame /
Rām, Bā, 69, 14.2 vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ //
Rām, Bā, 69, 15.1 viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ /
Rām, Bā, 70, 2.2 nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ //
Rām, Bā, 71, 7.2 lokapālopamāḥ sarve devatulyaparākramāḥ //
Rām, Bā, 71, 18.2 śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt //
Rām, Bā, 72, 8.2 yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ /
Rām, Bā, 72, 11.1 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi /
Rām, Bā, 72, 16.2 praveśayāmāsa sutān sarvān ṛṣigaṇān api //
Rām, Bā, 72, 21.1 sarve bhavantaḥ saumyāś ca sarve sucaritavratāḥ /
Rām, Bā, 72, 21.1 sarve bhavantaḥ saumyāś ca sarve sucaritavratāḥ /
Rām, Bā, 73, 8.1 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ /
Rām, Bā, 73, 9.2 bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam //
Rām, Bā, 73, 13.2 kampayan medinīṃ sarvāṃ pātayaṃś ca drumāñ śubhān //
Rām, Bā, 73, 14.1 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ /
Rām, Bā, 73, 14.2 bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam //
Rām, Bā, 73, 15.2 sasaṃjñā iva tatrāsan sarvam anyad vicetanam //
Rām, Bā, 73, 19.3 saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ //
Rām, Bā, 74, 9.1 mama sarvavināśāya samprāptas tvaṃ mahāmune /
Rām, Bā, 74, 9.2 na caikasmin hate rāme sarve jīvāmahe vayam //
Rām, Bā, 74, 14.1 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham /
Rām, Bā, 75, 18.1 ete suragaṇāḥ sarve nirīkṣante samāgatāḥ /
Rām, Bā, 75, 22.1 tato vitimirāḥ sarvā diśaḥ copadiśas tathā /
Rām, Bā, 76, 10.2 devatāyatanāny āśu sarvās tāḥ pratyapūjayan //
Rām, Bā, 76, 11.1 abhivādyābhivādyāṃś ca sarvā rājasutās tadā /
Rām, Bā, 76, 11.2 remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ //
Rām, Ay, 1, 9.1 sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ /
Rām, Ay, 1, 14.2 rāmasya śīlavṛttena sarve viṣayavāsinaḥ //
Rām, Ay, 1, 26.1 tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ /
Rām, Ay, 1, 30.1 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ /
Rām, Ay, 2, 1.1 tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ /
Rām, Ay, 2, 8.2 saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān //
Rām, Ay, 2, 9.1 anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ /
Rām, Ay, 2, 19.2 ikṣvākubhyo hi sarvebhyo 'py atirakto viśāṃ pate //
Rām, Ay, 2, 23.2 devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ //
Rām, Ay, 2, 28.2 utsaveṣu ca sarveṣu piteva parituṣyati //
Rām, Ay, 2, 30.2 āśaṃsate janaḥ sarvo rāṣṭre puravare tathā //
Rām, Ay, 2, 32.1 sarvān devān namasyanti rāmasyārthe yaśasvinaḥ /
Rām, Ay, 2, 33.1 rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam /
Rām, Ay, 2, 34.1 taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam /
Rām, Ay, 3, 4.2 yauvarājyāya rāmasya sarvam evopakalpyatām //
Rām, Ay, 3, 9.2 upāsāṃcakrire sarve taṃ devā iva vāsavam //
Rām, Ay, 3, 27.2 amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya //
Rām, Ay, 4, 16.1 adya prakṛtayaḥ sarvās tvām icchanti narādhipam /
Rām, Ay, 6, 9.2 ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ //
Rām, Ay, 6, 10.1 tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam /
Rām, Ay, 6, 13.1 sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca /
Rām, Ay, 6, 20.1 sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca /
Rām, Ay, 6, 22.1 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
Rām, Ay, 8, 14.1 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
Rām, Ay, 8, 14.2 sthāpyamāneṣu sarveṣu sumahān anayo bhavet //
Rām, Ay, 9, 39.1 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ /
Rām, Ay, 9, 46.1 athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī /
Rām, Ay, 10, 11.1 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ /
Rām, Ay, 10, 36.1 jīvaloko yadā sarvo rāmasyeha guṇastavam /
Rām, Ay, 13, 11.1 aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ /
Rām, Ay, 13, 11.2 vāditrāṇi ca sarvāṇi bandinaś ca tathāpare //
Rām, Ay, 13, 15.2 abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ //
Rām, Ay, 14, 18.1 sa sarvān arthino dṛṣṭvā sametya pratinandya ca /
Rām, Ay, 14, 25.2 ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā /
Rām, Ay, 14, 25.3 lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya //
Rām, Ay, 15, 4.2 yathārhaṃ cāpi sampūjya sarvān eva narān yayau //
Rām, Ay, 15, 6.2 tataḥ sukhataraṃ sarve rāme vatsyāma rājani //
Rām, Ay, 15, 11.1 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām /
Rām, Ay, 15, 13.1 sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ /
Rām, Ay, 15, 13.2 saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt //
Rām, Ay, 15, 14.1 tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje /
Rām, Ay, 16, 59.2 sarvalokātigasyeva lakṣyate cittavikriyā //
Rām, Ay, 17, 18.2 pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā //
Rām, Ay, 18, 10.1 nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha /
Rām, Ay, 18, 11.2 sarvān etān vadhiṣyāmi mṛdur hi paribhūyate //
Rām, Ay, 20, 26.1 amitradamanārthaṃ me sarvam etac catuṣṭayam /
Rām, Ay, 21, 2.1 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 21, 13.2 rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ //
Rām, Ay, 21, 18.1 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 22, 5.2 nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ /
Rām, Ay, 22, 9.2 sarvasampattayo rāma svastimān gaccha putraka //
Rām, Ay, 22, 10.2 sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ //
Rām, Ay, 22, 11.1 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ /
Rām, Ay, 22, 13.1 yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte /
Rām, Ay, 22, 17.1 arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam /
Rām, Ay, 23, 3.1 vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī /
Rām, Ay, 23, 13.1 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ /
Rām, Ay, 24, 7.2 sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate //
Rām, Ay, 25, 12.2 bādhante nityam abale sarvaṃ duḥkham ato vanam //
Rām, Ay, 27, 26.1 tava sarvam abhiprāyam avijñāya śubhānane /
Rām, Ay, 28, 10.2 ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te //
Rām, Ay, 28, 11.2 vrajāpṛcchasva saumitre sarvam eva suhṛjjanam //
Rām, Ay, 28, 14.1 satkṛtya nihitaṃ sarvam etad ācāryasadmani /
Rām, Ay, 28, 16.2 rāmāya darśayāmāsa saumitriḥ sarvam āyudham //
Rām, Ay, 28, 19.2 teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām //
Rām, Ay, 29, 20.1 ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam /
Rām, Ay, 29, 20.3 tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ //
Rām, Ay, 29, 25.2 āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ //
Rām, Ay, 30, 14.1 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ /
Rām, Ay, 30, 20.1 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ /
Rām, Ay, 31, 3.2 brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām //
Rām, Ay, 31, 4.2 sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate //
Rām, Ay, 31, 5.2 vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ //
Rām, Ay, 31, 7.2 dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam //
Rām, Ay, 31, 9.1 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā /
Rām, Ay, 31, 19.1 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ /
Rām, Ay, 31, 21.1 anujānīhi sarvān naḥ śokam utsṛjya mānada /
Rām, Ay, 31, 27.3 tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi //
Rām, Ay, 31, 29.2 apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe //
Rām, Ay, 31, 36.1 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
Rām, Ay, 32, 8.2 sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti //
Rām, Ay, 32, 13.2 vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata //
Rām, Ay, 32, 16.1 taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānam abruvan /
Rām, Ay, 33, 4.2 sarvāṇy evānujānāmi cīrāṇy evānayantu me //
Rām, Ay, 33, 13.2 pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti //
Rām, Ay, 34, 16.2 prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat //
Rām, Ay, 34, 20.1 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ /
Rām, Ay, 34, 23.1 kariṣye sarvam evāham āryā yad anuśāsti mām /
Rām, Ay, 34, 34.2 tan me samanujānīta sarvāś cāmantrayāmi vaḥ //
Rām, Ay, 35, 18.2 bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ //
Rām, Ay, 35, 38.1 teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ /
Rām, Ay, 36, 3.2 kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati //
Rām, Ay, 36, 7.1 iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ /
Rām, Ay, 36, 10.2 dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ //
Rām, Ay, 36, 12.1 akasmān nāgaraḥ sarvo jano dainyam upāgamat /
Rām, Ay, 36, 13.2 na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ //
Rām, Ay, 36, 14.2 na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat //
Rām, Ay, 36, 15.2 sarve sarvaṃ parityajya rāmam evānvacintayan //
Rām, Ay, 36, 15.2 sarve sarvaṃ parityajya rāmam evānvacintayan //
Rām, Ay, 36, 16.1 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ /
Rām, Ay, 37, 8.2 anujānāmi tat sarvam asmiṃl loke paratra ca //
Rām, Ay, 37, 21.1 tām avekṣya purīṃ sarvāṃ rāmam evānucintayan /
Rām, Ay, 38, 18.1 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam /
Rām, Ay, 39, 5.2 dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ //
Rām, Ay, 39, 9.1 śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ /
Rām, Ay, 40, 29.2 pakṣiṇo 'pi prayācante sarvabhūtānukampinam //
Rām, Ay, 41, 33.2 ayodhyām agaman sarve purīṃ vyathitasajjanām //
Rām, Ay, 42, 2.2 aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ //
Rām, Ay, 44, 19.2 sarvaṃ tad anujānāmi na hi varte pratigrahe //
Rām, Ay, 45, 3.1 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 45, 8.2 nātra bhītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 45, 10.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 45, 14.2 nāśaṃse yadi jīvanti sarve te śarvarīm imām //
Rām, Ay, 45, 18.2 pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam //
Rām, Ay, 45, 20.2 sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām //
Rām, Ay, 46, 18.2 yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate //
Rām, Ay, 46, 27.2 tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ //
Rām, Ay, 46, 29.2 tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt //
Rām, Ay, 46, 63.1 sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan /
Rām, Ay, 46, 70.2 yakṣye pramuditā gaṅge sarvakāmasamṛddhaye //
Rām, Ay, 47, 12.1 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati /
Rām, Ay, 48, 21.2 pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ //
Rām, Ay, 48, 30.1 sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim /
Rām, Ay, 50, 4.1 tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam /
Rām, Ay, 50, 20.2 vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā devagaṇāḥ sudharmām //
Rām, Ay, 51, 29.2 patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ //
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 52, 13.1 sarvam antaḥpuraṃ vācyaṃ sūta madvacanāt tvayā /
Rām, Ay, 52, 15.2 sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu //
Rām, Ay, 52, 22.1 sarvalokapriyaṃ tyaktvā sarvalokahite ratam /
Rām, Ay, 52, 22.1 sarvalokapriyaṃ tyaktvā sarvalokahite ratam /
Rām, Ay, 52, 22.2 sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā //
Rām, Ay, 56, 12.2 śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ //
Rām, Ay, 57, 12.2 tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ //
Rām, Ay, 57, 25.2 kena sma nihatāḥ sarve subālenākṛtātmanā //
Rām, Ay, 58, 37.1 yā gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca yā /
Rām, Ay, 60, 12.2 rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram //
Rām, Ay, 60, 13.2 sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam //
Rām, Ay, 61, 24.2 nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ //
Rām, Ay, 62, 1.2 mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ //
Rām, Ay, 62, 4.1 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan /
Rām, Ay, 62, 5.2 śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ //
Rām, Ay, 62, 7.1 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 63, 10.2 tailenābhyaktasarvāṅgas tailam evāvagāhata //
Rām, Ay, 64, 3.1 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 5.1 pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane /
Rām, Ay, 65, 10.1 vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm /
Rām, Ay, 65, 24.2 ākārās tān ahaṃ sarvān iha paśyāmi sārathe //
Rām, Ay, 66, 6.2 pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi //
Rām, Ay, 66, 7.2 ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ //
Rām, Ay, 66, 14.3 yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ //
Rām, Ay, 66, 23.2 dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam //
Rām, Ay, 66, 44.2 tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam //
Rām, Ay, 68, 5.2 sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam //
Rām, Ay, 68, 11.2 bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye //
Rām, Ay, 68, 19.2 kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi //
Rām, Ay, 68, 29.1 saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ /
Rām, Ay, 70, 3.2 pretakāryāṇi sarvāṇi kārayāmāsa dharmavit //
Rām, Ay, 71, 10.1 abhipetus tataḥ sarve tasyāmātyāḥ śucivratam /
Rām, Ay, 71, 15.2 pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati //
Rām, Ay, 71, 19.2 bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ //
Rām, Ay, 71, 23.2 śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau //
Rām, Ay, 72, 2.1 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ /
Rām, Ay, 72, 5.2 prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā //
Rām, Ay, 72, 9.2 antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ //
Rām, Ay, 72, 12.1 tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ /
Rām, Ay, 72, 13.1 amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ /
Rām, Ay, 72, 20.2 avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti //
Rām, Ay, 73, 4.1 ābhiṣecanikaṃ sarvam idam ādāya rāghava /
Rām, Ay, 73, 6.1 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam /
Rām, Ay, 73, 6.2 bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ //
Rām, Ay, 73, 10.1 ābhiṣecanikaṃ caiva sarvam etad upaskṛtam /
Rām, Ay, 73, 14.2 pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam //
Rām, Ay, 74, 18.2 patākāśobhitāḥ sarve sunirmitamahāpathāḥ //
Rām, Ay, 75, 7.2 kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā //
Rām, Ay, 75, 10.2 adhyāsta sarvavedajño dūtān anuśaśāsa ca //
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 76, 16.1 tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ /
Rām, Ay, 76, 18.1 sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt /
Rām, Ay, 76, 21.2 prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat //
Rām, Ay, 76, 23.1 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhe gṛhe /
Rām, Ay, 76, 23.1 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhe gṛhe /
Rām, Ay, 76, 24.2 saha yodhair balādhyakṣā balaṃ sarvam acodayan //
Rām, Ay, 76, 29.2 śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca //
Rām, Ay, 77, 2.1 agrataḥ prayayus tasya sarve mantripurodhasaḥ /
Rām, Ay, 77, 9.2 tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ //
Rām, Ay, 77, 11.1 ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ /
Rām, Ay, 77, 11.2 rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā //
Rām, Ay, 77, 17.2 sarve te vividhair yānaiḥ śanair bharatam anvayuḥ //
Rām, Ay, 77, 19.2 bharataḥ sacivān sarvān abravīd vākyakovidaḥ //
Rām, Ay, 78, 6.1 tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm /
Rām, Ay, 78, 15.2 nivedayāmas te sarve svake dāśakule vasa //
Rām, Ay, 79, 18.1 prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisambhavaḥ /
Rām, Ay, 80, 4.1 ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 80, 7.2 rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha //
Rām, Ay, 80, 9.2 anunītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 80, 11.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 80, 15.2 nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām //
Rām, Ay, 80, 18.2 pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam //
Rām, Ay, 80, 19.2 harmyaprāsādasampannāṃ sarvaratnavibhūṣitām //
Rām, Ay, 80, 20.2 sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām //
Rām, Ay, 81, 5.1 tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ /
Rām, Ay, 81, 15.1 tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ /
Rām, Ay, 82, 1.1 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ /
Rām, Ay, 82, 2.1 abravīj jananīḥ sarvā iha tena mahātmanā /
Rām, Ay, 82, 12.2 sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam //
Rām, Ay, 82, 16.1 sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ /
Rām, Ay, 82, 16.2 sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam //
Rām, Ay, 82, 18.2 vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā //
Rām, Ay, 83, 5.2 kaccic ca saha sainyasya tava sarvam anāmayam //
Rām, Ay, 84, 1.2 balaṃ sarvam avasthāpya jagāma saha mantribhiḥ //
Rām, Ay, 84, 10.2 etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ //
Rām, Ay, 85, 15.3 sarvās tumburuṇā sārdham āhvaye saparicchadāḥ //
Rām, Ay, 85, 20.2 ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak //
Rām, Ay, 85, 22.2 devadundubhighoṣaś ca dikṣu sarvāsu śuśruve //
Rām, Ay, 85, 31.2 divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat //
Rām, Ay, 85, 32.1 upakalpitasarvānnaṃ dhautanirmalabhājanam /
Rām, Ay, 85, 32.2 kᄆptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam //
Rām, Ay, 85, 34.1 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ /
Rām, Ay, 85, 37.1 ānupūrvyān niṣeduś ca sarve mantripurohitāḥ /
Rām, Ay, 85, 54.1 tarpitāḥ sarvakāmais te raktacandanarūṣitāḥ /
Rām, Ay, 85, 59.2 babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ //
Rām, Ay, 85, 76.2 bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ //
Rām, Ay, 86, 5.2 tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā //
Rām, Ay, 86, 6.2 api preṣyān upādāya sarve sma susukhoṣitāḥ //
Rām, Ay, 86, 16.1 asamṛddhena kāmena sarvalokasya garhitā /
Rām, Ay, 87, 24.2 sainyān uvāca sarvāṃs tān amitrabalamardanaḥ //
Rām, Ay, 87, 26.1 evam uktās tataḥ sarve tatra tasthuḥ samantataḥ /
Rām, Ay, 90, 3.2 tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata //
Rām, Ay, 90, 6.3 sarvam etad yathātattvam acirājjñātum arhasi //
Rām, Ay, 90, 7.2 prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata //
Rām, Ay, 93, 15.2 sarvān kāmān parityajya vane vasati rāghavaḥ //
Rām, Ay, 93, 41.2 vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam //
Rām, Ay, 94, 15.2 vidus te sarvakāryāṇi na kartavyāni pārthivāḥ //
Rām, Ay, 94, 28.1 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ /
Rām, Ay, 94, 40.1 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ /
Rām, Ay, 94, 41.2 rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ //
Rām, Ay, 94, 44.1 kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ /
Rām, Ay, 94, 52.2 caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi //
Rām, Ay, 94, 54.2 vibhajya kāle kālajña sarvān bharata sevase //
Rām, Ay, 94, 55.1 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
Rām, Ay, 95, 14.2 śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ //
Rām, Ay, 95, 36.1 atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam /
Rām, Ay, 95, 38.2 draṣṭukāmo janaḥ sarvo jagāma sahasāśramam //
Rām, Ay, 95, 46.2 cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ //
Rām, Ay, 96, 7.2 uvāca devī kausalyā sarvā daśarathastriyaḥ //
Rām, Ay, 96, 14.1 sarvabhogaiḥ parityaktaṃ rāmaṃ samprekṣya mātaraḥ /
Rām, Ay, 96, 15.2 mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ //
Rām, Ay, 96, 17.1 saumitrir api tāḥ sarvā mātṝn samprekṣya duḥkhitaḥ /
Rām, Ay, 96, 18.1 yathā rāme tathā tasmin sarvā vavṛtire striyaḥ /
Rām, Ay, 97, 3.2 hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi //
Rām, Ay, 97, 9.1 imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ /
Rām, Ay, 97, 13.1 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam /
Rām, Ay, 97, 24.2 tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam //
Rām, Ay, 98, 16.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Ay, 98, 19.1 ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha /
Rām, Ay, 98, 36.2 varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā //
Rām, Ay, 98, 44.2 sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava //
Rām, Ay, 98, 44.2 sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava //
Rām, Ay, 98, 55.2 paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān //
Rām, Ay, 98, 55.2 paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān //
Rām, Ay, 98, 67.2 bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ //
Rām, Ay, 99, 14.1 evaṃ rājarṣayaḥ sarve pratītā rājanandana /
Rām, Ay, 99, 15.2 śatrughnasahito vīra saha sarvair dvijātibhiḥ //
Rām, Ay, 100, 17.1 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm /
Rām, Ay, 101, 13.2 satyamūlāni sarvāṇi satyān nāsti paraṃ padam //
Rām, Ay, 102, 2.2 sarvaṃ salilam evāsīt pṛthivī yatra nirmitā /
Rām, Ay, 102, 3.2 asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ //
Rām, Ay, 102, 15.1 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ /
Rām, Ay, 102, 30.1 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
Rām, Ay, 103, 30.2 sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani //
Rām, Ay, 104, 7.2 rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ //
Rām, Ay, 104, 17.2 sarvakāryāṇi saṃmantrya sumahāntyapi kāraya //
Rām, Ay, 104, 21.2 ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ //
Rām, Ay, 104, 25.2 sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ //
Rām, Ay, 105, 2.2 agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ //
Rām, Ay, 105, 21.2 dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm //
Rām, Ay, 106, 8.1 tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ /
Rām, Ay, 106, 13.1 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām /
Rām, Ay, 107, 2.1 nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ /
Rām, Ay, 107, 2.2 tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā //
Rām, Ay, 107, 4.2 abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ //
Rām, Ay, 107, 8.1 prahṛṣṭavadanaḥ sarvā mātṝn samabhivādya saḥ /
Rām, Ay, 107, 10.2 prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat //
Rām, Ay, 107, 11.2 prayayau bharate yāte sarve ca puravāsinaḥ //
Rām, Ay, 107, 22.2 bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat //
Rām, Ay, 108, 11.2 utpāṭya tāpasān sarvāñjanasthānaniketanān //
Rām, Ay, 109, 6.1 svayam ātithyam ādiśya sarvam asya susatkṛtam /
Rām, Ay, 109, 7.2 sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ //
Rām, Ay, 109, 13.1 tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm /
Rām, Ay, 110, 9.1 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi /
Rām, Ay, 110, 11.1 variṣṭhā sarvanārīṇām eṣā ca divi devatā /
Rām, Ay, 110, 28.2 pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat //
Rām, Ay, 111, 2.2 yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā //
Rām, Ay, 111, 14.1 nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī /
Rām, Ār, 1, 3.1 śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā /
Rām, Ār, 1, 13.2 āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ //
Rām, Ār, 1, 14.1 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ /
Rām, Ār, 2, 1.2 āmantrya sa munīn sarvān vanam evānvagāhata //
Rām, Ār, 2, 6.2 trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam //
Rām, Ār, 2, 18.2 yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam /
Rām, Ār, 3, 5.2 virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ //
Rām, Ār, 4, 13.1 urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ /
Rām, Ār, 4, 23.2 śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat //
Rām, Ār, 4, 27.1 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ /
Rām, Ār, 4, 28.1 aham evāhariṣyāmi sarvāṃl lokān mahāmune /
Rām, Ār, 5, 5.2 sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ /
Rām, Ār, 5, 11.2 nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ //
Rām, Ār, 5, 19.2 idaṃ provāca dharmātmā sarvān eva tapasvinaḥ /
Rām, Ār, 6, 10.3 sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā //
Rām, Ār, 6, 14.1 bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ /
Rām, Ār, 8, 5.1 tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ /
Rām, Ār, 8, 11.2 dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam //
Rām, Ār, 8, 26.2 dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat //
Rām, Ār, 8, 28.2 sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ //
Rām, Ār, 9, 10.1 sarvair eva samāgamya vāg iyaṃ samudāhṛtā /
Rām, Ār, 10, 9.1 idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune /
Rām, Ār, 10, 13.1 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ /
Rām, Ār, 10, 13.2 abruvan vacanaṃ sarve parasparasamāgatāḥ /
Rām, Ār, 10, 14.1 tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ /
Rām, Ār, 11, 4.2 draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām //
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 12, 15.1 vidito hy eṣa vṛttānto mama sarvas tavānagha /
Rām, Ār, 13, 5.2 ācacakṣe dvijas tasmai sarvabhūtasamudbhavam //
Rām, Ār, 13, 6.2 tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava //
Rām, Ār, 13, 22.2 sarvalakṣaṇasampannāṃ surasāṃ kadrukām api //
Rām, Ār, 13, 23.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama /
Rām, Ār, 13, 31.1 sarvān puṇyaphalān vṛkṣān analāpi vyajāyata /
Rām, Ār, 14, 8.2 vimṛśan rocayāmāsa deśaṃ sarvaguṇānvitam //
Rām, Ār, 15, 30.2 saṃtyajya vividhān bhogān āryaṃ sarvātmanāśritaḥ //
Rām, Ār, 16, 12.2 ṛjubuddhitayā sarvam ākhyātum upacakrame //
Rām, Ār, 16, 18.2 araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā //
Rām, Ār, 17, 7.2 mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi //
Rām, Ār, 17, 26.2 virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 18, 13.1 taruṇī rūpasampannā sarvābharaṇabhūṣitā /
Rām, Ār, 19, 25.2 vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 20, 8.2 samare nihatāḥ sarve sāyakair marmabhedibhiḥ //
Rām, Ār, 21, 10.2 sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya //
Rām, Ār, 21, 18.2 niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān //
Rām, Ār, 22, 18.2 abravīd rākṣasān sarvān prahasan sa kharas tadā //
Rām, Ār, 22, 19.1 mahotpātān imān sarvān utthitān ghoradarśanān /
Rām, Ār, 22, 28.2 cakrahasto yathā yuddhe sarvān asurapuṃgavān //
Rām, Ār, 23, 3.1 imān paśya mahābāho sarvabhūtāpahāriṇaḥ /
Rām, Ār, 23, 3.2 samutthitān mahotpātān saṃhartuṃ sarvarākṣasān //
Rām, Ār, 23, 5.1 sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ /
Rām, Ār, 23, 25.2 krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām //
Rām, Ār, 24, 4.1 taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ /
Rām, Ār, 24, 6.1 tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ /
Rām, Ār, 24, 13.1 sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ /
Rām, Ār, 24, 26.1 tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ /
Rām, Ār, 24, 27.1 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ /
Rām, Ār, 25, 2.2 rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām //
Rām, Ār, 25, 10.2 sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan //
Rām, Ār, 25, 23.1 tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ /
Rām, Ār, 26, 3.2 yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām //
Rām, Ār, 27, 6.1 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ /
Rām, Ār, 27, 11.2 dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam //
Rām, Ār, 27, 17.1 sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ /
Rām, Ār, 28, 2.2 kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam //
Rām, Ār, 28, 4.2 tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam //
Rām, Ār, 29, 7.1 pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ /
Rām, Ār, 29, 29.1 tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ /
Rām, Ār, 30, 12.2 sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā //
Rām, Ār, 30, 20.3 rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham //
Rām, Ār, 30, 20.3 rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham //
Rām, Ār, 31, 9.1 yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ /
Rām, Ār, 31, 14.2 vyasane sarvabhūtāni nābhidhāvanti pārthivam //
Rām, Ār, 31, 19.1 apramattaś ca yo rājā sarvajño vijitendriyaḥ /
Rām, Ār, 32, 16.2 atijīvet sa sarveṣu lokeṣv api puraṃdarāt //
Rām, Ār, 35, 4.1 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām /
Rām, Ār, 35, 9.2 na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ //
Rām, Ār, 35, 13.2 rājā sarvasya lokasya devānām iva vāsavaḥ //
Rām, Ār, 35, 21.1 sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ /
Rām, Ār, 37, 8.2 tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam //
Rām, Ār, 37, 12.2 ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ //
Rām, Ār, 37, 16.2 rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me //
Rām, Ār, 38, 13.1 tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ /
Rām, Ār, 39, 9.1 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa /
Rām, Ār, 39, 10.2 tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ //
Rām, Ār, 39, 15.1 avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ /
Rām, Ār, 40, 8.2 girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca //
Rām, Ār, 40, 25.2 samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ //
Rām, Ār, 41, 31.2 manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa //
Rām, Ār, 42, 16.1 tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ /
Rām, Ār, 43, 28.1 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ /
Rām, Ār, 44, 31.3 sarvair atithisatkāraiḥ pūjayāmāsa maithilī //
Rām, Ār, 45, 4.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Ār, 45, 10.3 viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ //
Rām, Ār, 45, 24.2 sarvāsām eva bhadraṃ te mamāgramahiṣī bhava //
Rām, Ār, 45, 27.1 pañca dāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ /
Rām, Ār, 46, 12.2 sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā //
Rām, Ār, 46, 17.1 sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam /
Rām, Ār, 46, 20.1 kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam /
Rām, Ār, 46, 21.1 avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ /
Rām, Ār, 47, 33.2 sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api //
Rām, Ār, 47, 36.2 lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ //
Rām, Ār, 48, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ār, 49, 1.2 kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ //
Rām, Ār, 50, 9.2 jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam //
Rām, Ār, 50, 11.1 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ /
Rām, Ār, 50, 13.1 taptābharaṇasarvāṅgī pītakauśeyavāsanī /
Rām, Ār, 50, 38.1 iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan /
Rām, Ār, 51, 16.1 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
Rām, Ār, 51, 23.1 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī /
Rām, Ār, 52, 26.1 apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ /
Rām, Ār, 53, 15.1 teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām /
Rām, Ār, 53, 16.1 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam /
Rām, Ār, 53, 28.1 iha sarvāṇi mālyāni divyagandhāni maithili /
Rām, Ār, 54, 6.2 rāghave nirviṣāḥ sarve suparṇe pannagā yathā //
Rām, Ār, 54, 28.2 ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva //
Rām, Ār, 54, 30.1 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām /
Rām, Ār, 54, 30.2 sarvakālamadaiś cāpi dvijaiḥ samupasevitām //
Rām, Ār, 58, 27.2 vibhajyāṅgāni sarvāṇi mayā virahitā priyā //
Rām, Ār, 58, 35.1 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
Rām, Ār, 59, 16.2 vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā /
Rām, Ār, 59, 23.2 vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ //
Rām, Ār, 59, 26.1 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ /
Rām, Ār, 60, 12.2 sarvaṃ vyapanayacchokam vaidehī kva nu sā gatā //
Rām, Ār, 60, 14.2 sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate //
Rām, Ār, 60, 19.2 yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham //
Rām, Ār, 60, 37.2 ajñānād avamanyeran sarvabhūtāni lakṣmaṇa //
Rām, Ār, 60, 39.2 adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca /
Rām, Ār, 60, 45.1 nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa /
Rām, Ār, 60, 51.2 nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 61, 4.1 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ /
Rām, Ār, 61, 5.2 etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ //
Rām, Ār, 61, 10.1 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ /
Rām, Ār, 62, 10.1 yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam /
Rām, Ār, 62, 11.2 na daivasya pramuñcanti sarvabhūtāni dehinaḥ //
Rām, Ār, 62, 20.1 kiṃ te sarvavināśena kṛtena puruṣarṣabha /
Rām, Ār, 63, 8.2 ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ //
Rām, Ār, 65, 12.1 tayor anveṣator evaṃ sarvaṃ tad vanam ojasā /
Rām, Ār, 65, 29.1 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 65, 29.3 nātibhāro 'sti daivasya sarvabhūteṣu lakṣmaṇa //
Rām, Ār, 67, 31.2 sarvān parisṛto lokān purā vai kāraṇāntare //
Rām, Ār, 68, 5.2 utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ //
Rām, Ār, 68, 8.1 rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate /
Rām, Ār, 68, 18.1 sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ /
Rām, Ār, 69, 20.1 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam /
Rām, Ār, 70, 20.2 dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ //
Rām, Ki, 1, 48.1 nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca /
Rām, Ki, 2, 2.1 udvignahṛdayaḥ sarvā diśaḥ samavalokayan /
Rām, Ki, 2, 4.2 sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha //
Rām, Ki, 2, 10.1 tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ /
Rām, Ki, 2, 12.2 saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ //
Rām, Ki, 2, 17.1 buddhivijñānasampanna iṅgitaiḥ sarvam ācara /
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 2, 18.1 sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ /
Rām, Ki, 3, 12.3 sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ //
Rām, Ki, 4, 7.1 śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ /
Rām, Ki, 4, 10.1 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ /
Rām, Ki, 4, 14.1 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ /
Rām, Ki, 5, 10.1 bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ /
Rām, Ki, 5, 18.1 tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam /
Rām, Ki, 6, 21.2 yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān //
Rām, Ki, 7, 19.2 varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava //
Rām, Ki, 8, 18.1 vālino me bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 8, 34.2 nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati //
Rām, Ki, 9, 3.2 ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ //
Rām, Ki, 9, 8.1 sa tu nirdhūya sarvānno nirjagāma mahābalaḥ /
Rām, Ki, 10, 24.1 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat /
Rām, Ki, 10, 25.1 vālinas tu bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 11, 29.2 harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām //
Rām, Ki, 11, 35.2 visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā //
Rām, Ki, 12, 7.2 rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam //
Rām, Ki, 12, 8.1 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha /
Rām, Ki, 12, 14.1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm /
Rām, Ki, 14, 1.1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām /
Rām, Ki, 15, 2.1 śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam /
Rām, Ki, 17, 2.1 sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ /
Rām, Ki, 17, 15.2 iti te sarvabhūtāni kathayanti yaśo bhuvi //
Rām, Ki, 17, 32.2 nāstikaḥ parivettā ca sarve nirayagāminaḥ //
Rām, Ki, 18, 15.2 hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham //
Rām, Ki, 18, 28.1 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ /
Rām, Ki, 19, 7.2 rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ //
Rām, Ki, 19, 13.1 abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam /
Rām, Ki, 19, 24.1 arcitaṃ sarvalokasya sapatākaṃ savedikam /
Rām, Ki, 21, 2.2 avyagras tad avāpnoti sarvaṃ pretya śubhāśubham //
Rām, Ki, 21, 8.1 sarve ca hariśārdūlāḥ putraś cāyaṃ tavāṅgadaḥ /
Rām, Ki, 21, 10.2 rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ //
Rām, Ki, 21, 14.2 pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ //
Rām, Ki, 23, 21.1 rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim /
Rām, Ki, 24, 4.2 niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam //
Rām, Ki, 24, 27.2 krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ //
Rām, Ki, 24, 28.1 tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ /
Rām, Ki, 24, 29.2 vanāni girayaḥ sarve vikrośantīva sarvataḥ //
Rām, Ki, 24, 31.2 tasthur ekāntam āśritya sarve śokasamanvitāḥ //
Rām, Ki, 24, 34.2 yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe //
Rām, Ki, 24, 38.2 tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ //
Rām, Ki, 25, 2.2 sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ //
Rām, Ki, 25, 5.2 saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ //
Rām, Ki, 25, 18.1 tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram /
Rām, Ki, 25, 19.1 sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣyotthāpya vīryavān /
Rām, Ki, 25, 22.1 tathā sarvāṇi ratnāni sarvabījauṣadhāni ca /
Rām, Ki, 25, 22.1 tathā sarvāṇi ratnāni sarvabījauṣadhāni ca /
Rām, Ki, 25, 30.1 āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ /
Rām, Ki, 25, 34.1 abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ /
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Ki, 26, 17.1 eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ /
Rām, Ki, 27, 46.1 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ /
Rām, Ki, 28, 3.2 prāptavantam abhipretān sarvān eva manorathān //
Rām, Ki, 28, 11.2 samavetāni sarvāṇi sa rājyaṃ mahad aśnute //
Rām, Ki, 28, 24.2 rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam //
Rām, Ki, 28, 28.2 dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe //
Rām, Ki, 28, 28.2 dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe //
Rām, Ki, 29, 9.2 budhyate cārusarvāṅgī sādya me budhyate katham //
Rām, Ki, 30, 24.1 nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ /
Rām, Ki, 30, 24.2 sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ //
Rām, Ki, 30, 24.2 sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ //
Rām, Ki, 30, 27.1 tatas te harayaḥ sarve prākāraparikhāntarāt /
Rām, Ki, 31, 5.1 atra tāvad yathābuddhi sarvair eva yathāvidhi /
Rām, Ki, 31, 14.2 prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca //
Rām, Ki, 32, 2.2 babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ //
Rām, Ki, 32, 5.2 sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām //
Rām, Ki, 32, 15.2 sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitam //
Rām, Ki, 33, 10.2 kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara //
Rām, Ki, 33, 11.1 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ /
Rām, Ki, 34, 21.2 adya tair vānaraiḥ sarvair āgantavyaṃ mahābalaiḥ //
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Ki, 35, 4.1 sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ /
Rām, Ki, 36, 9.1 tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 11.2 ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt //
Rām, Ki, 36, 15.1 te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ /
Rām, Ki, 36, 15.2 ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama //
Rām, Ki, 36, 16.2 dikṣu sarvāsu vikrāntān preṣayāmāsa vānarān //
Rām, Ki, 36, 18.2 vānarā vānarān sarvān rāmahetor acodayan //
Rām, Ki, 36, 27.1 ye tu tvarayituṃ yātā vānarāḥ sarvavānarān /
Rām, Ki, 36, 28.2 sarvadevamanastoṣo babhau divyo manoharaḥ //
Rām, Ki, 36, 33.1 te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 33.1 te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 35.1 te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ /
Rām, Ki, 36, 36.1 sarve parigatāḥ śailāḥ samudrāś ca vanāni ca /
Rām, Ki, 36, 36.2 pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te //
Rām, Ki, 36, 37.2 pratijagrāha ca prītas teṣāṃ sarvam upāyanam //
Rām, Ki, 37, 1.1 pratigṛhya ca tat sarvam upāyanam upāhṛtam /
Rām, Ki, 37, 1.2 vānarān sāntvayitvā ca sarvān eva vyasarjayat //
Rām, Ki, 37, 3.1 sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam /
Rām, Ki, 37, 7.2 baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ //
Rām, Ki, 37, 27.2 prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān //
Rām, Ki, 38, 9.2 cacāla ca mahī sarvā saśailavanakānanā //
Rām, Ki, 38, 16.2 buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ //
Rām, Ki, 38, 33.1 āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca /
Rām, Ki, 38, 36.1 sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān /
Rām, Ki, 38, 37.1 yathā sukhaṃ parvatanirjhareṣu vaneṣu sarveṣu ca vānarendrāḥ /
Rām, Ki, 39, 6.1 nideśavartinaḥ sarve sarve guruhite ratāḥ /
Rām, Ki, 39, 6.1 nideśavartinaḥ sarve sarve guruhite ratāḥ /
Rām, Ki, 39, 22.2 sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ //
Rām, Ki, 39, 27.2 eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ //
Rām, Ki, 39, 42.2 jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham //
Rām, Ki, 39, 46.1 āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam /
Rām, Ki, 39, 55.2 yasmiṃs tejaś ca cakṣuś ca sarvaprāṇabhṛtām api //
Rām, Ki, 39, 59.1 śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca /
Rām, Ki, 40, 10.2 avantīm abhravantīṃ ca sarvam evānupaśyata //
Rām, Ki, 40, 12.2 nadīṃ godāvarīṃ caiva sarvam evānupaśyata //
Rām, Ki, 40, 24.3 tatra sarvātmanā sītā mārgitavyā viśeṣataḥ //
Rām, Ki, 40, 32.2 sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ //
Rām, Ki, 40, 32.2 sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ //
Rām, Ki, 40, 38.2 sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ //
Rām, Ki, 40, 44.1 sarvam etat samālokya yac cānyad api dṛśyate /
Rām, Ki, 41, 15.2 sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ //
Rām, Ki, 41, 27.2 parvataḥ sarvasauvarṇo dhārāprasravaṇāyutaḥ //
Rām, Ki, 41, 33.1 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ /
Rām, Ki, 41, 36.2 adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam //
Rām, Ki, 41, 41.1 teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca /
Rām, Ki, 41, 44.2 kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam //
Rām, Ki, 41, 48.1 śrotavyaṃ sarvam etasya bhavadbhir diṣṭakāribhiḥ /
Rām, Ki, 41, 49.1 bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu /
Rām, Ki, 41, 52.2 āmantrya sarve plavagādhipaṃ te jagmur diśaṃ tāṃ varuṇābhiguptām //
Rām, Ki, 42, 2.1 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam /
Rām, Ki, 42, 8.1 ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ /
Rām, Ki, 42, 18.2 aparvatanadīvṛkṣaṃ sarvasattvavivarjitam //
Rām, Ki, 42, 22.1 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ /
Rām, Ki, 42, 28.2 sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ //
Rām, Ki, 42, 43.1 sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ /
Rām, Ki, 42, 44.2 divyagandharasasparśāḥ sarvakāmān sravanti ca //
Rām, Ki, 42, 46.2 sarvartusukhasevyāni phalanty anye nagottamāḥ //
Rām, Ki, 42, 50.1 sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ /
Rām, Ki, 42, 50.1 sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ /
Rām, Ki, 42, 50.2 sarve kāmārthasahitā vasanti saha yoṣitaḥ //
Rām, Ki, 42, 51.2 śrūyate satataṃ tatra sarvabhūtamanoharaḥ //
Rām, Ki, 42, 60.1 sarvam etad vicetavyaṃ yan mayā parikīrtitam /
Rām, Ki, 42, 62.1 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ /
Rām, Ki, 43, 3.2 viditāḥ sarvalokās te sasāgaradharādharāḥ //
Rām, Ki, 44, 7.1 tataḥ sarvā diśo rājā codayitvā yathātatham /
Rām, Ki, 44, 8.1 evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ /
Rām, Ki, 45, 1.2 kathaṃ bhavān vijānīte sarvaṃ vai maṇḍalaṃ bhuvaḥ //
Rām, Ki, 45, 2.2 śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha //
Rām, Ki, 46, 3.1 sugrīveṇa samākhyātān sarve vānarayūthapāḥ /
Rām, Ki, 46, 4.1 vicintya divasaṃ sarve sītādhigamane dhṛtāḥ /
Rām, Ki, 46, 5.2 āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te //
Rām, Ki, 46, 8.1 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ /
Rām, Ki, 46, 11.1 vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca /
Rām, Ki, 46, 11.2 nimnagāḥ sāgarāntāś ca sarve janapadās tathā //
Rām, Ki, 46, 12.1 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ /
Rām, Ki, 47, 2.1 sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ /
Rām, Ki, 47, 4.1 anveṣamāṇās te sarve vānarāḥ sarvato diśam /
Rām, Ki, 47, 6.1 tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ /
Rām, Ki, 47, 16.2 gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam //
Rām, Ki, 47, 17.1 so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī /
Rām, Ki, 47, 20.3 vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram //
Rām, Ki, 47, 21.1 vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ /
Rām, Ki, 48, 1.1 athāṅgadas tadā sarvān vānarān idam abravīt /
Rām, Ki, 48, 7.2 khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām //
Rām, Ki, 48, 10.2 ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ //
Rām, Ki, 48, 14.1 yathoddiṣṭāni sarvāṇi sugrīveṇa mahātmanā /
Rām, Ki, 48, 14.2 vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ //
Rām, Ki, 49, 4.2 tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam //
Rām, Ki, 49, 11.2 abravīd vānarān sarvān kāntāravanakovidaḥ //
Rām, Ki, 49, 12.2 vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm //
Rām, Ki, 49, 15.1 ity uktās tad bilaṃ sarve viviśus timirāvṛtam /
Rām, Ki, 50, 8.2 ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi //
Rām, Ki, 50, 8.2 ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi //
Rām, Ki, 50, 9.2 pratyuvāca hanūmantaṃ sarvabhūtahite ratā //
Rām, Ki, 50, 10.2 tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam //
Rām, Ki, 50, 12.2 pitāmahād varaṃ lebhe sarvam auśanasaṃ dhanam //
Rām, Ki, 50, 13.1 vidhāya sarvaṃ balavān sarvakāmeśvaras tadā /
Rām, Ki, 50, 13.1 vidhāya sarvaṃ balavān sarvakāmeśvaras tadā /
Rām, Ki, 50, 19.2 bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha //
Rām, Ki, 51, 1.1 atha tān abravīt sarvān viśrāntān hariyūthapān /
Rām, Ki, 51, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ki, 51, 8.1 rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam /
Rām, Ki, 51, 9.1 vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam /
Rām, Ki, 51, 10.1 vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ /
Rām, Ki, 51, 10.1 vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ /
Rām, Ki, 51, 13.1 teṣām api hi sarveṣām anumānam upāgatam /
Rām, Ki, 51, 15.2 tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ //
Rām, Ki, 51, 17.1 yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā /
Rām, Ki, 51, 18.1 evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā /
Rām, Ki, 51, 18.2 pratyuvāca tataḥ sarvān idaṃ vānarayūthapān //
Rām, Ki, 51, 19.1 sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām /
Rām, Ki, 52, 2.1 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi /
Rām, Ki, 52, 4.2 trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān //
Rām, Ki, 52, 7.2 sarvān eva bilād asmād uddhariṣyāmi vānarān //
Rām, Ki, 52, 8.1 nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ /
Rām, Ki, 52, 9.1 tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ /
Rām, Ki, 52, 11.1 tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī /
Rām, Ki, 52, 20.1 śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ /
Rām, Ki, 52, 21.2 prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām //
Rām, Ki, 52, 22.2 na kṣamiṣyati naḥ sarvān aparādhakṛto gatān //
Rām, Ki, 52, 24.2 yāvan na ghātayed rājā sarvān pratigatān itaḥ /
Rām, Ki, 52, 28.2 sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan //
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Ki, 52, 33.1 śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ /
Rām, Ki, 53, 5.1 bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam /
Rām, Ki, 53, 6.2 bhedayāmāsa tān sarvān vānarān vākyasampadā //
Rām, Ki, 53, 7.1 teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam /
Rām, Ki, 53, 11.1 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ /
Rām, Ki, 53, 15.2 tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ //
Rām, Ki, 54, 2.1 sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam /
Rām, Ki, 54, 11.2 anujānīta māṃ sarve gṛhān gacchantu vānarāḥ //
Rām, Ki, 54, 18.2 parivāryāṅgadaṃ sarve vyavasyan prāyam āsitum //
Rām, Ki, 54, 19.2 upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan /
Rām, Ki, 55, 1.1 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale /
Rām, Ki, 55, 10.1 tathā sarvāṇi bhūtāni tiryagyonigatāny api /
Rām, Ki, 56, 2.2 cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati //
Rām, Ki, 56, 4.1 etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ /
Rām, Ki, 56, 18.1 te vayaṃ kapirājasya sarve vacanakāriṇaḥ /
Rām, Ki, 56, 19.2 gatānām api sarveṣāṃ tatra no nāsti jīvitam //
Rām, Ki, 57, 15.1 taruṇī rūpasampannā sarvābharaṇabhūṣitā /
Rām, Ki, 57, 27.3 vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ //
Rām, Ki, 58, 2.1 jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ /
Rām, Ki, 58, 3.2 tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām //
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 59, 2.1 tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam /
Rām, Ki, 59, 5.2 vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃcana //
Rām, Ki, 59, 6.1 tatastu sāgarāñ śailānnadīḥ sarvāḥ sarāṃsi ca /
Rām, Ki, 59, 16.2 praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam //
Rām, Ki, 59, 21.2 daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ //
Rām, Ki, 60, 1.2 ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā //
Rām, Ki, 62, 13.1 ityuktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ /
Rām, Ki, 63, 8.2 viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan //
Rām, Ki, 63, 17.2 imāṃśca yūthapān sarvānmocayet ko mahābhayāt //
Rām, Ki, 63, 21.2 stimitevābhavat sarvā sā tatra harivāhinī //
Rām, Ki, 63, 22.2 sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ //
Rām, Ki, 64, 1.1 tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ /
Rām, Ki, 64, 10.1 teṣāṃ kathayatāṃ tatra sarvāṃstān anumānya ca /
Rām, Ki, 64, 14.1 tāṃśca sarvān hariśreṣṭhāñ jāmbavān punar abravīt /
Rām, Ki, 64, 22.2 bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama //
Rām, Ki, 65, 2.1 vīra vānaralokasya sarvaśāstram athābravīt /
Rām, Ki, 65, 4.2 garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām //
Rām, Ki, 65, 7.2 viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase //
Rām, Ki, 65, 10.1 kapitve cārusarvāṅgī kadācit kāmarūpiṇī /
Rām, Ki, 65, 14.2 dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ //
Rām, Ki, 65, 15.2 manmathāviṣṭasarvāṅgo gatātmā tām aninditām //
Rām, Ki, 65, 24.1 saṃbhrāntāśca surāḥ sarve trailokye kṣubhite sati /
Rām, Ki, 65, 32.2 sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ //
Rām, Ki, 65, 33.2 tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī //
Rām, Ki, 65, 34.2 parā hi sarvabhūtānāṃ hanuman yā gatistava //
Rām, Ki, 65, 35.1 viṣaṇṇā harayaḥ sarve hanuman kim upekṣase /
Rām, Ki, 66, 2.1 tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ /
Rām, Ki, 66, 14.1 utsaheyam atikrāntuṃ sarvān ākāśagocarān /
Rām, Ki, 66, 17.2 drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ //
Rām, Ki, 66, 30.2 tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām //
Rām, Su, 1, 11.2 tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat //
Rām, Su, 1, 41.2 saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ //
Rām, Su, 1, 76.2 kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām //
Rām, Su, 1, 108.2 te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ //
Rām, Su, 1, 122.2 praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ //
Rām, Su, 1, 135.1 vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham /
Rām, Su, 2, 13.1 saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ /
Rām, Su, 2, 32.2 vañcanīyā mayā sarve jānakīṃ parimārgatā //
Rām, Su, 2, 45.2 vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām //
Rām, Su, 4, 2.2 bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśum athābhiyāntam //
Rām, Su, 5, 26.1 sarveṣāṃ samatikramya bhavanāni samantataḥ /
Rām, Su, 6, 3.2 sarvaiśca doṣaiḥ parivarjitāni kapir dadarśa svabalārjitāni //
Rām, Su, 6, 4.2 mahītale sarvaguṇottarāṇi dadarśa laṅkādhipater gṛhāṇi //
Rām, Su, 7, 7.2 sā rāvaṇagṛhe sarvā nityam evānapāyinī //
Rām, Su, 7, 10.2 vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam //
Rām, Su, 7, 59.2 ekīkṛtabhujāḥ sarvāḥ suṣupustatra yoṣitaḥ //
Rām, Su, 8, 27.2 prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva //
Rām, Su, 8, 36.1 paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī /
Rām, Su, 9, 10.1 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ /
Rām, Su, 9, 33.1 evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ /
Rām, Su, 9, 38.1 kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ /
Rām, Su, 9, 39.1 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate /
Rām, Su, 9, 42.2 rāvaṇāntaḥpuraṃ sarvaṃ dṛśyate na ca jānakī //
Rām, Su, 10, 6.1 dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ /
Rām, Su, 10, 7.1 kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ /
Rām, Su, 10, 11.1 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ /
Rām, Su, 10, 16.3 sarvam apyavakāśaṃ sa vicacāra mahākapiḥ //
Rām, Su, 10, 18.2 śvabhrāśca puṣkariṇyaśca sarvaṃ tenāvalokitam //
Rām, Su, 11, 3.2 na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām //
Rām, Su, 11, 4.3 loḍitā vasudhā sarvā na ca paśyāmi jānakīm //
Rām, Su, 11, 46.2 aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati //
Rām, Su, 11, 53.2 apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān //
Rām, Su, 11, 54.2 na matkṛte vinaśyeyuḥ sarve te naravānarāḥ //
Rām, Su, 11, 60.2 diśaḥ sarvāḥ samālokya aśokavanikāṃ prati //
Rām, Su, 11, 62.2 aśokavanikā cintyā sarvasaṃskārasaṃskṛtā //
Rām, Su, 11, 63.2 bhagavān api sarvātmā nātikṣobhaṃ pravāyati //
Rām, Su, 11, 66.2 aśvinau ca mahātmānau marutaḥ sarva eva ca //
Rām, Su, 11, 67.1 siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ /
Rām, Su, 12, 2.1 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ /
Rām, Su, 12, 12.2 dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire //
Rām, Su, 12, 17.2 babhūvur agamāḥ sarve māruteneva nirdhutāḥ //
Rām, Su, 12, 35.2 sachatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ //
Rām, Su, 12, 51.2 avekṣamāṇaśca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ //
Rām, Su, 13, 1.2 avekṣamāṇaśca mahīṃ sarvāṃ tām anvavaikṣata //
Rām, Su, 13, 5.1 sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ /
Rām, Su, 13, 13.1 sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ /
Rām, Su, 13, 27.2 kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ //
Rām, Su, 13, 29.1 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva /
Rām, Su, 14, 19.1 sarvān bhogān parityajya bhartṛsnehabalāt kṛtā /
Rām, Su, 16, 6.1 sa sarvābharaṇair yukto bibhracchriyam anuttamām /
Rām, Su, 16, 6.2 tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ //
Rām, Su, 18, 3.2 sarvāṅgaguṇasampanne sarvalokamanohare //
Rām, Su, 18, 3.2 sarvāṅgaguṇasampanne sarvalokamanohare //
Rām, Su, 18, 17.2 tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te //
Rām, Su, 18, 18.1 vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm /
Rām, Su, 18, 30.1 antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ /
Rām, Su, 18, 30.2 yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki //
Rām, Su, 20, 30.2 saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ //
Rām, Su, 20, 34.2 tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca //
Rām, Su, 21, 1.2 saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha //
Rām, Su, 21, 8.3 mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase //
Rām, Su, 21, 12.2 sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 21, 15.1 tasya sarvasamṛddhasya rāvaṇasya mahātmanaḥ /
Rām, Su, 22, 2.1 kiṃ tvam antaḥpure sīte sarvabhūtamanohare /
Rām, Su, 22, 7.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ /
Rām, Su, 22, 18.1 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām /
Rām, Su, 22, 19.1 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam /
Rām, Su, 22, 20.2 adya prabhṛti sarveṣāṃ lokānām īśvarī bhava /
Rām, Su, 22, 22.2 asminmuhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam //
Rām, Su, 22, 31.2 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām //
Rām, Su, 22, 38.2 viśasyemāṃ tataḥ sarvān samān kuruta pīlukān //
Rām, Su, 22, 39.1 vibhajāma tataḥ sarvā vivādo me na rocate /
Rām, Su, 22, 41.1 surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī /
Rām, Su, 23, 3.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ //
Rām, Su, 24, 25.2 duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ //
Rām, Su, 25, 7.2 sarvā evābruvan bhītāstrijaṭāṃ tām idaṃ vacaḥ //
Rām, Su, 25, 24.2 laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ //
Rām, Su, 25, 25.1 kumbhakarṇādayaśceme sarve rākṣasapuṃgavāḥ /
Rām, Su, 25, 26.2 ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ //
Rām, Su, 26, 18.1 itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī /
Rām, Su, 26, 19.1 upasthitā sā mṛdusarvagātrī śākhāṃ gṛhītvātha nagasya tasya /
Rām, Su, 28, 1.1 hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ /
Rām, Su, 28, 3.2 dikṣu sarvāsu mārgante seyam āsāditā mayā //
Rām, Su, 28, 6.1 yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ /
Rām, Su, 28, 43.1 śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram /
Rām, Su, 28, 43.2 śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe //
Rām, Su, 29, 5.2 rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām //
Rām, Su, 30, 6.1 ahaṃ hi tasyādya manobhavena saṃpīḍitā tadgatasarvabhāvā /
Rām, Su, 31, 6.2 rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā //
Rām, Su, 31, 13.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Su, 32, 5.2 prītisaṃhṛṣṭasarvāṅgī hanūmantam athābravīt //
Rām, Su, 32, 27.2 rājā sarvasya lokasya devo vaiśravaṇo yathā //
Rām, Su, 33, 8.1 rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ /
Rām, Su, 33, 20.2 deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ //
Rām, Su, 33, 36.1 tāni sarvāṇi rāmāya ānīya hariyūthapāḥ /
Rām, Su, 33, 48.2 sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim //
Rām, Su, 33, 62.2 aṅgadapramukhāḥ sarve tataḥ samprasthitā vayam /
Rām, Su, 33, 65.1 etat te sarvam ākhyātaṃ yathāvṛttam anindite /
Rām, Su, 33, 67.1 kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ /
Rām, Su, 35, 28.2 anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ //
Rām, Su, 35, 30.2 harṣavismitasarvāṅgī hanūmantam athābravīt //
Rām, Su, 35, 57.1 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān /
Rām, Su, 35, 61.2 saha sarvarkṣaharibhistyakṣyataḥ prāṇasaṃgraham //
Rām, Su, 36, 6.1 śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ /
Rām, Su, 36, 27.3 trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha //
Rām, Su, 36, 28.1 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ /
Rām, Su, 36, 43.1 srajaśca sarvaratnāni priyā yāśca varāṅganāḥ /
Rām, Su, 37, 7.2 sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃśca vānarān //
Rām, Su, 38, 21.2 sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam //
Rām, Su, 40, 1.2 babhūvustrāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ //
Rām, Su, 40, 8.1 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā /
Rām, Su, 40, 25.2 yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ //
Rām, Su, 40, 35.2 nihatān kiṃkarān sarvān rāvaṇāya nyavedayan //
Rām, Su, 41, 9.2 samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām //
Rām, Su, 41, 17.2 āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ //
Rām, Su, 43, 14.2 tat sainyam agamat sarvaṃ diśo daśa bhayārditam //
Rām, Su, 44, 4.1 yāta senāgragāḥ sarve mahābalaparigrahāḥ /
Rām, Su, 44, 7.2 yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ //
Rām, Su, 44, 15.1 te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ /
Rām, Su, 44, 16.2 śastraiśca vividhaistīkṣṇaiḥ sarvaiścopacitā balaiḥ //
Rām, Su, 44, 19.1 taṃ samīkṣyaiva te sarve dikṣu sarvāsvavasthitāḥ /
Rām, Su, 44, 19.1 taṃ samīkṣyaiva te sarve dikṣu sarvāsvavasthitāḥ /
Rām, Su, 45, 26.2 na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate //
Rām, Su, 46, 7.1 nihatāḥ kiṃkarāḥ sarve jambumālī ca rākṣasaḥ /
Rām, Su, 46, 20.2 diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ //
Rām, Su, 46, 30.2 sarvabhūtamanogrāhi cakratur yuddham uttamam //
Rām, Su, 46, 48.2 punaśca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve //
Rām, Su, 47, 17.2 aho rākṣasarājasya sarvalakṣaṇayuktatā //
Rām, Su, 49, 11.2 harīn saṃpreṣayāmāsa diśaḥ sarvā harīśvaraḥ //
Rām, Su, 49, 12.2 dikṣu sarvāsu mārgante adhaścopari cāmbare //
Rām, Su, 49, 33.2 kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm //
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 51, 4.2 samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ //
Rām, Su, 51, 5.1 ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram /
Rām, Su, 51, 12.1 sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi /
Rām, Su, 51, 19.2 ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ //
Rām, Su, 51, 38.2 rakṣiṇastān punaḥ sarvān sūdayāmāsa mārutiḥ //
Rām, Su, 53, 7.2 laṅkāyāḥ kaścid uddeśaḥ sarvā bhasmīkṛtā purī //
Rām, Su, 53, 15.2 bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ //
Rām, Su, 53, 18.1 athavā cārusarvāṅgī rakṣitā svena tejasā /
Rām, Su, 55, 11.2 babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ //
Rām, Su, 55, 12.2 upāmantrya harīn sarvān idaṃ vacanam abravīt //
Rām, Su, 55, 17.2 dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayastadā //
Rām, Su, 55, 19.1 tataste prītamanasaḥ sarve vānarapuṃgavāḥ /
Rām, Su, 55, 20.1 parivārya ca te sarve parāṃ prītim upāgatāḥ /
Rām, Su, 55, 20.2 prahṛṣṭavadanāḥ sarve tam arogam upāgatam //
Rām, Su, 55, 28.2 niśamya māruteḥ sarve muditā vānarābhavan //
Rām, Su, 55, 32.2 sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām //
Rām, Su, 55, 36.3 tasthuḥ prāñjalayaḥ sarve hanūmadvadanonmukhāḥ //
Rām, Su, 56, 4.1 tattvataḥ sarvam etannaḥ prabrūhi tvaṃ mahākape /
Rām, Su, 56, 33.1 tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ /
Rām, Su, 56, 46.1 tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām /
Rām, Su, 56, 73.1 tatastāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ /
Rām, Su, 56, 103.3 parigheṇaiva tān sarvānnayāmi yamasādanam //
Rām, Su, 56, 104.3 tān ahaṃ saha sainyān vai sarvān evābhyasūdayam //
Rām, Su, 56, 108.1 tasyāpyahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam /
Rām, Su, 56, 112.2 tat sarvaṃ ca mayā tatra sītārtham iti jalpitam //
Rām, Su, 56, 120.1 tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tviha /
Rām, Su, 56, 139.2 sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam //
Rām, Su, 56, 140.1 etat sarvaṃ mayā tatra yathāvad upapāditam /
Rām, Su, 56, 140.2 atra yanna kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti //
Rām, Su, 57, 1.1 etad ākhyānaṃ tat sarvaṃ hanūmānmārutātmajaḥ /
Rām, Su, 57, 9.1 anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā /
Rām, Su, 57, 14.1 tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā /
Rām, Su, 57, 17.2 yad atra pratikartavyaṃ tat sarvam upapādyatām //
Rām, Su, 58, 1.2 jāmbavatpramukhān sarvān anujñāpya mahākapīn //
Rām, Su, 58, 10.1 sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ /
Rām, Su, 58, 14.1 aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ /
Rām, Su, 58, 14.2 sarvāvadhyatvam atulam anayor dattavān purā //
Rām, Su, 58, 16.2 laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ //
Rām, Su, 59, 2.1 prītimantastataḥ sarve vāyuputrapuraḥsarāḥ /
Rām, Su, 59, 6.1 priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ /
Rām, Su, 59, 6.1 priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ /
Rām, Su, 59, 6.2 sarve rāmapratīkāre niścitārthā manasvinaḥ //
Rām, Su, 59, 8.2 adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam //
Rām, Su, 59, 8.2 adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam //
Rām, Su, 59, 13.1 tataścānumatāḥ sarve samprahṛṣṭā vanaukasaḥ /
Rām, Su, 60, 5.1 pūjayitvāṅgadaṃ sarve vānarā vānararṣabham /
Rām, Su, 60, 7.1 utpatya ca tataḥ sarve vanapālān samāgatāḥ /
Rām, Su, 60, 8.2 ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare //
Rām, Su, 60, 19.2 samabhyadhāvad vegena te ca sarve plavaṃgamāḥ //
Rām, Su, 60, 29.1 sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthive /
Rām, Su, 60, 31.1 sa vānarān imān sarvānmadhulubdhān gatāyuṣaḥ /
Rām, Su, 60, 36.1 sa nipatya mahāvīryaḥ sarvaistaiḥ parivāritaḥ /
Rām, Su, 61, 6.2 nivāryamāṇāste sarve bhruvau vai darśayanti hi //
Rām, Su, 61, 22.2 abhigamya yathā sarve pibanti madhu vānarāḥ //
Rām, Su, 62, 4.2 vimadān uddhatān sarvān mehamānān madhūdakam //
Rām, Su, 62, 9.2 ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām //
Rām, Su, 62, 11.2 śīghraṃ preṣaya sarvāṃstān iti hovāca pārthivaḥ //
Rām, Su, 62, 15.1 sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ /
Rām, Su, 62, 18.2 aiśvaryamadamatto hi sarvo 'ham iti manyate //
Rām, Su, 62, 20.1 sarve vayam api prāptāstatra gantuṃ kṛtakṣaṇāḥ /
Rām, Su, 62, 23.1 utpatantam anūtpetuḥ sarve te hariyūthapāḥ /
Rām, Su, 63, 4.1 etad ākhyānti te sarve harayo rāmasaṃnidhau /
Rām, Su, 63, 5.2 etanme sarvam ākhyāta vaidehīṃ prati vānarāḥ //
Rām, Su, 63, 16.1 tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā /
Rām, Su, 63, 25.1 etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā /
Rām, Su, 63, 26.2 devyā cākhyātaṃ sarvam evānupūrvyād vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa //
Rām, Su, 65, 1.2 sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave //
Rām, Su, 65, 14.1 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ /
Rām, Su, 65, 30.1 sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam /
Rām, Su, 65, 33.2 sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam //
Rām, Yu, 1, 12.1 eṣa sarvasvabhūtastu pariṣvaṅgo hanūmataḥ /
Rām, Yu, 2, 6.2 sarvārthā vyavasīdanti vyasanaṃ cādhigacchati //
Rām, Yu, 2, 7.1 ime śūrāḥ samarthāśca sarve no hariyūthapāḥ /
Rām, Yu, 2, 11.2 sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ityupadhāryatām //
Rām, Yu, 2, 12.2 tad alaṃ viklavā buddhī rājan sarvārthanāśanī //
Rām, Yu, 2, 14.2 vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ //
Rām, Yu, 2, 15.1 tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ /
Rām, Yu, 2, 18.2 niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati //
Rām, Yu, 3, 3.2 jñātum icchāmi tat sarvaṃ darśanād iva vānara //
Rām, Yu, 3, 5.2 sarvam ācakṣva tattvena sarvathā kuśalo hyasi //
Rām, Yu, 3, 7.1 śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ /
Rām, Yu, 3, 23.2 śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ //
Rām, Yu, 3, 25.2 carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ //
Rām, Yu, 3, 25.2 carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ //
Rām, Yu, 3, 32.1 evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham /
Rām, Yu, 4, 4.2 abhiprayāma sugrīva sarvānīkasamāvṛtāḥ //
Rām, Yu, 4, 19.1 te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ /
Rām, Yu, 4, 23.1 hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ /
Rām, Yu, 4, 26.1 rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ /
Rām, Yu, 4, 29.2 sarvām eko hyavaṣṭabhya rarakṣa harivāhinīm //
Rām, Yu, 4, 36.2 tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ //
Rām, Yu, 4, 40.2 śubhāni tava paśyāmi sarvāṇyevārthasiddhaye //
Rām, Yu, 4, 42.1 prasannāśca diśaḥ sarvā vimalaśca divākaraḥ /
Rām, Yu, 4, 43.2 arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam //
Rām, Yu, 4, 47.1 sarvaṃ caitad vināśāya rākṣasānām upasthitam /
Rām, Yu, 4, 54.1 vānarāstvaritaṃ yānti sarve yuddhābhinandanaḥ /
Rām, Yu, 6, 1.3 abravīd rākṣasān sarvān hriyā kiṃcid avāṅmukhaḥ //
Rām, Yu, 6, 3.2 āvilā ca purī laṅkā sarvā hanumatā kṛtā //
Rām, Yu, 6, 18.2 hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama //
Rām, Yu, 7, 1.2 ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram //
Rām, Yu, 7, 13.2 suyuddhena ca te sarve lokāstatra sutoṣitāḥ //
Rām, Yu, 8, 3.1 sarve pramattā viśvastā vañcitāḥ sma hanūmatā /
Rām, Yu, 8, 4.1 sarvāṃ sāgaraparyantāṃ saśailavanakānanām /
Rām, Yu, 8, 6.2 idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam //
Rām, Yu, 8, 13.1 sarve bhavantastiṣṭhantu mahārājena saṃgatāḥ /
Rām, Yu, 8, 15.2 eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān //
Rām, Yu, 9, 5.2 abruvan rāvaṇaṃ sarve pradīptā iva tejasā //
Rām, Yu, 9, 7.1 tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ /
Rām, Yu, 9, 19.1 vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ /
Rām, Yu, 10, 3.1 jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa /
Rām, Yu, 10, 17.1 baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā /
Rām, Yu, 11, 4.2 hanūmatpramukhān sarvān idaṃ vacanam uttamam //
Rām, Yu, 11, 5.1 eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ /
Rām, Yu, 11, 6.1 sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ /
Rām, Yu, 11, 15.1 sarvalokaśaraṇyāya rāghavāya mahātmane /
Rām, Yu, 12, 2.2 śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ //
Rām, Yu, 12, 17.2 ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ //
Rām, Yu, 12, 20.2 abhayaṃ sarvabhūtebhyo dadāmyetad vrataṃ mama //
Rām, Yu, 13, 4.2 bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ //
Rām, Yu, 13, 12.2 tarāma tarasā sarve sasainyā varuṇālayam //
Rām, Yu, 15, 24.3 dadṛśuḥ sarvabhūtāni sāgare setubandhanam //
Rām, Yu, 16, 16.2 abravīt prahasan vākyaṃ sarvabhūtahite rataḥ //
Rām, Yu, 16, 26.2 utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ //
Rām, Yu, 16, 28.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 17, 2.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 17, 8.2 sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ //
Rām, Yu, 17, 11.2 laṅkā pravepate sarvā saśailavanakānanā //
Rām, Yu, 17, 12.1 sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ /
Rām, Yu, 17, 30.1 etasya balinaḥ sarve vihārā nāma yūthapāḥ /
Rām, Yu, 18, 10.2 sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 16.2 prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam //
Rām, Yu, 18, 32.1 bhramarācaritā yatra sarvakāmaphaladrumāḥ /
Rām, Yu, 18, 37.2 sarve vaiśvānarasamā jvalitāśīviṣopamāḥ //
Rām, Yu, 18, 42.1 sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ /
Rām, Yu, 18, 42.1 sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ /
Rām, Yu, 18, 42.2 sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām //
Rām, Yu, 19, 1.2 balam ālokayan sarvaṃ śuko vākyam athābravīt //
Rām, Yu, 19, 23.2 naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ //
Rām, Yu, 19, 25.2 eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān //
Rām, Yu, 19, 28.2 sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam //
Rām, Yu, 20, 2.2 sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam //
Rām, Yu, 20, 18.2 vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ //
Rām, Yu, 21, 9.2 rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ //
Rām, Yu, 21, 15.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 21, 35.1 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam /
Rām, Yu, 22, 3.1 mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ /
Rām, Yu, 22, 23.2 diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha //
Rām, Yu, 23, 3.1 etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā /
Rām, Yu, 23, 4.2 kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā //
Rām, Yu, 23, 35.1 amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ /
Rām, Yu, 23, 37.1 sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ /
Rām, Yu, 23, 40.1 avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ /
Rām, Yu, 24, 5.1 sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam /
Rām, Yu, 24, 6.2 tacca me viditaṃ sarvam abhiniṣkramya maithili //
Rām, Yu, 24, 12.1 ayuktabuddhikṛtyena sarvabhūtavirodhinā /
Rām, Yu, 24, 13.1 śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam /
Rām, Yu, 24, 17.2 eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ //
Rām, Yu, 24, 18.2 sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam //
Rām, Yu, 25, 11.2 nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ //
Rām, Yu, 25, 18.1 ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ /
Rām, Yu, 25, 19.2 kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ //
Rām, Yu, 25, 25.3 rākṣasānāṃ ca sarveṣām ātmanaśca vadhena hi //
Rām, Yu, 25, 27.2 śruto vai sarvasainyānāṃ kampayan dharaṇītalam //
Rām, Yu, 26, 3.1 atha tān sacivāṃstatra sarvān ābhāṣya rāvaṇaḥ /
Rām, Yu, 26, 3.2 sabhāṃ saṃnādayan sarvām ityuvāca mahābalaḥ //
Rām, Yu, 26, 10.1 tasya devarṣayaḥ sarve gandharvāśca jayaiṣiṇaḥ /
Rām, Yu, 26, 18.3 diśo vipradrutāḥ sarve stanayitnur ivoṣṇage //
Rām, Yu, 26, 21.2 vināśam anupaśyāmi sarveṣāṃ rakṣasām aham //
Rām, Yu, 26, 30.2 kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate /
Rām, Yu, 27, 5.2 hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ //
Rām, Yu, 28, 8.1 bhūtvā śakunayaḥ sarve praviṣṭāśca ripor balam /
Rām, Yu, 28, 9.2 rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu //
Rām, Yu, 28, 15.2 māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ //
Rām, Yu, 28, 29.1 parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ /
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 29, 3.2 adhyārohāmahe sarve vatsyāmo 'tra niśām imām //
Rām, Yu, 29, 16.1 te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ /
Rām, Yu, 31, 31.2 saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ //
Rām, Yu, 31, 36.1 sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ /
Rām, Yu, 31, 36.1 sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ /
Rām, Yu, 31, 36.2 sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ //
Rām, Yu, 31, 36.2 sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ //
Rām, Yu, 31, 42.1 āvṛtaḥ sa giriḥ sarvaistaiḥ samantāt plavaṃgamaiḥ /
Rām, Yu, 31, 46.2 laṅkā pracalitā sarvā saśailavanakānanā //
Rām, Yu, 31, 47.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 31, 54.2 rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ //
Rām, Yu, 31, 65.1 tad rāmavacanaṃ sarvam anyūnādhikam uttamam /
Rām, Yu, 31, 76.2 bhūmau nipatitāḥ sarve rākṣasendrasya paśyataḥ //
Rām, Yu, 31, 82.1 caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ /
Rām, Yu, 32, 4.1 sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām /
Rām, Yu, 32, 25.2 niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā //
Rām, Yu, 33, 29.2 jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām //
Rām, Yu, 34, 15.2 kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā //
Rām, Yu, 34, 20.1 te tu rāmeṇa bāṇaughaiḥ sarvamarmasu tāḍitāḥ /
Rām, Yu, 34, 30.2 bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ //
Rām, Yu, 35, 4.2 ākāśaṃ viviśuḥ sarve mārgamāṇā diśo daśa //
Rām, Yu, 35, 7.1 rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān /
Rām, Yu, 35, 17.1 tato vibhinnasarvāṅgau śaraśalyācitāvubhau /
Rām, Yu, 35, 19.2 śaraveṣṭitasarvāṅgāvārtau paramapīḍitau //
Rām, Yu, 36, 7.2 babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ //
Rām, Yu, 36, 8.1 antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ /
Rām, Yu, 36, 11.2 uvāca paramaprīto harṣayan sarvanairṛtān //
Rām, Yu, 36, 13.2 sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ //
Rām, Yu, 36, 15.2 so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā //
Rām, Yu, 36, 16.1 rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām /
Rām, Yu, 36, 16.2 vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ //
Rām, Yu, 36, 17.1 evam uktvā tu tān sarvān rākṣasān paripārśvagān /
Rām, Yu, 36, 17.2 yūthapān api tān sarvāṃstāḍayāmāsa rāvaṇiḥ //
Rām, Yu, 36, 20.1 evam uktāstu te sarve rākṣasāḥ kūṭayodhinaḥ /
Rām, Yu, 36, 21.1 vineduśca mahānādān sarve te jaladopamāḥ /
Rām, Yu, 36, 23.2 praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān //
Rām, Yu, 36, 24.2 sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat //
Rām, Yu, 36, 32.1 tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam /
Rām, Yu, 36, 35.2 yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmyaham //
Rām, Yu, 36, 39.1 indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ /
Rām, Yu, 36, 42.2 pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat //
Rām, Yu, 37, 4.1 vīkṣamāṇā diśaḥ sarvāstiryag ūrdhvaṃ ca vānarāḥ /
Rām, Yu, 37, 9.2 mām upasthāsyate sītā sarvābharaṇabhūṣitā //
Rām, Yu, 37, 16.2 dadarśa vānarāṇāṃ tu sarvaṃ sainyaṃ nipātitam //
Rām, Yu, 37, 19.2 sāyakaiśchinnasarvāṅgau śarastambhamayau kṣitau //
Rām, Yu, 38, 2.2 te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 3.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 4.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 5.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 14.2 kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam //
Rām, Yu, 39, 2.1 sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ /
Rām, Yu, 39, 28.3 kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā //
Rām, Yu, 39, 29.2 anujñātā mayā sarve yatheṣṭaṃ gantum arhatha //
Rām, Yu, 39, 30.1 śuśruvustasya te sarve vānarāḥ paridevitam /
Rām, Yu, 39, 31.1 tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ /
Rām, Yu, 39, 32.2 vānarā dudruvuḥ sarve manyamānāstu rāvaṇim //
Rām, Yu, 40, 12.1 te nivṛttāḥ punaḥ sarve vānarāstyaktasaṃbhramāḥ /
Rām, Yu, 40, 34.1 mahatā pakṣavātena sarve dvīpamahādrumāḥ /
Rām, Yu, 40, 35.2 śīghraṃ sarvāṇi yādāṃsi jagmuśca lavaṇārṇavam //
Rām, Yu, 40, 36.2 vānarā dadṛśuḥ sarve jvalantam iva pāvakam //
Rām, Yu, 40, 53.1 prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ /
Rām, Yu, 41, 7.1 jñāyatāṃ tūrṇam eteṣāṃ sarveṣāṃ vanacāriṇām /
Rām, Yu, 41, 10.1 saṃtrastahṛdayāḥ sarve prākārād avaruhya te /
Rām, Yu, 41, 10.2 viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ //
Rām, Yu, 41, 16.2 saṃśayastham idaṃ sarvam anupaśyāmyahaṃ balam //
Rām, Yu, 42, 1.2 vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ //
Rām, Yu, 42, 35.1 sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ /
Rām, Yu, 43, 2.2 akampanaṃ puraskṛtya sarvaśastraprakovidam //
Rām, Yu, 43, 8.2 ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ //
Rām, Yu, 43, 13.1 sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ /
Rām, Yu, 43, 13.1 sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ /
Rām, Yu, 44, 5.2 etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam //
Rām, Yu, 44, 7.2 akampanaśarair bhagnāḥ sarva eva pradudruvuḥ //
Rām, Yu, 44, 9.1 taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ /
Rām, Yu, 44, 30.2 vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ //
Rām, Yu, 44, 31.1 tyaktapraharaṇāḥ sarve rākṣasāste parājitāḥ /
Rām, Yu, 44, 34.2 sametya harayaḥ sarve hanūmantam apūjayan //
Rām, Yu, 44, 35.1 so 'pi prahṛṣṭastān sarvān harīn sampratyapūjayat /
Rām, Yu, 45, 2.2 purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum //
Rām, Yu, 45, 7.2 vijayāyābhiniryāhi yatra sarve vanaukasaḥ //
Rām, Yu, 45, 32.2 laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Yu, 46, 15.2 ete prahastasacivāḥ sarve jaghnur vanaukasaḥ //
Rām, Yu, 47, 29.1 sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ /
Rām, Yu, 47, 29.1 sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ /
Rām, Yu, 47, 29.2 sarve dīptāyudhadharā yodhāścāsya mahaujasaḥ //
Rām, Yu, 48, 5.1 sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ /
Rām, Yu, 48, 13.1 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām /
Rām, Yu, 48, 19.1 kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm /
Rām, Yu, 48, 32.2 tato bhuśuṇḍīmusalāni sarve rakṣogaṇāste jagṛhur gadāśca //
Rām, Yu, 48, 38.2 bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇair avādayan //
Rām, Yu, 48, 39.2 mudgarair musalaiścaiva sarvaprāṇasamudyataiḥ //
Rām, Yu, 48, 40.2 saparvatavanā sarvā so 'pi naiva prabudhyate //
Rām, Yu, 48, 43.1 mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ /
Rām, Yu, 48, 56.1 sa sarvān sāntvayāmāsa nairṛtānnairṛtarṣabhaḥ /
Rām, Yu, 48, 68.1 sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam /
Rām, Yu, 48, 74.2 ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ //
Rām, Yu, 48, 77.1 tathetyuktvā tu te sarve punar āgamya rākṣasāḥ /
Rām, Yu, 48, 78.1 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ /
Rām, Yu, 49, 6.2 yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatastataḥ //
Rām, Yu, 49, 21.1 vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ /
Rām, Yu, 49, 31.1 ucyantāṃ vānarāḥ sarve yantram etat samucchritam /
Rām, Yu, 49, 33.1 gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake /
Rām, Yu, 49, 34.2 tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ //
Rām, Yu, 50, 16.1 sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām /
Rām, Yu, 50, 18.3 na hi te sarvabhūteṣu dṛśyate sadṛśo balī //
Rām, Yu, 51, 9.1 dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate /
Rām, Yu, 51, 31.1 avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava /
Rām, Yu, 51, 35.2 laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ //
Rām, Yu, 51, 46.2 nihatya rāmaṃ saha lakṣmaṇena khādāmi sarvān hariyūthamukhyān //
Rām, Yu, 52, 7.1 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam /
Rām, Yu, 52, 13.2 rākṣasāṃstān pure sarvān bhītān adyāpi paśyasi //
Rām, Yu, 52, 16.1 saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane /
Rām, Yu, 53, 12.2 sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam //
Rām, Yu, 53, 18.2 rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya //
Rām, Yu, 53, 25.1 sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ /
Rām, Yu, 53, 38.2 hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge //
Rām, Yu, 53, 47.2 vāyununnā iva ghanā yayuḥ sarvā diśastadā //
Rām, Yu, 54, 17.2 sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha //
Rām, Yu, 54, 19.1 kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca /
Rām, Yu, 54, 27.1 etāvad uktvā vacanaṃ sarve te bhejire diśaḥ /
Rām, Yu, 54, 28.2 sāntvaiśca bahumānaiśca tataḥ sarve nivartitāḥ //
Rām, Yu, 55, 1.2 naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ //
Rām, Yu, 55, 24.1 taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ /
Rām, Yu, 55, 27.1 bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ /
Rām, Yu, 55, 29.2 babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ //
Rām, Yu, 55, 37.2 tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ //
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 55, 93.2 śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 55, 94.1 sarvān samabhidhāvantaṃ yathā ruṣṭaṃ diśāgajam /
Rām, Yu, 55, 101.2 pātayann iva sarveṣāṃ hṛdayāni vanaukasām //
Rām, Yu, 55, 104.1 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat /
Rām, Yu, 55, 126.2 cacāla bhūr bhūmidharāśca sarve harṣācca devāstumulaṃ praṇeduḥ //
Rām, Yu, 57, 5.2 sa sarvāyudhasampanno rāghavaṃ śāstum arhasi //
Rām, Yu, 57, 11.1 antarikṣacarāḥ sarve sarve māyāviśāradāḥ /
Rām, Yu, 57, 11.1 antarikṣacarāḥ sarve sarve māyāviśāradāḥ /
Rām, Yu, 57, 11.2 sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ //
Rām, Yu, 57, 11.2 sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ //
Rām, Yu, 57, 12.1 sarve 'strabalasampannāḥ sarve vistīrṇakīrtayaḥ /
Rām, Yu, 57, 12.1 sarve 'strabalasampannāḥ sarve vistīrṇakīrtayaḥ /
Rām, Yu, 57, 12.2 sarve samaram āsādya na śrūyante sma nirjitāḥ //
Rām, Yu, 57, 13.1 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ /
Rām, Yu, 57, 13.1 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ /
Rām, Yu, 57, 13.2 sarve pravaravijñānāḥ sarve labdhavarāstathā //
Rām, Yu, 57, 13.2 sarve pravaravijñānāḥ sarve labdhavarāstathā //
Rām, Yu, 57, 18.1 sarvauṣadhībhir gandhaiśca samālabhya mahābalāḥ /
Rām, Yu, 57, 20.1 sarvāyudhasamāyuktaṃ tūṇībhiśca svalaṃkṛtam /
Rām, Yu, 57, 21.1 hayottamasamāyuktaṃ sarvāyudhasamākulam /
Rām, Yu, 57, 24.2 āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām //
Rām, Yu, 57, 67.1 dikṣu sarvāsu balavān vicacāra narāntakaḥ /
Rām, Yu, 57, 68.2 utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān //
Rām, Yu, 58, 15.1 sa vihvalitasarvāṅgo vātoddhata iva drumaḥ /
Rām, Yu, 58, 37.2 nanāda girisaṃkāśastrāsayan sarvanairṛtān //
Rām, Yu, 58, 44.2 jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām //
Rām, Yu, 59, 7.2 bhayārtā vānarāḥ sarve vidravanti diśo daśa //
Rām, Yu, 59, 24.2 yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ //
Rām, Yu, 59, 27.2 vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ //
Rām, Yu, 59, 40.1 tāṃścaiva sarvān sa harīñ śaraiḥ sarvāyasair balī /
Rām, Yu, 59, 40.1 tāṃścaiva sarvān sa harīñ śaraiḥ sarvāyasair balī /
Rām, Yu, 59, 59.1 sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ /
Rām, Yu, 60, 5.2 gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram //
Rām, Yu, 60, 14.2 cārucāmaramukhyaiśca mukhyaḥ sarvadhanuṣmatām //
Rām, Yu, 60, 23.2 chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ //
Rām, Yu, 60, 26.2 dhanuścātmarathaṃ caiva sarvaṃ tatrābhyamantrayat //
Rām, Yu, 60, 32.1 tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 60, 40.2 vivyādha hariśārdūlān sarvāṃstān rākṣasottamaḥ //
Rām, Yu, 60, 46.1 pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ /
Rām, Yu, 60, 46.2 etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam //
Rām, Yu, 61, 31.2 sarvauṣadhiyutaṃ vīra drakṣyasyauṣadhiparvatam //
Rām, Yu, 61, 34.1 tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi /
Rām, Yu, 61, 43.2 laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt //
Rām, Yu, 61, 48.1 sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam /
Rām, Yu, 61, 55.2 sa dīptasarvauṣadhisaṃpradīptaṃ dadarśa sarvauṣadhiparvatendram //
Rām, Yu, 61, 55.2 sa dīptasarvauṣadhisaṃpradīptaṃ dadarśa sarvauṣadhiparvatendram //
Rām, Yu, 61, 58.1 mahauṣadhyastu tāḥ sarvāstasmin parvatasattame /
Rām, Yu, 62, 7.2 āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām //
Rām, Yu, 62, 38.1 śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ /
Rām, Yu, 63, 17.1 sa pracicheda tān sarvān bibheda ca punaḥ śilāḥ /
Rām, Yu, 63, 20.2 samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām //
Rām, Yu, 64, 8.2 saha caivāmarāvatyā sarvaiśca bhavanaiḥ saha //
Rām, Yu, 65, 9.1 atha tān rākṣasān sarvānmakarākṣo 'bravīd idam /
Rām, Yu, 65, 9.2 yūyaṃ sarve prayudhyadhvaṃ purastānmama rākṣasāḥ //
Rām, Yu, 65, 13.2 sarve nānāyudhopetā balavantaḥ samāhitāḥ //
Rām, Yu, 65, 20.2 acintya nirgatāḥ sarve yatra tau rāmalakṣmaṇau //
Rām, Yu, 66, 1.2 āplutya sahasā sarve yoddhukāmā vyavasthitāḥ //
Rām, Yu, 66, 6.2 saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ //
Rām, Yu, 66, 7.1 tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ /
Rām, Yu, 66, 24.2 antarikṣagatāḥ sarve draṣṭukāmāstad adbhutam //
Rām, Yu, 66, 27.1 bāṇaughavitatāḥ sarvā diśaśca vidiśastathā /
Rām, Yu, 66, 29.3 trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham //
Rām, Yu, 66, 37.1 dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam /
Rām, Yu, 67, 7.2 chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ //
Rām, Yu, 67, 27.2 vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ //
Rām, Yu, 67, 32.1 rāvaṇistu diśaḥ sarvā rathenātirathaḥ patan /
Rām, Yu, 67, 36.2 brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām //
Rām, Yu, 68, 6.1 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ /
Rām, Yu, 68, 10.2 rajomalābhyām āliptaiḥ sarvagātrair varastriyam //
Rām, Yu, 69, 1.2 vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ //
Rām, Yu, 69, 2.1 tān uvāca tataḥ sarvān hanūmānmārutātmajaḥ /
Rām, Yu, 69, 22.1 ityuktvā vānaraśreṣṭho vārayan sarvavānarān /
Rām, Yu, 70, 29.2 sarvam etad yathākāmaṃ kākutstha kurute naraḥ //
Rām, Yu, 70, 31.2 kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
Rām, Yu, 70, 32.2 vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā //
Rām, Yu, 70, 37.1 yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam /
Rām, Yu, 70, 38.2 arthād etāni sarvāṇi pravartante narādhipa //
Rām, Yu, 71, 16.2 sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam //
Rām, Yu, 72, 6.1 tānyanīkāni sarvāṇi vibhaktāni samantataḥ /
Rām, Yu, 72, 19.1 yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ /
Rām, Yu, 74, 5.1 adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ /
Rām, Yu, 74, 21.1 maharṣīṇāṃ vadho ghoraḥ sarvadevaiśca vigrahaḥ /
Rām, Yu, 74, 27.1 nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam /
Rām, Yu, 75, 7.2 adya vo gamayiṣyāmi sarvān eva yamakṣayam //
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 76, 5.2 mumoca niśitāṃstasmai sarvān iva viṣolbaṇān //
Rām, Yu, 76, 6.2 muhūrtam abhavanmūḍhaḥ sarvasaṃkṣubhitendriyaḥ //
Rām, Yu, 76, 21.2 śarasaṃkṛttasarvāṅgau sarvato rudhirokṣitau //
Rām, Yu, 76, 32.2 babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ //
Rām, Yu, 77, 12.2 hatāḥ sarve samāgamya rākṣasā baladarpitāḥ //
Rām, Yu, 77, 17.1 jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ /
Rām, Yu, 77, 27.3 tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat //
Rām, Yu, 78, 10.1 tau parasparam abhyetya sarvagātreṣu dhanvinau /
Rām, Yu, 78, 36.1 cukruśuste tataḥ sarve vānarāḥ savibhīṣaṇāḥ /
Rām, Yu, 78, 39.2 laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ //
Rām, Yu, 78, 40.2 tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān //
Rām, Yu, 78, 46.1 harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ /
Rām, Yu, 78, 47.2 ājagmuḥ patite tasmin sarvalokabhayāvahe //
Rām, Yu, 78, 48.1 ūcuśca sahitāḥ sarve devagandharvadānavāḥ /
Rām, Yu, 79, 2.2 saṃnivartya mahātejāstāṃśca sarvān vanaukasaḥ //
Rām, Yu, 79, 12.3 te 'pi sarve prayatnena kriyantāṃ sukhinastvayā //
Rām, Yu, 79, 15.2 sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot //
Rām, Yu, 80, 9.1 eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi /
Rām, Yu, 80, 10.1 adya devagaṇāḥ sarve lokapālāstatharṣayaḥ /
Rām, Yu, 80, 21.2 vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ //
Rām, Yu, 80, 30.2 dīno dīnasvarān sarvāṃstān uvāca niśācarān //
Rām, Yu, 81, 2.1 abravīcca tadā sarvān balamukhyān mahābalaḥ /
Rām, Yu, 81, 3.1 sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ /
Rām, Yu, 81, 3.1 sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ /
Rām, Yu, 81, 22.1 iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe /
Rām, Yu, 82, 7.1 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam /
Rām, Yu, 82, 8.1 kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ /
Rām, Yu, 82, 9.2 akāryam apahāsyaṃ ca sarvalokavigarhitam //
Rām, Yu, 82, 19.1 dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam /
Rām, Yu, 82, 32.2 uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ //
Rām, Yu, 82, 33.1 adya prabhṛti lokāṃstrīn sarve dānavarākṣasāḥ /
Rām, Yu, 82, 34.1 daivataistu samāgamya sarvaiścendrapurogamaiḥ /
Rām, Yu, 82, 39.1 itīva sarvā rajanīcarastriyaḥ parasparaṃ samparirabhya bāhubhiḥ /
Rām, Yu, 83, 7.1 te tu sarve tathetyuktvā rākṣasā ghoradarśanāḥ /
Rām, Yu, 83, 7.2 kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ //
Rām, Yu, 83, 8.2 tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ //
Rām, Yu, 83, 19.2 sarvāṃstāṃstarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ //
Rām, Yu, 84, 8.1 pārśvataḥ pṛṣṭhataścāsya sarve yūthādhipāḥ svayam /
Rām, Yu, 86, 4.2 viṣādavimukhāḥ sarve babhūvur gatacetasaḥ //
Rām, Yu, 87, 6.2 saṃcacāla mahī sarvā savarāhamṛgadvipā //
Rām, Yu, 87, 7.2 nirdadāha kapīn sarvāṃste prapetuḥ samantataḥ //
Rām, Yu, 87, 36.2 lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat //
Rām, Yu, 87, 47.2 hṛṣṭā nedustataḥ sarve kapayaḥ kāmarūpiṇaḥ //
Rām, Yu, 88, 10.2 vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu //
Rām, Yu, 88, 12.1 tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ /
Rām, Yu, 88, 42.2 śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ //
Rām, Yu, 88, 47.2 adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe //
Rām, Yu, 88, 58.2 trāsanaḥ sarvabhūtānāṃ sa babhūvādbhutopamaḥ //
Rām, Yu, 90, 18.2 diśaśca saṃtatāḥ sarvāḥ pradiśaśca samāvṛtāḥ //
Rām, Yu, 90, 21.1 te tān sarvāñśarāñ jaghnuḥ sarparūpānmahājavān /
Rām, Yu, 91, 1.2 sarvabhūtāni vitreṣuḥ prākampata ca medinī //
Rām, Yu, 91, 4.2 vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam //
Rām, Yu, 91, 7.1 ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ /
Rām, Yu, 91, 10.1 vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam /
Rām, Yu, 91, 12.1 trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā /
Rām, Yu, 91, 16.2 sarvabhūtāni vitreṣuḥ sāgaraśca pracukṣubhe //
Rām, Yu, 91, 29.1 sa śarair bhinnasarvāṅgo gātraprasrutaśoṇitaḥ /
Rām, Yu, 92, 25.1 prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ /
Rām, Yu, 93, 20.2 sarvam etad rathasthena jñeyaṃ rathakuṭumbinā //
Rām, Yu, 94, 24.1 diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ /
Rām, Yu, 95, 1.2 sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham //
Rām, Yu, 95, 3.2 vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ //
Rām, Yu, 95, 7.2 dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā //
Rām, Yu, 96, 1.2 dadṛśuḥ sarvabhūtāni vismitenāntarātmanā //
Rām, Yu, 96, 16.2 vyathitāḥ pannagāḥ sarve dānavāśca sahasraśaḥ //
Rām, Yu, 96, 18.2 cintām āpedire sarve sakiṃnaramahoragāḥ //
Rām, Yu, 96, 25.1 tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ /
Rām, Yu, 96, 27.1 ta ime sāyakāḥ sarve yuddhe pratyayikā mama /
Rām, Yu, 96, 30.2 paśyatāṃ tanmahad yuddhaṃ sarvarātram avartata //
Rām, Yu, 97, 7.2 tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ //
Rām, Yu, 97, 10.2 sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam //
Rām, Yu, 97, 29.2 rāvaṇe nihate raudre sarvalokabhayaṃkare //
Rām, Yu, 98, 21.2 vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ //
Rām, Yu, 98, 23.2 daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate //
Rām, Yu, 99, 17.1 sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ /
Rām, Yu, 99, 19.2 devodyāneṣu sarveṣu vihṛtya sahitā tvayā //
Rām, Yu, 99, 22.2 tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam //
Rām, Yu, 99, 25.2 sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ /
Rām, Yu, 99, 33.1 bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ /
Rām, Yu, 99, 34.2 śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ //
Rām, Yu, 99, 43.1 praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ /
Rām, Yu, 100, 17.2 maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān //
Rām, Yu, 100, 18.2 pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā //
Rām, Yu, 101, 3.2 rāmasya vacanaṃ sarvam ākhyātum upacakrame //
Rām, Yu, 101, 23.2 hantum icchāmyahaṃ sarvā yābhistvaṃ tarjitā purā //
Rām, Yu, 101, 31.2 mayaitat prāpyate sarvaṃ svakṛtaṃ hyupabhujyate //
Rām, Yu, 102, 1.2 rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām //
Rām, Yu, 102, 22.1 teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ /
Rām, Yu, 104, 16.2 mama bhaktiśca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam //
Rām, Yu, 105, 2.2 kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ //
Rām, Yu, 105, 3.1 ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Yu, 105, 5.1 kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ /
Rām, Yu, 105, 18.2 dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca //
Rām, Yu, 105, 19.1 dikṣu sarvāsu gagane parvateṣu vaneṣu ca /
Rām, Yu, 105, 23.2 jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam //
Rām, Yu, 106, 19.1 avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam /
Rām, Yu, 107, 3.1 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ /
Rām, Yu, 107, 29.2 rāmaḥ sarvasya lokasya śubheṣvabhirataḥ sadā //
Rām, Yu, 108, 4.1 yadi prītiḥ samutpannā mayi sarvasureśvara /
Rām, Yu, 108, 5.2 te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ //
Rām, Yu, 108, 11.2 sarva eva sameṣyanti saṃyuktāḥ parayā mudā //
Rām, Yu, 108, 13.2 babhūvur vānarāḥ sarve kim etad iti vismitāḥ //
Rām, Yu, 108, 14.1 kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ /
Rām, Yu, 108, 18.1 abhivādya ca kākutsthaḥ sarvāṃstāṃstridaśottamān /
Rām, Yu, 109, 12.2 arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi //
Rām, Yu, 109, 15.2 rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām //
Rām, Yu, 109, 16.2 sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca //
Rām, Yu, 110, 8.2 ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat //
Rām, Yu, 110, 11.1 abravīcca vimānasthaḥ kākutsthaḥ sarvavānarān /
Rām, Yu, 110, 12.2 anujñātā mayā sarve yatheṣṭaṃ pratigacchata //
Rām, Yu, 110, 13.2 kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā /
Rām, Yu, 110, 15.2 abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ //
Rām, Yu, 110, 16.3 ayodhyāṃ gantum icchāmaḥ sarvānnayatu no bhavān //
Rām, Yu, 110, 19.2 sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ //
Rām, Yu, 110, 22.1 teṣvārūḍheṣu sarveṣu kauberaṃ paramāsanam /
Rām, Yu, 111, 30.1 tataste vānarāḥ sarve rākṣasaśca vibhīṣaṇaḥ /
Rām, Yu, 112, 4.2 pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe //
Rām, Yu, 112, 6.1 padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam /
Rām, Yu, 112, 9.1 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava /
Rām, Yu, 112, 10.1 brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān /
Rām, Yu, 112, 14.2 sarvaṃ mamaitad viditaṃ tapasā dharmavatsala //
Rām, Yu, 112, 17.1 akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ /
Rām, Yu, 113, 13.2 sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati //
Rām, Yu, 113, 14.1 jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca /
Rām, Yu, 113, 15.1 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam /
Rām, Yu, 113, 16.2 praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ //
Rām, Yu, 113, 42.2 sarvābharaṇasampannāḥ sampannāḥ kulajātibhiḥ //
Rām, Yu, 114, 4.2 ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane //
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /
Rām, Yu, 114, 14.2 abhivādya munīn sarvāñ janasthānam upāgamat //
Rām, Yu, 114, 31.1 sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ /
Rām, Yu, 114, 32.2 daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ //
Rām, Yu, 114, 37.1 tayā sametya vidhivat pṛṣṭvā sarvam aninditām /
Rām, Yu, 114, 40.2 jighāṃsur iva lokāṃste sarvāṃllokān vibhāvasuḥ //
Rām, Yu, 115, 2.1 daivatāni ca sarvāṇi caityāni nagarasya ca /
Rām, Yu, 115, 10.1 tato yānānyupārūḍhāḥ sarvā daśarathastriyaḥ /
Rām, Yu, 115, 20.2 sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam //
Rām, Yu, 115, 39.2 sa mātṝśca tadā sarvāḥ purohitam upāgamat //
Rām, Yu, 115, 40.2 iti prāñjalayaḥ sarve nāgarā rāmam abruvan //
Rām, Yu, 115, 45.2 bhavatastejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā //
Rām, Yu, 116, 11.2 tāvat tvam iha sarvasya svāmitvam abhivartaya //
Rām, Yu, 116, 17.1 pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ /
Rām, Yu, 116, 18.1 tato rāghavapatnīnāṃ sarvāsām eva śobhanam /
Rām, Yu, 116, 19.2 yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam //
Rām, Yu, 116, 22.2 sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ /
Rām, Yu, 116, 23.1 iti te mantriṇaḥ sarve saṃdiśya tu purohitam /
Rām, Yu, 116, 29.2 mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ //
Rām, Yu, 116, 45.2 dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān //
Rām, Yu, 116, 49.2 suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam //
Rām, Yu, 116, 58.1 sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ /
Rām, Yu, 116, 58.2 caturbhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ //
Rām, Yu, 116, 61.1 sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam /
Rām, Yu, 116, 70.2 avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ //
Rām, Yu, 116, 74.2 sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ //
Rām, Yu, 116, 75.1 sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ /
Rām, Yu, 116, 76.1 yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalaiḥ /
Rām, Yu, 116, 76.2 prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam //
Rām, Yu, 116, 79.1 sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam /
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Yu, 116, 90.1 sarve lakṣaṇasampannāḥ sarve dharmaparāyaṇāḥ /
Rām, Yu, 116, 90.1 sarve lakṣaṇasampannāḥ sarve dharmaparāyaṇāḥ /
Rām, Utt, 1, 1.2 ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum //
Rām, Utt, 1, 21.2 avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi //
Rām, Utt, 2, 9.1 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca /
Rām, Utt, 2, 11.1 tāstu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ /
Rām, Utt, 3, 2.2 sarvabhogeṣvasaṃsakto nityaṃ dharmaparāyaṇaḥ //
Rām, Utt, 3, 5.2 janayāmāsa dharmātmā sarvair brahmaguṇair yutam //
Rām, Utt, 3, 19.1 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam /
Rām, Utt, 3, 25.3 śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ //
Rām, Utt, 4, 7.1 etad vistarataḥ sarvaṃ kathayasva mamānagha /
Rām, Utt, 5, 9.2 viceruste tapo ghoraṃ sarvabhūtabhayāvaham //
Rām, Utt, 5, 12.2 ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ //
Rām, Utt, 5, 15.1 varaṃ labdhvā tataḥ sarve rāma rātriṃcarāstadā /
Rām, Utt, 6, 3.2 prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana //
Rām, Utt, 6, 8.1 ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ /
Rām, Utt, 6, 14.2 tatra sthitāḥ prabādhante sarvānnaḥ kṣaṇadācarāḥ //
Rām, Utt, 6, 20.1 ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā /
Rām, Utt, 6, 29.2 nārāyaṇālayaṃ prāptāstasmai sarvaṃ nyavedayan //
Rām, Utt, 6, 36.2 asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati //
Rām, Utt, 6, 38.1 tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ /
Rām, Utt, 6, 39.2 udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te /
Rām, Utt, 6, 42.1 tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ /
Rām, Utt, 6, 50.1 mālyavantaṃ tu te sarve mālyavantam ivācalam /
Rām, Utt, 7, 10.1 so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ /
Rām, Utt, 7, 40.1 tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ /
Rām, Utt, 8, 23.3 sarva ete mahābhāga rāvaṇād balavattarāḥ //
Rām, Utt, 9, 1.2 rasātalānmartyalokaṃ sarvaṃ vai vicacāra ha //
Rām, Utt, 9, 4.2 tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ //
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 10, 18.2 tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ //
Rām, Utt, 10, 25.2 vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ //
Rām, Utt, 10, 31.2 prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan //
Rām, Utt, 10, 42.1 evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ /
Rām, Utt, 11, 3.1 sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ /
Rām, Utt, 11, 6.2 vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam //
Rām, Utt, 11, 9.2 sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala //
Rām, Utt, 11, 24.2 daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat //
Rām, Utt, 11, 27.1 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt /
Rām, Utt, 11, 38.1 prahastastu daśagrīvaṃ gatvā sarvaṃ nyavedayat /
Rām, Utt, 12, 5.2 śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama //
Rām, Utt, 12, 8.1 tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā /
Rām, Utt, 12, 13.1 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ /
Rām, Utt, 13, 6.2 sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva //
Rām, Utt, 13, 17.1 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt /
Rām, Utt, 14, 5.1 gatvā tu sarvam ācakhyur bhrātustasya viniścayam /
Rām, Utt, 14, 25.1 tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam /
Rām, Utt, 15, 20.2 prāpnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ //
Rām, Utt, 15, 22.2 mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ //
Rām, Utt, 15, 30.2 muktājālapraticchannaṃ sarvakāmaphaladrumam //
Rām, Utt, 16, 9.2 prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ //
Rām, Utt, 17, 16.1 etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava /
Rām, Utt, 17, 17.2 jānāmi tapasā sarvaṃ trailokye yaddhi vartate //
Rām, Utt, 17, 20.1 tvaṃ sarvaguṇasampannā nārhase kartum īdṛśam /
Rām, Utt, 18, 3.2 yājayāmāsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ //
Rām, Utt, 18, 22.2 surādhipād varaṃ prāpya gatāḥ sarve vicitratām //
Rām, Utt, 18, 30.1 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ /
Rām, Utt, 19, 5.2 ete sarve 'bruvaṃstāta nirjitāḥ smeti pārthivāḥ //
Rām, Utt, 21, 9.2 kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata //
Rām, Utt, 21, 17.1 te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ /
Rām, Utt, 21, 22.1 tāṃstu sarvān samākṣipya tad astram apahatya ca /
Rām, Utt, 21, 23.1 parivārya ca taṃ sarve śailaṃ meghotkarā iva /
Rām, Utt, 22, 4.2 yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram //
Rām, Utt, 22, 8.1 laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ /
Rām, Utt, 22, 31.1 tato vidudruvuḥ sarve sattvāstasmād raṇājirāt /
Rām, Utt, 22, 35.1 amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane /
Rām, Utt, 23, 2.2 puṣpakaṃ bhejire sarve sāntvitā rāvaṇena ha //
Rām, Utt, 23, 6.1 te tu sarve suvikrāntā daiteyā balaśālinaḥ /
Rām, Utt, 23, 11.2 avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ //
Rām, Utt, 23, 41.1 tataste vimukhāḥ sarve patitā dharaṇītale /
Rām, Utt, 24, 34.1 sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ /
Rām, Utt, 25, 7.1 aham ākhyāmi te rājañśrūyatāṃ sarvam eva ca /
Rām, Utt, 25, 13.1 etān sarvān varāṃllabdhvā putraste 'yaṃ daśānana /
Rām, Utt, 25, 16.2 striyo 'vatārayāmāsa sarvāstā bāṣpaviklavāḥ //
Rām, Utt, 25, 35.2 te tu sarve mahābhāgā yayur madhupuraṃ prati //
Rām, Utt, 25, 36.2 rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram //
Rām, Utt, 26, 9.2 sarvāpsarovarā rambhā pūrṇacandranibhānanā //
Rām, Utt, 26, 26.2 tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam //
Rām, Utt, 26, 34.2 tasmai sarvaṃ yathātathyam ākhyātum upacakrame //
Rām, Utt, 26, 37.1 mayā tu sarvaṃ yat satyaṃ taddhi tasmai niveditam /
Rām, Utt, 26, 38.2 tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā //
Rām, Utt, 26, 46.1 prajāpatimukhāścāpi sarve devāḥ praharṣitāḥ /
Rām, Utt, 26, 46.2 jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ //
Rām, Utt, 27, 3.2 abravīt tatra tān devān sarvān eva samāgatān //
Rām, Utt, 27, 25.1 etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ /
Rām, Utt, 27, 26.1 sa hi devagaṇān sarvānnānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 27, 32.1 devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 27, 33.2 pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ //
Rām, Utt, 27, 42.2 dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam //
Rām, Utt, 28, 2.2 nivartya rākṣasān sarvānmeghanādo vyatiṣṭhata //
Rām, Utt, 28, 4.2 vidudruvur diśaḥ sarvā devāstasya ca darśanāt //
Rām, Utt, 28, 5.2 sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata //
Rām, Utt, 28, 8.1 tataste tridaśāḥ sarve parivārya śacīsutam /
Rām, Utt, 28, 35.2 raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ //
Rām, Utt, 28, 41.2 nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam //
Rām, Utt, 28, 46.2 nājñāyata tadā kiṃcit sarvaṃ hi tamasā vṛtam //
Rām, Utt, 29, 3.1 tasmiṃstu tamasā naddhe sarve te devarākṣasāḥ /
Rām, Utt, 29, 5.1 sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe /
Rām, Utt, 29, 7.1 adyaitāṃstridaśān sarvān vikramaiḥ samare svayam /
Rām, Utt, 29, 23.2 adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat //
Rām, Utt, 29, 29.2 mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ /
Rām, Utt, 29, 30.1 etasminn antare cāpi sarve suragaṇāstadā /
Rām, Utt, 30, 4.1 jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā /
Rām, Utt, 30, 9.2 nāsti sarvāmaratvaṃ hi keṣāṃcit prāṇināṃ bhuvi //
Rām, Utt, 30, 13.1 sarvo hi tapasā caiva vṛṇotyamaratāṃ pumān /
Rām, Utt, 30, 30.2 mānuṣeṣvapi sarveṣu bhaviṣyati na saṃśayaḥ //
Rām, Utt, 30, 36.1 rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham /
Rām, Utt, 30, 37.2 śāpotsargāddhi tasyedaṃ muneḥ sarvam upāgatam //
Rām, Utt, 32, 7.2 puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha //
Rām, Utt, 32, 54.2 tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ //
Rām, Utt, 32, 59.1 tato 'rjunena kruddhena sarvaprāṇena sā gadā /
Rām, Utt, 33, 23.2 punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt //
Rām, Utt, 34, 1.2 cacāra pṛthivīṃ sarvām anirviṇṇastathā kṛtaḥ //
Rām, Utt, 34, 26.2 kramaśaḥ sāgarān sarvān saṃdhyākālam avandata //
Rām, Utt, 34, 39.2 sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara //
Rām, Utt, 35, 13.1 etanme bhagavan sarvaṃ hanūmati mahāmune /
Rām, Utt, 35, 49.2 rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ //
Rām, Utt, 35, 58.2 prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam //
Rām, Utt, 35, 61.1 vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat /
Rām, Utt, 36, 5.2 cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā //
Rām, Utt, 36, 8.2 jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām //
Rām, Utt, 36, 9.2 dadatāsya varān sarve mārutasyāsya tuṣṭidān //
Rām, Utt, 36, 19.1 sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 25.2 yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ //
Rām, Utt, 36, 30.1 sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam /
Rām, Utt, 36, 35.2 sarvavānararājāsīt tejasā iva bhāskaraḥ //
Rām, Utt, 36, 45.1 tad etat kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi /
Rām, Utt, 36, 46.2 evam uktvā gatāḥ sarve ṛṣayaste yathāgatam //
Rām, Utt, 37, 10.1 udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām /
Rām, Utt, 38, 2.2 hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ //
Rām, Utt, 38, 10.2 daduḥ sarvāṇi ratnāni rāghavāya mahātmane //
Rām, Utt, 38, 11.1 pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ /
Rām, Utt, 38, 11.2 sarvāṇi tāni pradadau sugrīvāya mahātmane //
Rām, Utt, 38, 13.1 te sarve hṛṣṭamanaso rāmadattāni tānyatha /
Rām, Utt, 38, 15.2 muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan //
Rām, Utt, 39, 24.1 sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ /
Rām, Utt, 41, 19.2 śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā //
Rām, Utt, 42, 9.2 kathayasva yathātathyaṃ sarvaṃ niravaśeṣataḥ //
Rām, Utt, 42, 20.2 nagareṣu ca sarveṣu rājañjanapadeṣu ca //
Rām, Utt, 42, 21.2 uvāca sarvān suhṛdaḥ katham etannivedyatām //
Rām, Utt, 42, 22.1 sarve tu śirasā bhūmāvabhivādya praṇamya ca /
Rām, Utt, 42, 23.1 śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam /
Rām, Utt, 42, 23.2 visarjayāmāsa tadā sarvāṃstāñśatrutāpanaḥ //
Rām, Utt, 43, 16.2 tasthuḥ samāhitāḥ sarve rāmaścāśrūṇyavartayat //
Rām, Utt, 43, 18.1 bhavanto mama sarvasvaṃ bhavanto mama jīvitam /
Rām, Utt, 44, 1.1 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām /
Rām, Utt, 44, 2.1 sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā /
Rām, Utt, 44, 7.2 ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām //
Rām, Utt, 44, 12.2 kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām //
Rām, Utt, 45, 14.2 śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ //
Rām, Utt, 48, 2.2 sarve nivedayāmāsustasyāstu ruditasvanam //
Rām, Utt, 48, 9.2 kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam //
Rām, Utt, 48, 16.2 abhivādayāmaḥ sarvāstvām ucyatāṃ kiṃ ca kurmahe //
Rām, Utt, 50, 15.1 sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam /
Rām, Utt, 51, 10.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Utt, 51, 11.2 lokān sarvāṃśca kākutstha kiṃ punar duḥkham īdṛśam //
Rām, Utt, 52, 6.1 te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam /
Rām, Utt, 52, 7.1 pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ /
Rām, Utt, 52, 7.2 tīrthodakāni sarvāṇi phalāni vividhāni ca //
Rām, Utt, 52, 8.1 uvāca ca mahābāhuḥ sarvān eva mahāmunīn /
Rām, Utt, 52, 9.1 rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ /
Rām, Utt, 52, 11.2 ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham //
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Rām, Utt, 53, 12.1 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ /
Rām, Utt, 53, 14.2 avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati //
Rām, Utt, 54, 2.1 rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te /
Rām, Utt, 54, 3.1 āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ /
Rām, Utt, 54, 7.2 sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ //
Rām, Utt, 55, 5.2 mantriṇaścaiva me sarvān ānayadhvaṃ mamājñayā //
Rām, Utt, 55, 11.1 adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ /
Rām, Utt, 55, 15.2 diśaḥ sarvāḥ samālokya prāpnotyāhāram ātmanaḥ //
Rām, Utt, 55, 20.1 etat te sarvam ākhyātaṃ śūlasya ca viparyayam /
Rām, Utt, 56, 12.1 tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ /
Rām, Utt, 57, 1.1 prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi /
Rām, Utt, 60, 9.2 tejomayā marīcyastu sarvagātrair viniṣpatan //
Rām, Utt, 60, 12.2 śatrustvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi //
Rām, Utt, 60, 15.1 tacca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam /
Rām, Utt, 60, 16.1 na hatāśca hi me sarve paribhūtāstṛṇaṃ yathā /
Rām, Utt, 61, 18.2 nataṃ parvasu sarveṣu saṃyugeṣvaparājitam //
Rām, Utt, 61, 20.2 dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman //
Rām, Utt, 61, 21.2 jagaddhi sarvam asvasthaṃ pitāmaham upasthitam //
Rām, Utt, 61, 25.2 tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ //
Rām, Utt, 61, 31.2 dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam //
Rām, Utt, 61, 37.2 paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt //
Rām, Utt, 62, 3.1 varadāḥ sma mahābāho sarva eva samāgatāḥ /
Rām, Utt, 63, 6.1 yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham /
Rām, Utt, 65, 1.2 śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam //
Rām, Utt, 65, 5.1 ete dvijarṣabhāḥ sarve āsaneṣūpaveśitāḥ /
Rām, Utt, 65, 6.1 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām /
Rām, Utt, 65, 6.2 raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi //
Rām, Utt, 65, 10.2 amṛtyavastadā sarve jajñire dīrghadarśinaḥ //
Rām, Utt, 65, 13.1 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat /
Rām, Utt, 65, 14.1 apaśyantastu te sarve viśeṣam adhikaṃ tataḥ /
Rām, Utt, 65, 17.2 tapo 'tapyanta te sarve śuśrūṣām apare janāḥ //
Rām, Utt, 65, 18.2 pūjāṃ ca sarvavarṇānāṃ śūdrāścakrur viśeṣataḥ //
Rām, Utt, 66, 11.2 pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ //
Rām, Utt, 70, 14.1 teṣām avarajastāta sarveṣāṃ raghunandana /
Rām, Utt, 72, 9.1 sarvasattvāni yānīha sthāvarāṇi carāṇi ca /
Rām, Utt, 72, 10.1 daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ /
Rām, Utt, 72, 19.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi rāghava /
Rām, Utt, 72, 20.1 ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ /
Rām, Utt, 73, 9.2 pāvanaḥ sarvalokānāṃ tvam eva raghunandana //
Rām, Utt, 73, 14.1 abhivādya muniśreṣṭhaṃ tāṃśca sarvāṃstapodhanān /
Rām, Utt, 74, 6.2 prāptaśca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam //
Rām, Utt, 74, 9.1 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā /
Rām, Utt, 74, 10.1 mahīpālāśca sarve tvāṃ prajāpatim ivāmarāḥ /
Rām, Utt, 74, 13.2 sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ //
Rām, Utt, 74, 13.2 sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ //
Rām, Utt, 75, 2.1 aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām /
Rām, Utt, 75, 6.2 śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 75, 7.1 tasmin praśāsati tadā sarvakāmadughā mahī /
Rām, Utt, 75, 10.2 tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ //
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Rām, Utt, 75, 17.1 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ /
Rām, Utt, 76, 3.1 sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām /
Rām, Utt, 76, 3.2 viṣṇur devān uvācedaṃ sarvān indrapurogamān //
Rām, Utt, 76, 10.1 tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ /
Rām, Utt, 76, 18.2 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
Rām, Utt, 77, 1.1 tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ /
Rām, Utt, 77, 7.1 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
Rām, Utt, 77, 16.2 tathā bhavatu tat sarvaṃ sādhayasva yathepsitam //
Rām, Utt, 77, 18.1 praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhite /
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Rām, Utt, 78, 11.2 ramayāmāsa durdharṣaiḥ sarvair anucaraiḥ saha //
Rām, Utt, 78, 13.2 yacca kiṃcana tat sarvaṃ nārīsaṃjñaṃ babhūva ha //
Rām, Utt, 78, 15.1 sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam /
Rām, Utt, 78, 21.2 praṇipatya mahādevīṃ sarveṇaivāntarātmanā //
Rām, Utt, 79, 7.1 vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ /
Rām, Utt, 79, 11.1 sā taṃ jalāśayaṃ sarvaṃ kṣobhayāmāsa vismitā /
Rām, Utt, 79, 18.2 śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā //
Rām, Utt, 79, 21.2 sarvā eva striyastāśca babhāṣe munipuṃgavaḥ //
Rām, Utt, 79, 23.1 mūlapatraphalaiḥ sarvā vartayiṣyatha nityadā /
Rām, Utt, 80, 3.1 sarvāstā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ /
Rām, Utt, 81, 6.1 etān sarvān samānīya vākyajñastattvadarśinaḥ /
Rām, Utt, 81, 6.2 uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ //
Rām, Utt, 81, 10.1 te sarve hṛṣṭamanasaḥ parasparasamāgame /
Rām, Utt, 81, 13.1 tasmād yajāmahe sarve pārthivārthe durāsadam /
Rām, Utt, 81, 13.2 kardamenaivam uktāstu sarva eva dvijarṣabhāḥ /
Rām, Utt, 81, 16.2 umāpatir dvijān sarvān uvācedam ilāṃ prati //
Rām, Utt, 81, 20.2 yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ //
Rām, Utt, 82, 2.2 dvijāṃśca sarvapravarān aśvamedhapuraskṛtān //
Rām, Utt, 82, 3.1 etān sarvān samāhūya mantrayitvā ca lakṣmaṇa /
Rām, Utt, 82, 4.2 dvijān sarvān samāhūya darśayāmāsa rāghavam //
Rām, Utt, 82, 12.2 nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa //
Rām, Utt, 82, 17.1 antarāpaṇavīthyaśca sarvāṃśca naṭanartakān /
Rām, Utt, 82, 18.2 mātaraścaiva me sarvāḥ kumārāntaḥpurāṇi ca //
Rām, Utt, 83, 1.1 tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ /
Rām, Utt, 83, 4.1 naimiṣe vasatastasya sarva eva narādhipāḥ /
Rām, Utt, 83, 4.2 ājagmuḥ sarvarāṣṭrebhyastān rāmaḥ pratyapūjayat //
Rām, Utt, 83, 7.2 viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam //
Rām, Utt, 83, 16.1 īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ /
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 85, 5.2 etān sarvān samānīya gātārau samaveśayat //
Rām, Utt, 85, 7.1 parasparam athocuste sarva eva samaṃ tataḥ /
Rām, Utt, 85, 10.2 na ca tṛptiṃ yayuḥ sarve śrotāro geyasaṃpadā //
Rām, Utt, 85, 16.2 śrotāraścaiva rāmaśca sarva eva suvismitāḥ //
Rām, Utt, 86, 11.1 tathoktā muninā sarve rāmadūtā mahaujasaḥ /
Rām, Utt, 86, 11.2 pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire //
Rām, Utt, 86, 14.2 sarveṣām ṛṣimukhyānāṃ sādhuvādo mahān abhūt //
Rām, Utt, 86, 16.2 visarjayāmāsa tadā sarvāṃstāñ śatrusūdanaḥ //
Rām, Utt, 87, 1.2 ṛṣīn sarvānmahātejāḥ śabdāpayati rāghavaḥ //
Rām, Utt, 87, 5.2 rājānaśca naravyāghrāḥ sarva eva samāgatāḥ //
Rām, Utt, 87, 6.2 samājagmur mahātmānaḥ sarva eva kutūhalāt //
Rām, Utt, 87, 7.2 sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ //
Rām, Utt, 87, 8.1 tathā samāgataṃ sarvam aśmabhūtam ivācalam /
Rām, Utt, 87, 11.1 tato halahalā śabdaḥ sarveṣām evam ābabhau /
Rām, Utt, 88, 5.2 pitāmahaṃ puraskṛtya sarva eva samāgatāḥ //
Rām, Utt, 88, 6.3 sādhyāśca devāḥ sarve te sarve ca paramarṣayaḥ //
Rām, Utt, 88, 6.3 sādhyāśca devāḥ sarve te sarve ca paramarṣayaḥ //
Rām, Utt, 88, 8.2 mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā //
Rām, Utt, 88, 9.1 sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī /
Rām, Utt, 88, 12.2 divyaṃ divyena vapuṣā sarvaratnavibhūṣitam //
Rām, Utt, 88, 17.1 yajñavāṭagatāś cāpi munayaḥ sarva eva te /
Rām, Utt, 88, 18.1 antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ /
Rām, Utt, 88, 20.2 taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat //
Rām, Utt, 89, 2.1 visṛjya pārthivān sarvān ṛkṣavānararākṣasān /
Rām, Utt, 89, 3.1 tato visṛjya tān sarvān rāmo rājīvalocanaḥ /
Rām, Utt, 89, 13.1 sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca /
Rām, Utt, 90, 6.1 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca /
Rām, Utt, 94, 2.2 māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ //
Rām, Utt, 94, 7.2 prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam //
Rām, Utt, 94, 9.2 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
Rām, Utt, 94, 16.2 rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt //
Rām, Utt, 94, 19.1 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām /
Rām, Utt, 94, 19.2 sthātavyaṃ sarvasaṃhāre yathā hyāha pitāmahaḥ //
Rām, Utt, 95, 9.1 ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam /
Rām, Utt, 96, 7.1 tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata /
Rām, Utt, 96, 10.2 sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ //
Rām, Utt, 96, 15.2 nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha //
Rām, Utt, 96, 16.2 devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃstadā //
Rām, Utt, 96, 17.1 adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam /
Rām, Utt, 96, 18.2 hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha //
Rām, Utt, 97, 4.1 tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam /
Rām, Utt, 97, 11.2 kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt //
Rām, Utt, 97, 12.1 tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan /
Rām, Utt, 97, 15.2 vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara //
Rām, Utt, 98, 2.2 śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat //
Rām, Utt, 98, 6.1 evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane /
Rām, Utt, 98, 8.1 teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ /
Rām, Utt, 98, 18.2 rāmakṣayaṃ viditvā te sarva eva samāgatāḥ //
Rām, Utt, 98, 19.1 te rāmam abhivādyāhuḥ sarva eva samāgatāḥ /
Rām, Utt, 98, 26.1 tathaivam uktvā kākutsthaḥ sarvāṃstān ṛkṣavānarān /
Rām, Utt, 99, 3.1 tato vasiṣṭhastejasvī sarvaṃ niravaśeṣataḥ /
Rām, Utt, 99, 7.2 anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ //
Rām, Utt, 99, 8.1 vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī /
Rām, Utt, 99, 8.2 oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ //
Rām, Utt, 99, 9.1 ṛṣayaśca mahātmānaḥ sarva eva mahīsurāḥ /
Rām, Utt, 99, 13.2 sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat //
Rām, Utt, 99, 14.1 tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ /
Rām, Utt, 99, 15.1 snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam /
Rām, Utt, 99, 15.2 dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam //
Rām, Utt, 99, 16.2 hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam //
Rām, Utt, 99, 17.2 samprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ //
Rām, Utt, 100, 2.2 sarvaiḥ parivṛto devair ṛṣibhiśca mahātmabhiḥ //
Rām, Utt, 100, 9.1 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham /
Rām, Utt, 100, 13.1 sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham /
Rām, Utt, 100, 13.1 sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham /
Rām, Utt, 100, 13.2 sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam //
Rām, Utt, 100, 15.1 ime hi sarve snehān mām anuyātā manasvinaḥ /
Rām, Utt, 100, 17.3 sarvair eva guṇair yukte brahmalokād anantare //
Rām, Utt, 100, 20.2 bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ //
Rām, Utt, 100, 24.2 tām eva viviśuḥ sarve dehān nikṣipya cāmbhasi //
Rām, Utt, 100, 25.1 tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam /
Saundarānanda
SaundĀ, 1, 30.2 rathānāruruhuḥ sarve śīghravāhānalaṃkṛtān //
SaundĀ, 1, 50.2 nājñayā cetanotkarṣāddikṣu sarvāsvacīkhanan //
SaundĀ, 2, 34.2 prajā nādīdapaccaiva sarvadharmavyavasthayā //
SaundĀ, 3, 38.2 sarvamaśivamavagamya bhavaṃ bhavasaṃkṣayāya vavṛte na janmane //
SaundĀ, 5, 22.2 sarvāsvavasthāsviha vartamānaṃ sarvābhisāreṇa nihanti mṛtyuḥ //
SaundĀ, 5, 33.1 ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena /
SaundĀ, 5, 50.2 kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca //
SaundĀ, 7, 17.2 sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ //
SaundĀ, 9, 13.2 kvacicca kaṃcicca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ //
SaundĀ, 10, 45.2 gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya //
SaundĀ, 12, 10.2 triṣu kāleṣu sarveṣu nipāto 'stiriva smṛtaḥ //
SaundĀ, 12, 16.2 sarvaduḥkhakṣayakare tvaddharme parame rame //
SaundĀ, 12, 25.1 sarvaduḥkhāpahaṃ tattu hastasthamamṛtaṃ tava /
SaundĀ, 12, 31.2 sarvadharmā hi dharmajña niyamācchandahetavaḥ //
SaundĀ, 13, 21.1 śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ /
SaundĀ, 13, 32.2 indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca //
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 14, 9.1 yasmānnāsti vināhārāt sarvaprāṇabhṛtāṃ sthitiḥ /
SaundĀ, 14, 35.2 samprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi //
SaundĀ, 14, 37.2 cittaṃ sarvāsvavasthāsu bālaṃ dhātrīva rakṣati //
SaundĀ, 14, 41.1 svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ /
SaundĀ, 15, 17.1 tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyameva ca /
SaundĀ, 15, 43.2 viditvā sarvamādīptaṃ taistairdoṣāgnibhirjagat //
SaundĀ, 15, 50.1 duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā /
SaundĀ, 15, 51.2 jīvalokaṃ tadā sarvamādīptamiva maṃsyase //
SaundĀ, 15, 54.2 mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ //
SaundĀ, 16, 5.2 sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ //
SaundĀ, 16, 7.2 sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma //
SaundĀ, 16, 7.2 sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma //
SaundĀ, 16, 9.2 loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma //
SaundĀ, 16, 94.2 udeti vīryādiha sarvasaṃpannirvīryatā cet sakalaśca pāpmā //
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
SaundĀ, 17, 1.2 sarveṇa bhāvena gurau praṇamya kleśaprahāṇāya vanaṃ jagāma //
SaundĀ, 17, 4.2 sarvendriyāṇyātmani saṃnidhāya sa tatra yogaṃ prayataḥ prapede //
SaundĀ, 17, 18.1 yasmād abhūtvā bhavatīha sarvaṃ bhūtvā ca bhūyo na bhavatyavaśyam /
SaundĀ, 17, 34.2 anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ca tuṣṭaḥ //
SaundĀ, 17, 65.2 adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃ bata nirvṛtasya //
SaundĀ, 18, 16.1 yasmācca paśyāmyudayaṃ vyayaṃ ca sarvāsvavasthāsvahamindriyāṇām /
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
SaundĀ, 18, 20.1 ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ /
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 49.1 tato munistasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ /
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 139.0 sarvāsāṃ stanāḥ prasrutāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Vaiśeṣikasūtra
VaiśSū, 4, 1, 14.1 etena guṇatve bhāve ca sarvendriyajñānaṃ vyākhyātam //
VaiśSū, 7, 2, 6.0 niḥsaṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 2.1 papracchur vaidikaṃ karma sarvalokopakārakam /
Vṛddhayamasmṛti, 1, 2.2 sarvapāpakṣayakaraṃ śravaṇājñānamahat //
Vṛddhayamasmṛti, 1, 3.2 saṃgṛhya dharmaśāstrāṇi sarvalokopakārakam //
Vṛddhayamasmṛti, 1, 18.1 strīśūdrāṇāṃ yathā śocaṃ sarveṣāṃ ca manaḥ śuciḥ /
Vṛddhayamasmṛti, 1, 33.1 aindre sampadam āpnoti aiśānyāṃ sarvasiddhayaḥ /
Yogasūtra
YS, 1, 25.1 tatra niratiśayaṃ sarvajñabījam //
YS, 1, 51.1 tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ //
YS, 2, 15.1 pariṇāmatāpasaṃskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YS, 2, 37.1 asteyapratiṣṭhāyāṃ sarvaratnopasthānam //
YS, 3, 17.1 śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam //
YS, 3, 33.1 prātibhād vā sarvam //
YS, 3, 49.1 sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca //
YS, 3, 54.1 tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam //
YS, 4, 30.1 tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 32.0 yo vai rudraḥ sa bhagavān yac ca sarvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
ŚiraUpan, 1, 33.6 hṛdisthā devatāḥ sarvā hṛdi prāṇāḥ pratiṣṭhitāḥ /
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 36.1 eko ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbha antaḥ /
ŚiraUpan, 1, 36.5 yo yoniṃ yonim adhitiṣṭhaty eko yenedaṃ sarvaṃ vicarati sarvam /
ŚiraUpan, 1, 36.5 yo yoniṃ yonim adhitiṣṭhaty eko yenedaṃ sarvaṃ vicarati sarvam /
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 1, 6.1 sarvājīve sarvasaṃsthe bṛhante tasmin haṃso bhrāmyate brahmacakre /
ŚvetU, 1, 6.1 sarvājīve sarvasaṃsthe bṛhante tasmin haṃso bhrāmyate brahmacakre /
ŚvetU, 1, 8.2 anīśaś cātmā badhyate bhoktṛbhāvāj jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 1, 11.1 jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśair janmamṛtyuprahāṇiḥ /
ŚvetU, 1, 12.2 bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahmam etat //
ŚvetU, 1, 16.1 sarvavyāpinam ātmānaṃ kṣīre sarpir ivārpitam /
ŚvetU, 2, 8.2 brahmoḍupena pratareta vidvān srotāṃsi sarvāṇi bhayāvahāni //
ŚvetU, 2, 15.2 ajaṃ dhruvaṃ sarvatattvair viśuddhaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 2, 15.2 ajaṃ dhruvaṃ sarvatattvair viśuddhaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 2, 16.1 eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ /
ŚvetU, 3, 1.1 ya eko jālavān īśata īśanībhiḥ sarvāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 7.1 tataḥ paraṃ brahmaparaṃ bṛhantaṃ yathānikāyaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 3, 9.2 vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam //
ŚvetU, 3, 11.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
ŚvetU, 3, 11.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
ŚvetU, 3, 11.2 sarvavyāpī sa bhagavāṃs tasmāt sarvagataḥ śivaḥ //
ŚvetU, 3, 11.2 sarvavyāpī sa bhagavāṃs tasmāt sarvagataḥ śivaḥ //
ŚvetU, 3, 15.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ŚvetU, 3, 16.2 sarvataḥśrutimalloke sarvam āvṛtya tiṣṭhati //
ŚvetU, 3, 17.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitaṃ /
ŚvetU, 3, 17.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitaṃ /
ŚvetU, 3, 17.2 sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ bṛhat //
ŚvetU, 3, 17.2 sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ bṛhat //
ŚvetU, 3, 18.2 vaśī sarvasya lokasya sthāvarasya carasya ca //
ŚvetU, 3, 21.1 vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt /
ŚvetU, 3, 21.1 vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt /
ŚvetU, 4, 10.2 tasyāvayavabhūtais tu vyāptaṃ sarvaṃ idaṃ jagat //
ŚvetU, 4, 11.1 yo yoniṃyonim adhitiṣṭhaty eko yasminn idaṃ saṃ ca vi caiti sarvam /
ŚvetU, 4, 15.1 sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ /
ŚvetU, 4, 16.1 ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 4, 16.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 5, 2.1 yo yoniṃ yonim adhitiṣṭhaty eko viśvāni rūpāṇi yonīś ca sarvāḥ /
ŚvetU, 5, 3.2 bhūyaḥ sṛṣṭvā patayati tatheśaḥ sarvādhipatyaṃ kurute mahātmā //
ŚvetU, 5, 4.1 sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad v anaḍvān /
ŚvetU, 5, 5.1 yac ca svabhāvaṃ pacati viśvayoniḥ pācyāṃś ca sarvān pariṇāmayed yaḥ /
ŚvetU, 5, 5.2 sarvam etad viśvam adhitiṣṭhatyeko guṇāṃśca sarvān viniyojayed yaḥ //
ŚvetU, 5, 5.2 sarvam etad viśvam adhitiṣṭhatyeko guṇāṃśca sarvān viniyojayed yaḥ //
ŚvetU, 5, 13.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 4.1 ārabhya karmāṇi guṇānvitāni bhāvāṃś ca sarvān viniyojayed yaḥ /
ŚvetU, 6, 11.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
ŚvetU, 6, 11.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
ŚvetU, 6, 11.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
ŚvetU, 6, 11.2 karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca //
ŚvetU, 6, 13.2 tatkāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 6, 14.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
ŚvetU, 6, 14.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
ŚvetU, 6, 16.1 sa viśvakṛd viśvavid ātmayonir jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /
Abhidharmakośa
AbhidhKo, 1, 1.2 yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
AbhidhKo, 1, 18.1 sarvasaṃgraha ekena skandhenāyatanena ca /
AbhidhKo, 1, 30.1 tridhānye kāmadhātvāptāḥ sarve rūpe caturdaśa /
AbhidhKo, 1, 33.2 tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī //
AbhidhKo, 1, 47.1 tathā śrotraṃ trayāṇāṃ tu sarvameva svabhūmikam /
AbhidhKo, 2, 2.1 svārthopalabdhyādhipatyāt sarvasya ca ṣaḍindriyam /
AbhidhKo, 2, 20.1 sarvālpair niḥśubho 'ṣṭābhir vinmanaḥkāyajīvitaiḥ /
AbhidhKo, 2, 23.1 cittaṃ caittāḥ sahāvaśyaṃ sarvaṃ saṃskṛtalakṣaṇaiḥ /
AbhidhKo, 2, 24.2 manaskāro 'dhimokṣaśca samādhiḥ sarvacetasi //
AbhidhKo, 5, 19.1 ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam /
AbhidhKo, 5, 24.2 ajaiḥ sarvatra śeṣaistu sarvaiḥ sarvatra saṃyutaḥ //
AbhidhKo, 5, 25.1 sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 4.0 kasmānna sarvaṃ prāptaṃ paśyatyañjanaṃ śalākāṃ vā //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
Agnipurāṇa
AgniPur, 1, 9.2 ṛgvedādyaparaṃ brahma sarvadevasukhāvaham //
AgniPur, 1, 13.3 vidyāsāraṃ purāṇaṃ yat sarvaṃ sarvasya kāraṇaṃ //
AgniPur, 1, 13.3 vidyāsāraṃ purāṇaṃ yat sarvaṃ sarvasya kāraṇaṃ //
AgniPur, 3, 10.2 paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo 'bhavan //
AgniPur, 3, 17.1 tathetyāhātha taṃ viṣṇus tataḥ sarvaiḥ sahāmaraiḥ /
AgniPur, 4, 4.1 jitadevayajñabhāgaḥ sarvadevādhikārakṛt /
AgniPur, 4, 14.2 sahasrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ //
AgniPur, 6, 24.1 yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṃkari /
AgniPur, 6, 31.2 paurā janā striyaḥ sarvā rurudū rājayoṣitaḥ //
AgniPur, 8, 8.2 ānītā vānarāḥ sarve sītāyāś ca gaveṣaṇe //
AgniPur, 9, 17.1 hatvā tu kiṅkarān sarvān sapta mantrisutānapi /
AgniPur, 10, 13.1 ityuktvā vānarān sarvān kumbhakarṇo mamarda ha /
AgniPur, 10, 26.1 bhūtale pātitaḥ sarvai rākṣasai ruruduḥ striyaḥ /
AgniPur, 10, 33.2 sarvadānāni sa dadau pālayāmāsa saḥ prajāḥ //
AgniPur, 10, 34.2 sarvadharmaparo lokaḥ sarvaśasyā ca medinī /
AgniPur, 10, 34.2 sarvadharmaparo lokaḥ sarvaśasyā ca medinī /
AgniPur, 12, 11.2 sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ //
AgniPur, 12, 13.2 trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt //
AgniPur, 12, 16.1 sarvasya jagataḥ pālau gopālau tau babhūvatuḥ /
AgniPur, 12, 52.2 aniruddhātmajo vajro mārkaṇḍeyāttu sarvavit //
AgniPur, 13, 13.2 muniveṣāḥ sthitāḥ sarve nihatya bakarākṣasam //
AgniPur, 13, 16.2 brahmāstrādīṃs tathā droṇātsarve śastraviśāradāḥ //
AgniPur, 14, 15.1 pañcame 'hani durdharṣaḥ sarvakṣatraṃ pramathya ca /
AgniPur, 14, 26.1 bhīṣmāc chāntanavāc chrutvā dharmān sarvāṃś ca śāntidām /
AgniPur, 15, 9.2 hastināpuramāgatya pārthaḥ sarvaṃ nyavedayat //
AgniPur, 16, 5.2 sarve kaliyugānte tu bhaviṣyanti ca saṅkarāḥ //
AgniPur, 16, 9.2 āśrameṣu ca sarveṣu prajāḥ saddharmavartmani //
AgniPur, 16, 11.2 evaṃ sarveṣu kalpeṣu sarvamanvantareṣu ca //
AgniPur, 16, 11.2 evaṃ sarveṣu kalpeṣu sarvamanvantareṣu ca //
AgniPur, 18, 7.2 riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam //
AgniPur, 18, 14.2 pṛthur vainyaḥ prajāḥ sarvā rarakṣa kṣetrapūrvajaḥ //
AgniPur, 18, 22.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
AgniPur, 18, 34.1 pṛthivīviṣayaṃ sarvamarundhatyāṃ vyajāyata /
AgniPur, 19, 22.1 etatsarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ /
AgniPur, 21, 1.2 sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān /
Amarakośa
AKośa, 2, 5.2 urvarā sarvasasyāḍhyā syādūṣaḥ kṣāramṛttikā //
AKośa, 2, 67.1 dvihīnaṃ prasave sarvaṃ harītakyādayaḥ striyām /
AKośa, 2, 184.1 oṣadhyo jātimātre syur ajātau sarvamauṣadham /
AKośa, 2, 292.1 āhurduhitaraṃ sarve 'patyaṃ tokaṃ tayoḥ same /
AKośa, 2, 415.1 sarvavedāḥ sa yeneṣṭo yāgaḥ sarvasvadakṣiṇaḥ /
AKośa, 2, 455.1 sarvainasāmapadhvaṃsi japyaṃ triṣvaghamarṣaṇam /
AKośa, 2, 524.2 sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam //
AKośa, 2, 547.1 pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaram /
AKośa, 2, 560.2 sarvābhisāraḥ sarvaughaḥ sarvasaṃnahanārthakaḥ //
AKośa, 2, 596.1 dviguṇākṛte tu sarvaṃ pūrvaṃ śambākṛtamapīha /
AKośa, 2, 620.1 sarvamāvapanaṃ bhāṇḍaṃ pātrāmatre ca bhājanam /
AKośa, 2, 635.2 bhissaṭā dagdhikā sarvarasāgre maṇḍamastriyām //
AKośa, 2, 637.2 gavyaṃ triṣu gavāṃ sarvaṃ goviḍ gomayam astriyām //
Amaruśataka
AmaruŚ, 1, 6.2 parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā //
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
AmaruŚ, 1, 63.2 sarvāṇyaṅgāni me yānti śrotratāṃ kimu netratām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 14.1 vṛddhiḥ samānaiḥ sarveṣāṃ viparītair viparyayaḥ /
AHS, Sū., 1, 30.1 sarvauṣadhakṣame dehe yūnaḥ puṃso jitātmanaḥ /
AHS, Sū., 2, 20.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
AHS, Sū., 2, 20.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
AHS, Sū., 2, 30.2 anuyāyāt pratipadaṃ sarvadharmeṣu madhyamām //
AHS, Sū., 2, 45.1 ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ /
AHS, Sū., 3, 44.2 bhajet sādhāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat //
AHS, Sū., 3, 57.2 nityaṃ sarvarasābhyāsaḥ svasvādhikyam ṛtāv ṛtau //
AHS, Sū., 4, 11.1 tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ /
AHS, Sū., 4, 15.2 jṛmbhāyāḥ kṣavavad rogāḥ sarvaś cānilajid vidhiḥ //
AHS, Sū., 4, 22.1 rogāḥ sarve 'pi jāyante vegodīraṇadhāraṇaiḥ /
AHS, Sū., 4, 30.1 tathā sa labhate śarma sarvapāvakapāṭavam /
AHS, Sū., 5, 50.2 dāhatṛṭchardimūrchāsṛkpittaghnyaḥ sarvaśarkarāḥ //
AHS, Sū., 5, 56.2 baddhaviṭkaṃ kṛmighnaṃ ca saṃskārāt sarvarogajit //
AHS, Sū., 5, 70.2 yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ //
AHS, Sū., 6, 25.1 māṣo 'tra sarveṣv avaro yavakaḥ śūkajeṣu ca /
AHS, Sū., 6, 32.1 iti dravyakriyāyogamānādyaiḥ sarvam ādiśet /
AHS, Sū., 6, 60.1 guruḥ salavaṇaḥ kāṇakapotaḥ sarvadoṣakṛt /
AHS, Sū., 6, 86.2 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā //
AHS, Sū., 6, 94.2 ālukāni ca sarvāṇi tathā sūpyāni lakṣmaṇam //
AHS, Sū., 6, 101.2 gurūṣṇaṃ sārṣapaṃ baddhaviṇmūtraṃ sarvadoṣakṛt //
AHS, Sū., 6, 105.1 vātaśleṣmaharaṃ śuṣkaṃ sarvam āmaṃ tu doṣalam /
AHS, Sū., 6, 118.2 sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocanadīpanam //
AHS, Sū., 6, 127.1 pakvaṃ hidhmāvamathujit sarvaṃ grāhi viṣāpaham /
AHS, Sū., 6, 140.1 phalānām avaraṃ tatra likucaṃ sarvadoṣakṛt /
AHS, Sū., 6, 143.2 viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ viduḥ //
AHS, Sū., 6, 151.1 kṣāraḥ sarvaś ca paramaṃ tīkṣṇoṣṇaḥ kṛmijil laghuḥ /
AHS, Sū., 6, 169.1 svādupākarasaṃ nātiśītoṣṇaṃ sarvadoṣajit /
AHS, Sū., 7, 22.1 sevyādyais tatra gaṇḍūṣāḥ sarvaṃ ca viṣajiddhitam /
AHS, Sū., 7, 31.2 viruddham amlaṃ payasā saha sarvaṃ phalaṃ tathā //
AHS, Sū., 8, 3.2 sarveṣāṃ vātarogāṇāṃ hetutāṃ ca prapadyate //
AHS, Sū., 8, 4.1 atimātraṃ punaḥ sarvān āśu doṣān prakopayet /
AHS, Sū., 8, 12.2 yāntas tiryak tanuṃ sarvāṃ daṇḍavat stambhayanti cet //
AHS, Sū., 8, 29.2 śayīta kiṃcid evātra sarvaś cānāśito divā //
AHS, Sū., 8, 54.2 pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṃ tyajet //
AHS, Sū., 9, 14.1 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā hi sā /
AHS, Sū., 12, 7.2 prāyaḥ sarvāḥ kriyās tasmin pratibaddhāḥ śarīriṇām //
AHS, Sū., 12, 32.1 doṣā eva hi sarveṣāṃ rogāṇām ekakāraṇam /
AHS, Sū., 12, 32.2 yathā pakṣī paripatan sarvataḥ sarvam apy ahaḥ //
AHS, Sū., 12, 64.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
AHS, Sū., 12, 73.1 ato 'bhiyuktaḥ satataṃ sarvam ālocya sarvathā /
AHS, Sū., 13, 15.2 sarvakope balīyāṃsaṃ śeṣadoṣāvirodhataḥ //
AHS, Sū., 13, 28.1 sarvadehapravisṛtān sāmān doṣān na nirharet /
AHS, Sū., 14, 21.1 tatra medo'nilaśleṣmanāśanaṃ sarvam iṣyate /
AHS, Sū., 14, 27.2 atisthaulyādikān sarvān rogān anyāṃś ca tadvidhān //
AHS, Sū., 14, 33.2 yojayed bṛṃhaṇaṃ tatra sarvaṃ pānānnabheṣajam //
AHS, Sū., 17, 11.1 tair eva vā dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage 'nile /
AHS, Sū., 18, 7.2 dhūmāntaiḥ karmabhir varjyāḥ sarvair eva tv ajīrṇinaḥ //
AHS, Sū., 18, 30.2 mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ //
AHS, Sū., 18, 57.1 sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān /
AHS, Sū., 23, 1.1 sarveṣām akṣirogāṇām ādāvāścyotanaṃ hitam /
AHS, Sū., 24, 23.1 sarvātmanā netrabalāya yatnaṃ kurvīta nasyāñjanatarpaṇādyaiḥ /
AHS, Sū., 25, 43.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca //
AHS, Sū., 26, 22.1 sā sārdhadvyaṅgulā sarvavṛttās tāścaturaṅgulāḥ /
AHS, Sū., 27, 7.2 atīsārodaracchardipāṇḍusarvāṅgaśophinām //
AHS, Sū., 27, 18.2 atha snigdhatanuḥ sajjasarvopakaraṇo balī //
AHS, Sū., 29, 40.2 vargo 'yaṃ navadhānyādir vraṇinaḥ sarvadoṣakṛt //
AHS, Sū., 29, 69.1 utthānaśayanādyāsu sarvehāsu na pīḍyate /
AHS, Sū., 30, 1.3 sarvaśastrānuśastrāṇāṃ kṣāraḥ śreṣṭho bahūni yat /
AHS, Sū., 30, 5.2 timire kṛtasaṃśuddhau śvayathau sarvagātrage //
AHS, Sū., 30, 38.2 vātapittaharā ceṣṭā sarvaiva śiśirā kriyā //
AHS, Sū., 30, 46.2 pramādadagdhavat sarvaṃ durdagdhātyarthadagdhayoḥ //
AHS, Sū., 30, 52.1 atidagdhe drutaṃ kuryāt sarvaṃ pittavisarpavat /
AHS, Śār., 1, 16.2 guhyaroge ca tat sarvaṃ kāryaṃ sottaravastikam //
AHS, Śār., 1, 55.1 mūrdhā dve sakthinī bāhū sarvasūkṣmāṅgajanma ca /
AHS, Śār., 1, 58.1 sarvaiḥ sarvāṅgasampūrṇo bhāvaiḥ puṣyati saptame /
AHS, Śār., 1, 58.1 sarvaiḥ sarvāṅgasampūrṇo bhāvaiḥ puṣyati saptame /
AHS, Śār., 2, 51.1 pakvaṃ mṛdvagninā tailaṃ sarvavātavikārajit /
AHS, Śār., 3, 18.2 daśa mūlasirā hṛtsthās tāḥ sarvaṃ sarvato vapuḥ //
AHS, Śār., 3, 71.1 annasya paktā sarveṣāṃ paktṝṇām adhiko mataḥ /
AHS, Śār., 3, 104.1 prakṛtīr dvayasarvotthā dvaṃdvasarvaguṇodaye /
AHS, Śār., 3, 104.1 prakṛtīr dvayasarvotthā dvaṃdvasarvaguṇodaye /
AHS, Śār., 3, 116.1 iti sarvaguṇopete śarīre śaradāṃ śatam /
AHS, Śār., 3, 116.2 āyur aiśvaryam iṣṭāś ca sarve bhāvāḥ pratiṣṭhitāḥ //
AHS, Śār., 3, 118.1 sārair upetaḥ sarvaiḥ syāt paraṃ gauravasaṃyutaḥ /
AHS, Śār., 3, 118.2 sarvārambheṣu cāśāvān sahiṣṇuḥ sanmatiḥ sthiraḥ //
AHS, Śār., 4, 12.2 dehāmapakvasthānānāṃ madhye sarvasirāśrayaḥ //
AHS, Śār., 5, 2.1 āyuṣmati kriyāḥ sarvāḥ saphalāḥ saṃprayojitāḥ /
AHS, Śār., 5, 14.1 ato 'nyathā vā yasya syāt sarve te kālacoditāḥ /
AHS, Śār., 5, 21.1 ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati /
AHS, Śār., 5, 49.2 prabhoktā taijasī sarvā sā tu saptavidhā smṛtā //
AHS, Śār., 5, 61.1 vaśagāḥ sarva evaite vijñeyāḥ samavartinaḥ /
AHS, Śār., 5, 70.2 sahasā jāyate yasya vikāraḥ sarvalakṣaṇaḥ //
AHS, Śār., 5, 87.1 sarvaṃ ca māṃsasaṃkothadāhatṛṣṇāmadajvaraiḥ /
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Śār., 5, 116.1 rūpaṃ śaktidhvajādīnāṃ sarvāṃs tān varjayed vraṇān /
AHS, Śār., 6, 16.1 tat sarvam abhito vākyaṃ vākyakāle 'thavā punaḥ /
AHS, Nidānasthāna, 1, 12.2 sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ //
AHS, Nidānasthāna, 2, 23.1 kāle yathāsvaṃ sarveṣāṃ pravṛttir vṛddhireva vā /
AHS, Nidānasthāna, 2, 27.1 sarvajo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ /
AHS, Nidānasthāna, 2, 34.1 doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
AHS, Nidānasthāna, 2, 58.2 tāpayantas tanuṃ sarvāṃ tulyadūṣyādivardhitāḥ //
AHS, Nidānasthāna, 2, 60.2 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt //
AHS, Nidānasthāna, 2, 68.1 āśu sarvasya vapuṣo vyāptir doṣeṇa jāyate /
AHS, Nidānasthāna, 3, 15.2 saṃsṛṣṭeṣu hi doṣeṣu sarvajicchamanaṃ hitam //
AHS, Nidānasthāna, 3, 18.1 kṣayāyopekṣitāḥ sarve balinaścottarottaram /
AHS, Nidānasthāna, 3, 35.2 tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca //
AHS, Nidānasthāna, 3, 37.2 miśrā yāpyā dvayāt sarve jarasā sthavirasya ca //
AHS, Nidānasthāna, 4, 29.2 ādye dve varjayed antye sarvaliṅgāṃ ca veginīm //
AHS, Nidānasthāna, 4, 30.1 sarvāśca saṃcitāmasya sthavirasya vyavāyinaḥ /
AHS, Nidānasthāna, 4, 31.1 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ /
AHS, Nidānasthāna, 5, 23.2 varjayet sādhayed eva sarveṣvapi tato 'nyathā //
AHS, Nidānasthāna, 5, 26.2 svaro vibaddhaḥ sarvais tu sarvaliṅgaḥ kṣayāt kaṣet //
AHS, Nidānasthāna, 5, 27.2 kṛcchralakṣyākṣaraścātra sarvairantyaṃ ca varjayet //
AHS, Nidānasthāna, 5, 30.1 chardir doṣaiḥ pṛthak sarvair dviṣṭairarthaiśca pañcamī /
AHS, Nidānasthāna, 5, 30.2 udāno vikṛto doṣān sarvāsvapyūrdhvam asyati //
AHS, Nidānasthāna, 5, 36.1 sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet /
AHS, Nidānasthāna, 5, 36.1 sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet /
AHS, Nidānasthāna, 5, 43.2 sarvaliṅgas tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā //
AHS, Nidānasthāna, 5, 46.2 sarvāsu tatprakopo hi saumyadhātupraśoṣaṇāt //
AHS, Nidānasthāna, 5, 47.1 sarvadehabhramotkampatāpatṛḍdāhamohakṛt /
AHS, Nidānasthāna, 5, 54.1 ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā /
AHS, Nidānasthāna, 5, 54.1 ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā /
AHS, Nidānasthāna, 6, 10.1 yatraikaḥ smṛtivibhraṃśas tatra sarvam asādhu yat /
AHS, Nidānasthāna, 6, 14.1 vātāt pittāt kaphāt sarvaiścatvāraḥ syur madātyayāḥ /
AHS, Nidānasthāna, 6, 14.2 sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā //
AHS, Nidānasthāna, 6, 14.2 sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā //
AHS, Nidānasthāna, 6, 20.2 sarvaje sarvaliṅgatvaṃ muktvā madyaṃ pibet tu yaḥ //
AHS, Nidānasthāna, 6, 26.1 mado 'tra doṣaiḥ sarvaiśca raktamadyaviṣairapi /
AHS, Nidānasthāna, 6, 28.2 sarvātmā saṃnipātena raktāt stabdhāṅgadṛṣṭitā //
AHS, Nidānasthāna, 6, 29.2 viṣe kampo 'tinidrā ca sarvebhyo 'bhyadhikas tu saḥ //
AHS, Nidānasthāna, 6, 35.1 sarvākṛtis tribhir doṣairapasmāra ivāparaḥ /
AHS, Nidānasthāna, 7, 7.2 asādhyānyevam ākhyātāḥ sarve rogāḥ kulodbhavāḥ //
AHS, Nidānasthāna, 7, 21.2 kṣobhayann anilān anyān sarvendriyaśarīragān //
AHS, Nidānasthāna, 7, 22.2 mṛdnātyagniṃ tataḥ sarvo bhavati prāyaśo 'rśasaḥ //
AHS, Nidānasthāna, 7, 26.2 sarvaparvāsthihṛnnābhipāyuvaṅkṣaṇaśūlavān //
AHS, Nidānasthāna, 7, 42.2 saṃsṛṣṭaliṅgāḥ saṃsargān nicayāt sarvalakṣaṇāḥ //
AHS, Nidānasthāna, 8, 11.2 kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ //
AHS, Nidānasthāna, 8, 23.1 raseṣu gṛddhiḥ sarveṣu kṣut tṛṣṇā parikartikā /
AHS, Nidānasthāna, 8, 29.1 akṛśasyāpi daurbalyaṃ sarvaje sarvasaṃkaraḥ /
AHS, Nidānasthāna, 9, 5.2 sapicchaṃ savibandhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ //
AHS, Nidānasthāna, 9, 5.2 sapicchaṃ savibandhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ //
AHS, Nidānasthāna, 9, 7.2 śleṣmāśrayā ca sarvā syād athāsyāḥ pūrvalakṣaṇam //
AHS, Nidānasthāna, 10, 20.2 kālenopekṣitāḥ sarve yad yānti madhumehatām //
AHS, Nidānasthāna, 10, 21.1 madhuraṃ yacca sarveṣu prāyo madhviva mehati /
AHS, Nidānasthāna, 10, 21.2 sarve 'pi madhumehākhyā mādhuryācca tanorataḥ //
AHS, Nidānasthāna, 11, 14.1 galagrahaśca klomni syāt sarvāṅgapragraho hṛdi /
AHS, Nidānasthāna, 11, 37.2 sarve vā raktayuktā vā mahāsroto'nuśāyinaḥ //
AHS, Nidānasthāna, 11, 56.1 svadoṣasaṃśrayo gulmaḥ sarvo bhavati tena saḥ /
AHS, Nidānasthāna, 12, 1.3 rogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu /
AHS, Nidānasthāna, 12, 5.2 kṣunnāśo 'nnaṃ cirāt sarvaṃ savidāhaṃ ca pacyate //
AHS, Nidānasthāna, 12, 8.2 sarveṣu tandrā sadanaṃ malasaṅgo 'lpavahnitā //
AHS, Nidānasthāna, 12, 9.2 sarvaṃ tvatoyam aruṇam aśophaṃ nātibhārikam //
AHS, Nidānasthāna, 12, 40.2 upekṣayā ca sarveṣu doṣāḥ svasthānataścyutāḥ //
AHS, Nidānasthāna, 12, 45.2 sarvaṃ ca jātasalilaṃ riṣṭoktopadravānvitam //
AHS, Nidānasthāna, 12, 46.1 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam /
AHS, Nidānasthāna, 13, 22.2 sarvaṃ hetuviśeṣais tu rūpabhedān navātmakam //
AHS, Nidānasthāna, 13, 23.1 doṣaiḥ pṛthag dvayaiḥ sarvairabhighātād viṣād api /
AHS, Nidānasthāna, 13, 23.2 dvidhā vā nijam āgantuṃ sarvāṅgaikāṅgajaṃ ca tam //
AHS, Nidānasthāna, 13, 29.2 sarvāṅgagāḥ sarvagataṃ pratyaṅgeṣu tadāśrayāḥ //
AHS, Nidānasthāna, 13, 29.2 sarvāṅgagāḥ sarvagataṃ pratyaṅgeṣu tadāśrayāḥ //
AHS, Nidānasthāna, 13, 49.2 svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ //
AHS, Nidānasthāna, 13, 51.2 karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat //
AHS, Nidānasthāna, 13, 65.1 sarvajo lakṣaṇaiḥ sarvaiḥ sarvadhātvatisarpaṇaḥ /
AHS, Nidānasthāna, 13, 65.1 sarvajo lakṣaṇaiḥ sarvaiḥ sarvadhātvatisarpaṇaḥ /
AHS, Nidānasthāna, 13, 67.2 asādhyau kṣatasarvotthau sarve cākrāntamarmakāḥ //
AHS, Nidānasthāna, 14, 4.1 kālenopekṣitaṃ yasmāt sarvaṃ kuṣṇāti tad vapuḥ /
AHS, Nidānasthāna, 14, 4.2 prapadya dhātūn vyāpyāntaḥ sarvān saṃkledya cāvahet //
AHS, Nidānasthāna, 14, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikatvataḥ /
AHS, Nidānasthāna, 14, 10.1 sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sakākaṇam /
AHS, Nidānasthāna, 14, 30.2 kuṣṭhaliṅgair yutaṃ sarvair naikavarṇaṃ tato bhavet //
AHS, Nidānasthāna, 14, 31.2 kuṣṭheṣu doṣolbaṇatāṃ sarvadoṣolbaṇaṃ tyajet //
AHS, Nidānasthāna, 14, 36.2 yathāpūrvaṃ ca sarvāṇi syur liṅgānyasṛgādiṣu //
AHS, Nidānasthāna, 14, 42.1 sarve saṃcāriṇo netratvagvikārā viśeṣataḥ /
AHS, Nidānasthāna, 15, 1.3 sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam /
AHS, Nidānasthāna, 15, 15.2 sarvāṅgasaṃśrayas todabhedasphuraṇabhañjanam //
AHS, Nidānasthāna, 15, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhur muhuḥ //
AHS, Nidānasthāna, 15, 27.2 vyāyacchanti tanuṃ doṣāḥ sarvām ā pādamastakam //
AHS, Nidānasthāna, 15, 28.2 gate vege bhavet svāsthyaṃ sarveṣvākṣepakeṣu ca //
AHS, Nidānasthāna, 15, 40.2 sarvāṅgarogaṃ tadvacca sarvakāyāśrite 'nile //
AHS, Nidānasthāna, 15, 42.2 asādhyaṃ hatasarvehaṃ daṇḍavad daṇḍakaṃ marut //
AHS, Nidānasthāna, 16, 9.1 kālāntareṇa gambhīraṃ sarvān dhātūn abhidravat /
AHS, Nidānasthāna, 16, 16.2 kaṇḍūr mandā ca rug dvandvasarvaliṅgaṃ ca saṃkare //
AHS, Nidānasthāna, 16, 25.1 kuṣṭhaṃ visarpam anyāṃśca kuryāt sarvāṅgagān gadān /
AHS, Nidānasthāna, 16, 29.1 sarvaṃ ca mārutaṃ sāmaṃ tandrāstaimityagauravaiḥ /
AHS, Nidānasthāna, 16, 41.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
AHS, Nidānasthāna, 16, 43.2 dāho 'ntarūrjābhraṃśaśca dāho vyāne ca sarvagaḥ //
AHS, Nidānasthāna, 16, 48.1 gurutāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam /
AHS, Nidānasthāna, 16, 50.2 sarve 'pi viṃśatividhaṃ vidyād āvaraṇaṃ ca tat //
AHS, Nidānasthāna, 16, 52.2 diśānayā ca vibhajet sarvam āvaraṇaṃ bhiṣak //
AHS, Cikitsitasthāna, 1, 68.2 kaṣāyaṃ taṃ piban kāle jvarān sarvān apohati //
AHS, Cikitsitasthāna, 1, 88.2 pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam //
AHS, Cikitsitasthāna, 1, 164.1 dhūpo jvareṣu sarveṣu kāryo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 1, 165.1 daivāśrayaṃ ca bhaiṣajyaṃ jvarān sarvān vyapohati /
AHS, Cikitsitasthāna, 1, 173.2 karuṇārdraṃ manaḥ śuddhaṃ sarvajvaravināśanam //
AHS, Cikitsitasthāna, 3, 9.2 sarvāṅgaikāṅgarogāṃśca saplīhordhvānilāñ jayet //
AHS, Cikitsitasthāna, 3, 57.1 peyānupānaṃ tat sarvavātaśleṣmāmayāpaham /
AHS, Cikitsitasthāna, 3, 62.2 kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate //
AHS, Cikitsitasthāna, 3, 141.1 svasthānāṃ niṣparīhāraṃ sarvartuṣu ca śasyate /
AHS, Cikitsitasthāna, 3, 163.2 pacecchoṣajvaraplīhasarvakāsaharaṃ śivam //
AHS, Cikitsitasthāna, 3, 174.2 sarveṣu śvāsakāseṣu kevalaṃ vā vibhītakam //
AHS, Cikitsitasthāna, 3, 176.2 sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam //
AHS, Cikitsitasthāna, 3, 179.2 vyatyāsāt kṣayakāsibhyo balyaṃ sarvaṃ praśasyate //
AHS, Cikitsitasthāna, 4, 58.2 sarveṣāṃ bṛṃhaṇe hyalpaḥ śakyaśca prāyaśo bhavet //
AHS, Cikitsitasthāna, 5, 74.1 sarvadhātukṣayārtasya balaṃ tasya hi viḍbalam /
AHS, Cikitsitasthāna, 5, 80.1 māṣāṃs tilāṃśca kiṇvaṃ ca sarvam ekatra cūrṇayet /
AHS, Cikitsitasthāna, 6, 59.2 kṛmighnam auṣadhaṃ sarvaṃ kṛmije hṛdayāmaye //
AHS, Cikitsitasthāna, 6, 60.2 sarvāsu śīto bāhyāntas tathā śamanaśodhanaḥ //
AHS, Cikitsitasthāna, 6, 75.1 sarvairāmācca taddhantrī kriyeṣṭā vamanaṃ tathā /
AHS, Cikitsitasthāna, 6, 77.2 sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ //
AHS, Cikitsitasthāna, 6, 81.1 kṣayajāyāṃ kṣayahitaṃ sarvaṃ bṛṃhaṇam auṣadham /
AHS, Cikitsitasthāna, 6, 83.1 pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā /
AHS, Cikitsitasthāna, 7, 46.1 madātyayeṣu sarveṣu peyaṃ rucyagnidīpanam /
AHS, Cikitsitasthāna, 7, 50.1 ojas tulyaṃ guṇaiḥ sarvair viparītaṃ ca madyataḥ /
AHS, Cikitsitasthāna, 7, 56.1 yā sarvauṣadhisampūrṇān mathyamānāt surāsuraiḥ /
AHS, Cikitsitasthāna, 7, 84.2 ucitenopacāreṇa sarvam evopapādayan //
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
AHS, Cikitsitasthāna, 8, 69.2 pūrvavat sarvam asya syād ānulomitaras tvayam //
AHS, Cikitsitasthāna, 8, 112.1 sarvārśograhaṇīdoṣaśvāsakāsān niyacchati /
AHS, Cikitsitasthāna, 8, 144.1 sarvaṃ ca kuryād yat proktam arśasāṃ gāḍhavarcasām /
AHS, Cikitsitasthāna, 8, 162.2 sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca //
AHS, Cikitsitasthāna, 8, 162.2 sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca //
AHS, Cikitsitasthāna, 9, 77.1 phāṇitaṃ kuṭajotthaṃ ca sarvātīsāranāśanam /
AHS, Cikitsitasthāna, 10, 52.1 tat piban grahaṇīdoṣān jayet sarvān hitāśanaḥ /
AHS, Cikitsitasthāna, 10, 56.1 vātaśleṣmāmayān sarvān hanyād viṣagarāṃśca saḥ /
AHS, Cikitsitasthāna, 10, 82.1 paktvānnam āśu dhātūṃśca sarvān ojaśca saṃkṣipan /
AHS, Cikitsitasthāna, 10, 90.2 sarvaṃ tad atyagnihitaṃ bhuktvā ca svapanaṃ divā //
AHS, Cikitsitasthāna, 10, 93.1 tasmād agniṃ pālayet sarvayatnais tasmin naṣṭe yāti nā nāśam eva /
AHS, Cikitsitasthāna, 11, 7.2 drākṣāmbhobhiḥ piban sarvān mūtrāghātān apohati //
AHS, Cikitsitasthāna, 11, 15.2 saṃnipātātmake sarvaṃ yathāvastham idaṃ hitam //
AHS, Cikitsitasthāna, 11, 35.2 toyaṃ payo vā sarpir vā sarvamūtravikārajit //
AHS, Cikitsitasthāna, 11, 36.2 mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet //
AHS, Cikitsitasthāna, 12, 5.1 asaṃśodhyasya tānyeva sarvameheṣu pāyayet /
AHS, Cikitsitasthāna, 12, 23.1 prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam /
AHS, Cikitsitasthāna, 12, 35.1 sarvān abhibhaven mehān subahūpadravān api /
AHS, Cikitsitasthāna, 13, 1.3 vidradhiṃ sarvam evāmaṃ śophavat samupācaret /
AHS, Cikitsitasthāna, 13, 25.2 sarvāvasthāsu sarvāsu gugguluṃ vidradhīṣu ca //
AHS, Cikitsitasthāna, 13, 25.2 sarvāvasthāsu sarvāsu gugguluṃ vidradhīṣu ca //
AHS, Cikitsitasthāna, 13, 28.1 stanaje vraṇavat sarvaṃ na tvenam upanāhayet /
AHS, Cikitsitasthāna, 13, 29.1 sarvāsvāmādyavasthāsu nirduhīta ca tat stanam /
AHS, Cikitsitasthāna, 13, 46.2 sarvakālopayogena kāntilāvaṇyapuṣṭidam //
AHS, Cikitsitasthāna, 14, 25.2 taiḥ prasthaṃ tat paraṃ sarvavātagulmavikārajit //
AHS, Cikitsitasthāna, 14, 34.2 sarvasamāṃśaharītakī cūrṇaṃ vaiśvānaraḥ sākṣāt //
AHS, Cikitsitasthāna, 14, 74.1 gulme pākonmukhe sarvā pittavidradhivat kriyā /
AHS, Cikitsitasthāna, 14, 129.2 kāryā vātarugārtāyāḥ sarvā vātaharāḥ punaḥ /
AHS, Cikitsitasthāna, 15, 6.1 mastunaḥ sādhayitvaitat pibet sarvodarāpaham /
AHS, Cikitsitasthāna, 15, 12.2 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi //
AHS, Cikitsitasthāna, 15, 24.1 peyo 'yaṃ sarvagulmeṣu plīhni sarvodareṣu ca /
AHS, Cikitsitasthāna, 15, 24.1 peyo 'yaṃ sarvagulmeṣu plīhni sarvodareṣu ca /
AHS, Cikitsitasthāna, 15, 120.2 sarvam evodaraṃ prāyo doṣasaṃghātajaṃ yataḥ //
AHS, Cikitsitasthāna, 15, 131.1 prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet /
AHS, Cikitsitasthāna, 15, 131.2 sthairyakṛt sarvadhātūnāṃ balyaṃ doṣānubandhahṛt /
AHS, Cikitsitasthāna, 16, 29.1 mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śivāḥ /
AHS, Cikitsitasthāna, 16, 37.2 sarvān praśamayatyāśu vikārān mṛttikākṛtān //
AHS, Cikitsitasthāna, 17, 1.3 sarvatra sarvāṅgasare doṣaje śvayathau purā /
AHS, Cikitsitasthāna, 18, 36.2 ekataḥ sarvakarmāṇi raktamokṣaṇam ekataḥ //
AHS, Cikitsitasthāna, 19, 1.3 kuṣṭhinaṃ snehapānena pūrvaṃ sarvam upācaret /
AHS, Cikitsitasthāna, 19, 12.2 sarveṣu cāruṣkarajaṃ tauvaraṃ sārṣapaṃ pibet //
AHS, Cikitsitasthāna, 19, 36.2 hanti vṛkṣakaniryūhaḥ pānāt sarvāṃs tvagāmayān //
AHS, Cikitsitasthāna, 19, 49.2 lihānaḥ sarvakuṣṭhāni jayatyatigurūṇyapi //
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
AHS, Cikitsitasthāna, 21, 33.2 duṣṭān vātān ekasarvāṅgasaṃsthān yonivyāpadgulmavardhmodaraṃ ca //
AHS, Cikitsitasthāna, 21, 50.2 khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān //
AHS, Cikitsitasthāna, 21, 61.1 nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān /
AHS, Cikitsitasthāna, 21, 66.2 kalkitair vipacet sarvamārutāmayanāśanam //
AHS, Cikitsitasthāna, 22, 18.1 vātāsre sarvadoṣe 'pi paraṃ śūlānvite hitam /
AHS, Cikitsitasthāna, 22, 63.1 sarvasthānāvṛte 'pyāśu tat kāryaṃ mātariśvani /
AHS, Cikitsitasthāna, 22, 65.1 rasāyanānāṃ sarveṣām upayogaḥ praśasyate /
AHS, Cikitsitasthāna, 22, 66.2 apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam //
AHS, Cikitsitasthāna, 22, 70.2 sarvaṃ cāvaraṇam pittaraktasaṃsargavarjitam //
AHS, Kalpasiddhisthāna, 1, 17.2 baddhamūlān api vyādhīn sarvān saṃtarpaṇodbhavān //
AHS, Kalpasiddhisthāna, 2, 2.2 kalpavaiśeṣyam āsādya jāyate sarvarogajit //
AHS, Kalpasiddhisthāna, 2, 21.1 guḍaḥ kalyāṇako nāma sarveṣv ṛtuṣu yaugikaḥ /
AHS, Kalpasiddhisthāna, 2, 22.1 sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ /
AHS, Kalpasiddhisthāna, 2, 23.1 tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca /
AHS, Kalpasiddhisthāna, 2, 60.1 uṣṇāmbho 'nupibet khādet tān sarvān vidhināmunā /
AHS, Kalpasiddhisthāna, 2, 60.2 ete niṣparihārāḥ syuḥ sarvavyādhinibarhaṇāḥ //
AHS, Kalpasiddhisthāna, 3, 8.2 tān eva janayed rogān ayogaḥ sarva eva saḥ //
AHS, Kalpasiddhisthāna, 3, 13.2 udāvartaharam sarvaṃ karmādhmātasya śasyate //
AHS, Kalpasiddhisthāna, 3, 23.1 tatra vātaharaṃ sarvaṃ snehasvedādi śasyate /
AHS, Kalpasiddhisthāna, 4, 3.1 vastiḥ paraṃ sarvagadapramāthī svasthe hito jīvanabṛṃhaṇaśca /
AHS, Kalpasiddhisthāna, 4, 4.2 trisnehayuktaḥ pravaro nirūhaḥ sarvānilavyādhiharaḥ pradiṣṭaḥ //
AHS, Kalpasiddhisthāna, 4, 16.2 sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti //
AHS, Kalpasiddhisthāna, 4, 57.2 anuvāsanam ityetat sarvavātavikāranut //
AHS, Kalpasiddhisthāna, 5, 38.1 mṛdur virekaḥ sarvaṃ ca tatrāmavihitaṃ hitam /
AHS, Kalpasiddhisthāna, 5, 52.1 bhiṣak prayatnato rakṣet sarvasmād apacārataḥ /
AHS, Utt., 2, 26.2 dantodbhedaśca rogāṇāṃ sarveṣām api kāraṇam //
AHS, Utt., 2, 31.1 saukumāryālpakāyatvāt sarvānnānupasevanāt /
AHS, Utt., 2, 40.2 bālasya sarvarogeṣu pūjitaṃ balavarṇadam //
AHS, Utt., 2, 75.2 sarvaṃ ca pittavraṇajicchasyate gudakuṭṭake //
AHS, Utt., 3, 29.1 jāyate śuṣkarevatyāṃ kramāt sarvāṅgasaṃkṣayaḥ /
AHS, Utt., 3, 38.1 raktaṃ ca sarvamārgebhyo riṣṭotpattiṃ ca taṃ tyajet /
AHS, Utt., 3, 49.1 sakuṣṭhaiḥ saghṛtair dhūpaḥ sarvagrahavimokṣaṇaḥ /
AHS, Utt., 3, 50.1 bhūrjapattraṃ ghṛtaṃ dhūpaḥ sarvagrahanivāraṇaḥ /
AHS, Utt., 3, 54.1 sarvarogagrahaharaṃ dīpanaṃ balavarṇadam /
AHS, Utt., 3, 55.2 tannāśayed grahān sarvān pānenābhyañjanena ca //
AHS, Utt., 3, 58.2 dhūpanaṃ ca hitaṃ sarvabhūteṣu viṣamajvare //
AHS, Utt., 5, 12.2 grahān sarvān nihantyāśu viśeṣād āsurān grahān //
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 5, 23.2 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirityayam //
AHS, Utt., 5, 23.2 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirityayam //
AHS, Utt., 5, 49.1 ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret /
AHS, Utt., 5, 50.2 sarvavyādhicikitsāṃ ca japan sarvagrahān jayet //
AHS, Utt., 5, 50.2 sarvavyādhicikitsāṃ ca japan sarvagrahān jayet //
AHS, Utt., 5, 52.2 japan siddhāṃśca tanmantrān grahān sarvān apohati //
AHS, Utt., 5, 53.2 yaccoktam iha tat sarvaṃ prayuñjīta parasparam //
AHS, Utt., 6, 14.1 sarvāyatanasaṃsthānasaṃnipāte tadātmakam /
AHS, Utt., 7, 15.1 śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet /
AHS, Utt., 8, 2.2 vartma saṃdhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ vā sarvam akṣi vā //
AHS, Utt., 9, 23.2 vamanāñjananasyādi sarvaṃ ca kaphajiddhitam //
AHS, Utt., 9, 29.1 tasmād vamanam evāgre sarvavyādhiṣu pūjitam /
AHS, Utt., 9, 31.1 vamanaṃ sarvarogeṣu viśeṣeṇa kukūṇake /
AHS, Utt., 10, 11.1 malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk /
AHS, Utt., 11, 5.1 kurvīta cākṣipākoktaṃ sarvaṃ karma yathāvidhi /
AHS, Utt., 11, 35.2 tāmraṃ ca vartir mūtreṇa sarvaśukrakanāśinī //
AHS, Utt., 13, 22.2 cūrṇāñjanaṃ prayuñjīta tat sarvatimirāpaham //
AHS, Utt., 13, 27.2 śastaṃ sarvākṣirogeṣu videhapatinirmitam //
AHS, Utt., 13, 45.2 kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam //
AHS, Utt., 13, 55.2 nasyaṃ sarvordhvajatrūtthavātaśleṣmāmayārtijit //
AHS, Utt., 14, 28.2 padmakādipratīvāpaṃ sarvakarmasu śasyate //
AHS, Utt., 15, 15.1 adhimanthā yathāsvaṃ ca sarve syandādhikavyathāḥ /
AHS, Utt., 16, 5.1 manohvāphalinīkṣaudraiḥ kaphe sarvaistu sarvaje /
AHS, Utt., 16, 8.2 seko 'ṣṭabhāgaśiṣṭaḥ kṣaudrayutaḥ sarvadoṣakupite netre //
AHS, Utt., 16, 21.1 ayam eva vidhiḥ sarvo manthādiṣvapi śasyate /
AHS, Utt., 16, 26.2 kṛtaścūrṇo 'thavā vartiḥ sarvābhiṣyandasaṃbhavān //
AHS, Utt., 19, 7.2 sarvajo lakṣaṇaiḥ sarvairakasmād vṛddhiśāntimān //
AHS, Utt., 19, 9.2 sarva eva pratiśyāyā duṣṭatāṃ yāntyupekṣitāḥ //
AHS, Utt., 19, 10.1 yathoktopadravādhikyāt sa sarvendriyatāpanaḥ /
AHS, Utt., 19, 26.2 sarveṣu kṛcchrocchvasanaṃ pīnasaḥ pratataṃ kṣutiḥ //
AHS, Utt., 20, 1.3 sarveṣu pīnaseṣvādau nivātāgārago bhajet /
AHS, Utt., 21, 45.1 gambhīrapākā nicayāt sarvaliṅgasamanvitā /
AHS, Utt., 21, 51.2 vyāptasarvagalaḥ śīghrajanmapāko mahārujaḥ //
AHS, Utt., 21, 63.2 mukhapāko bhavet sāsraiḥ sarvaiḥ sarvākṛtir malaiḥ //
AHS, Utt., 21, 63.2 mukhapāko bhavet sāsraiḥ sarvaiḥ sarvākṛtir malaiḥ //
AHS, Utt., 21, 68.1 nāḍyoṣṭhakopau nicayād raktāt sarvaiśca rohiṇī /
AHS, Utt., 22, 13.2 dantaharṣe tathā bhede sarvā vātaharā kriyā //
AHS, Utt., 22, 73.1 aśāntau pācayitvā ca sarvān vraṇavad ācaret /
AHS, Utt., 22, 86.2 hatvāsye sarvagadān janayati gārdhrīṃ dṛśaṃ śrutiṃ ca vārāhīm //
AHS, Utt., 22, 89.2 rogān sarvān hanti vaktre viśeṣāt sthairyaṃ dhatte dantapaṅkteścalāyāḥ //
AHS, Utt., 22, 95.2 sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam //
AHS, Utt., 22, 97.2 kṣaudreṇa yuktaḥ kavaḍagraho 'yaṃ sarvāmayān vaktragatān nihanti //
AHS, Utt., 23, 5.2 ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
AHS, Utt., 23, 11.2 raktāt pittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ //
AHS, Utt., 23, 11.2 raktāt pittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ //
AHS, Utt., 23, 28.1 doṣaiḥ sarvākṛtiḥ sarvairasādhyā sā nakhaprabhā /
AHS, Utt., 23, 28.1 doṣaiḥ sarvākṛtiḥ sarvairasādhyā sā nakhaprabhā /
AHS, Utt., 23, 31.1 sthūlaṃ suśuklaṃ sarvaistu vidyād vyāmiśralakṣaṇam /
AHS, Utt., 24, 7.1 nasyam uṣṇāmbupiṣṭāni sarvamūrdharujāpaham /
AHS, Utt., 24, 45.2 sarvān mūrdhagadān hanti palitāni ca śīlitam //
AHS, Utt., 24, 46.2 jīvanīyaiśca tan nasyaṃ sarvajatrūrdhvarogajit //
AHS, Utt., 24, 48.2 kalkitair madhuradravyaiḥ sarvajatrūrdhvarogajit //
AHS, Utt., 24, 59.1 sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ /
AHS, Utt., 25, 11.1 dvābhyāṃ tribhiśca sarvaiśca vidyāllakṣaṇasaṃkarāt /
AHS, Utt., 25, 54.2 snigdhoṣṇatiktamadhurakaṣāyatvaiḥ sa sarvajit //
AHS, Utt., 26, 18.2 sapayaskaiḥ paraṃ taddhi sarvanetrābhighātajit //
AHS, Utt., 27, 2.1 itarasmin bhṛśaṃ śophaḥ sarvāvasthāsvativyathā /
AHS, Utt., 27, 3.2 bhidyate bhaṅgabhedena tasya sarvasya sādhanam //
AHS, Utt., 27, 13.1 saṃdhīñcharīragān sarvāṃścalān apyacalān api /
AHS, Utt., 28, 4.1 bhagandaraḥ sa sarvāṃśca dārayatyakriyāvataḥ /
AHS, Utt., 28, 5.2 doṣaiḥ pṛthag yutaiḥ sarvairāgantuḥ so 'ṣṭamaḥ smṛtaḥ //
AHS, Utt., 28, 10.2 pādāṅguṣṭhasamā sarvair doṣair nānāvidhavyathā //
AHS, Utt., 29, 12.1 arūḍhe rūḍhamātre vā vraṇe sarvarasāśinaḥ /
AHS, Utt., 29, 31.1 niśi cābhyadhikakledā sarvaiḥ sarvākṛtiṃ tyajet /
AHS, Utt., 29, 31.1 niśi cābhyadhikakledā sarvaiḥ sarvākṛtiṃ tyajet /
AHS, Utt., 30, 3.2 jalaukaso himaṃ sarvaṃ kaphaje vātiko vidhiḥ //
AHS, Utt., 30, 11.1 gulphasyādhaḥ sirāmokṣaḥ paitte sarvaṃ ca pittajit /
AHS, Utt., 32, 10.1 pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet /
AHS, Utt., 32, 33.3 utkoṭhe kaphapittoktaṃ koṭhe sarvaṃ ca kauṣṭhikam //
AHS, Utt., 33, 8.1 sarvaje sarvaliṅgatvaṃ śvayathur muṣkayorapi /
AHS, Utt., 33, 23.2 māṃspākaḥ sarvajaḥ sarvavedano māṃsaśātanaḥ //
AHS, Utt., 34, 21.2 vraṇopacāraṃ sarveṣu yathāvasthaṃ prayojayet //
AHS, Utt., 34, 50.2 yonyāṃ balāsaduṣṭāyāṃ sarvaṃ rūkṣoṣṇam auṣadham //
AHS, Utt., 34, 65.2 yoniśukrapradoṣeṣu tat sarveṣu praśasyate //
AHS, Utt., 35, 15.2 sarvadoṣaprakopaśca pakvādhāne ca vedanā //
AHS, Utt., 35, 23.1 yuñjyād vegāntare sarvaviṣaghnīṃ kṛtakarmaṇaḥ /
AHS, Utt., 35, 29.2 namo vaiḍūryamāte hulu hulu rakṣa māṃ sarvaviṣebhyaḥ //
AHS, Utt., 35, 57.1 lehaḥ praśamayantyugraṃ sarvayogakṛtaṃ viṣam /
AHS, Utt., 35, 69.2 sarveṣu sarvāvasthāsu viṣeṣu na ghṛtopamam //
AHS, Utt., 35, 69.2 sarveṣu sarvāvasthāsu viṣeṣu na ghṛtopamam //
AHS, Utt., 36, 22.2 skandhapṛṣṭhakaṭībhaṅgaḥ sarvaceṣṭānivartanam //
AHS, Utt., 36, 24.2 caturthe jvaryate dāhaḥ pañcame sarvagātragaḥ //
AHS, Utt., 36, 83.2 hanti sarvaviṣāṇyetad vajraṃ vajram ivāsurān //
AHS, Utt., 37, 4.1 srāvāḍhyaḥ sarvaliṅgastu vivarjyaḥ sāṃnipātikaiḥ /
AHS, Utt., 37, 5.2 sarveṣāṃ karṇikā śopho jvaraḥ kaṇḍūrarocakaḥ //
AHS, Utt., 37, 24.1 viṣadaṃśasya sarvasya kāśyapaḥ param abravīt /
AHS, Utt., 37, 24.2 viṣaghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca //
AHS, Utt., 37, 28.2 daśāṅgam agadaṃ pītvā sarvakīṭaviṣaṃ jayet //
AHS, Utt., 37, 54.1 sarvāpi sarvajā prāyo vyapadeśastu bhūyasā /
AHS, Utt., 37, 55.2 lūtādaṃśaśca sarvo 'pi dadrūmaṇḍalasaṃnibhaḥ //
AHS, Utt., 37, 86.2 kāntāpuṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ //
AHS, Utt., 37, 86.2 kāntāpuṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ //
AHS, Utt., 38, 23.1 pūrvakalpena pātavyaṃ sarvonduraviṣāpaham /
AHS, Utt., 38, 29.2 pānālepanayor yuktaḥ sarvākhuviṣanāśanaḥ //
AHS, Utt., 38, 34.1 tatra sarve yathāvasthaṃ prayojyāḥ syurupakramāḥ /
AHS, Utt., 39, 14.2 yasya yad yaugikaṃ paśyet sarvam ālocya sātmyavit //
AHS, Utt., 39, 19.2 dve ca tailāt pacet sarvaṃ tad agnau lehatāṃ gatam //
AHS, Utt., 39, 43.2 triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā //
AHS, Utt., 39, 89.1 majjasāra mahāvīrya sarvān dhātūn viśodhaya /
AHS, Utt., 39, 91.2 pakṣaṃ mudgarasānnāśī sarvakuṣṭhair vimucyate //
AHS, Utt., 39, 131.1 sarvaṃ ca tiktakaṭukaṃ nātyuṣṇaṃ kaṭu pākataḥ /
AHS, Utt., 39, 167.2 varjyaṃ yatnāt sarvakālaṃ tvajīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt //
AHS, Utt., 40, 6.2 sarveṣvṛtuṣvaharahar vyavāyo na nivāryate //
AHS, Utt., 40, 35.2 manaso harṣaṇaṃ yacca tat sarvaṃ vṛṣyam ucyate //
AHS, Utt., 40, 37.1 sevyāḥ sarvendriyasukhā dharmakalpadrumāṅkurāḥ /
AHS, Utt., 40, 39.2 sarvendriyākarṣaṇapāśabhūtā kāntānuvṛttivratadīkṣitā yā //
AHS, Utt., 40, 50.2 kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṃ ca //
AHS, Utt., 40, 64.2 jīvitaṃ mriyamāṇānāṃ sarveṣām eva nauṣadhāt //
AHS, Utt., 40, 65.1 na hyupāyam apekṣante sarve rogā na cānyathā /
AHS, Utt., 40, 66.1 yad uktaṃ sarvasaṃpattiyuktayāpi cikitsayā /
AHS, Utt., 40, 71.1 api cākālamaraṇaṃ sarvasiddhāntaniścitam /
AHS, Utt., 40, 89.1 hṛdayam iva hṛdayam etat sarvāyurvedavāṅmayapayodheḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 25.1 tiktaṃ ca chedanaṃ yogavāhi tat sarvarogajit /
ASaṃ, 1, 12, 27.1 viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ mṛdu /
ASaṃ, 1, 12, 35.1 kṣāraḥ sarvaśca paramaṃ tīkṣṇoṣṇaḥ kṛmijillaghuḥ /
ASaṃ, 1, 22, 4.3 anupakramyamāṇastu sarva eva prāyaśo bhanaktyakāṇḍe /
ASaṃ, 1, 22, 6.1 doṣā eva hi sarvarogaikakāraṇam /
ASaṃ, 1, 22, 10.2 sarvo vā prajñāparādha evāyaṃ yadeṣām avivarjanam /
ASaṃ, 1, 22, 10.5 śeṣā rasakarmakālāstu sarvaṃ deham /
ASaṃ, 1, 22, 10.7 sarvabhāvānāṃ bhāvābhāvau nāntareṇa yogātiyogādīn vyavasyet /
ASaṃ, 1, 22, 10.8 sarveṣāṃ punarvikārāṇāṃ nidānadoṣadūṣyaviśeṣebhyo bhāvābhāvaviśeṣā bhavanti /
ASaṃ, 1, 22, 19.1 abhiyuktastu satataṃ sarvamālocya sarvathā /
Bhallaṭaśataka
BhallŚ, 1, 41.2 sarvasyaupayikāni yāni katicit kṣetrāṇi tatrāśaniḥ sarvān aupayikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ //
BhallŚ, 1, 41.2 sarvasyaupayikāni yāni katicit kṣetrāṇi tatrāśaniḥ sarvān aupayikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ //
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 53.1 parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ /
BhallŚ, 1, 65.2 nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ //
BhallŚ, 1, 93.2 yaccādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam //
BhallŚ, 1, 102.1 sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau /
Bodhicaryāvatāra
BoCA, 1, 12.1 kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /
BoCA, 1, 27.2 kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt //
BoCA, 1, 27.2 kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt //
BoCA, 1, 29.2 tṛptiṃ pūrvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca //
BoCA, 2, 5.2 ākāśadhātuprasarāvidhīni sarvāṇy apīmāny aparigrahāṇi //
BoCA, 2, 8.1 dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ /
BoCA, 2, 8.1 dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ /
BoCA, 2, 14.1 sarvatrisāhasravisārigandhair gandhottamais tānanulepayāmi /
BoCA, 2, 14.2 sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān //
BoCA, 2, 15.1 mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ /
BoCA, 2, 20.2 tūryasaṃgītimeghāśca sarvasattvapraharṣaṇāḥ //
BoCA, 2, 21.1 sarvasaddharmaratneṣu caityeṣu pratimāsu ca /
BoCA, 2, 24.1 sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham /
BoCA, 2, 27.1 vijñāpayāmi sambuddhānsarvadikṣu vyavasthitān /
BoCA, 2, 31.2 yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham //
BoCA, 2, 35.2 sarvamutsṛjya gantavyamiti na jñātamīdṛśam //
BoCA, 2, 36.2 svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate //
BoCA, 2, 37.2 ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati //
BoCA, 2, 48.2 jagadrakṣārtham udyuktān sarvatrāsaharāñjinān //
BoCA, 2, 52.2 sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham //
BoCA, 2, 56.1 ekenāpi yataḥ sarve jambudvīpagatā narāḥ /
BoCA, 2, 56.2 naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate //
BoCA, 2, 57.1 tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ /
BoCA, 2, 62.2 ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ //
BoCA, 2, 65.1 tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ /
BoCA, 3, 1.1 apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃśubham /
BoCA, 3, 3.1 cittotpādasamudrāṃśca sarvasattvasukhāvahān /
BoCA, 3, 3.2 sarvasattvahitādhānān anumode ca śāsinām //
BoCA, 3, 4.1 sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ /
BoCA, 3, 6.1 evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham /
BoCA, 3, 6.2 tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt //
BoCA, 3, 6.2 tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt //
BoCA, 3, 10.2 nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye //
BoCA, 3, 11.1 sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ /
BoCA, 3, 11.2 tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatām //
BoCA, 3, 12.1 yathāsukhīkṛtaścātmā mayāyaṃ sarvadehinām /
BoCA, 3, 15.2 teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye //
BoCA, 3, 16.2 utprāsakās tathānye'pi sarve syur bodhibhāginaḥ //
BoCA, 3, 18.2 dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām //
BoCA, 3, 21.2 bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ //
BoCA, 3, 30.1 durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām /
BoCA, 3, 33.2 purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ //
BoCA, 4, 4.2 etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati //
BoCA, 4, 6.2 jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati //
BoCA, 4, 8.1 bodhisattvasya tenaivaṃ sarvāpattirgarīyasī /
BoCA, 4, 8.2 yasmādāpadyamāno'sau sarvasattvārthahānikṛt //
BoCA, 4, 13.1 aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ /
BoCA, 4, 30.1 sarve devā manuṣyāśca yadi syur mama śatravaḥ /
BoCA, 4, 32.1 nahi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam /
BoCA, 4, 33.1 sarve hitāya kalpante ānukūlyena sevitāḥ /
BoCA, 4, 38.1 kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya /
BoCA, 5, 3.2 bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam //
BoCA, 5, 4.1 vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ /
BoCA, 5, 4.2 sarve narakapālāś ca ḍākinyo rākṣasāstathā //
BoCA, 5, 5.1 sarve baddhā bhavantyete cittasyaikasya bandhanāt /
BoCA, 5, 5.2 cittasyaikasya damanāt sarve dāntā bhavanti ca //
BoCA, 5, 6.1 yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca /
BoCA, 5, 8.1 pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ /
BoCA, 5, 12.2 mārite krodhacitte tu māritāḥ sarvaśatravaḥ //
BoCA, 5, 13.1 bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati /
BoCA, 5, 16.1 japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
BoCA, 5, 23.2 smṛtiṃ ca samprajanyaṃ ca sarvayatnena rakṣata //
BoCA, 5, 24.1 vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu /
BoCA, 5, 24.2 tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu //
BoCA, 5, 31.2 sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ //
BoCA, 5, 38.2 evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret //
BoCA, 5, 40.1 nirūpyaḥ sarvayatnena cittamattadvipastathā /
BoCA, 5, 44.1 evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet /
BoCA, 5, 45.2 kautūhaleṣu sarveṣu hanyādautsukyamāgatam //
BoCA, 5, 69.2 nahi vaitanikopāttaṃ sarvaṃ tasmai pradīyate //
BoCA, 5, 74.2 pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet //
BoCA, 5, 75.1 subhāṣiteṣu sarveṣu sādhukāramudīrayet /
BoCA, 5, 77.1 sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā /
BoCA, 5, 82.2 nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu //
BoCA, 5, 93.2 lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet //
BoCA, 5, 101.2 sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet //
BoCA, 6, 1.1 sarvam etatsucaritaṃ dānaṃ sugatapūjanam /
BoCA, 6, 25.2 sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate //
BoCA, 6, 31.1 evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ /
BoCA, 6, 34.1 yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām /
BoCA, 6, 68.2 sarve karmaparāyattaḥ ko 'ham atrānyathākṛtau //
BoCA, 6, 69.2 yena sarve bhaviṣyanti maitracittāḥ parasparam //
BoCA, 6, 80.1 bodhicittaṃ samutpādya sarvasattvasukhecchayā /
BoCA, 6, 120.2 mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu //
BoCA, 6, 122.2 tattoṣaṇāt sarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām //
BoCA, 6, 123.1 ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam /
BoCA, 6, 124.1 tasmānmayā yaj janaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām /
BoCA, 6, 125.1 ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke /
BoCA, 6, 126.1 ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti /
BoCA, 7, 23.1 sarve'pi vaidyāḥ kurvanti kriyāduḥkhair arogatām /
BoCA, 7, 30.2 bodhicittarathaṃ prāpya sarvakhedaśramāpaham //
BoCA, 7, 40.1 kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau /
BoCA, 7, 55.1 mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit /
BoCA, 8, 38.2 sarvavikṣepaśamanī sevitavyā mayā sadā //
BoCA, 8, 39.1 sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ /
BoCA, 8, 90.2 samaduḥkhasukhāḥ sarve pālanīyā mayātmavat //
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 8, 102.1 asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ /
BoCA, 8, 103.1 duḥkhaṃ kasmān nivāryaṃ cet sarveṣāmavivādataḥ /
BoCA, 8, 103.2 vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat //
BoCA, 8, 103.2 vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat //
BoCA, 8, 126.2 ātmānaṃ pīḍayitvā tu parārthaṃ sarvasampadaḥ //
BoCA, 8, 129.1 ye kecid duḥkhitā loke sarve te svasukhecchayā /
BoCA, 8, 129.2 ye kecit sukhitā loke sarve te 'nyasukhecchayā //
BoCA, 8, 134.2 sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa //
BoCA, 8, 137.2 sarvasattvārthamutsṛjya nānyac cintyaṃ tvayādhunā //
BoCA, 8, 143.1 kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ /
BoCA, 8, 150.2 hāsyaṃ janasya sarvasya nindyamānamitastataḥ //
BoCA, 8, 154.2 anena śataśaḥ sarve saṃsāravyathitā vayam //
BoCA, 8, 168.2 tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ //
BoCA, 8, 169.1 kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te /
BoCA, 8, 175.1 asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā /
BoCA, 8, 183.2 sarve svakāyamicchanti te 'pi kasmān na me priyāḥ //
BoCA, 9, 1.1 imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau /
BoCA, 9, 13.1 naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit /
BoCA, 9, 30.1 grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ /
BoCA, 9, 38.2 karoti sarvakāryāṇi bodhisattve'pi nirvṛte //
BoCA, 9, 51.2 ekena sūtratulyena kiṃ na sarvaṃ jinoditam //
BoCA, 9, 67.2 jñānatā cet tataḥ sarvapuṃsāmaikyaṃ prasajyate //
BoCA, 9, 81.1 yadi sarveṣu kāyo 'tham ekadeśena vartate /
BoCA, 9, 82.1 sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu /
BoCA, 9, 106.2 evaṃ ca sarvadharmāṇāmutpattirnāvasīyate //
BoCA, 9, 109.2 yathāprasiddhamāśritya vicāraḥ sarva ucyate //
BoCA, 9, 117.1 lokaḥ pratyakṣatastāvatsarvaṃ hetumudīkṣate /
BoCA, 9, 134.2 sarvasya vastunastadvatkiṃ nānityatvam iṣyate //
BoCA, 9, 150.2 ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat //
BoCA, 9, 155.1 sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ /
BoCA, 10, 1.2 tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ //
BoCA, 10, 2.1 sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ /
BoCA, 10, 13.2 sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca //
BoCA, 10, 16.2 durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ //
BoCA, 10, 20.2 mano'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam //
BoCA, 10, 22.1 ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt /
BoCA, 10, 23.1 sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām /
BoCA, 10, 23.1 sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām /
BoCA, 10, 27.1 sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ /
BoCA, 10, 31.1 anena mama puṇyena sarvasattvā aśeṣataḥ /
BoCA, 10, 31.2 viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā //
BoCA, 10, 33.1 aprameyāyuṣaścaiva sarvasattvā bhavantu te /
BoCA, 10, 34.1 ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca /
BoCA, 10, 37.1 pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi /
BoCA, 10, 37.2 dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ //
BoCA, 10, 43.2 karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ //
BoCA, 10, 44.2 bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā //
BoCA, 10, 46.2 bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ //
BoCA, 10, 48.1 pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā /
BoCA, 10, 48.1 pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā /
BoCA, 10, 52.2 vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu //
BoCA, 10, 54.1 daśadigvyomaparyantasarvasattvārthasādhane /
BoCA, 10, 56.1 yat kiṃcij jagato duḥkhaṃ tat sarvaṃ mayi pacyatām /
BoCA, 10, 56.2 bodhisattvaśubhaiḥ sarvairjagat sukhitamastu ca //
BoCA, 10, 57.1 jagadduḥkhaikabhaiṣajyaṃ sarvasampat sukhākaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 61.1 athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ /
BKŚS, 1, 89.2 sarvatīrthāmbukalaśair abhyaṣiñcat sa pālakam //
BKŚS, 2, 4.2 nikṣiptakṣitirakṣas tu sarvam eva na muñcati //
BKŚS, 2, 12.1 sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ /
BKŚS, 2, 27.2 pānopakaraṇaṃ sarvaṃ sajjam evety avocatām //
BKŚS, 3, 64.2 muktvānyastrīkathāṃ bhīru sarvaṃ sampādayāmi te //
BKŚS, 3, 74.1 sāvadat pālitā yena prajāḥ sarvā na bibhyati /
BKŚS, 3, 122.1 saṃdehaś cedamī sarve vidyādharagaṇeśvarāḥ /
BKŚS, 4, 31.2 ārye sarvam idaṃ satyaṃ devarau me yad āhatuḥ //
BKŚS, 4, 36.2 tataḥ svīkṛtasarvasvau devarau me kva yāsyataḥ //
BKŚS, 5, 56.2 devasyāpatyalābhāya sarve saniyamāḥ sthitāḥ //
BKŚS, 5, 192.1 mayā tu bhaṇitāḥ sarvā dīrghasthambhāvalambinīm /
BKŚS, 5, 194.1 tataḥ prahasitā sarve rumaṇvān idam abravīt /
BKŚS, 5, 197.1 athotkramya ciraṃ sarve mantrayitvā ca śilpinaḥ /
BKŚS, 5, 208.2 āgantukena kenāpi sarvam ākulitaṃ gṛham //
BKŚS, 5, 232.2 tasmāt pukvasakaḥ sarvaiḥ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 257.2 sarvasvaharaṇāt trastaṃ toṣayāmāsa pukvasam //
BKŚS, 5, 260.2 yan mahyam api tat sarvam arthine kathyatām iti //
BKŚS, 5, 273.1 iti senāpatiḥ śrutvā sarvān saṃyamya śilpinaḥ /
BKŚS, 5, 275.2 tac ca sampāditaṃ sarvam acireṇa rumaṇvatā //
BKŚS, 5, 317.2 āvayoś caritaṃ yat tat sarvaṃ pratyakṣam eva te //
BKŚS, 6, 13.2 aham eva sa te caite sarve hariśikhādayaḥ //
BKŚS, 6, 16.2 savratais tu catasro 'pi vidyāḥ sarvaṃ ca vāṅmayam //
BKŚS, 6, 28.1 veditā sarvavidyānām āsannanavayauvanaḥ /
BKŚS, 7, 33.2 āvṛttyā sarvavidyānāṃ sthiratām udapādayam //
BKŚS, 9, 9.1 asau hariśikhenoktaḥ sarvam eva bhavādṛśām /
BKŚS, 9, 56.1 sarvaṃ tad grāhayāmi sma puruṣair bhūṣaṇādikam /
BKŚS, 9, 62.2 śakyāḥ kraṣṭum upāyena sarvair api surair iti //
BKŚS, 9, 78.2 sarvavidyādhareśena praṇaman dṛśyatām iti //
BKŚS, 10, 14.2 yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ //
BKŚS, 10, 107.1 kalābhir atha citrābhir buddhiṃ sarvavidām iva /
BKŚS, 10, 122.1 jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā /
BKŚS, 10, 122.1 jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā /
BKŚS, 10, 125.2 gṛhītāḥ sarvavidyānām ekadeśā manīṣitāḥ //
BKŚS, 10, 183.1 yugapat pariniyāham etāḥ sarvā rahogatāḥ /
BKŚS, 10, 212.1 ahaṃ hi sarvaduḥkhānām idam utpannam ālayam /
BKŚS, 10, 218.2 jīviṣyāmas tataḥ sarvā mariṣyāmo viparyaye //
BKŚS, 12, 17.2 sarvavijñeyavijñānamanojvalitadhīr iti //
BKŚS, 12, 71.2 sadyaḥ kusumito 'śokaḥ prāpya sarvāṅgasaṃgatim //
BKŚS, 14, 8.1 sarvavidyādharotkṛṣṭavidyādharaparākramaḥ /
BKŚS, 14, 71.2 militāḥ sarva evāsthus tapovananivāsinaḥ //
BKŚS, 14, 78.1 evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā /
BKŚS, 14, 103.1 sarvavidyākalābhijñaḥ sarvarūpavatāṃ tulā /
BKŚS, 14, 103.1 sarvavidyākalābhijñaḥ sarvarūpavatāṃ tulā /
BKŚS, 17, 56.1 athavā sarvam evedam alīkaṃ pratibhāti mām /
BKŚS, 17, 84.1 yadi sarve samāyātā yāto vāgamanaśramaḥ /
BKŚS, 17, 108.1 atha nāgarakāḥ sarve vīṇādattakam abruvan /
BKŚS, 18, 45.1 yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ /
BKŚS, 18, 49.2 haret sarvasvam asmākaṃ tasmāt tasmai na dīyate //
BKŚS, 18, 88.2 suhṛdo 'pi kṛtasvārthāḥ sarve yāntu yathāyatham //
BKŚS, 18, 127.1 sarvavidyākalāśilpakovidasya puras tava /
BKŚS, 18, 140.2 bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti //
BKŚS, 18, 183.1 māṃ cāvocan vayaṃ sarve bhavataḥ paricārakāḥ /
BKŚS, 18, 185.2 sarvopari sthite bhānau samprāpaṃ sumahatsaraḥ //
BKŚS, 18, 196.1 tvadīyas tāta vṛttāntaḥ sarvaḥ saṃvidito mama /
BKŚS, 18, 247.2 sarvaratnaparīkṣādikalākulaviśāradaḥ //
BKŚS, 18, 276.1 sādhudharmārthasarvārthaḥ sārthavāho 'sti sāgaraḥ /
BKŚS, 18, 297.1 sānudāsaḥ sa evāhaṃ sarvasvaṃ me tayā hṛtam /
BKŚS, 18, 307.2 sarvam ekapade naṣṭaṃ sādhāv apakṛtaṃ yathā //
BKŚS, 18, 324.2 vistareṇa mayā tasmai sarvapūrvaṃ niveditam //
BKŚS, 18, 363.1 tenāpi sarvadeśeṣu kāntāreṣu tareṣu ca /
BKŚS, 18, 368.2 prāyaṃ pūritasarvecchāṃ cintāmaṇiśilām iva //
BKŚS, 18, 435.1 eṣa vetrapatho nāma sarvotsāhavighātakṛt /
BKŚS, 18, 521.2 sarvaṃ paśyati yenārthaṃ māṃsacakṣuragocaram //
BKŚS, 18, 526.2 vimuktas tvam iha prāptaḥ sarvaṃ tad viditaṃ mama //
BKŚS, 18, 528.2 mitravaty eva tat sarvaṃ mātā te kathayiṣyati //
BKŚS, 18, 570.2 tā mayā duḥkhaduḥkhena sarvāhṇena nirākṛtāḥ //
BKŚS, 18, 636.2 nanu sarvajñakalpasya bhāryāhaṃ mitravarmaṇaḥ //
BKŚS, 18, 695.2 sarvam arpitam āvābhyāṃ tubhyaṃ tat parigṛhyatām //
BKŚS, 19, 17.2 vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ //
BKŚS, 19, 95.1 pradadāv atha sarvasvaṃ tasmai trāsena vāṇijaḥ /
BKŚS, 19, 133.1 vyāpārair ujjhitaṃ sarvais trivargaprāptihetubhiḥ /
BKŚS, 19, 177.1 tvaṃ na kevalam asmākaṃ sarvādhyakṣagaṇāgraṇīḥ /
BKŚS, 19, 196.1 manoharas tu tāṃ prāpya sarvākāramanoharām /
BKŚS, 20, 105.1 yatra rudraḥ surās tatra sarve haripuraḥsarāḥ /
BKŚS, 20, 170.1 kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām /
BKŚS, 20, 249.2 sarvam anvasahe taṃ taṃ dākṣiṇyakṣayaśaṅkayā //
BKŚS, 20, 276.2 chāttrāṇām atra sarveṣām upapannaḥ samāgamaḥ //
BKŚS, 20, 351.1 tasmān nāstikyam ujjhitvā sarvasarvajñaninditam /
BKŚS, 20, 352.1 tayā tu sarvam evedam aśrutvā śūnyacetasā /
BKŚS, 20, 380.2 sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat //
BKŚS, 20, 385.1 sarvān āliṅgya sarvāṅgaiḥ śāvakān gatajīvakān /
BKŚS, 20, 385.1 sarvān āliṅgya sarvāṅgaiḥ śāvakān gatajīvakān /
BKŚS, 20, 391.2 tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān //
BKŚS, 20, 426.2 dṛṣṭaḥ sarveṇa sarveṣāṃ pulīndrāṇāṃ puraḥ sthitaḥ //
BKŚS, 20, 426.2 dṛṣṭaḥ sarveṇa sarveṣāṃ pulīndrāṇāṃ puraḥ sthitaḥ //
BKŚS, 20, 438.2 sarvendriyārthajanitāni hi sevyamānā dīrghāsvavṛttir iva hanti sukhāni nidrā //
BKŚS, 21, 3.2 tat sarvaṃ sulabhaṃ tasyāṃ manohārivinodanam //
BKŚS, 21, 12.1 sa mayokto bhavān eva sarvavṛttāntapeśalaḥ /
BKŚS, 21, 14.2 prabhavaḥ sarvadharmāṇāṃ jagatī jagatām iva //
BKŚS, 21, 15.2 sarvārthānām asau hetur guṇānām iva sajjanaḥ //
BKŚS, 21, 42.2 sarvatantrāviruddhena siddhāntenaiva bādhyase //
BKŚS, 21, 45.1 tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām /
BKŚS, 21, 77.2 vyagraḥ parijanaḥ sarvas tatra tatrābhidhāvati //
BKŚS, 21, 116.1 ataḥ pratīṣyatām eṣā sarvaśuddhā tamālikā /
BKŚS, 22, 38.1 ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ /
BKŚS, 22, 57.1 tvadīyena tu putreṇa tyaktasarvānyakarmaṇā /
BKŚS, 22, 68.2 buddhaṃ tad bhavataḥ sarvaṃ sahadūtasamāgamam //
BKŚS, 22, 148.1 buddhavarmāpi niryāya sarvaśreṇipuraḥsaraḥ /
BKŚS, 22, 153.1 cintayantas tataḥ tatra sarve mohāndhamānasāḥ /
BKŚS, 22, 202.1 na ca prājñena kartavyaṃ sarvam eva guror vacaḥ /
BKŚS, 22, 238.1 gaṇikāḍākinībhiś ca pītasarvāṅgalohitaḥ /
BKŚS, 22, 251.2 sarvam apy ujhati sphītaṃ kimu grantham anarthakam //
BKŚS, 23, 2.2 sarvanāgarakaśreṇigrāmaṇīr dṛśyatām iti //
BKŚS, 23, 9.2 saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte //
BKŚS, 23, 16.2 pratimānitavān sarvān sakṛn namitamastakaḥ //
BKŚS, 23, 29.1 yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā /
BKŚS, 23, 77.2 sarvatīrthādhike deśe taṃ prāpayata mām iti //
BKŚS, 23, 92.2 sarvā tābhyām apūrveva prakriyā samprasāritā //
BKŚS, 24, 5.1 sarvo hi viniyogārtham arthaḥ sarveṇa sṛjyate /
BKŚS, 24, 5.1 sarvo hi viniyogārtham arthaḥ sarveṇa sṛjyate /
BKŚS, 24, 13.1 jñānādhikṣiptasarvajñau rūpavismāritasmarau /
BKŚS, 24, 21.1 namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ /
BKŚS, 24, 32.2 anāyāte sadaḥ sarvam idam apriyadarśanam //
BKŚS, 24, 56.1 mama tv āsīd asaṃdigdhaṃ sarvam atropapadyate /
BKŚS, 24, 70.2 yac cānyad api tat sarvaṃ gaṅgarakṣitarakṣitam //
BKŚS, 24, 71.2 tasyāpadbhir asaṃkīrṇā hastasthāḥ sarvasaṃpadaḥ //
BKŚS, 25, 64.1 mama tv āsīd yathāheyaṃ sarvaṃ tad upapadyate /
BKŚS, 25, 87.2 sarve saṃkrāmiṇo rogāḥ spṛśatāṃ prāṇinām iti //
BKŚS, 26, 5.1 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti /
BKŚS, 26, 17.1 yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān /
BKŚS, 27, 66.1 sarvaprāṇabhṛtām eva purākṛtakṛtaṃ phalam /
BKŚS, 27, 86.2 cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ //
BKŚS, 28, 2.1 tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ /
BKŚS, 28, 16.2 sarvo 'sāv āryaputreti muktvaitāṃ puruṣām iti //
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /
Daśakumāracarita
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 2, 19.1 sā cediyam ahāryaniścayā sarva eṣa jano 'traivānanyagatiranaśanena saṃsthāsyate ityarodīt //
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 246.1 vyathitavarṇeneva mayopahvare kathitam nūnamārye sarvasvatyāgād atiprakāśād āśaṅkanīyacarmaratnalābhā //
DKCar, 2, 2, 257.1 tvayi tvapadiṣṭe sarvamasmatkuṭumbamavasīdet //
DKCar, 2, 2, 265.1 yadi kupito 'si hṛtasarvasvo nirvāsanīyaḥ pāpa eṣaḥ iti //
DKCar, 2, 2, 268.1 paṭaccaracchedaśeṣo 'rthapatir arthamattaḥ sarvapaurajanasamakṣaṃ niravāsyata //
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 3, 62.1 śarīraṃ hṛdayaṃ jīvitamiti sarvamidamalpamanarhaṃ ca //
DKCar, 2, 3, 142.1 ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 84.0 api tu saṃkule yadi kaścitpātayettadaṅge śastrikāṃ sarva eva me yatno bhasmāni hutamiva bhavet iti //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 5, 57.1 mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ //
DKCar, 2, 5, 73.1 hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvameva vṛttāntamakathayam //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
DKCar, 2, 6, 90.1 amī tathākurvan sarvāṃśca tānpratibhaṭānbhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān akārṣam //
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 6, 198.1 astyasmatprātiveśyo vaṇigabhijanena vibhavena rājāntaraṅgabhāvena ca sarvapaurānatītya vartate //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 221.1 tasya sarvasvaharaṇaṃ na bhavadbhiḥ pratibandhanīyam iti nitarām abhartsyata //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 9.0 sa sarvaguṇaiḥ samṛddho 'pi daivāddaṇḍanītyāṃ nātyādṛto 'bhūt //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 17.0 atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
DKCar, 2, 8, 38.0 sarvameva vāṅmayam aviditvā na tattvato 'dhigaṃsyate //
DKCar, 2, 8, 67.0 sarvamastu sauvarṇameva homasādhanam //
DKCar, 2, 8, 74.0 śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
DKCar, 2, 8, 86.0 sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati //
DKCar, 2, 8, 124.0 sarvaśca samānadoṣatayā na kasyacicchidrānveṣaṇāyāyatiṣṭa //
DKCar, 2, 8, 131.0 sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝn dhātṛgaṇamantraṇānyaśṛṇot //
DKCar, 2, 8, 144.0 sarvasāmantebhyaścāśmakendraḥ prāgupetyāsya priyataro 'bhūt //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 161.0 tadīyaṃ ca sarvasvaṃ svayamevāgrasat //
DKCar, 2, 8, 162.0 vānavāsyaṃ kenacidaṃśenānugṛhya pratyāvṛtya sarvamanantavarmarājyamātmasādakarot //
DKCar, 2, 8, 253.0 vyacintayaṃ ca sarvo 'pyatiśūraḥ sevakavargo mayi tathānurakto yathājñayā jīvitamapi tṛṇāya manyate //
DKCar, 2, 8, 266.0 bhavānyā ca mametyājñaptamasti yadekavaraṃ sarveṣāṃ kathaya //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 268.0 viśeṣataśca madīyamiti vacanaṃ śrutvā te sarve 'pi madvaśe samabhavan //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 8, 279.0 madvacanaśravaṇānantaraṃ sarve 'pyaśmakendrasevakāḥ svasvavāhanāt sahasāvatīrya rājasūnumānasya tadvaśavartinaḥ samabhavan //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
DKCar, 2, 9, 6.0 niścayamavabudhya prāvoci rājan prathamamevaitatsarvaṃ yuṣmanmanīṣitaṃ vijñānabalādajñāyi //
DKCar, 2, 9, 11.0 śrutvā muniravadat rājan rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
DKCar, 2, 9, 22.0 tataste sarve 'pi kumārāstanmunivacanaṃ śirasyādhāya taṃ praṇamya pitarau ca gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaṅmunisamakṣaṃ nyavedayan //
DKCar, 2, 9, 30.0 rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitroḥ samīpe gatāgatamakurvan //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 1, 116.0 te kathayanti bhavantaḥ yadi vayaṃ nivartiṣyāmaḥ sarva evānayena vyasanamāpatsyāmaḥ //
Divyāv, 1, 315.0 mama buddhirutpannā tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti //
Divyāv, 1, 352.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 354.0 yāvat tat sarvaṃ tat tathaiva tenābhiśraddadhātam //
Divyāv, 1, 366.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 368.0 yāvat tatsarvaṃ tattathaiva tenābhiśraddadhātam //
Divyāv, 1, 380.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 382.0 yāvat tat sarvaṃ tattathaiva tayābhiśraddadhātam //
Divyāv, 1, 383.0 śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti //
Divyāv, 1, 396.0 tasya śabdena sarvaṃ gṛhamāpūritam //
Divyāv, 1, 430.0 sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 1, 528.0 mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 2, 33.0 yat kiṃcidahaṃ jīvitaḥ sarvaṃ tava prabhāvāt //
Divyāv, 2, 42.0 yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ //
Divyāv, 2, 42.0 yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 98.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 2, 108.0 pūrṇo nyastasarvakāryastatraivāvasthitaḥ //
Divyāv, 2, 165.0 sa saṃlakṣayati ahaṃ pitrā abhihitaḥ sarvasvamapi te parityajya pūrṇo grahītavya iti //
Divyāv, 2, 282.0 te vaṇiggrāmāḥ sarva eva sambhūya tasya niveśanaṃ gatvā dvāri sthitvā tairdūtaḥ preṣitaḥ //
Divyāv, 2, 310.0 sa buddha ityaśrutapūrvaṃ śabdaṃ śrutvā sarvaromakūpāni āhṛṣṭāni //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 447.0 tairekasvareṇa sarvairevaṃ nādo muktaḥ namastasmai āryāya pūrṇāya namo namastasmai āryāya pūrṇāyeti //
Divyāv, 2, 470.0 sarvajātakṛtaniṣṭhataḥ saṃvṛttaḥ //
Divyāv, 2, 472.0 te ca bhrātaraḥ parasparaṃ sarve kṣamitā uktāśca buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 700.0 yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 73.0 divyaṃ maṇḍalavāṭaṃ nirmiṇu yūpaṃ cocchrāpaya ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 204.0 ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 5, 3.1 suvarṇavarṇo nayanābhirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ /
Divyāv, 5, 19.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti //
Divyāv, 5, 29.0 tasyaitadabhavat ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca //
Divyāv, 6, 18.0 sarvaṃ tathaiva //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 7, 57.1 tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ /
Divyāv, 7, 191.0 yāvat sarve te dīpā nairvāṇāḥ //
Divyāv, 8, 38.0 ityanuvicintya sarve javena prasṛtā yena sārthaḥ //
Divyāv, 8, 59.0 ityuktvā sarvajavena pradhāvitā bhikṣūn muṣitumārabdhāḥ //
Divyāv, 8, 67.0 tatasteṣāṃ caurāṇāṃ buddhirutpannā yā kācidasmākaṃ śrīsaubhāgyasampat sarvāsau buddhaṃ bhagavantamāgamya //
Divyāv, 8, 92.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 128.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 8, 131.0 tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā kṛtā sarvasattvā mayā dhanena saṃtarpayitavyāḥ //
Divyāv, 8, 140.0 tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ //
Divyāv, 8, 154.0 tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ //
Divyāv, 8, 161.0 mayā ca mahatī pratijñā kṛtā sarvasattvā dhanena mayā saṃtarpayitavyā iti //
Divyāv, 8, 163.0 kathaṃ punaḥ sarvasattvān dhanena saṃtarpayiṣyāmīti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 167.0 santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 328.0 evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ //
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 439.0 atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 471.0 tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ sarvāṅgairanuparigṛhya catūratnamayaṃ kinnaranagaramanupraveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 8, 486.0 adhigataṃ te sarvajanamanorathasampādakaṃ jambudvīpapradhānaṃ ratnaviśeṣam //
Divyāv, 8, 517.0 adhigataste sarvajanamanorathasampādako jambudvīpasya pradhāno ratnaviśeṣaḥ //
Divyāv, 8, 526.0 evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati gacchantu bhavantaḥ svakasvakeṣu vijiteṣu //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 9, 46.0 te kathayanti bhadraṃkarasāmantakena sarvajanakāyamudvāsya bhadraṃkaraṃ nagaraṃ pravāsayata //
Divyāv, 9, 51.0 te kathayanti āryāḥ tiṣṭhata sarvamanutiṣṭhāma iti //
Divyāv, 9, 53.0 tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ śādvalāni kṛṣṭāni sthaṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣadūṣitāni //
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Divyāv, 9, 61.0 cāturmahārājikairdevair bhadraṃkaranagarasāmantakaṃ sarvamāvāsitam //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 25.1 sarvaśca parijanaḥ kālagataḥ //
Divyāv, 10, 40.1 tatastaiḥ sarvaiḥ sambhūya pratyekabuddhaḥ piṇḍakena pratipāditaḥ //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 10, 73.1 aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam /
Divyāv, 11, 94.1 sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṃ pradeśamanuprāptāni //
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Divyāv, 12, 6.1 asmākaṃ ca lābhasatkāraḥ sarveṇa sarvaṃ samucchinnaḥ //
Divyāv, 12, 6.1 asmākaṃ ca lābhasatkāraḥ sarveṇa sarvaṃ samucchinnaḥ //
Divyāv, 12, 39.1 evamanyonyaṃ sarve viheṭhitāḥ //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 190.2 namo 'stu tasmai vigatajvarāya sarveṣu bhūteṣvanukampakāya //
Divyāv, 12, 206.1 atha rājñā prasenajitā kauśalena sarvopakaraṇaiḥ sa pravāritaḥ //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 246.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt //
Divyāv, 12, 247.1 adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam //
Divyāv, 12, 290.1 bhagavataḥ kāyādraśmayo nirgatya sarvaṃ prātihāryamaṇḍapaṃ suvarṇavarṇāvabhāsaṃ kṛtavatyaḥ //
Divyāv, 12, 327.1 niṣadya bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat iyaṃ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ //
Divyāv, 12, 338.1 nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam //
Divyāv, 12, 347.1 bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 373.2 naitaccharaṇamāgamya sarvaduḥkhāt pramucyate //
Divyāv, 12, 376.2 etaccharaṇamāgamya sarvaduḥkhātpramucyate //
Divyāv, 12, 404.1 ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ //
Divyāv, 12, 405.1 ekasya tūṣṇībhūtasya sarve tūṣṇībhavanti te //
Divyāv, 12, 410.1 kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 10.1 dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā //
Divyāv, 13, 43.1 sarvaṃ svāpateyaṃ dagdhamiti //
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 209.1 kroḍamallakā ye tasya gṛhaṃ pratiśaraṇabhūtāste sarve saṃnipatitāḥ praveṣṭumārabdhāḥ //
Divyāv, 13, 225.1 dṛṣṭvā ca punarbhikṣūnāmantrayate sma tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ //
Divyāv, 13, 226.1 tṛpyata sarvabhavopapattyupakaraṇebhyaḥ yatra nāma caramabhavikasya sattvasyeyamavasthā //
Divyāv, 13, 257.1 ahaṃ tu bhāgyarahitaḥ sarvabandhuvivarjitaḥ /
Divyāv, 13, 293.1 bhagavānāha gṛhṇīdhvaṃ bhikṣavaḥ sarvasaugandham //
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 393.1 sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto 'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītībhūtam //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 504.1 yatpraṇidhānaṃ kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 14, 27.1 kutrāsau bhadanta devaputra upapanno bhagavānāha tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 15, 6.0 adrākṣīdbhagavāṃstaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam //
Divyāv, 15, 7.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta //
Divyāv, 17, 50.1 tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 100.1 gaccha tvamānanda yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātaya //
Divyāv, 17, 102.1 āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 17, 104.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 17, 107.1 niṣadya bhagavān bhikṣūnāmantrayate sma anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam //
Divyāv, 17, 107.1 niṣadya bhagavān bhikṣūnāmantrayate sma anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam //
Divyāv, 17, 115.1 bhagavān vaiśālīvanamabhisaran dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayati //
Divyāv, 17, 118.1 nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti //
Divyāv, 17, 141.1 tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 147.1 atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam //
Divyāv, 17, 147.1 atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam //
Divyāv, 17, 156.1 sarvāsāṃ stanāḥ prasṛtāḥ //
Divyāv, 17, 335.1 paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ //
Divyāv, 17, 335.1 paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ //
Divyāv, 17, 422.1 teṣāmeva devānāṃ sarvānte mūrdhātasya rājña āsanaṃ prajñaptam //
Divyāv, 17, 447.1 rājño mūrdhātasya sarveṣāmapyasurāṇāṃ vaihāyasamabhyudgamyoparisthitaḥ //
Divyāv, 17, 478.1 tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ prāptam //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Divyāv, 18, 20.1 paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ //
Divyāv, 18, 55.1 sarveṣāmevāsmākaṃ maraṇaṃ pratyupasthitam //
Divyāv, 18, 64.1 sarvairevāsmābhirmartavyam //
Divyāv, 18, 65.1 kiṃtu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ //
Divyāv, 18, 68.1 yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva //
Divyāv, 18, 86.1 yataste saṃlakṣayanti vaṇijo yadasmākaṃ kiṃcit jīvitam tatsarvaṃ buddhasya bhagavatastejasā //
Divyāv, 18, 90.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha //
Divyāv, 18, 107.1 tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva //
Divyāv, 18, 109.1 sā ca tadannapānaṃ sarvamabhyavahṛtya naiva tṛptimupayāti //
Divyāv, 18, 127.1 sa ca dārakaḥ stanaṃ pītvāpi sarvaṃ naiva tṛptimupayāti //
Divyāv, 18, 129.1 sa ca dārakaḥ sarvāsāmapi stanaṃ pītvā naiva tṛptimabhyupagacchate //
Divyāv, 18, 177.1 sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ //
Divyāv, 18, 221.1 yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam //
Divyāv, 18, 222.1 tena sarvaṃ nipuṇato 'bhyavahṛtam //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 278.1 tenāsau kṣemaṃkaraḥ samyaksambuddhaḥ ṣaṣṭiṃ traimāsān sārdhaṃ bhikṣusaṃghena sarvopakaraṇairupasthitaḥ //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 333.1 sarvartukālikāḥ puṣpaphalāḥ stūpapūjārtham //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 341.1 tasmiṃśca stūpe sarvajātakṛtaniṣṭhite sahasrayodhī abhyāgataḥ //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 401.1 tatra rājñā sarvapuṣpāṇāṃ saṃgrahaḥ kāritaḥ //
Divyāv, 18, 403.1 mālākāra āha adya rājñā sarvapuṣpāṇi gṛhītāni dīpaṃkaranagarapraveśasyārthe //
Divyāv, 18, 411.1 tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 436.1 tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritam ucchritadhvajapatākātoraṇam āmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam //
Divyāv, 18, 477.2 śrāvakatvaṃ prārthayante sarve tatra hyanāgate //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Divyāv, 19, 13.1 bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 21.1 sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhaḥ paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva //
Divyāv, 19, 32.1 sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti idaṃ mṛṣā //
Divyāv, 19, 33.1 śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 87.1 evamāyuṣmanniti te bhikṣavaḥ sarve saṃśrutya bhagavatsakāśamupagatāḥ //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 120.1 tasyāḥ sarvaḥ kāyo dagdhaḥ sthāpayitvā kukṣisāmantakam //
Divyāv, 19, 127.1 te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti //
Divyāv, 19, 127.1 te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti //
Divyāv, 19, 140.1 te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 157.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 163.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 215.1 ko 'nya upasaṃkramitavya iti sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ //
Divyāv, 19, 221.1 tena yasmin pradeśe tena subhadreṇa patnī āghātitā tasmin pradeśe vihāraṃ kārayitvā sarvopakaraṇasampūrṇaś cāturdiśāryabhikṣusaṃghāya niryātitaḥ //
Divyāv, 19, 302.1 idānīṃ sarvasvamapaharatha iti //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 435.1 tena sarvaṃ ghanajātaṃ dīnānāthakṛpaṇebhyo dattam //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 459.1 na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ //
Divyāv, 19, 460.1 yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ traimāsīṃ sarvopakaraṇaiḥ pravārayeyam //
Divyāv, 19, 470.1 na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ //
Divyāv, 19, 471.1 yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ sarvopakaraṇaiḥ pravārayeyam //
Divyāv, 19, 508.1 surabhiṇā gandhena sarvā bandhumatī nagarī sphuṭā saṃvṛttā //
Divyāv, 19, 512.1 devasyaiva sarvaṃ santaḥsvāpateyaṃ bhaviṣyati //
Divyāv, 19, 583.1 mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Divyāv, 20, 28.1 sarvajāmbudvīpakān manuṣyān akārānagulmān muñceyamiti //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Divyāv, 20, 36.1 atha gaṇayitvā māpayeyaṃ māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam //
Divyāv, 20, 37.1 ekaṃ koṣṭhāgāraṃ kārayitvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ pratyarpayeyamiti //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Divyāv, 20, 46.1 tena khalu punaḥ samayena sarvajambudvīpādannādyaṃ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 85.1 anena kuśalamūlena sarvajāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedaḥ syāt //
Divyāv, 20, 91.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Divyāv, 20, 96.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Harivaṃśa
HV, 1, 1.3 bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca //
HV, 1, 18.2 sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam //
HV, 1, 21.2 kīrtanaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyakarmaṇām //
HV, 2, 32.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
HV, 2, 36.1 tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ /
HV, 2, 39.1 kopaṃ yacchata rājānaḥ sarve prācīnabarhiṣaḥ /
HV, 2, 54.1 yuge yuge bhavanty ete sarve dakṣādayo nṛpa /
HV, 3, 10.2 nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ //
HV, 3, 20.1 anyonyam ūcus te sarve samyag āha mahān ṛṣiḥ /
HV, 3, 29.1 pṛthivīviṣayaṃ sarvam arundhatyāṃ vyajāyata /
HV, 3, 30.2 sarvā nakṣatranāmnyas tu jyotiṣe parikīrtitāḥ //
HV, 3, 40.2 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ //
HV, 3, 41.1 yaḥ sarveṣāṃ vimānāni daivatānāṃ cakāra ha /
HV, 3, 47.2 hitārthaṃ sarvalokānāṃ samāgamya parasparam //
HV, 3, 49.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
HV, 3, 56.1 sarve devagaṇās tāta trayastriṃśat tu kāmajāḥ /
HV, 3, 70.1 sarva ete danoḥ putrāḥ kaśyapād abhijajñire /
HV, 3, 90.2 gaṇaṃ krodhavaśaṃ viddhi tatra sarve ca daṃṣṭriṇaḥ //
HV, 3, 111.2 parjanyas tapano vyaktas tasya sarvam idaṃ jagat //
HV, 4, 6.1 sarvabhūtapiśācānām girīśaṃ śūlapāṇinam /
HV, 4, 15.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 4, 21.2 vatsān kṣīraviśeṣāṃś ca sarvam evānupūrvaśaḥ //
HV, 5, 8.2 ūcur maharṣayaḥ sarve marīcipramukhās tadā //
HV, 5, 11.1 tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā /
HV, 5, 25.2 toyāni cābhiṣekārthaṃ sarva evopatasthire //
HV, 5, 31.2 sarvakāmadughā gāvaḥ puṭake puṭake madhu //
HV, 5, 34.1 tāv ūcur ṛṣayaḥ sarve stūyatām eṣa pārthivaḥ /
HV, 5, 35.1 tāv ūcatus tadā sarvāṃs tān ṛṣīn sūtamāgadhau /
HV, 5, 50.1 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
HV, 6, 5.2 saṃjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe //
HV, 6, 7.2 sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ /
HV, 6, 11.2 vainyāt prabhṛti rājendra sarvasyaitasya saṃbhavaḥ //
HV, 6, 12.2 tatra tatra prajāḥ sarvā nivāsaṃ samarocayan //
HV, 6, 15.1 sasyajātāni sarvāṇi pṛthur vainyaḥ pratāpavān /
HV, 6, 27.1 tayaite māyayādyāpi sarve māyāvino 'surāḥ /
HV, 6, 38.2 carācarasya sarvasya pratiṣṭhā yonir eva ca /
HV, 6, 38.3 sarvakāmadughā dogdhrī sarvasasyaprarohiṇī //
HV, 6, 38.3 sarvakāmadughā dogdhrī sarvasasyaprarohiṇī //
HV, 7, 1.2 manvantarāṇi sarvāṇi vistareṇa tapodhana /
HV, 7, 34.2 rājan putrāś ca pautrāś ca dikṣu sarvāsu bhārata //
HV, 7, 35.1 manvantareṣu sarveṣu prāgdiśaṃ sapta saptakāḥ /
HV, 7, 38.2 manvantarāṇi sarvāṇi nibodhānāgatāni me //
HV, 7, 49.2 vedeṣu sapurāṇeṣu sarve te prabhaviṣṇavaḥ /
HV, 7, 53.1 tatra bhūtāni sarvāṇi dagdhāny ādityaraśmibhiḥ /
HV, 7, 54.2 sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ /
HV, 7, 54.3 avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat //
HV, 8, 21.1 yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat /
HV, 8, 22.1 mātrā snehena sarveṣu vartitavyaṃ suteṣu vai /
HV, 8, 29.2 tataḥ sarvaṃ yathāvṛttam ācacakṣe vivasvataḥ /
HV, 8, 36.2 adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca //
HV, 9, 35.1 kṣatriyā bharataśreṣṭha dikṣu sarvāsu dhārmikāḥ /
HV, 9, 35.2 sarvaśaḥ sarvagahanaṃ praviṣṭāḥ kurunandana //
HV, 10, 13.3 sarvakāmaduhāṃ dogdhrīṃ dadarśa sa nṛpātmajaḥ //
HV, 10, 29.2 etan me sarvam ācakṣva vistareṇa tapodhana //
HV, 10, 42.2 yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca //
HV, 10, 45.1 sarve te kṣatriyās tāta dharmas teṣāṃ nirākṛtaḥ /
HV, 10, 49.2 dagdhāḥ sarve mahārāja catvāras tv avaśeṣitāḥ //
HV, 11, 9.2 śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ /
HV, 11, 34.2 tad brūhi mama dharmajña sarvajño hy asi me mataḥ //
HV, 11, 35.4 pitaraś ca yathodbhūtāḥ śṛṇu sarvaṃ samāhitaḥ //
HV, 11, 38.2 te te śreyo vidhāsyanti sarvakāmaphalapradāḥ //
HV, 11, 40.1 mārkaṇḍeyas tu te śeṣam etat sarvaṃ vadiṣyati /
HV, 12, 20.2 rame tvayāhaṃ viprarṣe śṛṇu sarvaṃ yathātatham //
HV, 12, 23.1 te bhūyaḥ praṇatāḥ sarve prāyācanta pitāmaham /
HV, 12, 40.2 putrāś ca pitaraś caiva vayaṃ sarve parasparam //
HV, 13, 2.2 nibodha tan me gāṅgeya nikhilaṃ sarvam āditaḥ //
HV, 13, 20.1 tapaḥśarīrāḥ sarvās tās tisro yogabalānvitāḥ /
HV, 13, 20.2 sarvāś ca brahmavādinyaḥ sarvāś caivordhvaretasaḥ //
HV, 13, 20.2 sarvāś ca brahmavādinyaḥ sarvāś caivordhvaretasaḥ //
HV, 13, 24.3 agniṣvāttā iti khyātāḥ sarva evāmitaujasaḥ //
HV, 13, 34.2 dhyātvā prasādaṃ te cakrus tasyāḥ sarve 'nukampayā //
HV, 13, 42.1 tān dānavagaṇāḥ sarve yakṣagandharvarākṣasāḥ /
HV, 13, 51.3 sarvakāmasamṛddheṣu dvijās tān bhāvayanty uta //
HV, 13, 65.1 pitṝṇām ādisargeṇa sarveṣāṃ dvijasattama /
HV, 13, 66.1 sarveṣāṃ rājataṃ pātram atha vā rajatānvitam /
HV, 14, 3.2 aprāpya yogaṃ te sarve saṃyuktāḥ kāladharmaṇā //
HV, 14, 10.2 variṣṭhaṃ sarvadharmāṇāṃ taṃ samācara bhārgava //
HV, 15, 11.2 rutajñaḥ sarvabhūtānāṃ sarvabhūtahite rataḥ //
HV, 15, 11.2 rutajñaḥ sarvabhūtānāṃ sarvabhūtahite rataḥ //
HV, 15, 13.1 jātyantareṣu sarveṣu sahāyāḥ sarva eva te /
HV, 15, 13.1 jātyantareṣu sarveṣu sahāyāḥ sarva eva te /
HV, 15, 19.3 nīpā iti samākhyātā rājānaḥ sarva eva te //
HV, 15, 22.2 jajñe sarvaguṇopeto vibhrājas tasya cātmajaḥ //
HV, 15, 28.2 ugrāyudhena yasyārthe sarve nīpā vināśitāḥ //
HV, 15, 54.1 tatas taiḥ sa kramaḥ sarvaḥ prayuktaḥ śāstrakovidaiḥ /
HV, 16, 5.2 pitary uparate sarve vratavantas tadābhavan //
HV, 16, 6.2 samānavatsāṃ kapilāṃ sarve nyāyāgatāṃ tadā //
HV, 16, 9.2 sa sarvān abravīd bhrātṝn kopād dharmasamanvitaḥ //
HV, 16, 10.2 prakurvīmahi gāṃ samyak sarva eva samāhitāḥ //
HV, 16, 12.1 tathety uktvā ca te sarve prokṣayitvā ca gāṃ tataḥ /
HV, 16, 13.1 upayujya ca gāṃ sarve guros tasya nyavedayan /
HV, 16, 14.2 kālena samayujyanta sarva evāyuṣaḥ kṣaye //
HV, 16, 17.2 svadharmaniratāḥ sarve lobhānṛtavivarjitāḥ //
HV, 16, 25.1 te sarve śubhakarmāṇaḥ sadharmāṇo vanecarāḥ /
HV, 16, 33.1 te brahmacāriṇaḥ sarve vihaṅgāḥ kāmacāriṇaḥ /
HV, 17, 7.2 sarveṣām eva vacanāt prasādānugataṃ tadā //
HV, 17, 9.1 sarvasattvarutajñaś ca svatantro 'yaṃ bhaviṣyati /
HV, 17, 10.2 asmākaṃ jñānasaṃyogaḥ sarveṣāṃ yogasādhanaḥ //
HV, 18, 14.2 jātāḥ sapta mahātmānaḥ sarve vigatakalmaṣāḥ /
HV, 18, 19.1 sarvasattvarutajñaś ca rājāsīd aṇuhātmajaḥ /
HV, 18, 26.2 te yoganiratāḥ siddhāḥ prasthitāḥ sarva eva hi //
HV, 18, 29.1 te tam ūcur dvijāḥ sarve pitaraṃ punar eva hi /
HV, 18, 31.2 yathepsitāṃś ca sarvārthān gaccha tāta yathāsukham //
HV, 18, 32.1 etāvad uktvā te sarve pūjayitvā ca taṃ guruṃ /
HV, 19, 10.3 śaraṇyaṃ sarvabhūteśaṃ bhaktyā nārāyaṇaṃ prabhum //
HV, 19, 12.1 uvāca cainaṃ bhagavān sarvabhūtānukampakaḥ /
HV, 20, 1.3 tatrātriḥ sarvalokānāṃ tasthau svavinayair vṛtaḥ /
HV, 20, 2.1 ahiṃsraḥ sarvabhūteṣu dharmātmā saṃśitavrataḥ /
HV, 20, 7.2 papāta bhāsayaṃl lokāñ śītāṃśuḥ sarvabhāvanaḥ //
HV, 20, 27.1 prāpyāvabhṛtham avyagraḥ sarvadevarṣipūjitaḥ /
HV, 20, 29.2 jahāra tarasā sarvān avamatyāṅgiraḥsutān //
HV, 20, 48.2 somasya janma śrutvaiva sarvapāpaiḥ pramucyate //
HV, 21, 11.1 āyoḥ putrās tathā pañca sarve vīrā mahārathāḥ /
HV, 21, 14.2 brūhi naḥ sarvabhūteśa śrotum icchāmahe vacaḥ //
HV, 21, 19.1 te hṛṣṭamanasaḥ sarve rajiṃ daiteyadānavāḥ /
HV, 21, 20.2 yadi devagaṇān sarvāñ jitvā śakrapurogamān /
HV, 21, 22.3 jaghāna dānavān sarvān ye vadhyā vajrapāṇinā //
HV, 21, 23.2 nihatya dānavān sarvān ājahāra rajiḥ prabhuḥ //
HV, 21, 25.1 indro 'si tāta bhūtānāṃ sarveṣāṃ nātra saṃśayaḥ /
HV, 21, 36.2 hatvā rajisutān sarvān kāmakrodhaparāyaṇān //
HV, 22, 7.1 sa rathaḥ pauravāṇāṃ tu sarveṣām abhavat tadā /
HV, 22, 18.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 22, 31.1 evaṃ śaptvā sutān sarvāṃś caturaḥ pūrupūrvajān /
HV, 22, 38.2 nālam ekasya tat sarvam iti matvā śamaṃ vrajet //
HV, 22, 39.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
HV, 22, 43.2 yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ //
HV, 23, 41.1 ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā /
HV, 23, 44.2 sarve vedavratasnātā brahmaṇyāḥ satyavādinaḥ //
HV, 23, 57.2 divodāsa iti khyātaḥ sarvarakṣaḥpraṇāśanaḥ //
HV, 23, 146.1 sarve yajñā mahābāho tasyāsan bhūridakṣiṇāḥ /
HV, 23, 146.2 sarve kāñcanayūpāś ca sarve kāñcanavedayaḥ //
HV, 23, 146.2 sarve kāñcanayūpāś ca sarve kāñcanavedayaḥ //
HV, 23, 147.1 sarve devair mahārāja vimānasthair alaṃkṛtāḥ /
HV, 23, 162.1 vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ /
HV, 23, 168.1 kroṣṭor hi vaṃśaṃ śrutvemaṃ sarvapāpaiḥ pramucyate /
HV, 25, 16.1 kṛtvā ca niścayaṃ sarve palāyanam arocayan /
HV, 26, 27.2 sarvasattvaguṇopetaḥ sātvatāṃ kīrtivardhanaḥ //
HV, 27, 6.2 putraḥ sarvaguṇopeto mama syād iti niścitaḥ //
HV, 27, 11.2 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhān nṛpāt //
HV, 28, 5.1 tasya putrā babhūvur hi sarve bhīmaparākramāḥ /
HV, 28, 17.2 prārthanāṃ tāṃ maṇer buddhvā sarva eva śaśaṅkire //
HV, 28, 30.2 dadau satrājite taṃ vai sarvasātvatasaṃsadi //
HV, 28, 41.2 rūpayauvanasampannā sarvasattvamanoharā //
HV, 29, 5.2 mamādya dvārakā sarvā vaśe tiṣṭhaty asaṃśayam //
HV, 29, 23.2 sarvakāmair upacitair maithilenābhipūjitaḥ //
HV, 29, 24.2 nānārūpān kratūn sarvān ājahāra nirargalān //
HV, 29, 27.2 bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ //
HV, 29, 27.2 bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ //
HV, 29, 38.1 tataḥ kṛṣṇasya vacanāt sarvasātvatasaṃsadi /
HV, 30, 1.2 vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ /
HV, 30, 17.2 sarvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ /
HV, 30, 17.2 sarvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ /
HV, 30, 29.1 sarvabhūtaguṇasraṣṭā sarvabhūtaguṇātmakaḥ /
HV, 30, 29.1 sarvabhūtaguṇasraṣṭā sarvabhūtaguṇātmakaḥ /
Harṣacarita
Harṣacarita, 1, 3.1 namaḥ sarvavide tasmai vyāsāya kavivedhase /
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 39.1 viśuddhayā hi dhiyā paśyanti kṛtabuddhayaḥ sarvānarthānasataḥ sato vā //
Harṣacarita, 1, 41.1 ālokamapahāya kathaṃ tamasi nimajjasi kṣamā hi mūlaṃ sarvatapasām //
Harṣacarita, 1, 54.1 na khalv anelamūkā eḍā jaḍā vā sarvaṃ ete maharṣayaḥ //
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Harṣacarita, 1, 129.1 aśikṣatāyaṃ tatraiva sarvā vidyāḥ sakalāśca kalāḥ //
Harṣacarita, 1, 167.1 acintayacca martyalokaḥ khalu sarvalokānāmupari yasminnevaṃvidhāni sambhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 239.1 asūta cānehasā sarvalakṣaṇābhirāmaṃ tanayam //
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 1, 5.2 sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ //
Kir, 9, 16.2 spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ //
Kir, 9, 30.2 sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam //
Kir, 9, 63.2 sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ //
Kir, 9, 64.2 vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ //
Kir, 13, 39.1 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām /
Kir, 13, 68.2 bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ //
Kir, 14, 5.2 iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ //
Kir, 18, 34.2 tena sarvabhuvanātiga loke nopamānam asi nāpy upameyaḥ //
Kir, 18, 40.1 yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ /
Kir, 18, 40.1 yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 2.1 yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe /
KumSaṃ, 1, 49.1 sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena /
KumSaṃ, 2, 3.1 atha sarvasya dhātāraṃ te sarve sarvatomukham /
KumSaṃ, 2, 3.1 atha sarvasya dhātāraṃ te sarve sarvatomukham /
KumSaṃ, 2, 34.1 sarvābhiḥ sarvadā candras taṃ kalābhir niṣevate /
KumSaṃ, 2, 48.1 tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ /
KumSaṃ, 3, 12.1 sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca /
KumSaṃ, 3, 42.2 tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe //
KumSaṃ, 3, 57.1 tāṃ vīkṣya sarvāvayavānavadyāṃ rater api hrīpadam ādadhānām /
KumSaṃ, 5, 58.1 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
KumSaṃ, 6, 15.1 atha te munayaḥ sarve mānayitvā jagadgurum /
KumSaṃ, 6, 66.1 upapannam idaṃ sarvam ataḥ param api tvayi /
KumSaṃ, 6, 73.1 kāṭhinyaṃ sthāvare kāye bhavatā sarvam arpitam /
KumSaṃ, 6, 86.1 mene menāpi tat sarvaṃ patyuḥ kāryam abhīpsitam /
KumSaṃ, 6, 89.2 iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti //
KumSaṃ, 7, 64.2 tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā //
KumSaṃ, 7, 72.2 nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam //
KumSaṃ, 8, 57.2 sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram //
Kāmasūtra
KāSū, 1, 1, 12.8 tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam //
KāSū, 1, 2, 27.1 tatsarvaṃ kālakāritam iti //
KāSū, 1, 2, 30.1 puruṣakārapūrvakatvāt sarvapravṛttīnām upāyaḥ pratyayaḥ //
KāSū, 1, 3, 4.3 sarvajanaviṣayaśca prayogaḥ //
KāSū, 2, 1, 13.3 tat sarvaṃ bhāvaprāpter aprāpteśca lakṣaṇam //
KāSū, 2, 2, 23.1 tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ vā sarvaprāṇaṃ pīḍayet ityūrūpagūhanam //
KāSū, 2, 3, 2.1 sarvaṃ sarvatra /
KāSū, 2, 3, 4.3 rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ //
KāSū, 2, 4, 17.1 sarvasthāneṣu nātidīrghā lekhā //
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
KāSū, 2, 5, 11.1 sarvasyeyaṃ maṇimālāyāśca //
KāSū, 2, 5, 13.1 sarvair bindumālāyāśca //
KāSū, 2, 7, 34.1 na sarvadā na sarvāsu prayogāḥ sāṃprayogikāḥ /
KāSū, 2, 8, 22.2 tasyā eva viceṣṭābhistatsarvam upalakṣayet //
KāSū, 2, 9, 25.1 sarvam aviśaṅkayā prayojayanti saurasenāḥ //
KāSū, 2, 10, 6.2 punarviyoge duḥkhaṃ ca tasya sarvasya kīrtanaiḥ //
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 2, 13.1 sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante /
KāSū, 3, 2, 19.1 sarvāṅgikaṃ cumbanam upakrameta //
KāSū, 3, 3, 3.14 yathā ca sarvābhiprāyasaṃvardhakam enaṃ manyeta tathā prayatitavyam /
KāSū, 4, 1, 16.1 sarvakrīḍāsu ca tadānulomyena pravṛttiḥ //
KāSū, 4, 1, 28.1 mūlakālukapālaṅkīdamanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṃguptātilaparṇikāgnimanthalaśunapalāṇḍuprabhṛtīnāṃ sarvauṣadhīnāṃ ca bījagrahaṇaṃ kāle vāpaśca //
KāSū, 4, 2, 56.3 alaṃkṛtaśca svalaṃkṛtāni cāparāhṇe sarvāṇyantaḥpurāṇyaikadhyena paśyet //
KāSū, 4, 2, 62.1 utsaveṣu ca sarvāsām anurūpeṇa pūjāpānakaṃ ca /
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
KāSū, 6, 2, 10.2 karṣayantyo 'pi sarvārthāñ jñāyante naiva yoṣitaḥ //
KāSū, 6, 5, 6.1 apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvāddhiraṇyada iti vātsyāyanaḥ //
KāSū, 6, 5, 27.1 etena pradeśena madhyamādhamānām api lābhātiśayān sarvāsām eva yojayed ityācāryāḥ //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
Kātyāyanasmṛti
KātySmṛ, 1, 45.2 vākyābhāve tu sarveṣāṃ deśadṛṣṭena saṃnayet //
KātySmṛ, 1, 71.2 sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ //
KātySmṛ, 1, 97.2 sarvavarṇottamāṃ kanyāṃ tā jñātiprabhukāḥ smṛtāḥ //
KātySmṛ, 1, 107.2 viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ //
KātySmṛ, 1, 119.2 nityakarmāparodhas tu kāryaḥ sarvavarṇinām //
KātySmṛ, 1, 129.2 tad om iti likhet sarvaṃ vādinaḥ phalakādiṣu //
KātySmṛ, 1, 210.2 sarve dviguṇadaṇḍyāḥ syuḥ vipralambhān nṛpasya te //
KātySmṛ, 1, 231.1 uttameṣu ca sarveṣu sāhaseṣu vicārayet /
KātySmṛ, 1, 241.2 sarveṣv eva vivādeṣu sadā kuryān narādhipaḥ //
KātySmṛ, 1, 252.2 deśācārasthitiyutaṃ samagraṃ sarvavastuṣu //
KātySmṛ, 1, 258.2 rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣv artheṣu sākṣimat //
KātySmṛ, 1, 264.3 paścātkāro bhavet tatra na sarvāsu vidhīyate //
KātySmṛ, 1, 287.1 samudre 'pi lekhye mṛtāḥ sarve 'pi te sthitāḥ /
KātySmṛ, 1, 342.1 sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau /
KātySmṛ, 1, 343.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
KātySmṛ, 1, 359.2 teṣām eko 'nyathāvādī bhedāt sarve na sākṣiṇaḥ //
KātySmṛ, 1, 382.2 patre vilikhya tān sarvān vācyaḥ pratyuttaraṃ tataḥ //
KātySmṛ, 1, 384.2 bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ //
KātySmṛ, 1, 387.2 sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu //
KātySmṛ, 1, 390.2 kriyākāreṣu sarveṣu sākṣitvaṃ na tato 'nyathā //
KātySmṛ, 1, 402.1 apṛṣṭaḥ sarvavacane pṛṣṭasyākathane tathā /
KātySmṛ, 1, 407.2 gṛhītvā tasya sarvasvaṃ kuryān nirviṣayaṃ tataḥ //
KātySmṛ, 1, 417.1 sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet /
KātySmṛ, 1, 422.2 sarveṣu sarvadivyaṃ vā viṣaṃ varjya dvijottame //
KātySmṛ, 1, 422.2 sarveṣu sarvadivyaṃ vā viṣaṃ varjya dvijottame //
KātySmṛ, 1, 457.1 tasyaikasya na sarvasya janasya yadi tad bhavet /
KātySmṛ, 1, 468.1 pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye /
KātySmṛ, 1, 474.1 sarvāpalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet /
KātySmṛ, 1, 474.2 sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ //
KātySmṛ, 1, 483.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv avasthitam /
KātySmṛ, 1, 487.1 sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ /
KātySmṛ, 1, 511.1 tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām /
KātySmṛ, 1, 521.1 yas tu sarvasvam ādiśya prāk paścān nāmacihnitam /
KātySmṛ, 1, 537.1 ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ /
KātySmṛ, 1, 538.2 proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ //
KātySmṛ, 1, 543.2 etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ //
KātySmṛ, 1, 599.2 sarvopāyavināśe 'pi grahītā naiva dāpyate //
KātySmṛ, 1, 602.1 sarveṣūpanidhiṣv ete vidhayaḥ parikīrtitāḥ //
KātySmṛ, 1, 627.2 ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet //
KātySmṛ, 1, 631.2 tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 637.2 aniyamyāṃśakartṝṇāṃ sarveṣām eṣa nirṇayaḥ //
KātySmṛ, 1, 638.2 dārāḥ putrāś ca sarvasvam ātmanaiva tu yojayet //
KātySmṛ, 1, 640.1 sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādhikam /
KātySmṛ, 1, 646.2 sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet //
KātySmṛ, 1, 655.2 yasya vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet //
KātySmṛ, 1, 668.2 prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ //
KātySmṛ, 1, 672.2 ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ //
KātySmṛ, 1, 675.2 prāktanasya dhanarṇasya samāṃśāḥ sarva eva te //
KātySmṛ, 1, 677.2 rājaprasādalabdhaṃ ca sarveṣām eva tatsamam //
KātySmṛ, 1, 694.2 daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām //
KātySmṛ, 1, 707.1 samāḥ śatam atīte 'pi sarvaṃ tad vinivartate /
KātySmṛ, 1, 709.1 hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet /
KātySmṛ, 1, 726.2 rājñā tad akṛtaṃ kāryaṃ daṇḍyāḥ syuḥ sarva eva te //
KātySmṛ, 1, 733.1 tasmin bhogaḥ prayoktavyaḥ sarvasākṣiṣu tiṣṭhati /
KātySmṛ, 1, 734.2 dvayor vivāde sāmantaḥ pratyayaḥ sarvavastuṣu //
KātySmṛ, 1, 748.1 bhayavarjitabhūpena sarvābhāve svayaṃkṛtā //
KātySmṛ, 1, 750.1 bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi /
KātySmṛ, 1, 755.1 sarve janāḥ sadā yena prayānti sa catuṣpathaḥ /
KātySmṛ, 1, 766.2 śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt //
KātySmṛ, 1, 793.1 vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
KātySmṛ, 1, 797.2 śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 803.2 evamādyān vijānīyāt sarvān evātatāyinaḥ //
KātySmṛ, 1, 820.2 teṣāṃ sarvasvam ādāya rājā śūle niveśayet //
KātySmṛ, 1, 825.2 pragṛhyācchinnam āvedya sarvasvair viprayojayet //
KātySmṛ, 1, 835.1 aniṣeddhākṣamo yaḥ syāt sarve tatkāryakāriṇaḥ /
KātySmṛ, 1, 837.1 matiśuśrūṣayaiva strī sarvān kāmān samaśnute /
KātySmṛ, 1, 841.2 dāyādānāṃ vibhāge tu sarvam etad vibhajyate //
KātySmṛ, 1, 847.1 proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam /
KātySmṛ, 1, 848.2 vibhāgakāle deyaṃ tadrikthibhiḥ sarvam eva tu //
KātySmṛ, 1, 858.2 sa evāṃśas tu sarveṣāṃ bhrātṝṇāṃ nyāyato bhavet /
KātySmṛ, 1, 868.2 etat sarvaṃ pitā putrair vibhāge naiva dāpyate //
KātySmṛ, 1, 879.2 etat sarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ //
KātySmṛ, 1, 882.2 dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam //
KātySmṛ, 1, 883.2 kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ //
KātySmṛ, 1, 944.2 sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet //
KātySmṛ, 1, 944.2 sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet //
KātySmṛ, 1, 949.2 pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam //
KātySmṛ, 1, 962.1 sadvṛttānām tu sarveṣām aparādho yadā bhavet /
KātySmṛ, 1, 968.2 sarvasvaṃ vā nigṛhyaitān purāt śīghraṃ pravāsayet //
KātySmṛ, 1, 969.2 sarveṣāṃ pāpayuktānāṃ viśeṣārthaś ca śāstrataḥ //
KātySmṛ, 1, 975.1 dattvā dhanaṃ tad viprebhyaḥ sarvaṃ daṇḍasamutthitam /
KātySmṛ, 1, 976.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
Kāvyādarśa
KāvĀ, 1, 1.2 mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī //
KāvĀ, 1, 38.1 kathāpi sarvabhāṣābhiḥ saṃskṛtena ca badhyate /
KāvĀ, 1, 62.1 kāmaṃ sarvo 'py alaṃkāro rasam arthe niṣiñcati /
KāvĀ, 1, 69.2 bandhaśaithilyadoṣas tu darśitaḥ sarvakomale //
KāvĀ, 1, 85.1 kāntaṃ sarvajagatkāntaṃ laukikārthānatikramāt /
KāvĀ, 1, 88.2 kāntaṃ bhavati sarvasya lokayātrānuvartinaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 38.1 sarvapadmaprabhāsāraḥ samāhṛta iva kvacit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 97.2 sarvavākyopakāraś cet tad āhur dīpakaṃ yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 174.2 nanu dākṣiṇyasampannaḥ sarvasya bhavati priyaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 211.2 sarve sādhāraṇā dharmāḥ pūrvatrānyatra tu dvayam //
Kāvyālaṃkāra
KāvyAl, 1, 30.2 yuktaṃ vakrasvabhāvoktyā sarvamevaitadiṣyate //
KāvyAl, 2, 16.2 kṛtsnaṃ ca sarvapādeṣu duṣkṛtaṃ sādhu tādṛśam //
KāvyAl, 2, 38.2 mālopamādiḥ sarvo 'pi na jyāyānvistaro mudhā //
KāvyAl, 2, 43.1 sarvaṃ sarveṇa sārūpyaṃ nāsti bhāvasya kasyacit /
KāvyAl, 2, 43.1 sarvaṃ sarveṇa sārūpyaṃ nāsti bhāvasya kasyacit /
KāvyAl, 2, 45.2 dṛṣṭaṃ vā sarvasārūpyaṃ rājamitre yathoditam //
KāvyAl, 2, 60.1 na sarvasārūpyamiti vistareṇodito vidhiḥ /
KāvyAl, 2, 84.2 sarvaivātiśayoktistu tarkayet tāṃ yathāgamam //
KāvyAl, 2, 85.1 saiṣā sarvaiva vakroktiranayārtho vibhāvyate /
KāvyAl, 5, 13.1 tadarthahetusiddhāntasarvāgamavirodhinī /
KāvyAl, 5, 18.1 sarvaśāstraviruddhatvātsarvāgamavirodhinī /
KāvyAl, 5, 18.1 sarvaśāstraviruddhatvātsarvāgamavirodhinī /
KāvyAl, 5, 44.1 atyājayad yathā rāmaḥ sarvakṣatravadhāśrayām /
KāvyAl, 6, 2.2 sadopabhuktaṃ sarvābhiranyavidyākareṇubhiḥ //
KāvyAl, 6, 39.1 sarvebhyaśca bhṛśādibhyo vadelluptahalaṃ yathā /
KāvyAl, 6, 48.1 tācchīlyādiṣu ceṣyante sarva eva tṛnādayaḥ /
KāvyAl, 6, 53.1 hitaprakaraṇe ṇaṃ ca sarvaśabdāt prayuñjate /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.2 taparakaraṇaṃ tv iha sarvārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.1 sarvaśabdaḥ ādir yeṣāṃ tānīmāni sarvādīni sarvanāmasaṃjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.1 sarvaśabdaḥ ādir yeṣāṃ tānīmāni sarvādīni sarvanāmasaṃjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.42 samasya sarvaśabdaparyāyasya sarvanāmasaṃjñeṣyate na sarvatra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.4 digupadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāmasañjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.1 sarvanāmasañjñāyāṃ tadantavidher abhyupagamād bahuvrīher api sarvādyantasya sañjñā syāt iti pratiṣedha ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.2 bahuvrīhau samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.1 tṛtīyāsamāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 31.1, 1.1 dvandve ca samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.2 dvandve samāse jasi vibhāṣā sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.13 tatra nema iti sarvādiṣu paṭhyate tasya prāpte vibhāṣā anyeṣām aprāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.18 sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.19 vacaneṣu ca sarveṣu yanna vyeti tadavyayam //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.1 taddhitāntaḥ śabdo 'sarvavibhaktiḥ avyayasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.2 yasmāt na sarvavibhakter utpattiḥ so 'sarvavibhaktiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.2 yasmāt na sarvavibhakter utpattiḥ so 'sarvavibhaktiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.5 asarvavibhaktiḥ iti kim aupagavaḥ aupagavau aupagavāḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.10 sarvam idaṃ kāṇḍaṃ svarādāv api paṭhyate /
Kūrmapurāṇa
KūPur, 1, 1, 4.1 tasya te sarvaromāṇi vacasā hṛṣitāni yat /
KūPur, 1, 1, 20.1 māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam /
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 1, 37.2 brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama //
KūPur, 1, 1, 38.1 saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā /
KūPur, 1, 1, 39.2 koṭisūryapratīkāśā mohinī sarvadehinām //
KūPur, 1, 1, 46.1 sarveṣāmeva bhūtānāṃ devānāmapyagocaram /
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 1, 77.2 sarvasyādhāramavyaktamanantaṃ tamasaḥ param //
KūPur, 1, 1, 87.1 sarvasaṅgān parityajya jñātvā māyāmayaṃ jagat /
KūPur, 1, 1, 90.1 tasmāt sarvaprayatnena tanniṣṭhastatparāyaṇaḥ /
KūPur, 1, 1, 94.1 ahaṃ hi sarvabhūtānāmantaryāmīśvaraḥ paraḥ /
KūPur, 1, 1, 99.3 yathāvadakhilaṃ sarvamavocaṃ munipuṅgavāḥ //
KūPur, 1, 1, 102.2 saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ //
KūPur, 1, 1, 109.1 vicintayāmāsa paraṃ śaraṇyaṃ sarvadehinām /
KūPur, 1, 1, 117.1 sarvabhūtātmabhūtaḥ sa paramaiśvaryamāsthitaḥ /
KūPur, 1, 1, 118.1 tasmāt sarvaprayatnena varṇāśramavidhau sthitaḥ /
KūPur, 1, 1, 119.3 śakreṇa sahitāḥ sarve papracchurgaruḍadhvajam //
KūPur, 1, 1, 125.1 śrutvā cādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
KūPur, 1, 2, 1.2 śṛṇudhvamṛṣayaḥ sarve yatpṛṣṭo 'haṃ jagaddhitam /
KūPur, 1, 2, 1.3 vakṣyamāṇaṃ mayā sarvamindradyumnāya bhāṣitam //
KūPur, 1, 2, 7.2 surūpā saumyavadanā mohinī sarvadehinām //
KūPur, 1, 2, 25.2 guptaye sarvavedānāṃ tebhyo yajño hi nirbabhau //
KūPur, 1, 2, 27.2 ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ //
KūPur, 1, 2, 30.2 sarvāstā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
KūPur, 1, 2, 31.1 pūrvakalpe prajā jātāḥ sarvabādhāvivarjitāḥ /
KūPur, 1, 2, 31.2 śuddhāntaḥkaraṇāḥ sarvāḥ svadharmaniratāḥ sadā //
KūPur, 1, 2, 51.2 sarvalokaviruddhaṃ ca dharmamapyācarenna tu //
KūPur, 1, 2, 58.2 dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ //
KūPur, 1, 2, 59.1 dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam /
KūPur, 1, 2, 73.2 sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ /
KūPur, 1, 2, 74.1 sarveṣāmāśramāṇāṃ tu dvaividhyaṃ śrutadarśitam /
KūPur, 1, 2, 85.2 sarveṣu vedaśāstreṣu pañcamo nopapadyate //
KūPur, 1, 2, 87.2 asṛjanta prajāḥ sarvā devamānuṣapūrvikāḥ //
KūPur, 1, 2, 96.1 tasmāt sarvaprayatnena vandyāḥ pūjyāḥ prayatnataḥ /
KūPur, 1, 2, 100.1 sarveṣāmeva bhaktānāṃ śaṃbhorliṅgamanuttamam /
KūPur, 1, 3, 11.1 sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate /
KūPur, 1, 3, 16.1 nāhaṃ kartā sarvametad brahmaiva kurute tathā /
KūPur, 1, 3, 21.1 tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam /
KūPur, 1, 3, 24.1 tasmāt sarvaprayatnena tatra tatrāśrame rataḥ /
KūPur, 1, 3, 28.1 etad vaḥ kathitaṃ sarvaṃ cāturāśramyamuttamam /
KūPur, 1, 4, 2.2 bhāṣitaṃ bhavatā sarvaṃ cāturāśramyamuttamam /
KūPur, 1, 4, 3.1 kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati /
KūPur, 1, 4, 3.2 niyantā kaśca sarveṣāṃ vadasva puruṣottama //
KūPur, 1, 4, 8.2 vigrahaḥ sarvabhūtānāmātmanādhiṣṭhitaṃ mahat //
KūPur, 1, 4, 12.2 sarvabhūtamayo 'vyakto hyantaryāmīśvaraḥ paraḥ //
KūPur, 1, 4, 19.2 ātmā ca pudgalo jīvo yataḥ sarvāḥ pravṛttayaḥ //
KūPur, 1, 4, 20.2 indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat //
KūPur, 1, 4, 44.2 ete lokā mahātmanaḥ sarvatattvābhimāninaḥ //
KūPur, 1, 4, 58.1 pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ /
KūPur, 1, 4, 60.1 ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ /
KūPur, 1, 4, 62.1 bhagavān sarvavijñānād avanādom iti smṛtaḥ /
KūPur, 1, 4, 62.2 sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ //
KūPur, 1, 4, 62.2 sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ //
KūPur, 1, 4, 63.1 śivaḥ sa nirmalo yasmād vibhuḥ sarvagato yataḥ /
KūPur, 1, 4, 63.2 tāraṇāt sarvaduḥkhānāṃ tārakaḥ parigīyate //
KūPur, 1, 4, 64.1 bahunātra kimuktena sarvaṃ brahmamayaṃ jagat /
KūPur, 1, 5, 12.2 svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ //
KūPur, 1, 5, 13.1 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
KūPur, 1, 5, 14.1 manvantareṇa caikena sarvāṇyevāntarāṇi vai /
KūPur, 1, 5, 17.1 tasyānte sarvatattvānāṃ svahetau prakṛtau layaḥ /
KūPur, 1, 6, 1.3 śāntavātādikaṃ sarvaṃ na prajñāyata kiṃcana //
KūPur, 1, 6, 12.1 namaḥ svayaṃbhuve tubhyaṃ sraṣṭre sarvārthavedine /
KūPur, 1, 6, 14.2 sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ //
KūPur, 1, 6, 21.2 pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ //
KūPur, 1, 7, 12.1 te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ /
KūPur, 1, 7, 30.2 sthānābhimāninaḥ sarvān gadatastān nibodhata //
KūPur, 1, 7, 35.2 saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ //
KūPur, 1, 7, 46.1 tasmād devāsurāḥ sarve manavo mānavāstathā /
KūPur, 1, 8, 28.1 duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ /
KūPur, 1, 8, 28.2 naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ //
KūPur, 1, 9, 5.2 śṛṇudhvamṛṣayaḥ sarve śaṅkarasyāmitaujasaḥ /
KūPur, 1, 9, 6.2 āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ //
KūPur, 1, 9, 27.1 tato dvārāṇi sarvāṇi pihitāni mahātmanā /
KūPur, 1, 9, 38.1 bhavān sarvātmako 'nantaḥ sarveṣāṃ parameśvaraḥ /
KūPur, 1, 9, 38.1 bhavān sarvātmako 'nantaḥ sarveṣāṃ parameśvaraḥ /
KūPur, 1, 9, 38.2 sarvabhūtāntarātmā vai paraṃ brahma sanātanam //
KūPur, 1, 9, 39.1 ahaṃ vai sarvalokānāmātmā lokamaheśvaraḥ /
KūPur, 1, 9, 39.2 manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ //
KūPur, 1, 9, 76.1 tvameva sarvabhūtānāmādikartā niyojitaḥ /
KūPur, 1, 9, 82.2 bhavān sarvasya kāryasya kartāham adhidaivatam //
KūPur, 1, 9, 83.1 manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ /
KūPur, 1, 10, 21.1 sarvāṃstānaśrujān dṛṣṭvā brahmātmānam anindata /
KūPur, 1, 10, 66.1 yo 'ntarā sarvabhūtānāṃ niyantā tiṣṭhatīśvaraḥ /
KūPur, 1, 10, 87.2 sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ //
KūPur, 1, 10, 88.2 sthānābhimāninaḥ sarvān yathā te kathitaṃ purā //
KūPur, 1, 11, 12.2 hitāya sarvadevānāṃ trilokasyātmano 'pi ca //
KūPur, 1, 11, 14.1 tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ /
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 30.1 saiṣā sarveśvarī devī sarvabhūtapravartikā /
KūPur, 1, 11, 30.1 saiṣā sarveśvarī devī sarvabhūtapravartikā /
KūPur, 1, 11, 31.1 tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
KūPur, 1, 11, 32.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 1, 11, 34.1 tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā /
KūPur, 1, 11, 35.1 saiṣā māyātmikā śaktiḥ sarvākārā sanātanī /
KūPur, 1, 11, 37.1 sarvāsāmeva śaktīnāṃ śaktimanto vinirmitāḥ /
KūPur, 1, 11, 38.1 sarvaśaktyātmikā māyā durnivārā duratyayā /
KūPur, 1, 11, 38.2 māyāvī sarvaśaktīśaḥ kālaḥ kālakāraḥ prabhuḥ //
KūPur, 1, 11, 41.2 ekā sarvagatānantā kevalā niṣkalā śivā //
KūPur, 1, 11, 42.2 śaktayaḥ śaktimanto 'nye sarvaśaktisamudbhavāḥ //
KūPur, 1, 11, 47.2 procyate sarvavedeṣu munibhistattvadarśibhiḥ //
KūPur, 1, 11, 48.2 sarvavedāntavedeṣu niścitaṃ brahmavādibhiḥ //
KūPur, 1, 11, 49.1 ekaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam /
KūPur, 1, 11, 54.2 āśrayet sarvabhāvānām ātmabhūtāṃ śivātmikām //
KūPur, 1, 11, 57.3 hitāya sarvabhūtānāṃ jātā ca tapasāvayoḥ //
KūPur, 1, 11, 64.1 ahaṃ vai sarvabhāvānātmā sarvāntarā śivā /
KūPur, 1, 11, 64.1 ahaṃ vai sarvabhāvānātmā sarvāntarā śivā /
KūPur, 1, 11, 64.2 śāśvataiśvaryavijñānamūrtiḥ sarvapravartikā //
KūPur, 1, 11, 72.1 sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam /
KūPur, 1, 11, 72.1 sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam /
KūPur, 1, 11, 73.2 sarvamāvṛtya tiṣṭhantaṃ dadarśa parameśvaram //
KūPur, 1, 11, 79.1 kāṣṭhā sarvāntarasthā ca cicchaktiratilālasā /
KūPur, 1, 11, 79.2 nandā sarvātmikā vidyā jyotīrūpāmṛtākṣarā //
KūPur, 1, 11, 80.1 śāntiḥ pratiṣṭhā sarveṣāṃ nivṛttiramṛtapradā /
KūPur, 1, 11, 83.1 sarvaśaktikalākārā jyotsnā dyaur mahimāspadā /
KūPur, 1, 11, 83.2 sarvakāryaniyantrī ca sarvabhūteśvareśvarī //
KūPur, 1, 11, 83.2 sarvakāryaniyantrī ca sarvabhūteśvareśvarī //
KūPur, 1, 11, 85.2 saṃsārayoniḥ sakalā sarvaśaktisamudbhavā //
KūPur, 1, 11, 90.2 janmamṛtyujarātītā sarvaśaktisamanvitā //
KūPur, 1, 11, 95.2 sarvādhārā mahārūpā sarvaiśvaryasamanvitā //
KūPur, 1, 11, 95.2 sarvādhārā mahārūpā sarvaiśvaryasamanvitā //
KūPur, 1, 11, 97.2 sarvasādhāraṇī sūkṣmā hyavidyā pāramārthikā //
KūPur, 1, 11, 102.2 sarveśvarī sarvavandyā nityaṃ muditamānasā //
KūPur, 1, 11, 102.2 sarveśvarī sarvavandyā nityaṃ muditamānasā //
KūPur, 1, 11, 104.1 sakṛdvibhāvitā sarvā samudrapariśoṣiṇī /
KūPur, 1, 11, 106.2 sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā //
KūPur, 1, 11, 107.1 vāgdevī varadā vācyā kīrtiḥ sarvārthasādhikā /
KūPur, 1, 11, 119.2 sarvātiśāyinī vidyā sarvasiddhipradāyinī //
KūPur, 1, 11, 124.1 dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā /
KūPur, 1, 11, 125.1 saṃdhyā sarvasamudbhūtirbrahmavṛkṣāśrayānatiḥ /
KūPur, 1, 11, 131.1 sarvendriyamanomātā sarvabhūtahṛdi sthitā /
KūPur, 1, 11, 131.1 sarvendriyamanomātā sarvabhūtahṛdi sthitā /
KūPur, 1, 11, 133.2 unmīlanī sarvasahā sarvapratyayasākṣiṇī //
KūPur, 1, 11, 141.1 sadānandā sadākīrtiḥ sarvabhūtāśrayasthitā /
KūPur, 1, 11, 145.1 sarvavit sarvatobhadrā guhyātītā guhāraṇiḥ /
KūPur, 1, 11, 151.2 sarvapraharaṇopetā kāmyā kāmeśvareśvarī //
KūPur, 1, 11, 165.1 saṃkalpasiddhā sāmyasthā sarvavijñānadāyinī /
KūPur, 1, 11, 169.1 mahājvālā mahāmūrtiḥ sumūrtiḥ sarvakāmadhuk /
KūPur, 1, 11, 171.2 sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā //
KūPur, 1, 11, 176.2 sarvavādāśrayā saṃkhyā sāṃkhyayogasamudbhavā //
KūPur, 1, 11, 209.2 sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā //
KūPur, 1, 11, 209.2 sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā //
KūPur, 1, 11, 210.1 sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī /
KūPur, 1, 11, 210.1 sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī /
KūPur, 1, 11, 216.1 bhūṣitaṃ cārusarvāṅgaṃ bhūṣaṇair atikomalam /
KūPur, 1, 11, 220.1 tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam /
KūPur, 1, 11, 223.2 sarvabhedavinirmuktā sarvabhedāśrayā nijā //
KūPur, 1, 11, 223.2 sarvabhedavinirmuktā sarvabhedāśrayā nijā //
KūPur, 1, 11, 226.2 śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahma sanātanam //
KūPur, 1, 11, 227.1 tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
KūPur, 1, 11, 230.2 māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi //
KūPur, 1, 11, 231.1 oṅkāraḥ sarvaguhyānāṃ varṇānāṃ ca dvijottamaḥ /
KūPur, 1, 11, 232.1 puṃsāṃ tvamekaḥ puruṣaḥ sarvabhūtahṛdi sthitaḥ /
KūPur, 1, 11, 232.2 sarvopaniṣadāṃ devi guhyopaniṣad ucyase //
KūPur, 1, 11, 233.2 ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī //
KūPur, 1, 11, 236.2 sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi //
KūPur, 1, 11, 236.2 sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi //
KūPur, 1, 11, 241.1 sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam /
KūPur, 1, 11, 241.1 sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam /
KūPur, 1, 11, 259.2 sarvaśaktisamāyuktamanantaṃ prerakaṃ param //
KūPur, 1, 11, 261.2 sarvayajñatapodānais tadevārcaya sarvadā //
KūPur, 1, 11, 280.2 yuge yuge 'tra sarveṣāṃ kartā vai dharmaśāstravit //
KūPur, 1, 11, 284.1 brahmaṇā saha te sarve samprāpte pratisaṃcare /
KūPur, 1, 11, 285.1 tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet /
KūPur, 1, 11, 287.1 sarvabhūtadayāvantaḥ śāntā dāntā vimatsarāḥ /
KūPur, 1, 11, 291.1 tasmāt sarvaprakāreṇa madbhakto matparāyaṇaḥ /
KūPur, 1, 11, 294.2 sarvopādhivinirmuktamanantamamṛtaṃ param //
KūPur, 1, 11, 303.1 sarvabhūtātmabhūtasthaṃ sarvādhāraṃ nirañjanam /
KūPur, 1, 11, 303.1 sarvabhūtātmabhūtasthaṃ sarvādhāraṃ nirañjanam /
KūPur, 1, 11, 308.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
KūPur, 1, 11, 308.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
KūPur, 1, 11, 309.1 brahmabhūtaḥ prasannātmā sarvabhūtābhayapradaḥ /
KūPur, 1, 11, 310.2 sarvasaṃsāranirmukto brahmaṇyevāvatiṣṭhate //
KūPur, 1, 11, 312.2 sarvasaṃsāramuktyarthamīśvaraṃ satataṃ śraya //
KūPur, 1, 11, 317.1 tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ /
KūPur, 1, 11, 318.1 tasmāt sarvaprayatnena māṃ viddhīśvaragocarām /
KūPur, 1, 11, 325.1 sarvapāpavinirmukto divyayogasamanvitaḥ /
KūPur, 1, 11, 326.2 devyāḥ samāhitamanāḥ sarvapāpaiḥ pramucyate //
KūPur, 1, 11, 331.2 śāntaḥ sarvagato bhūtvā śivasāyujyam āpnuyāt //
KūPur, 1, 11, 335.1 tasmāt sarvaprayatnena japtavyaṃ hi dvijātibhiḥ /
KūPur, 1, 11, 335.2 sarvapāpāpanodārthaṃ devyā nāmasahasrakam //
KūPur, 1, 12, 4.2 kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam //
KūPur, 1, 12, 11.2 te cordhvaretasaḥ sarve vālakhilyā iti smṛtāḥ //
KūPur, 1, 12, 12.2 kanyāṃ ca puṇḍarīkākṣāṃ sarvaśobhāsamanvitām //
KūPur, 1, 12, 18.1 sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ /
KūPur, 1, 12, 18.1 sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ /
KūPur, 1, 12, 18.2 rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ //
KūPur, 1, 12, 21.2 gaṅgā himavato jajñe sarvalokaikapāvanī //
KūPur, 1, 13, 6.1 riporādhatta bṛhatī cakṣuṣaṃ sarvatejasam /
KūPur, 1, 13, 13.1 pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ /
KūPur, 1, 13, 19.1 dhārmikau rūpasampannau sarvaśastrabhṛtāṃ varau /
KūPur, 1, 13, 32.1 bhasmasaṃdigdhasarvāṅgaṃ kaupīnācchādanānvitam /
KūPur, 1, 13, 47.1 sarvapāpopaśamanaṃ vedasāraṃ vimuktidam /
KūPur, 1, 13, 49.1 bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ /
KūPur, 1, 13, 51.1 prācīnabarhir bhagavān sarvaśastrabhṛtāṃ varaḥ /
KūPur, 1, 13, 64.1 etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 14, 5.1 devāśca sarve bhāgārthamāhūtā viṣṇunā saha /
KūPur, 1, 14, 5.2 sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ //
KūPur, 1, 14, 8.2 sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ /
KūPur, 1, 14, 9.2 śṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam //
KūPur, 1, 14, 9.2 śṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam //
KūPur, 1, 14, 10.3 sampūjyate sarvayajñairviditvā kila śaṅkaraḥ //
KūPur, 1, 14, 12.2 sattvātmako 'sau bhagavānijyate sarvakarmasu //
KūPur, 1, 14, 13.3 sarvalokaikasaṃhartā kālātmā parameśvaraḥ //
KūPur, 1, 14, 17.3 sarve sūryā iti jñeyā na hyanyo vidyate raviḥ //
KūPur, 1, 14, 20.1 nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
KūPur, 1, 14, 21.1 devāśca sarve bhāgārthamāgatā vāsavādayaḥ /
KūPur, 1, 14, 22.2 paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata //
KūPur, 1, 14, 25.2 samprekṣyarṣigaṇān devān sarvān vai brahmavidviṣaḥ //
KūPur, 1, 14, 30.1 bhaviṣyadhvaṃ trayībāhyāḥ sarve 'pīśvaravidviṣaḥ /
KūPur, 1, 14, 34.2 patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk //
KūPur, 1, 14, 46.1 sarve vṛṣāsanārūḍhāḥ sabhāryāś cātibhīṣaṇāḥ /
KūPur, 1, 14, 47.1 sarve samprāpya taṃ deśaṃ gaṅgādvāramiti śrutam /
KūPur, 1, 14, 50.1 vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ /
KūPur, 1, 14, 54.1 īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ /
KūPur, 1, 14, 54.1 īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ /
KūPur, 1, 14, 54.2 pūjyate sarvayajñeṣu sarvābhyudayasiddhidaḥ //
KūPur, 1, 14, 54.2 pūjyate sarvayajñeṣu sarvābhyudayasiddhidaḥ //
KūPur, 1, 14, 59.2 gṛhītvā bhīṣaṇāḥ sarve gaṅgāsrotasi cikṣipuḥ //
KūPur, 1, 14, 70.1 vīkṣya devādhidevaṃ taṃ sāmbaṃ sarvagaṇairvṛtam /
KūPur, 1, 14, 70.2 tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ //
KūPur, 1, 14, 75.1 gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham /
KūPur, 1, 14, 75.2 saṃpūjyaḥ sarvayajñeṣu na nindyo 'haṃ viśeṣataḥ //
KūPur, 1, 14, 76.1 tvaṃ cāpi śṛṇu me dakṣa vacanaṃ sarvarakṣaṇam /
KūPur, 1, 14, 81.1 sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ /
KūPur, 1, 14, 82.1 sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ /
KūPur, 1, 14, 85.2 bhavanti sarvadoṣāya nindakasya kriyā yataḥ //
KūPur, 1, 14, 90.1 sṛjatyetajjagat sarvaṃ viṣṇustat paśyatīśvaraḥ /
KūPur, 1, 14, 90.2 itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam //
KūPur, 1, 14, 95.1 muktaśāpāstataḥ sarve kalpānte rauravādiṣu /
KūPur, 1, 14, 97.1 etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam /
KūPur, 1, 14, 97.2 śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim //
KūPur, 1, 15, 10.2 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
KūPur, 1, 15, 20.1 atha tasya balād devāḥ sarva eva surarṣayaḥ /
KūPur, 1, 15, 21.1 śaraṇyaṃ śaraṇaṃ devaṃ śaṃbhuṃ sarvajaganmayam /
KūPur, 1, 15, 22.2 sarvadevahitārthāya jagāma kamalāsanaḥ //
KūPur, 1, 15, 25.2 tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
KūPur, 1, 15, 25.3 vyāpī sarvāmaravapurmahāyogī sanātanaḥ //
KūPur, 1, 15, 26.1 tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā /
KūPur, 1, 15, 30.3 bādhate bhagavan daityo devān sarvān saharṣibhiḥ //
KūPur, 1, 15, 31.1 avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
KūPur, 1, 15, 31.2 hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya //
KūPur, 1, 15, 49.1 saṃcintya manasā devaḥ sarvajñānamayo 'malaḥ /
KūPur, 1, 15, 51.2 samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām /
KūPur, 1, 15, 53.2 sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ //
KūPur, 1, 15, 54.2 yuyudhe sarvayatnena narasiṃhena nirjitaḥ //
KūPur, 1, 15, 57.2 mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam //
KūPur, 1, 15, 58.1 saṃtyajya sarvaśastrāṇi sattvayuktena cetasā /
KūPur, 1, 15, 62.1 īśvaraḥ sarvabhūtānāmantaryāmī guṇātigaḥ /
KūPur, 1, 15, 64.1 ayaṃ sarvātmanā vadhyo nṛsiṃho 'lpaparākramaḥ /
KūPur, 1, 15, 76.2 sarvadevamayaṃ śubhraṃ vārāhaṃ vapurādadhe //
KūPur, 1, 15, 93.1 sametya sarve munayo gautamaṃ tapasāṃ nidhim /
KūPur, 1, 15, 94.2 sarve bubhujire viprā nirviśaṅkena cetasā //
KūPur, 1, 15, 96.1 tataḥ sarve munivarāḥ samāmantrya parasparam /
KūPur, 1, 15, 98.1 tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te /
KūPur, 1, 15, 105.1 sarve samprāpya deveśaṃ śaṅkaraṃ viṣṇumavyayam /
KūPur, 1, 15, 105.2 astuvan laukikaiḥ stotrairucchiṣṭā iva sarvagau //
KūPur, 1, 15, 110.2 asmābhiḥ sarva eveme gantāro narakānapi //
KūPur, 1, 15, 130.1 sarve 'ndhakaṃ daityavaraṃ samprāpyātibalānvitāḥ /
KūPur, 1, 15, 139.1 samprāptamīśvaraṃ jñātvā sarva eva gaṇeśvarāḥ /
KūPur, 1, 15, 145.1 tato devagaṇāḥ sarve marīcipramukhā dvijāḥ /
KūPur, 1, 15, 159.1 asyāḥ sarvamidaṃ jātamatraiva layameṣyati /
KūPur, 1, 15, 159.2 eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ //
KūPur, 1, 15, 164.2 yathāvadiha vijñāya dhyeyaḥ sarvāpadi prabhuḥ //
KūPur, 1, 15, 165.1 śrutvā bhagavato vākyaṃ devyaḥ sarvagaṇeśvarāḥ /
KūPur, 1, 15, 175.1 vijitya sarvānapi bāhuvīryāt sa saṃyuge śaṃbhumanantadhāma /
KūPur, 1, 15, 178.1 tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
KūPur, 1, 15, 181.2 tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ //
KūPur, 1, 15, 203.2 nandīśvarasyānucaraḥ sarvaduḥkhavivarjitaḥ //
KūPur, 1, 15, 222.1 yuñjatastasya devasya sarvā evātha mātaraḥ /
KūPur, 1, 15, 224.2 bhakṣayāṃcakrire sarvaṃ trailokyaṃ sacarācaram //
KūPur, 1, 15, 228.1 samprāpya sannidhiṃ viṣṇoḥ sarvāḥ saṃhārakārikāḥ /
KūPur, 1, 15, 231.1 mamaiva mūrtiratulā sarvasaṃhārakārikā /
KūPur, 1, 15, 237.1 etad vaḥ kathitaṃ sarvaṃ mayāndhakanibarhaṇam /
KūPur, 1, 16, 10.2 sarvaguhyatamaṃ dharmamātmajñānamanuttamam //
KūPur, 1, 16, 13.1 kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ /
KūPur, 1, 16, 29.1 nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ /
KūPur, 1, 16, 32.2 yo yajñairijyate viṣṇuryasya sarvamidaṃ jagat /
KūPur, 1, 16, 43.1 upatasthuḥ surāḥ sarve siddhāḥ sādhyāśca cāraṇāḥ /
KūPur, 1, 16, 46.2 yajñairyajñeśvaraṃ viṣṇumarcayāmāsa sarvagam //
KūPur, 1, 16, 65.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
KūPur, 1, 17, 4.1 vyāhṛto daivataiḥ sarvairdevadevo maheśvaraḥ /
KūPur, 1, 18, 6.1 śāṇḍilyānāṃ paraḥ śrīmān sarvatattvārthavit sudhīḥ /
KūPur, 1, 18, 14.3 sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ //
KūPur, 1, 18, 15.1 pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ /
KūPur, 1, 18, 22.1 yasmānmama sutāḥ sarve bhavato māyayā dvija /
KūPur, 1, 18, 23.2 śakteḥ parāśaraḥ śrīmān sarvajñastapatāṃ varaḥ //
KūPur, 1, 19, 9.2 sarve te 'pratimaprakhyāḥ prapannāḥ kamalodbhavam //
KūPur, 1, 19, 23.3 māndhātāraṃ mahāprājñaṃ sarvaśastrabhṛtāṃ varam //
KūPur, 1, 19, 24.2 mucukundaśca puṇyātmā sarve śakrasamā yudhi //
KūPur, 1, 19, 33.3 yajñastapo vā saṃnyāso brūta me sarvavedinaḥ //
KūPur, 1, 19, 38.2 yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ /
KūPur, 1, 19, 39.3 sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ //
KūPur, 1, 19, 40.2 yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ /
KūPur, 1, 19, 54.1 namastrimūrtaye tubhyaṃ sraṣṭre sarvārthavedine /
KūPur, 1, 19, 67.1 sarvavedeṣu gītāni saṃsāraśamanāni tu /
KūPur, 1, 19, 75.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 1, 20, 18.2 sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ /
KūPur, 1, 20, 55.1 viśeṣād brāhmaṇān sarvān pūjayāmāsa ceśvaram /
KūPur, 1, 20, 56.2 lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ //
KūPur, 1, 20, 60.3 sarve prādhānyataḥ proktāḥ samāsena dvijottamāḥ //
KūPur, 1, 20, 61.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
KūPur, 1, 21, 10.1 tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā /
KūPur, 1, 21, 21.1 śūrasenādayaḥ sarve catvāraḥ prathitaujasaḥ /
KūPur, 1, 21, 30.1 ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
KūPur, 1, 21, 31.2 saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛt tayā //
KūPur, 1, 21, 38.2 gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam //
KūPur, 1, 21, 45.1 gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām /
KūPur, 1, 21, 46.2 sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ //
KūPur, 1, 21, 48.2 pālayāṃcakrire pṛthvīṃ jitvā sarvaripūn raṇe //
KūPur, 1, 21, 49.2 bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau //
KūPur, 1, 21, 52.1 tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā /
KūPur, 1, 21, 53.1 tān sarvān dānavo viprāḥ śūlena prahasanniva /
KūPur, 1, 21, 70.2 sarvametanmamācakṣva paraṃ kautūhalaṃ hi me //
KūPur, 1, 21, 71.2 yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat /
KūPur, 1, 21, 71.3 sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate //
KūPur, 1, 21, 75.1 tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit /
KūPur, 1, 21, 75.2 gautamo 'triragastyaśca sarve rudraparāyaṇāḥ //
KūPur, 1, 21, 78.2 sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati //
KūPur, 1, 22, 4.2 durjayastasya putro 'bhūt sarvaśāstraviśāradaḥ //
KūPur, 1, 22, 5.1 tasya bhāryā rūpavatī guṇaiḥ sarvair alaṃkṛtā /
KūPur, 1, 22, 27.2 na paśyati sma tāḥ sarvā giriśṛṅgāṇi jagmivān //
KūPur, 1, 22, 33.1 sa tasyai sarvamācaṣṭa patnyā yat samudīritam /
KūPur, 1, 22, 39.1 gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat /
KūPur, 1, 22, 46.2 kanyā jagṛhire sarvā gandharvadayitā dvijāḥ //
KūPur, 1, 23, 34.1 sātvatastasya putro 'bhūt sarvaśāstraviśāradaḥ /
KūPur, 1, 23, 36.2 putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ //
KūPur, 1, 23, 74.2 prāgeva kaṃsastān sarvān jaghāna munipuṅgavāḥ //
KūPur, 1, 23, 76.1 hateṣveteṣu sarveṣu rohiṇī vasudevataḥ /
KūPur, 1, 23, 81.2 viśiṣṭāḥ sarvaputrāṇāṃ saṃbabhūvurime sutāḥ //
KūPur, 1, 24, 11.1 bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ /
KūPur, 1, 24, 18.1 eṣa dhātā vidhātā ca samāgacchati sarvagaḥ /
KūPur, 1, 24, 23.2 tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ //
KūPur, 1, 24, 50.1 bhasmoddhūlitasarvāṅgo muṇḍo valkalasaṃyutaḥ /
KūPur, 1, 24, 53.1 paraśvadhāsaktakaraṃ trinetraṃ nṛsiṃhacarmāvṛtasarvagātram /
KūPur, 1, 24, 61.2 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti /
KūPur, 1, 24, 61.3 tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 1, 24, 64.2 sarvāghaṃ praṇudati siddhayogijuṣṭaṃ smṛtvā te padayugalaṃ bhavatprasādāt //
KūPur, 1, 24, 77.2 mahyaṃ sarvātmanā kāmān prayaccha parameśvara //
KūPur, 1, 24, 80.2 tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha //
KūPur, 1, 24, 84.1 jñātaṃ hi bhavatā sarvaṃ svena yogena śaṅkara /
KūPur, 1, 25, 24.1 taṃ dṛṣṭvā nāradamṛṣiṃ sarve tatra nivāsinaḥ /
KūPur, 1, 25, 33.1 visarjayitvā viśvātmā sarvā evāṅganā hariḥ /
KūPur, 1, 25, 49.1 samāpya niyamaṃ sarvaṃ niyantāsau nṛṇāṃ svayam /
KūPur, 1, 25, 51.1 athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ /
KūPur, 1, 25, 54.2 śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva //
KūPur, 1, 25, 55.2 bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ /
KūPur, 1, 25, 91.2 paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām //
KūPur, 1, 25, 111.2 śṛṇuyād vā paṭhed vāpi sarvapāpaiḥ pramucyate //
KūPur, 1, 26, 7.2 kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ //
KūPur, 1, 26, 8.2 bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ //
KūPur, 1, 26, 19.1 ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
KūPur, 1, 26, 20.2 saṃhṛtya svakulaṃ sarvaṃ yayau tat paramaṃ padam //
KūPur, 1, 26, 22.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
KūPur, 1, 27, 10.2 sarvapāpapraśamanaṃ prāyaścittaṃ kalau yuge //
KūPur, 1, 27, 11.1 kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ /
KūPur, 1, 27, 19.1 brahmā viṣṇustathā sūryaḥ sarva eva kaliṣvapi /
KūPur, 1, 27, 21.2 prajāstṛptāḥ sadā sarvāḥ sadānandāśca bhoginaḥ //
KūPur, 1, 27, 28.1 sarvapratyupayogastu tāsāṃ tebhyaḥ prajāyate /
KūPur, 1, 27, 30.2 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ //
KūPur, 1, 27, 34.2 hṛṣṭapuṣṭāstayā siddhyā sarvā vai vigatajvarāḥ //
KūPur, 1, 27, 46.1 tatastā jagṛhuḥ sarvā anyonyaṃ krodhamūrchitāḥ /
KūPur, 1, 28, 29.2 sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu //
KūPur, 1, 28, 31.1 mohayanti janān sarvān darśayitvā phalāni ca /
KūPur, 1, 28, 34.2 sarvavedāntasāraṃ hi dharmān vedanidarśitān //
KūPur, 1, 28, 37.1 tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam /
KūPur, 1, 28, 39.1 yathā rudranamaskāraḥ sarvakarmaphalo dhruvam /
KūPur, 1, 28, 52.1 manvantareṇa caikena sarvāṇyevāntarāṇi vai /
KūPur, 1, 28, 53.1 manvantareṣu sarveṣu atītānāgateṣu vai /
KūPur, 1, 28, 53.2 tulyābhimāninaḥ sarve nāmarūpairbhavantyuta //
KūPur, 1, 28, 55.2 sarvajñaṃ sarvakartāraṃ sākṣād viṣṇuṃ vyavasthitam //
KūPur, 1, 28, 58.2 pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum //
KūPur, 1, 28, 58.2 pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum //
KūPur, 1, 28, 62.2 saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat //
KūPur, 1, 28, 67.1 evamuktāstu munayaḥ sarva eva samāhitāḥ /
KūPur, 1, 29, 4.1 papracchuḥ praṇatāḥ sarve kathāḥ pāpavināśanīḥ /
KūPur, 1, 29, 19.2 dṛśyo hi bhagavān sūkṣmaḥ sarveṣāmatha dehinām //
KūPur, 1, 29, 20.2 hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana //
KūPur, 1, 29, 22.2 sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī //
KūPur, 1, 29, 24.1 uttamaṃ sarvatīrthānāṃ sthānānāmuttamaṃ ca tat /
KūPur, 1, 29, 28.1 devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama /
KūPur, 1, 29, 29.2 dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet //
KūPur, 1, 29, 30.2 avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam //
KūPur, 1, 29, 34.2 īśvarānugṛhītā hi sarve yānti parāṃ gatim //
KūPur, 1, 29, 49.2 vratāni sarvamevaitad vārāṇasyāṃ sudurlabham //
KūPur, 1, 29, 52.2 sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ //
KūPur, 1, 29, 69.2 devyai devena kathitaṃ sarvapāpavināśanam //
KūPur, 1, 29, 74.2 nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ //
KūPur, 1, 29, 76.1 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ /
KūPur, 1, 30, 3.2 asya smaraṇamātreṇa mucyate sarvapātakaiḥ //
KūPur, 1, 30, 23.1 ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi /
KūPur, 1, 30, 25.2 dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam //
KūPur, 1, 31, 13.2 vighnāḥ sarve vinaśyanti kapardeśvarapūjanāt //
KūPur, 1, 31, 39.1 yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena /
KūPur, 1, 32, 13.1 yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram /
KūPur, 1, 32, 14.1 tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ /
KūPur, 1, 32, 14.1 tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ /
KūPur, 1, 32, 22.1 bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ /
KūPur, 1, 33, 1.2 tataḥ sarvāṇi guhyāni tīrthānyāyatanāni ca /
KūPur, 1, 33, 20.1 teṣu sarveṣu tīrtheṣu snātvābhyarcya pinākinam /
KūPur, 1, 33, 26.2 vighnaṃ sṛjāmi sarveṣāṃ yena siddhirvihīyate //
KūPur, 1, 33, 32.2 jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ //
KūPur, 1, 33, 33.2 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ //
KūPur, 1, 34, 2.2 idānīṃ kathayāsmākaṃ sūta sarvārthavid bhavān //
KūPur, 1, 34, 3.2 śṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ /
KūPur, 1, 34, 5.1 nihatya kauravān sarvān bhrātṛbhiḥ saha pārthivaḥ /
KūPur, 1, 34, 11.2 kimarthaṃ muhyase vidvan sarvaṃ jñātvāhamāgataḥ //
KūPur, 1, 34, 21.2 bahūnyanyāni tīrthāni sarvapāpāpahāni tu //
KūPur, 1, 34, 24.2 maṇḍalaṃ rakṣati hariḥ sarvadevaiśca saṃmitam //
KūPur, 1, 34, 25.2 sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham //
KūPur, 1, 34, 26.3 prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam //
KūPur, 1, 34, 33.1 sarvaratnamayair divyair nānādhvajasamākulaiḥ /
KūPur, 1, 34, 38.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
KūPur, 1, 34, 44.2 nimitteṣu ca sarveṣu apramatto dvijo bhavet //
KūPur, 1, 35, 4.2 yathātmanā tathā sarvān dānaṃ vipreṣu dāpayet //
KūPur, 1, 35, 8.2 sarvalokānatikramya rudralokaṃ sa gacchati //
KūPur, 1, 35, 17.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
KūPur, 1, 35, 18.2 tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ //
KūPur, 1, 35, 22.2 sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet //
KūPur, 1, 35, 32.2 mokṣadā sarvabhūtānāṃ mahāpātakināmapi //
KūPur, 1, 35, 34.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
KūPur, 1, 35, 35.2 māheśvarāt paribhraṣṭā sarvapāpaharā śubhā //
KūPur, 1, 36, 6.2 rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ //
KūPur, 1, 37, 3.2 sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam /
KūPur, 1, 37, 7.2 divi bhūmyantarikṣe ca tatsarvaṃ jāhnavī smṛtā //
KūPur, 1, 37, 12.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapramocanam /
KūPur, 1, 37, 17.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
KūPur, 1, 38, 8.2 dhārmiko dānanirataḥ sarvabhūtānukampakaḥ //
KūPur, 1, 39, 20.1 sarvāvaranikṛṣṭāni tārakāmaṇḍalāni tu /
KūPur, 1, 39, 23.2 tadā sarvagrahāṇāṃ sa sūryo 'dhastāt prasarpati //
KūPur, 1, 39, 43.1 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ /
KūPur, 1, 39, 45.1 sarve namasyanti sahasrabhānuṃ gandharvadevoragakinnarādyāḥ /
KūPur, 1, 41, 2.1 tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ /
KūPur, 1, 41, 8.1 evaṃ sūryaprabhāvena sarvā nakṣatratārakāḥ /
KūPur, 1, 41, 12.2 amṛtā nāma tāḥ sarvā raśmayo vṛṣṭisarjanāḥ //
KūPur, 1, 41, 13.3 candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ //
KūPur, 1, 41, 14.2 śukrāstā nāmataḥ sarvāstrividhā gharmasarjanāḥ //
KūPur, 1, 41, 15.3 amṛtena surān sarvāṃstribhistrīṃstarpayatyasau //
KūPur, 1, 41, 26.1 sarve dhruve nibaddhā vai grahāste vātaraśmibhiḥ /
KūPur, 1, 41, 41.2 sarve dhruve mahābhāgā nibaddhā vātaraśmibhiḥ //
KūPur, 1, 41, 42.2 bhramanti bhrāmayantyenaṃ sarvāṇyanilaraśmibhiḥ //
KūPur, 1, 42, 16.1 mahātalaṃ ca pātālaṃ sarvaratnopaśobhitam /
KūPur, 1, 42, 20.2 talātalamiti khyātaṃ sarvaśobhāsamanvitam //
KūPur, 1, 42, 27.2 tadādhāramidaṃ sarvaṃ sa kālāgnimapāśritaḥ //
KūPur, 1, 43, 39.2 prasannāḥ śāntarajasaḥ sarvaduḥkhavivarjitāḥ //
KūPur, 1, 44, 10.2 nāmnāmarāvatī pūrve sarvaśobhāsamanvitā //
KūPur, 1, 44, 19.2 nāmnā śuddhavatī puṇyā sarvakāmarddhisaṃyutā //
KūPur, 1, 44, 25.2 nāmnā yaśovatī puṇyā sarveṣāṃ sudurāsadā //
KūPur, 1, 45, 1.2 ketumāle narāḥ kālāḥ sarve panasabhojanāḥ /
KūPur, 1, 45, 4.1 hiraṇmaye hiraṇyābhāḥ sarve ca lakucāśanāḥ /
KūPur, 1, 45, 6.1 sarve mithunajātāśca nityaṃ sukhaniṣevinaḥ /
KūPur, 1, 45, 14.2 divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam //
KūPur, 1, 45, 32.2 ṛkṣavatpādajā nadyaḥ sarvapāpaharā nṛṇām //
KūPur, 1, 45, 36.2 malayānniḥsṛtā nadyaḥ sarvāḥ śītajalāḥ smṛtāḥ //
KūPur, 1, 45, 37.3 śuktimatpādasaṃjātāḥ sarvapāpaharā nṛṇām //
KūPur, 1, 45, 38.2 sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu //
KūPur, 1, 45, 45.1 svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ /
KūPur, 1, 45, 45.2 ramanti vividhairbhāvaiḥ sarvāśca sthirayauvanāḥ //
KūPur, 1, 46, 9.2 supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam //
KūPur, 1, 46, 10.2 āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ //
KūPur, 1, 46, 19.1 sarve yogaratāḥ śāntā bhasmoddhūlitavigrahāḥ /
KūPur, 1, 46, 23.2 dhyāyanti devamīśānaṃ yena sarvamidaṃ tatam //
KūPur, 1, 46, 31.2 śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam //
KūPur, 1, 46, 46.2 sā purī sarvaratnāḍhyā naikaprasravaṇair yutā //
KūPur, 1, 46, 58.1 sarveṣveteṣu śaileṣu tathānyeṣu munīśvarāḥ /
KūPur, 1, 47, 4.2 upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk //
KūPur, 1, 47, 11.1 sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ /
KūPur, 1, 47, 24.1 sarve vijñānasampannā maitrādiguṇasaṃyutāḥ /
KūPur, 1, 47, 24.2 yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ //
KūPur, 1, 47, 24.2 yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ //
KūPur, 1, 47, 37.1 yajanti satataṃ devaṃ sarvalokaikasākṣiṇam /
KūPur, 1, 47, 42.2 nārāyaṇaparāḥ sarve nārāyaṇaparāyaṇāḥ //
KūPur, 1, 47, 46.1 sarve caturbhujākārāḥ śaṅkhacakragadādharāḥ /
KūPur, 1, 47, 46.2 supītavāsasaḥ sarve śrīvatsāṅkitavakṣasaḥ //
KūPur, 1, 47, 48.1 sarvaśaktisamāyuktā nityānandāśca nirmalāḥ /
KūPur, 1, 48, 8.1 svasthāstatra prajāḥ sarvā brahmaṇā sadṛśatviṣaḥ /
KūPur, 1, 48, 11.2 kāñcanī dviguṇā bhūmiḥ sarvā caiva śilopamā //
KūPur, 1, 48, 17.1 aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa /
KūPur, 1, 48, 19.2 atītya vartate sarvaṃ jagat prakṛtirakṣaram //
KūPur, 1, 48, 21.1 ananta eṣa sarvatra sarvasthāneṣu paṭhyate /
KūPur, 1, 48, 22.1 gataḥ sa eṣa sarvatra sarvasthāneṣu vartate /
KūPur, 1, 48, 22.3 arṇaveṣu ca sarveṣu divi caiva na saṃśayaḥ //
KūPur, 1, 49, 3.2 etat sarvaṃ samāsena sūta vaktumihārhasi //
KūPur, 1, 49, 26.2 tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ //
KūPur, 1, 49, 37.1 eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ /
KūPur, 1, 49, 38.1 ekāṃśena jagat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ /
KūPur, 1, 49, 41.2 jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā //
KūPur, 1, 49, 45.1 saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā /
KūPur, 1, 50, 10.1 sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ /
KūPur, 1, 50, 21.1 oṅkāro brahmaṇo jātaḥ sarvadoṣaviśodhanaḥ /
KūPur, 1, 51, 33.2 sa sarvapāpanirmukto brahmaṇā saha modate //
KūPur, 2, 1, 17.2 śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ //
KūPur, 2, 1, 20.1 saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ /
KūPur, 2, 1, 21.1 vijñāya vāñchitaṃ teṣāṃ bhagavānapi sarvavit /
KūPur, 2, 1, 23.1 vayaṃ saṃśayamāpannāḥ sarve vai brahmavādinaḥ /
KūPur, 2, 1, 27.1 kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati /
KūPur, 2, 1, 27.2 kiṃ tat parataraṃ brahma sarvaṃ no vaktumarhasi //
KūPur, 2, 1, 51.1 yadantarā sarvametad yato 'bhinnamidaṃ jagat /
KūPur, 2, 1, 53.2 praśāntamānasāḥ sarve jñānamīśvarabhāṣitam //
KūPur, 2, 2, 4.2 asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ //
KūPur, 2, 2, 16.1 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām /
KūPur, 2, 2, 17.1 nityoditaḥ svayaṃjyotiḥ sarvagaḥ puruṣaḥ paraḥ /
KūPur, 2, 2, 20.2 rāgadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ //
KūPur, 2, 2, 21.2 tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ //
KūPur, 2, 2, 21.2 tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ //
KūPur, 2, 2, 29.1 tasmādātmākṣaraḥ śuddho nityaḥ sarvagato 'vyayaḥ /
KūPur, 2, 2, 31.1 yadā sarvāṇi bhūtāni svātmanyevābhipaśyati /
KūPur, 2, 2, 31.2 sarvabhūteṣu cātmānaṃ brahma sampadyate tadā //
KūPur, 2, 2, 32.1 yadā sarvāṇi bhūtāni samādhistho na paśyati /
KūPur, 2, 2, 33.1 yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ /
KūPur, 2, 2, 39.2 ajñānamitarat sarvaṃ vijñānamiti me matam //
KūPur, 2, 2, 40.2 sarvavedāntasāraṃ hi yogastatraikacittatā //
KūPur, 2, 2, 44.1 yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat /
KūPur, 2, 2, 45.2 kīrtitaḥ sarvavedeṣu sarvātmā sarvatomukhaḥ //
KūPur, 2, 2, 45.2 kīrtitaḥ sarvavedeṣu sarvātmā sarvatomukhaḥ //
KūPur, 2, 2, 46.1 sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ /
KūPur, 2, 2, 46.1 sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ /
KūPur, 2, 2, 46.1 sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ /
KūPur, 2, 2, 48.1 vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana /
KūPur, 2, 2, 51.1 nāhaṃ praśāstā sarvasya māyātītaḥ svabhāvataḥ /
KūPur, 2, 3, 1.3 tebhyaḥ sarvamidaṃ jātaṃ tasmād brahmamayaṃ jagat //
KūPur, 2, 3, 2.2 sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati //
KūPur, 2, 3, 3.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
KūPur, 2, 3, 3.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
KūPur, 2, 3, 3.2 sarvādhāraṃ sadānandamavyaktaṃ dvaitavarjitam //
KūPur, 2, 3, 4.1 sarvopamānarahitaṃ pramāṇātītagocaram /
KūPur, 2, 3, 4.2 nirvikalpaṃ nirābhāsaṃ sarvāvāsaṃ parāmṛtam //
KūPur, 2, 3, 6.1 sa ātmā sarvabhūtānāṃ sa bāhyābhyantaraḥ paraḥ /
KūPur, 2, 3, 7.2 matsthāni sarvabhūtāni yastaṃ veda sa vedavit //
KūPur, 2, 3, 10.2 yā sā prakṛtiruddiṣṭā mohinī sarvadehinām //
KūPur, 2, 3, 14.1 tena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu /
KūPur, 2, 3, 16.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 2, 3, 17.1 so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ /
KūPur, 2, 3, 18.1 sarvendriyebhyaḥ paramaṃ mana āhurmanīṣiṇaḥ /
KūPur, 2, 3, 19.2 puruṣād bhagavān prāṇastasya sarvamidaṃ jagat //
KūPur, 2, 4, 3.1 ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ /
KūPur, 2, 4, 3.2 māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ //
KūPur, 2, 4, 4.1 yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
KūPur, 2, 4, 4.1 yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
KūPur, 2, 4, 5.1 na māṃ paśyanti munayaḥ sarve 'pi tridivaukasaḥ /
KūPur, 2, 4, 7.1 sarve lokā namasyanti brahmā lokapitāmahaḥ /
KūPur, 2, 4, 8.1 ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ /
KūPur, 2, 4, 8.2 sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ //
KūPur, 2, 4, 8.2 sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ //
KūPur, 2, 4, 8.2 sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ //
KūPur, 2, 4, 16.1 ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ /
KūPur, 2, 4, 17.1 ahaṃ vai sarvasaṃsārānmocako yogināmiha /
KūPur, 2, 4, 17.2 saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ //
KūPur, 2, 4, 20.1 ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ /
KūPur, 2, 4, 20.2 ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca //
KūPur, 2, 4, 21.1 ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat /
KūPur, 2, 4, 25.1 sarveṣāmeva bhaktānāmiṣṭaḥ priyataro mama /
KūPur, 2, 4, 31.1 mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
KūPur, 2, 4, 34.1 iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam /
KūPur, 2, 5, 3.2 tamīśaṃ sarvabhūtānām ākāśe dadṛśuḥ kila //
KūPur, 2, 5, 4.1 yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat /
KūPur, 2, 5, 10.1 brahmāṇḍaṃ tejasā svena sarvamāvṛtya ca sthitam /
KūPur, 2, 5, 16.1 ādhāraṃ sarvaśaktīnāṃ mahāyogeśvareśvaram /
KūPur, 2, 5, 22.3 namāma sarve hṛdi saṃniviṣṭaṃ pracetasaṃ brahmamayaṃ pavitram //
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 5, 38.1 yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam /
KūPur, 2, 5, 39.2 namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa //
KūPur, 2, 6, 1.2 śṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ /
KūPur, 2, 6, 2.1 sarvalokaikanirmātā sarvalokaikarakṣitā /
KūPur, 2, 6, 2.1 sarvalokaikanirmātā sarvalokaikarakṣitā /
KūPur, 2, 6, 2.2 sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ //
KūPur, 2, 6, 2.2 sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ //
KūPur, 2, 6, 3.1 sarveṣāmeva vastūnāmantaryāmī pitā hyaham /
KūPur, 2, 6, 3.2 madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ //
KūPur, 2, 6, 5.1 sarveṣāmeva bhāvānāmantarā samavasthitaḥ /
KūPur, 2, 6, 10.1 yo hi sarvajagatsākṣī kālacakrapravartakaḥ /
KūPur, 2, 6, 13.1 sa sarvalokanirmātā manniyogena sarvavit /
KūPur, 2, 6, 13.1 sa sarvalokanirmātā manniyogena sarvavit /
KūPur, 2, 6, 15.1 yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
KūPur, 2, 6, 18.1 yo 'pi sarvāmbhasāṃ yonirvaruṇo devapuṅgavaḥ /
KūPur, 2, 6, 22.1 yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ /
KūPur, 2, 6, 24.1 yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ /
KūPur, 2, 6, 25.1 yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ /
KūPur, 2, 6, 28.1 yaśca sarvajagatpūjyo vartate vighnakārakaḥ /
KūPur, 2, 6, 31.1 yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
KūPur, 2, 6, 37.2 pālayanti prajāḥ sarvāste 'pi tasya niyogataḥ //
KūPur, 2, 6, 38.2 anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ //
KūPur, 2, 6, 43.1 pātālāni ca sarvāṇi bhuvanāni ca śāsanāt /
KūPur, 2, 6, 43.2 brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ //
KūPur, 2, 6, 47.1 yo 'śeṣajagatāṃ yonirmohinī sarvadehinām /
KūPur, 2, 7, 1.2 śṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ /
KūPur, 2, 7, 10.2 kuberaḥ sarvayakṣāṇāṃ gaṇeśānāṃ ca vīrakaḥ //
KūPur, 2, 7, 11.1 prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām /
KūPur, 2, 7, 13.1 sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham /
KūPur, 2, 7, 14.1 sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham /
KūPur, 2, 7, 17.2 tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam //
KūPur, 2, 7, 18.1 ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ /
KūPur, 2, 7, 32.2 sa veda sarvaṃ na ca tasya vettā tamāhuragryaṃ puruṣaṃ purāṇam //
KūPur, 2, 8, 6.1 ye cānye bahavo jīvā manmayāḥ sarva eva te /
KūPur, 2, 8, 7.1 yāśca yoniṣu sarvāsu sambhavanti hi mūrtayaḥ /
KūPur, 2, 8, 8.2 sa dhīraḥ sarvalokeṣu na mohamadhigacchati //
KūPur, 2, 8, 9.1 īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ /
KūPur, 2, 8, 10.1 samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram /
KūPur, 2, 9, 11.1 tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat /
KūPur, 2, 9, 18.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
KūPur, 2, 9, 18.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
KūPur, 2, 9, 18.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
KūPur, 2, 9, 19.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
KūPur, 2, 9, 19.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
KūPur, 2, 9, 19.2 sarvavyāpī ca bhagavān na tasmādanyadiṣyate //
KūPur, 2, 10, 5.2 ajñānamitarat sarvaṃ yasmān māyāmayaṃ jagat //
KūPur, 2, 10, 15.1 nityānandamamṛtaṃ satyarūpaṃ śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
KūPur, 2, 10, 17.1 ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham /
KūPur, 2, 11, 5.2 aparastu mahāyogaḥ sarvayogottamottamaḥ //
KūPur, 2, 11, 6.1 śūnyaṃ sarvanirābhāsaṃ svarūpaṃ yatra cintyate /
KūPur, 2, 11, 8.2 sarve te brahmayogasya kalāṃ nārhanti ṣoḍaśīm //
KūPur, 2, 11, 9.2 sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ //
KūPur, 2, 11, 14.1 karmaṇā manasā vācā sarvabhūteṣu sarvadā /
KūPur, 2, 11, 16.1 satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam /
KūPur, 2, 11, 16.1 satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam /
KūPur, 2, 11, 18.1 karmaṇā manasā vācā sarvāvasthāsu sarvadā /
KūPur, 2, 11, 26.2 cintanaṃ sarvaśabdānāṃ mānasaṃ taṃ japaṃ viduḥ //
KūPur, 2, 11, 36.2 procyate sarvaśāstreṣu yogibhiryatamānasaiḥ //
KūPur, 2, 11, 43.2 sādhanānāṃ ca sarveṣāmetatsādhanamuttamam //
KūPur, 2, 11, 57.1 sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam /
KūPur, 2, 11, 64.2 viśodhya sarvatattvāni praṇavenāthavā punaḥ //
KūPur, 2, 11, 66.2 tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ /
KūPur, 2, 11, 67.2 sarvavedāntasāro 'yamatyāśramamiti śrutiḥ //
KūPur, 2, 11, 74.1 sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ /
KūPur, 2, 11, 75.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
KūPur, 2, 11, 78.2 sarvārambhaparityāgī bhaktimān yaḥ sa me priyaḥ //
KūPur, 2, 11, 80.1 sarvakarmāṇyapi sadā kurvāṇo matparāyaṇaḥ /
KūPur, 2, 11, 81.1 cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
KūPur, 2, 11, 83.1 nirāśīr yatacittātmā tyaktasarvaparigrahaḥ /
KūPur, 2, 11, 94.2 jñānātmakaṃ sarvagataṃ yogināṃ hṛdi saṃsthitam //
KūPur, 2, 11, 97.1 sarvaṃ liṅgamayaṃ hyetat sarvaṃ liṅge pratiṣṭhitam /
KūPur, 2, 11, 97.1 sarvaṃ liṅgamayaṃ hyetat sarvaṃ liṅge pratiṣṭhitam /
KūPur, 2, 11, 102.1 tatrotkramaṇakāle hi sarveṣāmeva dehinām /
KūPur, 2, 11, 104.2 sarve taranti saṃsāramīśvarānugrahād dvijāḥ //
KūPur, 2, 11, 109.2 hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ //
KūPur, 2, 11, 110.2 upadekṣyanti bhaktānāṃ sarveṣāṃ vacanānmama //
KūPur, 2, 11, 112.2 sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā //
KūPur, 2, 11, 119.2 antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām //
KūPur, 2, 11, 120.2 jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ //
KūPur, 2, 11, 122.1 gacchadhvaṃ vijvarāḥ sarve vijñānaṃ parameṣṭhinaḥ /
KūPur, 2, 11, 129.1 parāśaro 'pi sanakāt pitā me sarvatattvadṛk /
KūPur, 2, 11, 137.2 sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram //
KūPur, 2, 11, 143.2 sanatkumārapramukhaiḥ sarvapāpaiḥ pramucyate //
KūPur, 2, 11, 145.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 11, 146.1 tasmāt sarvaprayatnena paṭhitavyo manīṣibhiḥ /
KūPur, 2, 12, 1.2 śṛṇudhvamṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam /
KūPur, 2, 12, 3.1 sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam /
KūPur, 2, 12, 31.1 gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ /
KūPur, 2, 12, 33.1 ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ /
KūPur, 2, 12, 34.2 tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ //
KūPur, 2, 12, 47.1 brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ /
KūPur, 2, 12, 58.1 sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave /
KūPur, 2, 13, 22.2 sarvāsāmatha yogena hṛdayaṃ tu talena vā /
KūPur, 2, 13, 26.1 saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ /
KūPur, 2, 14, 19.1 kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat /
KūPur, 2, 14, 44.1 sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
KūPur, 2, 14, 52.2 mahāvyāhṛtayas tisraḥ sarvāśubhanibarhaṇāḥ //
KūPur, 2, 15, 40.2 dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu //
KūPur, 2, 16, 1.2 na hiṃsyāt sarvabhūtāni nānṛtaṃ vā vadet kvacit /
KūPur, 2, 16, 30.2 tasmāt sarvaprayatnena sāṃkaryaṃ parivarjayet //
KūPur, 2, 17, 15.1 duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam /
KūPur, 2, 17, 34.1 na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān /
KūPur, 2, 17, 43.1 tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet /
KūPur, 2, 18, 5.2 tasmāt sarvaprayatnena prātaḥsnānaṃ samācaret //
KūPur, 2, 18, 28.1 saṃdhyāhīno 'śucirnityamanarhaḥ sarvakarmasu /
KūPur, 2, 18, 31.1 tasmāt sarvaprayatnena saṃdhyopāsanamācaret /
KūPur, 2, 18, 36.2 bhūrbhuvaḥ svas tvam oṅkāraḥ sarve rudrāḥ sanātanāḥ /
KūPur, 2, 18, 42.2 hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām //
KūPur, 2, 18, 44.2 ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi //
KūPur, 2, 18, 47.1 sarvapāpapraśamanaṃ vedasārasamudbhavam /
KūPur, 2, 18, 51.2 rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam //
KūPur, 2, 18, 70.2 antarjale trirāvartya sarvapāpaiḥ pramucyate //
KūPur, 2, 18, 71.2 vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ //
KūPur, 2, 18, 72.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
KūPur, 2, 18, 72.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam //
KūPur, 2, 18, 91.2 āpo vā devatāḥ sarvāstena samyak samarcitāḥ //
KūPur, 2, 18, 107.2 bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām //
KūPur, 2, 18, 117.1 sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet /
KūPur, 2, 18, 121.1 tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ /
KūPur, 2, 19, 10.1 drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm /
KūPur, 2, 19, 13.1 sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
KūPur, 2, 19, 19.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram //
KūPur, 2, 19, 26.2 sa śūdreṇa samo loke sarvadharmavivarjitaḥ //
KūPur, 2, 20, 8.2 nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ //
KūPur, 2, 20, 11.1 sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
KūPur, 2, 20, 14.1 sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ /
KūPur, 2, 20, 16.2 kauje sarvatra vijayaṃ sarvān kāmān budhasya tu //
KūPur, 2, 20, 21.3 pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā //
KūPur, 2, 20, 24.1 karmārambheṣu sarveṣu kuryād ā abhyudayaṃ punaḥ /
KūPur, 2, 20, 48.2 varjayet sarvayatnena śrāddhakāle dvijottamaḥ //
KūPur, 2, 21, 18.2 sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet //
KūPur, 2, 21, 46.1 sarve punar abhojyānnās tv adānārhāśca karmasu /
KūPur, 2, 22, 1.3 saṃnipātya dvijān sarvān sādhubhiḥ saṃnimantrayet //
KūPur, 2, 22, 5.2 vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ //
KūPur, 2, 22, 17.2 sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ //
KūPur, 2, 22, 18.2 asuropahataṃ sarvaṃ tilaiḥ śudhyatyajena vā //
KūPur, 2, 22, 29.1 uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ /
KūPur, 2, 22, 36.2 tatsarvameva kartavyaṃ vaiśvadaivatyapūrvakam //
KūPur, 2, 22, 37.1 yathopaviṣṭān sarvāṃstān alaṃkuryād vibhūṣaṇaḥ /
KūPur, 2, 22, 43.2 saṃsravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ /
KūPur, 2, 22, 56.1 yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet /
KūPur, 2, 22, 85.1 tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ /
KūPur, 2, 22, 94.2 devavatsarvameva syād yavaiḥ kāryā tilakriyā //
KūPur, 2, 23, 6.2 saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ //
KūPur, 2, 23, 18.2 sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ //
KūPur, 2, 23, 27.2 sadyaḥ śaucaṃ bhavet tasya sarvāvasthāsu sarvadā //
KūPur, 2, 23, 41.1 sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ /
KūPur, 2, 23, 50.2 ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ //
KūPur, 2, 23, 79.2 daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ //
KūPur, 2, 23, 81.2 caturthe bāndhavaiḥ sarvair asthnāṃ saṃcayanaṃ bhavet /
KūPur, 2, 23, 91.2 kṛtvā dānādikaṃ sarvaṃ śraddhāyuktaḥ samāhitaḥ //
KūPur, 2, 24, 10.1 tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ /
KūPur, 2, 24, 14.1 eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate /
KūPur, 2, 26, 4.2 caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam //
KūPur, 2, 26, 14.2 brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate //
KūPur, 2, 26, 17.2 sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt //
KūPur, 2, 26, 22.2 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam //
KūPur, 2, 26, 26.2 janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ //
KūPur, 2, 26, 31.2 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
KūPur, 2, 26, 38.1 tasmāt sarvaprayatnena tat tat phalamabhīpsatā /
KūPur, 2, 26, 41.2 mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim //
KūPur, 2, 26, 45.1 bhūmidaḥ sarvamāpnoti dīrghamāyur hiraṇyadaḥ /
KūPur, 2, 26, 49.1 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate /
KūPur, 2, 26, 59.2 sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet //
KūPur, 2, 26, 68.2 pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit //
KūPur, 2, 26, 77.1 putre nidhāya vā sarvaṃ gatvāraṇyaṃ tu tattvavit /
KūPur, 2, 26, 79.2 samatītya sa sarvabhūtayoniṃ prakṛtiṃ yāti paraṃ na yāti janma //
KūPur, 2, 27, 8.2 sarvabhūtānukampī syāt pratigrahavivarjitaḥ //
KūPur, 2, 27, 14.2 na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet //
KūPur, 2, 27, 18.2 śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā //
KūPur, 2, 28, 3.1 yadā manasi saṃjātaṃ vaitṛṣṇyaṃ sarvavastuṣu /
KūPur, 2, 28, 6.1 yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
KūPur, 2, 28, 17.2 prāṇihaṃsānivṛttaśca maunī syāt sarvanispṛhaḥ //
KūPur, 2, 29, 11.2 ātmānaṃ sarvabhūtānāṃ parastāt tamasaḥ sthitam //
KūPur, 2, 29, 12.1 sarvasyādhārabhūtānām ānandaṃ jyotiravyayam /
KūPur, 2, 29, 13.1 tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam /
KūPur, 2, 29, 16.1 kāraṇaṃ sarvabhāvānām ānandaikasamāśrayam /
KūPur, 2, 29, 17.2 vicintya paramaṃ vyoma sarvabhūtaikakāraṇam //
KūPur, 2, 29, 18.1 jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate /
KūPur, 2, 29, 22.1 matvā pṛthak svamātmānaṃ sarvasmādeva kevalam /
KūPur, 2, 29, 37.1 dhyānaniṣṭhasya satataṃ naśyate sarvapātakam /
KūPur, 2, 30, 1.3 hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye //
KūPur, 2, 30, 13.1 brāhmaṇāvasathān sarvān devāgārāṇi varjayet /
KūPur, 2, 30, 21.2 sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu //
KūPur, 2, 31, 6.1 ahaṃ hi sarvadevānāṃ pravartakanivartakaḥ /
KūPur, 2, 31, 13.2 yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate /
KūPur, 2, 31, 18.1 kathaṃ tatparamaṃ brahma sarvasaṅgavivarjitam /
KūPur, 2, 31, 46.1 jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam /
KūPur, 2, 31, 55.1 niyantre sarvakāryāṇāṃ kṣobhikāyai namo namaḥ /
KūPur, 2, 31, 95.2 ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit //
KūPur, 2, 33, 27.1 abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam /
KūPur, 2, 33, 92.1 yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati /
KūPur, 2, 33, 94.1 sarvasvadānaṃ vidhivat sarvapāpaviśodhanam /
KūPur, 2, 33, 94.1 sarvasvadānaṃ vidhivat sarvapāpaviśodhanam /
KūPur, 2, 33, 95.1 puṇyakṣetrābhigamanaṃ sarvapāpavināśanam /
KūPur, 2, 33, 96.2 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate //
KūPur, 2, 33, 97.2 sampūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate //
KūPur, 2, 33, 98.2 dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ //
KūPur, 2, 33, 100.1 vaivasvatāya kālāya sarvabhūtakṣayāya ca /
KūPur, 2, 33, 100.3 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
KūPur, 2, 33, 102.2 brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ //
KūPur, 2, 33, 103.2 saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ //
KūPur, 2, 33, 107.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
KūPur, 2, 33, 107.2 niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ //
KūPur, 2, 33, 109.2 sarvapāpasamudbhūtau nātra kāryā vicāraṇā //
KūPur, 2, 33, 116.1 upatasthe mahāyogaṃ sarvadoṣavināśanam /
KūPur, 2, 33, 117.2 dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam //
KūPur, 2, 33, 118.2 ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdi sthitam //
KūPur, 2, 33, 120.1 oṃ prapadye jaganmūrtiṃ prabhavaṃ sarvatejasām /
KūPur, 2, 33, 123.1 vaiśvānaraṃ prapadye 'haṃ sarvabhūteṣvavasthitam /
KūPur, 2, 33, 142.2 strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam //
KūPur, 2, 33, 144.1 pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ /
KūPur, 2, 33, 144.2 mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ //
KūPur, 2, 33, 150.2 sarvapāpavinirmukto gaccheta paramāṃ gatim //
KūPur, 2, 34, 5.2 ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam //
KūPur, 2, 34, 14.1 tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ /
KūPur, 2, 34, 18.1 tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam /
KūPur, 2, 34, 20.2 sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam //
KūPur, 2, 34, 25.1 mahānadījalaṃ puṇyaṃ sarvapāpavināśanam /
KūPur, 2, 34, 25.2 grahaṇe samupaspṛśya mucyate sarvapātakaiḥ //
KūPur, 2, 34, 29.2 sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ //
KūPur, 2, 34, 32.2 taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ //
KūPur, 2, 34, 39.2 puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam //
KūPur, 2, 34, 40.2 pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate //
KūPur, 2, 34, 43.2 surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt //
KūPur, 2, 34, 60.2 antarhiteva sahasā sarvamicchāmi veditum //
KūPur, 2, 34, 62.2 dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ //
KūPur, 2, 34, 66.1 evametajjagat sarvaṃ sarvadā sthāpayāmyaham /
KūPur, 2, 34, 76.2 saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ //
KūPur, 2, 35, 5.1 te sma sarve mahādevaṃ haraṃ giriguhāśayam /
KūPur, 2, 35, 7.2 jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam //
KūPur, 2, 36, 8.1 tīrthaṃ plakṣāvataraṇaṃ sarvapāpavināśanam /
KūPur, 2, 36, 11.2 mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ //
KūPur, 2, 36, 15.1 godāvarī nadī puṇyā sarvapāpavināśanī /
KūPur, 2, 36, 15.3 sarvapāpaviśuddhātmā gosahasraphalaṃ labhet //
KūPur, 2, 36, 16.2 tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ /
KūPur, 2, 36, 24.1 daśāśvamedhikaṃ tīrthaṃ sarvapāpavināśanam /
KūPur, 2, 36, 27.3 yamunāprabhavaṃ caiva sarvapāpaviśodhanam //
KūPur, 2, 36, 37.2 hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam //
KūPur, 2, 36, 48.3 tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ //
KūPur, 2, 36, 50.1 mohayitvā munīn sarvān punastaiḥ samprapūjitaḥ /
KūPur, 2, 36, 54.2 teṣāṃ ca sarvapāpāni nāśayāmi dvijottamāḥ //
KūPur, 2, 36, 55.2 dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam //
KūPur, 2, 36, 56.1 tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ /
KūPur, 2, 37, 8.1 kuśeśayamayīṃ mālāṃ sarvaratnair alaṃkṛtām /
KūPur, 2, 37, 15.2 anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ //
KūPur, 2, 37, 23.1 tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare /
KūPur, 2, 37, 42.3 niṣprabhāśca grahāḥ sarve cukṣubhe ca mahodadhiḥ //
KūPur, 2, 37, 45.2 sarve jagmurmahāyogaṃ brahmāṇaṃ viśvasaṃbhavam //
KūPur, 2, 37, 51.2 jñāpayāṃcakrire sarve kṛtvā śirasi cāñjalim //
KūPur, 2, 37, 52.3 bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi //
KūPur, 2, 37, 55.2 utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ //
KūPur, 2, 37, 59.2 hā kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam /
KūPur, 2, 37, 67.2 sahasrayugaparyante pralaye sarvadehinām /
KūPur, 2, 37, 68.1 eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā /
KūPur, 2, 37, 73.1 tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet /
KūPur, 2, 37, 84.1 sa māyī māyayā sarvaṃ karoti vikaroti ca /
KūPur, 2, 37, 90.2 sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha //
KūPur, 2, 37, 91.2 yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati //
KūPur, 2, 37, 107.2 sarvapraṇatadehāya svayamapraṇatātmane //
KūPur, 2, 37, 108.1 antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca /
KūPur, 2, 37, 118.2 brahmādīnāṃ ca sarveṣāṃ durvijñeyo 'si śaṅkara //
KūPur, 2, 37, 119.2 tatsarvaṃ bhagavānena kurute yogamāyayā //
KūPur, 2, 37, 123.1 tataste munayaḥ sarve saṃstūya ca maheśvaram /
KūPur, 2, 37, 126.2 kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ //
KūPur, 2, 37, 152.2 ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca //
KūPur, 2, 37, 159.1 iyaṃ hi sā jagato yonirekā sarvātmikā sarvaniyāmikā ca /
KūPur, 2, 37, 159.1 iyaṃ hi sā jagato yonirekā sarvātmikā sarvaniyāmikā ca /
KūPur, 2, 37, 161.1 eko devaḥ sarvabhūteṣu gūḍho māyī rudraḥ sakalo niṣkalaśca /
KūPur, 2, 37, 163.1 etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
KūPur, 2, 37, 164.1 yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ /
KūPur, 2, 38, 2.2 yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam //
KūPur, 2, 38, 4.1 narmadā sarvatīrthānāṃ mukhyā hi bhavateritā /
KūPur, 2, 38, 5.3 tārayet sarvabhūtāni sthāvarāṇi carāṇi ca //
KūPur, 2, 38, 14.2 sarvahiṃsānivṛttastu sarvabhūtahite rataḥ //
KūPur, 2, 38, 14.2 sarvahiṃsānivṛttastu sarvabhūtahite rataḥ //
KūPur, 2, 38, 15.1 evaṃ sarvasamācāro yastu prāṇān samutsṛjet /
KūPur, 2, 38, 20.1 rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ /
KūPur, 2, 38, 22.1 paścime parvatataṭe sarvapāpavināśanaḥ /
KūPur, 2, 38, 29.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 38, 33.2 pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate //
KūPur, 2, 38, 35.1 jāleśvaraṃ tīrthavaraṃ sarvapāpavināśanam /
KūPur, 2, 38, 35.2 tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ //
KūPur, 2, 39, 1.2 narmadā saritāṃ śreṣṭhā sarvapāpavināśinī /
KūPur, 2, 39, 3.1 sarvapāpaharā nityaṃ sarvadevanamaskṛtā /
KūPur, 2, 39, 3.1 sarvapāpaharā nityaṃ sarvadevanamaskṛtā /
KūPur, 2, 39, 4.2 nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham /
KūPur, 2, 39, 6.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 39, 7.2 tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt //
KūPur, 2, 39, 8.1 pippaleśaṃ tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 15.1 ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām /
KūPur, 2, 39, 20.1 bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam /
KūPur, 2, 39, 20.2 snātamātro narastatra sarvaduḥkhaiḥ pramucyate //
KūPur, 2, 39, 28.1 skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 32.1 kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 33.1 koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam /
KūPur, 2, 39, 35.2 tatra snātvā naro rājan sarvayajñaphalaṃ labhet //
KūPur, 2, 39, 38.2 mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca //
KūPur, 2, 39, 46.2 snātamātro narastatra sarvapāpaiḥ pramucyate //
KūPur, 2, 39, 48.2 sarvapāpaviśuddhātmā somalokaṃ sa gacchati //
KūPur, 2, 39, 61.1 aṅkolaṃ tu tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 64.1 śuklatīrthaṃ tato gacchet sarvapāpavināśanam /
KūPur, 2, 39, 66.2 śuklatīrthamiti khyātaṃ sarvapāpavināśanam //
KūPur, 2, 39, 76.2 etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam //
KūPur, 2, 39, 81.3 narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ //
KūPur, 2, 39, 83.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 39, 90.1 sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ /
KūPur, 2, 39, 90.1 sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ /
KūPur, 2, 39, 92.1 sarvabhogasamāyukto vimānaiḥ sārvakāmikaiḥ /
KūPur, 2, 39, 100.1 sarvatra sarvadivase snānaṃ tatra samācaret /
KūPur, 2, 40, 2.2 etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam //
KūPur, 2, 40, 4.1 kṣaranti sarvadānāni yajñadānaṃ tapaḥ kriyā /
KūPur, 2, 40, 9.2 narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam /
KūPur, 2, 40, 16.1 devatīrthaṃ tato gacchet sarvadevanamaskṛtam /
KūPur, 2, 40, 17.2 yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet //
KūPur, 2, 40, 18.2 yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet //
KūPur, 2, 40, 19.2 vidhūya sarvapāpāni brahmaloke mahīyate //
KūPur, 2, 40, 27.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 40, 29.2 tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
KūPur, 2, 41, 4.1 sametya sarvavaradaṃ caturmūrticaturmukham /
KūPur, 2, 41, 26.1 jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha /
KūPur, 2, 41, 37.2 sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ //
KūPur, 2, 41, 37.2 sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ //
KūPur, 2, 42, 1.3 nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam //
KūPur, 2, 42, 2.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 42, 4.2 sarvapāpaharā puṇyā svayameva girīndrajā //
KūPur, 2, 42, 14.2 sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt //
KūPur, 2, 42, 17.1 sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī /
KūPur, 2, 42, 22.2 sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt //
KūPur, 2, 42, 24.2 yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ //
KūPur, 2, 43, 12.2 bhūtakṣayakarī ghorā sarvabhūtakṣayaṃkarī //
KūPur, 2, 43, 16.2 caturlokamidaṃ sarvaṃ dahanti śikhinastathā //
KūPur, 2, 43, 22.1 sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī /
KūPur, 2, 43, 22.2 caturlokamidaṃ sarvaṃ nirdahatyātmatejasā //
KūPur, 2, 43, 23.1 tataḥ pralīne sarvasmiñ jaṅgame sthāvare tathā /
KūPur, 2, 43, 24.1 ambarīṣamivābhāti sarvamāpūritaṃ jagat /
KūPur, 2, 43, 24.2 sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ //
KūPur, 2, 43, 26.2 tān sarvān bhasmasātkṛtvā saptātmā pāvakaḥ prabhuḥ //
KūPur, 2, 43, 33.3 ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate //
KūPur, 2, 43, 39.1 tadā jaladharāḥ sarve pūrayanti nabhaḥsthalam /
KūPur, 2, 43, 40.2 sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam //
KūPur, 2, 44, 17.1 indriyāṇi ca sarvāṇi taijase yānti saṃkṣayam /
KūPur, 2, 44, 25.1 yogināmatha sarveṣāṃ jñānavinyastacetasām /
KūPur, 2, 44, 29.1 sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ /
KūPur, 2, 44, 29.1 sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ /
KūPur, 2, 44, 33.1 ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ /
KūPur, 2, 44, 33.2 sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ //
KūPur, 2, 44, 34.1 sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ /
KūPur, 2, 44, 35.2 gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ //
KūPur, 2, 44, 37.1 brahmaviṣṇvagnivaruṇāḥ sarve devāstatharṣayaḥ /
KūPur, 2, 44, 40.1 kiṃtu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam /
KūPur, 2, 44, 43.2 tasmāt sarvān parityajya devān brahmapurogamān /
KūPur, 2, 44, 65.1 bhagavaṃstvatprasādena sarvasaṃsāranāśanam /
KūPur, 2, 44, 67.1 tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ /
KūPur, 2, 44, 119.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 44, 121.1 devāśca sarve munayaḥ svāni sthānāni bhejire /
KūPur, 2, 44, 123.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 44, 125.1 sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ /
KūPur, 2, 44, 125.1 sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ /
KūPur, 2, 44, 127.1 paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
KūPur, 2, 44, 135.2 yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam //
KūPur, 2, 44, 137.2 sarvapāpavinirmukto brahmasāyujyamāpnuyāt //
KūPur, 2, 44, 143.2 sanatkumārāya tathā sarvapāpapraṇāśanam //
KūPur, 2, 44, 145.2 lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 28.3 tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram //
LAS, 1, 34.1 atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate /
LAS, 1, 34.2 sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ //
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.5 cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 1, 44.36 māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
LAS, 1, 44.91 nirvikalpāstathāgatāḥ sarvavikalpaprapañcātītāḥ /
LAS, 1, 44.101 niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito 'sattvātsarvadharmāṇām /
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
LAS, 2, 2.1 māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ /
LAS, 2, 10.2 nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam //
LAS, 2, 44.1 tvameva kasmātsarvatra sarvakṣetreṣu dṛśyase /
LAS, 2, 47.2 sarvaratnamayāḥ kṣetrāḥ kathaṃ kena vadāhi me //
LAS, 2, 101.1 tatra sarvendriyavijñānanirodho mahāmate yaduta ālayavijñānasya abhūtaparikalpavāsanāvaicitryanirodhaḥ /
LAS, 2, 101.33 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 126.2 tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca /
LAS, 2, 126.4 tatra nirābhāsalakṣaṇaṃ punarmahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayātpravartate /
LAS, 2, 126.6 pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.11 yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ /
LAS, 2, 126.15 dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam /
LAS, 2, 127.15 sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 132.10 punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 132.19 ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṃ bālaśrāvakapratyekabuddhatīrthaṃkarātmakalakṣaṇābhiniveśābhiniviṣṭānām /
LAS, 2, 132.50 saṃsāranirvāṇayoraviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamācca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate /
LAS, 2, 132.54 punaraparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante /
LAS, 2, 132.55 tatkasya hetoḥ yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ /
LAS, 2, 132.56 śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ /
LAS, 2, 132.57 bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvān mahāmate anutpannāḥ sarvabhāvāḥ /
LAS, 2, 132.58 pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ /
LAS, 2, 132.59 dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti /
LAS, 2, 132.68 anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti /
LAS, 2, 136.1 tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca /
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
LAS, 2, 136.3 dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti /
LAS, 2, 136.5 punarapi mahāmatirāha katamo'tra bhagavan atyantato na parinirvāti bhagavānāha bodhisattvecchantiko'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti /
LAS, 2, 136.6 na punaḥ sarvakuśalamūlotsargecchantikaḥ /
LAS, 2, 136.7 sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati /
LAS, 2, 136.8 tatkasya hetoḥ yaduta aparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 137.11 sa tasyāṃ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravadabhiṣicyate /
LAS, 2, 137.13 etanmahāmate sarvadharmanairātmyalakṣaṇam /
LAS, 2, 138.17 śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 138.24 buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 139.8 yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī /
LAS, 2, 139.9 tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ /
LAS, 2, 139.12 atastaducyate svalakṣaṇaśūnyāḥ sarvabhāvā iti /
LAS, 2, 139.13 bhāvasvabhāvaśūnyatā punarmahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām /
LAS, 2, 139.19 sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā yaduta parikalpitasvabhāvān abhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ /
LAS, 2, 139.19 sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā yaduta parikalpitasvabhāvān abhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ /
LAS, 2, 139.21 paramārthāryajñānamahāśūnyatā punarmahāmate katamā yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ /
LAS, 2, 139.29 idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 139.33 eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā /
LAS, 2, 139.37 anutpattiṃ saṃdhāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ /
LAS, 2, 139.38 kṣaṇasaṃtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ /
LAS, 2, 139.39 tenocyate niḥsvabhāvāḥ sarvabhāvā iti /
LAS, 2, 139.41 evaṃ saṃsāranirvāṇavanmahāmate sarvadharmā advayāḥ /
LAS, 2, 139.44 tenocyate advayāḥ saṃsāraparinirvāṇavat sarvadharmā iti /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
LAS, 2, 141.3 eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāriṇī na sā tattvapratyavasthānakathā /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 141.7 sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 143.13 tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvāḥ /
LAS, 2, 143.14 anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.18 bhagavānāha dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.30 sarvabhāvo'svabhāvo hi sadvacanaṃ tathāpyasat /
LAS, 2, 149.1 sarvabhāvasvabhāvā ca vacanamapi nṛṇām /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 152.2 yathā ca ahaṃ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema /
LAS, 2, 152.2 yathā ca ahaṃ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
LAS, 2, 154.8 tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathā pratyayataḥ svavikalpanācca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ /
LAS, 2, 169.1 vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet /
LAS, 2, 169.2 tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.5 tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti ato nocchedaḥ /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
LAS, 2, 170.26 etanmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti /
LAS, 2, 170.28 punaraparaṃ mahāmate yatkiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām /
LAS, 2, 174.1 punaraparaṃ mahāmatirāha nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ /
LAS, 2, 174.4 tasmādabhilāpasadbhāvād bhagavan santi sarvabhāvāḥ /
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
LAS, 2, 174.9 na ca mahāmate sarvabuddhakṣetreṣu prasiddho'bhilāpaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 10.2 apṛcchaṃśca tataḥ sūtamṛṣiṃ sarve tapodhanāḥ //
LiPur, 1, 1, 16.1 saphalaṃ sādhitaṃ sarvaṃ bhavatā viditaṃ bhavet /
LiPur, 1, 2, 2.2 caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai //
LiPur, 1, 2, 34.1 bhojyābhojyavidhānaṃ ca sarveṣāmeva varṇinām /
LiPur, 1, 2, 40.2 sarvāvasthāsu viṣṇoś ca jananaṃ līlayaiva tu //
LiPur, 1, 2, 55.1 ādhikyaṃ sarvamūrtīnāṃ liṅgamūrter viśeṣataḥ /
LiPur, 1, 2, 56.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 4, 3.1 divā vikṛtayaḥ sarve vikārā viśvadevatāḥ /
LiPur, 1, 4, 3.2 prajānāṃ patayaḥ sarve tiṣṭhantyanye maharṣayaḥ //
LiPur, 1, 4, 4.1 rātrau sarve pralīyante niśānte sambhavanti ca /
LiPur, 1, 4, 43.2 savanaṃ yugasāhasraṃ sarvadevodbhavasya tu //
LiPur, 1, 4, 48.2 raktaś ca pītavāsāś ca asitaḥ sarvarūpakaḥ //
LiPur, 1, 4, 57.2 divā sṛṣṭaṃ tu yatsarvaṃ niśi naśyati cāsya tat //
LiPur, 1, 4, 62.2 dharāyāṃ so 'cinotsarvān girīn dagdhān purāgninā //
LiPur, 1, 5, 14.1 kumārau brahmaṇas tulyau sarvajñau sarvabhāvinau /
LiPur, 1, 5, 14.1 kumārau brahmaṇas tulyau sarvajñau sarvabhāvinau /
LiPur, 1, 5, 29.1 tasyāścaivāṃśajāḥ sarvāḥ striyastribhuvane tathā /
LiPur, 1, 5, 44.1 kratostu bhāryā sarve te vālakhilyā iti śrutāḥ /
LiPur, 1, 6, 4.1 sarve tapasvinastvete sarve vratabhṛtaḥ smṛtāḥ /
LiPur, 1, 6, 4.1 sarve tapasvinastvete sarve vratabhṛtaḥ smṛtāḥ /
LiPur, 1, 6, 4.2 prajānāṃ patayaḥ sarve sarve rudrātmakāḥ smṛtāḥ //
LiPur, 1, 6, 4.2 prajānāṃ patayaḥ sarve sarve rudrātmakāḥ smṛtāḥ //
LiPur, 1, 6, 9.2 ṛṣīṇāṃ ca kulaṃ sarvaṃ śṛṇudhvaṃ tatsuvistaram //
LiPur, 1, 6, 12.1 ātmanastu samān sarvānsarvalokanamaskṛtān /
LiPur, 1, 6, 12.1 ātmanastu samān sarvānsarvalokanamaskṛtān /
LiPur, 1, 6, 13.1 taistu saṃchāditaṃ sarvaṃ caturdaśavidhaṃ jagat /
LiPur, 1, 6, 15.1 sarvajñāḥ sarvagā dīrghā hrasvā vāmanakāḥ śubhāḥ /
LiPur, 1, 6, 15.1 sarvajñāḥ sarvagā dīrghā hrasvā vāmanakāḥ śubhāḥ /
LiPur, 1, 6, 21.2 śaṃ rudraḥ sarvabhūtānāṃ karoti ghṛṇayā yataḥ //
LiPur, 1, 6, 26.1 ye śaṃkarāśritāḥ sarve mucyante te na saṃśayaḥ /
LiPur, 1, 6, 29.1 āśrayaṃ sarvabhūtānāmavyayaṃ jagatāṃ patim /
LiPur, 1, 6, 30.2 sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram //
LiPur, 1, 7, 1.3 prabhāvaṃ śaṃkarasyādyaṃ saṃkṣepātsarvadarśinaḥ //
LiPur, 1, 7, 2.1 yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ //
LiPur, 1, 7, 13.3 vyāsāṃś ca sāmprataṃ rudrāṃs tathā sarvāntareṣu vai //
LiPur, 1, 7, 14.2 yathākramaṃ pravakṣyāmi sarvāvarteṣu sāmpratam //
LiPur, 1, 7, 20.1 asaṃkhyātā hi kalpeṣu vibhoḥ sarvāntareṣu ca /
LiPur, 1, 7, 21.2 avatārān pravakṣyāmi tathā sarvāntareṣu vai //
LiPur, 1, 7, 31.1 samprekṣya sarvakāleṣu tathāvarteṣu yoginām /
LiPur, 1, 7, 33.2 gautamaścātha bhagavān sarvadevanamaskṛtaḥ //
LiPur, 1, 7, 36.2 yogācāryāvatārā ye sarvāvarteṣu suvratāḥ //
LiPur, 1, 7, 52.2 śiṣyāstvete mahātmānaḥ sarvāvarteṣu yoginām //
LiPur, 1, 7, 55.2 teṣāṃ patitvātsarveśo bhavaḥ paśupatiḥ smṛtaḥ //
LiPur, 1, 8, 3.1 sarvārthajñānaniṣpattirātmano yoga ucyate /
LiPur, 1, 8, 12.1 ātmavat sarvabhūtānāṃ hitāyaiva pravartanam /
LiPur, 1, 8, 44.2 samādhiḥ sarvahetuś ca prāṇāyāma iti smṛtaḥ //
LiPur, 1, 8, 60.2 sarvendriyaprasādastu buddhervai marutāmapi //
LiPur, 1, 8, 66.2 dhanaṃjayo mahāghoṣaḥ sarvagaḥ sa mṛte 'pi hi //
LiPur, 1, 8, 70.2 agrajaḥ sarvatattvānāṃ mahānyaḥ parimāṇataḥ //
LiPur, 1, 8, 72.1 sarvakarmāṇi bhogārthaṃ yaccinoti citiḥ smṛtā /
LiPur, 1, 8, 72.2 smarate yatsmṛtiḥ sarvaṃ saṃvidvai vindate yataḥ //
LiPur, 1, 8, 73.2 sarvatattvādhipaḥ sarvaṃ vijānāti yadīśvaraḥ //
LiPur, 1, 8, 73.2 sarvatattvādhipaḥ sarvaṃ vijānāti yadīśvaraḥ //
LiPur, 1, 8, 75.2 doṣānvinirdahetsarvān prāṇāyāmādasau yamī //
LiPur, 1, 8, 107.1 sarvopādhivinirmuktaṃ dhyānagamyaṃ vicārataḥ /
LiPur, 1, 8, 108.2 nābhau sadāśivaṃ cāpi sarvadevātmakaṃ vibhum //
LiPur, 1, 9, 14.1 upasargāḥ pravartante sarve te 'siddhisūcakāḥ /
LiPur, 1, 9, 18.2 śravaṇātsarvaśabdānāmaprayatnena yoginaḥ //
LiPur, 1, 9, 23.1 saṃtyājyaṃ sarvathā sarvamaupasargikamātmanaḥ /
LiPur, 1, 9, 24.2 aindre vyomātmakaṃ sarvaṃ saumye caiva tu mānasam //
LiPur, 1, 9, 43.1 dūre ca śabdagrahaṇaṃ sarvaśabdāvagāhanam /
LiPur, 1, 9, 43.2 tanmātraliṅgagrahaṇaṃ sarvaprāṇinidarśanam //
LiPur, 1, 9, 45.1 sarvatrābhibhavaścaiva sarvaguhyanidarśanam /
LiPur, 1, 9, 47.1 sarvabhūtaprasādaś ca mṛtyukālajayas tathā /
LiPur, 1, 9, 53.2 aśraddhayā tyajetsarvaṃ virakta iti kīrtitaḥ //
LiPur, 1, 9, 55.2 nirudhyaiva tyajetsarvaṃ prasīdati maheśvaraḥ //
LiPur, 1, 9, 62.1 tejorūpāṇi sarvāṇi sarvaṃ paśyati yogavit /
LiPur, 1, 9, 62.1 tejorūpāṇi sarvāṇi sarvaṃ paśyati yogavit /
LiPur, 1, 10, 19.2 ātmavat sarvabhūteṣu yo hitāyāhitāya ca //
LiPur, 1, 10, 22.1 kāruṇyātsarvabhūtebhyaḥ saṃvibhāgastu madhyamaḥ /
LiPur, 1, 10, 24.1 nivṛttaḥ sarvasaṅgebhyo yukto yogī prakīrtitaḥ /
LiPur, 1, 10, 33.1 dānamadhyayanaṃ sarvaṃ bhavabhaktyai na saṃśayaḥ /
LiPur, 1, 11, 9.1 tatra te munayaḥ sarve sadyojātaṃ maheśvaram /
LiPur, 1, 11, 11.1 te sarve pāpanirmuktā vimalā brahmavarcasaḥ /
LiPur, 1, 12, 6.1 pratītahṛdayaḥ sarva idamāha pitāmaham /
LiPur, 1, 12, 10.2 raktāṃbaradharāḥ sarve raktamālyānulepanāḥ //
LiPur, 1, 12, 15.1 te sarve pāpanirmuktā vimalā brahmacāriṇaḥ /
LiPur, 1, 13, 8.1 punarāha mahādevaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 13, 9.2 viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru //
LiPur, 1, 13, 20.2 te sarve pāpamutsṛjya vimalā brahmavarcasaḥ //
LiPur, 1, 15, 6.2 saṃharāmi na saṃdehaḥ sarvaṃ pātakajaṃ vibho //
LiPur, 1, 15, 22.2 sakūrcaṃ sarvaratnāḍhyaṃ kṣiptvā tatraiva kāñcanam //
LiPur, 1, 15, 32.1 tasmājjapeddvijo nityaṃ sarvapāpaviśuddhaye //
LiPur, 1, 16, 5.1 śuddhasphaṭikasaṃkāśaṃ sarvābharaṇabhūṣitam /
LiPur, 1, 16, 6.1 vavande devamīśānaṃ sarveśaṃ sarvagaṃ prabhum /
LiPur, 1, 16, 6.1 vavande devamīśānaṃ sarveśaṃ sarvagaṃ prabhum /
LiPur, 1, 16, 7.1 namo'stu sarvavidyānāmīśāna parameśvara /
LiPur, 1, 16, 7.2 namo'stu sarvabhūtānāmīśāna vṛṣavāhana //
LiPur, 1, 16, 13.2 sarvabhūteśvareśāya bhūtānāṃ damanāya ca //
LiPur, 1, 16, 23.2 rahasyaṃ sarvamantrāṇāṃ pāvanaṃ puṣṭivardhanam //
LiPur, 1, 16, 36.2 tataś ca pārśvagā devyāḥ sarvarūpakumārakāḥ //
LiPur, 1, 17, 8.2 śuṣke ca sthāvare sarve tvanāvṛṣṭyā ca sarvaśaḥ //
LiPur, 1, 17, 11.2 sahasrabāhuḥ sarvajñaḥ sarvadevabhavodbhavaḥ //
LiPur, 1, 17, 12.2 sattvena sarvago viṣṇuḥ sarvātmatve maheśvaraḥ //
LiPur, 1, 17, 13.2 nārāyaṇo mahābāhuḥ sarvātmā sadasanmayaḥ //
LiPur, 1, 17, 25.2 śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyayam //
LiPur, 1, 17, 27.2 yadyaddṛṣṭaṃ śrutaṃ sarvaṃ jagatyasmiṃścarācaram //
LiPur, 1, 17, 28.1 tattadviddhi caturvaktra sarvaṃ manmayamityatha /
LiPur, 1, 17, 45.1 satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā /
LiPur, 1, 17, 46.2 sarvadevabhavastūrṇamutthitaḥ saḥ mahāvapuḥ //
LiPur, 1, 17, 69.2 sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ //
LiPur, 1, 17, 83.2 medhākaram abhūdbhūyaḥ sarvadharmārthasādhakam //
LiPur, 1, 18, 34.1 vṛṣārūḍhāya sarvasya hartre kartre namonamaḥ /
LiPur, 1, 18, 40.1 etatstotravaraṃ puṇyaṃ sarvapāpapraṇāśanam /
LiPur, 1, 18, 42.1 sarvapāpaviśuddhyarthaṃ viṣṇunā paribhāṣitam //
LiPur, 1, 20, 2.1 etatsarvaṃ viśeṣeṇa sāṃprataṃ vaktumarhasi /
LiPur, 1, 20, 4.1 nārāyaṇamukhodgīrṇasarvātmā puruṣottamaḥ /
LiPur, 1, 20, 22.1 brahmaṇastūdare dṛṣṭvā sarvānviṣṇurmahābhujaḥ /
LiPur, 1, 20, 29.2 jñātvā gatiṃ tasya pitāmahasya dvārāṇi sarvāṇi pidhāya viṣṇuḥ /
LiPur, 1, 20, 30.1 tato dvārāṇi sarvāṇi pihitāni samīkṣya vai /
LiPur, 1, 20, 44.1 yathā mamodare lokāḥ sarve dṛṣṭāstvayā prabho /
LiPur, 1, 20, 46.1 āśu dvārāṇi sarvāṇi pihitāni samantataḥ /
LiPur, 1, 20, 51.2 āśu dvārāṇi sarvāṇi ghāṭitāni mayātmanaḥ //
LiPur, 1, 20, 52.2 sarvaṃ marṣaya kalyāṇa yanmayāpakṛtaṃ tava //
LiPur, 1, 20, 56.1 adyaprabhṛti sarveśaḥ śvetoṣṇīṣavibhūṣitaḥ /
LiPur, 1, 20, 62.1 vyāpya sarvā diśo dyāṃ ca ita evābhivartate /
LiPur, 1, 20, 89.2 viditvā cāgamaṃ sarvamavaśyaṃ bhavitavyatām //
LiPur, 1, 20, 93.2 sarveṣāṃ hyaiśvarī māyā jāgṛtiḥ samudāhṛtā //
LiPur, 1, 21, 22.1 sarvaguhyapiśācānāṃ guhyādhipataye namaḥ /
LiPur, 1, 21, 58.1 sarvabhūtātmabhūtāya sarveśātiśayāya ca /
LiPur, 1, 21, 58.1 sarvabhūtātmabhūtāya sarveśātiśayāya ca /
LiPur, 1, 21, 73.1 sarveṣāṃ siddhiyogānāmadhiṣṭhānaṃ tavodaram /
LiPur, 1, 21, 86.1 bhavānīśo 'nādimāṃstvaṃ ca sarvalokānāṃ tvaṃ brahmakartādisargaḥ /
LiPur, 1, 22, 10.1 sarvaṃ mama kṛtaṃ deva parituṣṭo 'si me yadi /
LiPur, 1, 22, 12.1 bhavānsarvasya lokasya kartā tvamadhidaivatam /
LiPur, 1, 22, 16.1 gatavān gaṇapo devaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 22, 25.1 prāṇāḥ prāṇavatāṃ jñeyāḥ sarvabhūteṣvavasthitāḥ /
LiPur, 1, 22, 27.2 sarvalokamayaṃ devaṃ dṛṣṭvā stutvā pitāmahaḥ //
LiPur, 1, 23, 26.1 sarvarūpā tathā ceme saṃvṛttā mama putrakāḥ /
LiPur, 1, 23, 27.1 yasmācca sarvavarṇatvaṃ prajānāṃ ca bhaviṣyati /
LiPur, 1, 23, 27.2 sarvabhakṣā ca medhyā ca varṇataś ca bhaviṣyati //
LiPur, 1, 23, 35.2 skāndamaumaṃ tathā sthānaṃ sarvasiddhisamanvitam //
LiPur, 1, 23, 39.1 tasmāttu paśavaḥ sarve bhaviṣyanti catuṣpadāḥ /
LiPur, 1, 23, 43.1 tasmācca dvipadāḥ sarve dvistanāś ca narāḥ śubhāḥ /
LiPur, 1, 23, 43.2 tasmācceyamajā bhūtvā sarvavarṇā maheśvarī //
LiPur, 1, 23, 44.1 yā vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā /
LiPur, 1, 23, 46.1 tasmātsarvagato medhyaḥ paśurūpī hutāśanaḥ /
LiPur, 1, 24, 9.1 kalpeśvaro 'tha bhagavān sarvalokaprakāśanaḥ /
LiPur, 1, 24, 34.1 yogātmāno mahātmānaḥ sarve vai dagdhakilbiṣāḥ /
LiPur, 1, 24, 37.1 jaigīṣavyo vibhuḥ khyātaḥ sarveṣāṃ yogināṃ varaḥ /
LiPur, 1, 24, 46.2 sarve tapobalotkṛṣṭāḥ śāpānugrahakovidāḥ //
LiPur, 1, 24, 53.1 ugro nāma mahātejāḥ sarvalokeṣu viśrutaḥ /
LiPur, 1, 24, 66.1 yogātmāno mahātmānaḥ sarve yogasamanvitāḥ /
LiPur, 1, 24, 71.1 yogātmāno mahātmānaḥ sarve te hyūrdhvaretasaḥ /
LiPur, 1, 24, 80.2 bhaviṣyanti tadā kāle sarve te dhyānayuñjakāḥ //
LiPur, 1, 24, 89.2 yogātmāno mahātmānaḥ sarve te vedapāragāḥ //
LiPur, 1, 24, 93.2 īśvarā yogadharmāṇaḥ sarve te hyūrdhvaretasaḥ //
LiPur, 1, 24, 137.1 yadācarettapaścāyaṃ sarvadvandvavivarjitam /
LiPur, 1, 24, 142.3 sarve viṣṇumayā devāḥ sarve viṣṇumayā gaṇāḥ //
LiPur, 1, 24, 142.3 sarve viṣṇumayā devāḥ sarve viṣṇumayā gaṇāḥ //
LiPur, 1, 25, 6.3 sarvapāpaharaṃ sākṣācchivena kathitaṃ purā //
LiPur, 1, 25, 7.2 brahmakūrcaṃ ca pītvā tu sarvapāpaiḥ pramucyate //
LiPur, 1, 25, 11.1 saritsarastaḍāgeṣu sarveṣv ā pralayaṃ naraḥ /
LiPur, 1, 25, 18.1 sarvapāpaviśuddhyarthamāvāhya varuṇaṃ tathā /
LiPur, 1, 25, 29.1 sarveṣāṃ brāhmaṇānāṃ tu hitārthe dvijasattamāḥ //
LiPur, 1, 26, 9.2 sarvānāvāhayāmīti devānāvāhya sarvataḥ //
LiPur, 1, 26, 13.2 ṛṣīn kaniṣṭhāṅgulinā śrotriyaḥ sarvasiddhaye //
LiPur, 1, 26, 17.1 sarveṣāmeva bhūtānāṃ balidānaṃ vidhānataḥ /
LiPur, 1, 26, 17.2 bhūtayajña iti prokto bhūtidaḥ sarvadehinām //
LiPur, 1, 26, 18.1 sadārān sarvatattvajñān brāhmaṇān vedapāragān /
LiPur, 1, 26, 19.2 evaṃ pañca mahāyajñān kuryāt sarvārthasiddhaye //
LiPur, 1, 26, 20.1 sarveṣāṃ śṛṇu yajñānāṃ brahmayajñaḥ paraḥ smṛtaḥ /
LiPur, 1, 26, 21.1 brahmayajñena tuṣyanti sarve devāḥ savāsavāḥ /
LiPur, 1, 26, 22.1 vedāś ca pitaraḥ sarve nātra kāryā vicāraṇā /
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 26, 32.2 tasmātsarvaprayatnena kartavyāḥ śubhamicchatā //
LiPur, 1, 26, 38.2 sadyena pādau sarvāṅgaṃ praṇavenābhiṣecayet //
LiPur, 1, 27, 3.2 sarvābharaṇasaṃyuktaṃ citrāṃbaravibhūṣitam //
LiPur, 1, 27, 11.2 teṣu teṣvatha sarveṣu kṣipettoyaṃ suśītalam //
LiPur, 1, 27, 14.1 evaṃ sarveṣu pātreṣu dāpayeccandanaṃ tathā /
LiPur, 1, 27, 20.2 puṣpamālādharaṃ saumyaṃ sarvābharaṇabhūṣitam //
LiPur, 1, 27, 24.1 japtvā sarvāṇi mantrāṇi praṇavādinamo'ntakam /
LiPur, 1, 27, 31.1 īśānaḥ sarvavidyānāmiti mantreṇa pūjayet /
LiPur, 1, 27, 39.2 mantrāṇi te pravakṣyāmi śṛṇu sarvārthasiddhaye //
LiPur, 1, 27, 46.1 snāpayeddevadeveśaṃ sarvapāpapraśāntaye /
LiPur, 1, 27, 49.2 kāraṇaṃ sarvadevānāṃ sarvalokamayaṃ param //
LiPur, 1, 27, 49.2 kāraṇaṃ sarvadevānāṃ sarvalokamayaṃ param //
LiPur, 1, 28, 14.3 niṣkalaṃ ca manaḥ sarvaṃ manyate so'pi niṣkalaḥ //
LiPur, 1, 28, 15.1 karmaṇā tasya caiveha jagatsarvaṃ pratiṣṭhitam /
LiPur, 1, 28, 20.2 sarvaṃ rudra iti prāhurmunayastattvadarśinaḥ //
LiPur, 1, 28, 21.2 sarvaṃ tu khalvidaṃ brahma sarvo vai rudra īśvaraḥ //
LiPur, 1, 28, 21.2 sarvaṃ tu khalvidaṃ brahma sarvo vai rudra īśvaraḥ //
LiPur, 1, 28, 26.1 sūrye vahnau ca sarveṣāṃ sarvatraivaṃ vicārataḥ /
LiPur, 1, 28, 31.1 ābhyantarārcakāḥ sarve na parīkṣyā vijānatā /
LiPur, 1, 29, 24.1 tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare /
LiPur, 1, 29, 47.1 suvrate subhru subhage śṛṇu sarvaṃ prayatnataḥ /
LiPur, 1, 29, 48.1 sarva eva svayaṃ sākṣādatithiryatpinākadhṛk /
LiPur, 1, 29, 50.2 deyaṃ sarvaṃ śivāyārye śiva evātithiḥ svayam //
LiPur, 1, 29, 51.1 tasmātsarve pūjanīyāḥ sarve'pyatithayaḥ sadā /
LiPur, 1, 29, 51.1 tasmātsarve pūjanīyāḥ sarve'pyatithayaḥ sadā /
LiPur, 1, 29, 62.1 pradadau cepsitaṃ sarvaṃ tamāha ca mahādyutiḥ /
LiPur, 1, 29, 64.2 tasmāttathā pūjanīyāḥ sarve hyatithayaḥ sadā //
LiPur, 1, 29, 74.2 kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān //
LiPur, 1, 30, 12.3 liṅge 'smin śaṅkaro rudraḥ sarvadevabhavodbhavaḥ //
LiPur, 1, 30, 28.2 muktidaṃ bhuktidaṃ caiva sarveṣāmapi śaṅkaram //
LiPur, 1, 30, 33.2 atha tasya vacaḥ śrutvā sarve te paramarṣayaḥ //
LiPur, 1, 30, 35.1 muner vijayadā caiva sarvamṛtyujayapradā /
LiPur, 1, 31, 4.2 sahasrayugaparyante pralaye sarvadehinaḥ //
LiPur, 1, 31, 5.2 eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā //
LiPur, 1, 31, 11.2 liṅgaṃ kṛtvā yathānyāyaṃ sarvalakṣaṇasaṃyutam //
LiPur, 1, 31, 12.1 aṅguṣṭhamātraṃ suśubhaṃ suvṛttaṃ sarvasaṃmatam /
LiPur, 1, 31, 13.1 suvṛttaṃ maṇḍalaṃ divyaṃ sarvakāmaphalapradam /
LiPur, 1, 31, 13.2 vedikā dviguṇā tasya samā vā sarvasaṃmatā //
LiPur, 1, 31, 20.1 sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyata /
LiPur, 1, 31, 21.1 yaṃ dṛṣṭvā sarvamajñānamadharmaś ca praṇaśyati /
LiPur, 1, 31, 31.2 tataste munayaḥ sarve tuṣṭuvuś ca samāhitāḥ //
LiPur, 1, 31, 34.1 karmaṇā manasā vācā tatsarvaṃ kṣantumarhasi /
LiPur, 1, 31, 42.1 tava dehātsamutpannaṃ deva sarvamidaṃ jagat /
LiPur, 1, 31, 43.2 tatsarvaṃ bhagavāneva kurute yogamāyayā //
LiPur, 1, 32, 3.1 sarvapraṇatadehāya svayaṃ ca praṇatātmane /
LiPur, 1, 32, 4.2 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ //
LiPur, 1, 32, 5.1 ātmā ca sarvabhūtānāṃ sāṃkhyaiḥ puruṣa ucyate /
LiPur, 1, 32, 6.2 oṅkāraḥ sarvavedānāṃ śreṣṭhaṃ sāma ca sāmasu //
LiPur, 1, 33, 20.1 tataste munayaḥ sarve praṇipatya maheśvaram /
LiPur, 1, 33, 24.1 sasmitaṃ prāha samprekṣya sarvānmunivarāṃstadā //
LiPur, 1, 34, 1.2 etadvaḥ sampravakṣyāmi kathā sarvasvamadya vai /
LiPur, 1, 34, 3.1 bhasmasādvihitaṃ sarvaṃ pavitramidamuttamam /
LiPur, 1, 34, 4.2 bhasmanā mama vīryeṇa mucyate sarvakilbiṣaiḥ //
LiPur, 1, 34, 5.2 bhakṣaṇāt sarvapāpānāṃ bhasmeti parikīrtitam //
LiPur, 1, 34, 6.2 agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṅgamam //
LiPur, 1, 34, 12.1 śeṣāścāśramiṇaḥ sarve paścātsṛṣṭāḥ svayaṃbhuvā /
LiPur, 1, 34, 13.2 ye cānye mānavā loke sarve jāyantyavāsasaḥ //
LiPur, 1, 34, 17.1 tatsarvaṃ dahate bhasma yathāgnistejasā vanam /
LiPur, 1, 34, 18.2 samāhṛtya kratūn sarvāngṛhītvā vratamuttamam //
LiPur, 1, 34, 22.2 aiśvaryaṃ paramaṃ prāpya sarve prathitatejasaḥ //
LiPur, 1, 34, 24.1 imaṃ pāśupataṃ dhyāyan sarvapāpapraṇāśanam /
LiPur, 1, 34, 25.1 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati /
LiPur, 1, 34, 25.2 te sarve munayaḥ śrutvā vasiṣṭhādyā dvijottamāḥ //
LiPur, 1, 34, 28.2 saṃpūjyāḥ sarvayatnena śivavannātra saṃśayaḥ //
LiPur, 1, 34, 30.2 tasmātsarvaprayatnena bhasmadigdhatanūruhāḥ //
LiPur, 1, 35, 20.1 sarvabhūteṣu sarvatra triguṇe prakṛtau tathā /
LiPur, 1, 36, 2.1 kirīṭī padmahastaś ca sarvābharaṇabhūṣitaḥ /
LiPur, 1, 36, 19.2 idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam /
LiPur, 1, 36, 23.1 avadhyaḥ sarvadā sarvaiḥ śaṅkarārcanatatparaḥ /
LiPur, 1, 36, 31.1 tasmātsametya viprendraṃ sarvayatnena bhūpate /
LiPur, 1, 36, 35.2 jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham //
LiPur, 1, 36, 51.3 sasarja ca punastasmai sarvāstrāṇi samantataḥ //
LiPur, 1, 36, 53.2 sasarja sarvadevebhyo vajrāsthiḥ sarvato vaśī //
LiPur, 1, 36, 56.1 devāś ca dudruvuḥ sarve dhvastavīryā dvijottama /
LiPur, 1, 36, 57.2 tāni sarvāṇi sahasā dadāha munisattamaḥ //
LiPur, 1, 36, 63.1 mayi paśya jagat sarvaṃ tvayā sārdham anindita /
LiPur, 1, 36, 64.2 taṃ prāha ca hariṃ devaṃ sarvadevabhavodbhavam //
LiPur, 1, 37, 1.3 śrotumicchāmi tatsarvaṃ vaktumarhasi me prabho //
LiPur, 1, 37, 22.1 mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ /
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 37, 24.2 tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt //
LiPur, 1, 37, 28.2 sarvābharaṇasaṃyuktaṃ śaśimaṇḍalasannibham //
LiPur, 1, 37, 30.2 rajasā sarvalokānāṃ sargalīlāpravartakam //
LiPur, 1, 37, 31.1 sattvena sarvabhūtānāṃ sthāpakaṃ parameśvaram /
LiPur, 1, 37, 36.1 etasminnantare rudraḥ sarvadevabhavodbhavaḥ /
LiPur, 1, 37, 38.1 tataḥ sametya tau devau sarvadevabhavodbhavam /
LiPur, 1, 38, 5.2 īśaṃ sarvasya jagataḥ prabhumavyayamīśvaram //
LiPur, 1, 38, 9.1 dharāyāṃ so'cinotsarvān bhūdharān bhūdharākṛtiḥ /
LiPur, 1, 38, 15.2 kumārau brahmaṇastulyau sarvajñau sarvabhāvinau //
LiPur, 1, 39, 3.2 vaktumarhasi me sarvaṃ sāṃprataṃ praṇatāya me //
LiPur, 1, 39, 15.1 prajāstṛptāḥ sadā sarvāḥ sarvānandāś ca bhoginaḥ /
LiPur, 1, 39, 15.1 prajāstṛptāḥ sadā sarvāḥ sarvānandāś ca bhoginaḥ /
LiPur, 1, 39, 22.2 sarvavṛttyupabhogastu tāsāṃ tebhyaḥ prajāyate //
LiPur, 1, 39, 25.1 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ /
LiPur, 1, 39, 45.1 dudoha gāṃ prayatnena sarvabhūtahitāya vai /
LiPur, 1, 39, 48.1 tatrāpi jagṛhuḥ sarve cānyonyaṃ krodhamūrchitāḥ /
LiPur, 1, 39, 52.1 balādviṣṇustadā yajñamakarotsarvadṛk kramāt /
LiPur, 1, 39, 54.1 tadā tu sarvabhūtānāṃ kāyakleśavaśātkramāt /
LiPur, 1, 40, 11.2 śūdrā vai jñāninaḥ sarve brāhmaṇairabhivanditāḥ //
LiPur, 1, 40, 27.1 sarve vaṇigjanāścāpi bhaviṣyantyadhame yuge /
LiPur, 1, 40, 54.2 pākhaṇḍāṃstu tataḥ sarvānniḥśeṣaṃ kṛtavān prabhuḥ //
LiPur, 1, 40, 55.1 nātyarthaṃ dhārmikā ye ca tān sarvān hanti sarvataḥ /
LiPur, 1, 40, 56.2 adhṛṣyaḥ sarvabhūtānāṃ cacārātha vasuṃdharām //
LiPur, 1, 40, 59.1 vinighnansarvabhūtāni śataśo'tha sahasraśaḥ /
LiPur, 1, 40, 62.1 utsādya pārthivān sarvān mlecchāṃścaiva sahasraśaḥ /
LiPur, 1, 40, 65.1 prajāstā vai tataḥ sarvāḥ parasparabhayārditāḥ /
LiPur, 1, 40, 78.1 kalijaiḥ saha te sarve nirviśeṣāstadābhavan /
LiPur, 1, 40, 86.1 caturyugānāṃ sarveṣāmanenaiva tu sādhanam /
LiPur, 1, 40, 88.1 etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam /
LiPur, 1, 40, 92.1 manvantarāṇāṃ sarveṣāmetadeva tu lakṣaṇam //
LiPur, 1, 40, 94.2 atītānāgatānāṃ hi sarvamanvantareṣu vai //
LiPur, 1, 40, 95.1 manvantareṇa caikena sarvāṇyevāntarāṇi ca /
LiPur, 1, 40, 96.2 manvantareṣu sarveṣu atītānāgateṣviha //
LiPur, 1, 40, 97.1 tulyābhimāninaḥ sarve nāmarūpairbhavantyuta /
LiPur, 1, 40, 98.1 ṛṣayo manavaścaiva sarve tulyaprayojanāḥ /
LiPur, 1, 41, 10.2 dadāha bhagavānsarvaṃ brahmāṇaṃ ca jagadgurum //
LiPur, 1, 41, 14.1 etatte kathitaṃ sarvamitihāsaṃ purātanam /
LiPur, 1, 41, 41.1 sarvāṃstānagrajāndṛṣṭvā bhūtapretaniśācarān /
LiPur, 1, 41, 46.2 sarvabhūtasya damanīṃ sasṛje ca manonmanīm //
LiPur, 1, 42, 7.2 dadāmi putraṃ sarvajñaṃ sarvaśāstrārthapāragam //
LiPur, 1, 42, 19.1 brahmādyāstuṣṭuvuḥ sarve surendraś ca munīśvarāḥ /
LiPur, 1, 42, 19.2 neduḥ samantataḥ sarve nanṛtuścāpsarogaṇāḥ //
LiPur, 1, 42, 36.2 paśyadhvaṃ munayaḥ sarve mahābhāgyaṃ mamāvyayaḥ //
LiPur, 1, 43, 4.2 jātakarmādikāścaiva cakāra mama sarvavit //
LiPur, 1, 43, 9.2 tāta nandyayamalpāyuḥ sarvaśāstrārthapāragaḥ //
LiPur, 1, 43, 14.2 dūrvāmayutasaṃkhyātāṃ sarvadravyasamanvitām //
LiPur, 1, 43, 23.2 evamuktvā tu māṃ sākṣātsarvadevamaheśvaraḥ //
LiPur, 1, 43, 36.1 tvayi snātvā naraḥ kaścitsarvapāpaiḥ pramucyate /
LiPur, 1, 43, 41.2 jāṃbūnadamayaṃ citraṃ sarvaratnamayaṃ śubham //
LiPur, 1, 43, 49.1 atha devo mahādevaḥ sarvabhūtapatirbhavaḥ /
LiPur, 1, 43, 52.1 sarvalokādhipatyaṃ ca gaṇeśatvaṃ tathaiva ca /
LiPur, 1, 43, 53.1 tataḥ sa bhagavāñśarvaḥ sarvalokeśvareśvaraḥ /
LiPur, 1, 44, 1.3 sarve sahasrahastāś ca sahasrāyudhapāṇayaḥ //
LiPur, 1, 44, 9.1 te gaṇeśā mahāsattvāḥ sarvadeveśvareśvarāḥ /
LiPur, 1, 44, 13.2 kasya vādyotsavo deva sarvakāmasamṛddhaye //
LiPur, 1, 44, 14.1 tāṃstathāvādinaḥ sarvān gaṇeśān sarvasaṃmatān /
LiPur, 1, 44, 14.1 tāṃstathāvādinaḥ sarvān gaṇeśān sarvasaṃmatān /
LiPur, 1, 44, 16.1 nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ /
LiPur, 1, 44, 17.1 tamimaṃ mama saṃdeśādyūyaṃ sarve'pi saṃmatāḥ /
LiPur, 1, 44, 18.1 evamuktā bhagavatā gaṇapāḥ sarva eva te /
LiPur, 1, 44, 19.1 tasya sarvāśrayaṃ divyaṃ jāṃbūnadamayaṃ śubham /
LiPur, 1, 44, 24.2 tāmrajaṃ mṛnmayaṃ caiva sarvatīrthāmbupūritam //
LiPur, 1, 44, 32.1 devaiś ca lokāḥ sarve te tato jagmurmudā yutāḥ /
LiPur, 1, 44, 32.2 teṣvāgateṣu sarveṣu bhagavānparameśvaraḥ //
LiPur, 1, 44, 33.1 sarvakāryavidhiṃ kartumādideśa pitāmaham /
LiPur, 1, 44, 34.1 cakāra sarvaṃ bhagavānabhiṣekaṃ samāhitaḥ /
LiPur, 1, 44, 36.2 stutavatsu tatasteṣu viṣṇuḥ sarvajagatpatiḥ //
LiPur, 1, 44, 38.1 tato gaṇādhipāḥ sarve tato devāstato 'surāḥ /
LiPur, 1, 44, 49.1 tasmātsarvaprakāreṇa namaskārādimuccaret /
LiPur, 1, 45, 1.3 sarvātmabhāvaṃ rudrasya svarūpaṃ vaktumarhasi //
LiPur, 1, 45, 7.1 purā vaḥ kathitaṃ sarvaṃ mayāṇḍasya yathā kṛtiḥ /
LiPur, 1, 45, 10.1 mahātalaṃ hematalaṃ sarvaratnopaśobhitam /
LiPur, 1, 45, 14.1 talānāṃ caiva sarveṣāṃ tāvatsaṃkhyā samāhitā /
LiPur, 1, 45, 17.2 talātalamiti khyātaṃ sarvaśobhāsamanvitam //
LiPur, 1, 45, 22.1 taleṣu teṣu sarveṣu cāmbayā parameśvaraḥ /
LiPur, 1, 45, 23.1 talānāṃ caiva sarveṣāmūrdhvataḥ saptasaptamāḥ /
LiPur, 1, 46, 3.1 saptadvīpeṣu sarveṣu sāmbaḥ sarvagaṇairvṛtaḥ /
LiPur, 1, 46, 3.1 saptadvīpeṣu sarveṣu sāmbaḥ sarvagaṇairvṛtaḥ /
LiPur, 1, 46, 5.1 samudreṣviha sarveṣu sarvadā sagaṇaḥ śivaḥ /
LiPur, 1, 46, 10.2 nārāyaṇasamāḥ sarve sarvasaṃpatsamanvitāḥ //
LiPur, 1, 46, 10.2 nārāyaṇasamāḥ sarve sarvasaṃpatsamanvitāḥ //
LiPur, 1, 46, 14.2 manvantareṣu sarveṣu atītānāgateṣviha //
LiPur, 1, 46, 15.2 manvantareṣu sarveṣu atītānāgateṣu ca //
LiPur, 1, 46, 16.1 tulyābhimāninaścaiva sarve tulyaprayojanāḥ /
LiPur, 1, 46, 47.2 pañcasveteṣu dvīpeṣu sarvasādhāraṇaṃ smṛtam //
LiPur, 1, 47, 3.2 sarve māheśvarāścaiva mahādevaparāyaṇāḥ //
LiPur, 1, 47, 20.1 ṛṣabhaṃ pārthivaśreṣṭhaṃ sarvakṣatrasya pūjitam /
LiPur, 1, 47, 22.1 sarvātmanātmani sthāpya paramātmānamīśvaram /
LiPur, 1, 48, 4.2 dhattūrapuṣpasaṃkāśaḥ sarvadevaniketanaḥ //
LiPur, 1, 48, 11.1 saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ /
LiPur, 1, 48, 15.2 amarāvatīsamā divyā sarvabhogasamanvitā //
LiPur, 1, 48, 19.2 sarvabhogayutaṃ puṇyaṃ dīrghikābhirnagottamam //
LiPur, 1, 48, 31.2 atyucchritaḥ suvistīrṇaḥ sarvakālaphalapradaḥ //
LiPur, 1, 49, 34.1 amānuṣyāṇi ramyāṇi sarvakālartukāni ca /
LiPur, 1, 49, 46.1 ye kīrtyamānāstānsarvān saṃkṣipya pravadāmyaham /
LiPur, 1, 49, 48.2 teṣu teṣu ca sarveṣu parvateṣu vaneṣu ca //
LiPur, 1, 49, 52.2 sarve paścimadigbhāge rudrakṣetrasamanvitāḥ //
LiPur, 1, 49, 67.2 manoharavane vṛkṣāḥ sarvakoṭisamanvitāḥ //
LiPur, 1, 50, 17.2 śrīkaṇṭhādriguhāvāsī sarvāvāsaḥ sahomayā //
LiPur, 1, 50, 18.1 śrīkaṇṭhasyādhipatyaṃ vai sarvadeveśvarasya ca /
LiPur, 1, 51, 2.2 śākhāśatasahasrāḍhye sarvadrumavibhūṣite //
LiPur, 1, 51, 12.1 saṃyutaṃ sarvabhūtendrair brahmendropendrapūjitaiḥ /
LiPur, 1, 52, 3.2 ādhāraḥ sarvabhūtānāṃ devānāmamṛtākaraḥ //
LiPur, 1, 52, 10.1 samantātsamatikramya sarvādrīnpravibhāgaśaḥ /
LiPur, 1, 52, 11.2 sarvadvīpādrivarṣeṣu bahavaḥ parikīrtitāḥ //
LiPur, 1, 52, 12.2 ketumāle narāḥ kālāḥ sarve panasabhojanāḥ //
LiPur, 1, 52, 14.1 kālāmrabhojanāḥ sarve nirātaṅkā ratipriyāḥ /
LiPur, 1, 52, 16.2 jīvanti śuklāste sarve śivadhyānaparāyaṇāḥ //
LiPur, 1, 52, 19.2 sarve maithunajātāś ca kṣīriṇaḥ kṣīrabhojanāḥ //
LiPur, 1, 52, 22.2 hṛṣṭānāṃ supravṛddhānāṃ sarvānnāmṛtabhojinām //
LiPur, 1, 52, 23.2 śyāmāṅgānāṃ sadā sarvabhūṣaṇāspadadehinām //
LiPur, 1, 52, 34.1 anāmayā hyaśokāś ca sarve te śivabhāvitāḥ /
LiPur, 1, 52, 35.2 devalokāccyutāḥ sarve devākārāś ca sarvaśaḥ //
LiPur, 1, 52, 36.1 haraṃ yajanti sarveśaṃ pibantīkṣurasaṃ śubham /
LiPur, 1, 52, 45.2 sarve nāgāś ca niṣadhe śeṣavāsukitakṣakāḥ //
LiPur, 1, 52, 48.2 sarvādriṣu mahādevo hariṇā brahmaṇāṃbayā //
LiPur, 1, 53, 18.2 āṃbikeyātparo ramyaḥ sarvauṣadhisamanvitaḥ //
LiPur, 1, 53, 31.2 kāñcanī dviguṇā bhūmiḥ sarvā caikaśilopamā //
LiPur, 1, 53, 45.2 avīcyantāni sarvāṇi rauravādyāni teṣu ca //
LiPur, 1, 53, 48.1 sarvagatvāt pradhānasya tiryag ūrdhvam adhas tathā /
LiPur, 1, 53, 48.2 aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa //
LiPur, 1, 53, 52.2 paśavaḥ kiṅkarāstasya sarve dehābhimāninaḥ //
LiPur, 1, 53, 57.1 tadā svayaṃ vṛtraripuḥ surendraiḥ sureśvaraḥ sarvasamṛddhihetuḥ /
LiPur, 1, 53, 61.1 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām /
LiPur, 1, 53, 62.1 tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai /
LiPur, 1, 54, 6.2 sarvaiḥ sāyamanaiḥ sauro hyudayo dṛśyate dvijāḥ //
LiPur, 1, 54, 34.1 hitāya sarvajantūnāṃ gatiḥ śarveṇa nirmitā /
LiPur, 1, 54, 37.1 bhavātmakaṃ jagatsarvamiti kiṃ ceha cādbhutam /
LiPur, 1, 54, 49.1 viriñcocchvāsajāḥ sarve pravahaskandhajāstataḥ /
LiPur, 1, 54, 52.1 ardhakrośe tu sarve vai jīmūtā girivāsinaḥ /
LiPur, 1, 54, 54.1 pakṣajāḥ kalpajāḥ sarve parvatānāṃ mahattamāḥ /
LiPur, 1, 54, 55.2 tadārṇavamabhūtsarvaṃ tatra śete niśīśvaraḥ //
LiPur, 1, 54, 57.1 pauṇḍrāstu vṛṣṭayaḥ sarvā vaidyutāḥ śītaśasyadāḥ /
LiPur, 1, 55, 3.2 sauvarṇaḥ sarvadevānāmāvāso bhāskarasya tu //
LiPur, 1, 55, 37.2 ete devādayaḥ sarve vasantyarke krameṇa tu //
LiPur, 1, 55, 43.1 tāṇḍavaiḥ sarasaiḥ sarvāścopāsante yathākramam /
LiPur, 1, 55, 76.2 gopāyantīha bhūtāni sarvāṇi dyāmanukṣayāt //
LiPur, 1, 55, 78.2 caturdaśasu sarveṣu gaṇā manvantareṣviha //
LiPur, 1, 56, 10.1 ekarātriṃ surāḥ sarve pitṛbhistvṛṣibhiḥ saha /
LiPur, 1, 57, 5.1 sarve dhruvanibaddhā vai grahāste vātaraśmibhiḥ /
LiPur, 1, 57, 6.2 sarve dhruvanibaddhāś ca bhramanto bhrāmayanti tam //
LiPur, 1, 57, 8.2 unmukhābhimukhāḥ sarve cakrabhūtāḥ śritā divi //
LiPur, 1, 57, 18.1 sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu /
LiPur, 1, 57, 28.2 grahāṇāṃ caiva sarveṣāṃ sūryo'dhastāt prasarpati //
LiPur, 1, 57, 35.2 ṛtavaḥ ṣaṭ smṛtāḥ sarve samāgacchanti pañcadhā //
LiPur, 1, 58, 1.3 devadaityamukhān sarvān sarvātmā vada sāṃpratam //
LiPur, 1, 58, 6.2 mātṝṇāṃ caiva cāmuṇḍāṃ sarvadevanamaskṛtām //
LiPur, 1, 58, 9.2 samudrāṇāṃ ca sarveṣāmadhipaṃ payasāṃ nidhim //
LiPur, 1, 58, 15.1 pṛthivyāṃ pṛthumīśānaṃ sarveṣāṃ tu maheśvaram /
LiPur, 1, 59, 8.1 svayaṃbhūrbhagavāṃstatra lokasarvārthasādhakaḥ /
LiPur, 1, 59, 25.2 amṛtā nāmataḥ sarvā raśmayo vṛṣṭisarjanāḥ //
LiPur, 1, 59, 27.1 candrabhā nāmataḥ sarvā pītābhāś ca gabhastayaḥ /
LiPur, 1, 59, 28.1 śuklāstā nāmataḥ sarvāstriśatīrgharmasarjanāḥ /
LiPur, 1, 59, 29.2 amṛtena surān sarvāṃstisṛbhis tarpayatyasau //
LiPur, 1, 59, 44.1 candrarkṣagrahāḥ sarve vijñeyāḥ sūryasaṃbhavāḥ /
LiPur, 1, 60, 3.2 sarvalokaprabhuḥ sākṣādyamo lokaprabhuḥ svayam //
LiPur, 1, 60, 7.1 dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sarvalaukikam /
LiPur, 1, 60, 7.2 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ //
LiPur, 1, 60, 8.2 tataḥ saṃjāyate sarvaṃ tatraiva pravilīyate //
LiPur, 1, 60, 18.2 sūryo gobhir jagat sarvam ādīpayati sarvataḥ //
LiPur, 1, 60, 26.1 dṛśyante divi tāḥ sarvāḥ viśvaṃ cedaṃ punarjagat /
LiPur, 1, 61, 1.2 kṣetrāṇyetāni sarvāṇi ātapanti gabhastibhiḥ /
LiPur, 1, 61, 8.1 vasanti sarvadevāś ca sthānānyetāni sarvaśaḥ /
LiPur, 1, 61, 8.2 manvantareṣu sarveṣu ṛkṣasūryagrahāśrayāḥ //
LiPur, 1, 61, 12.1 nakṣatrāṇi ca sarvāṇi nakṣatrāṇi viśanti ca /
LiPur, 1, 61, 12.2 gṛhāṇyetāni sarvāṇi jyotīṃṣi sukṛtātmanām //
LiPur, 1, 61, 14.1 manvantareṣu sarveṣu devasthānāni tāni vai /
LiPur, 1, 61, 26.1 vijñeyāstārakāḥ sarvās tvṛṣayastvekaraśmayaḥ /
LiPur, 1, 61, 37.2 sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu //
LiPur, 1, 61, 40.1 eteṣveva grahāḥ sarve nakṣatreṣu samutthitāḥ /
LiPur, 1, 61, 50.2 sarvagrahāṇāmeteṣāmādirāditya ucyate //
LiPur, 1, 61, 59.2 sa āśrayo'bhimānī ca sarvasya jyotirātmakaḥ //
LiPur, 1, 62, 3.2 sārvabhaumo mahātejāḥ sarvaśastrabhṛtāṃ varaḥ /
LiPur, 1, 62, 12.2 sarveṣāmuparisthānaṃ kena prāpsyāmi sattama //
LiPur, 1, 62, 19.1 japa nityaṃ mahāprājña sarvapāpavināśanam /
LiPur, 1, 62, 29.1 sarvadevaiḥ parivṛtaḥ stūyamāno maharṣibhiḥ /
LiPur, 1, 62, 32.2 tuṣṭāva prāñjalirbhūtvā sarvalokeśvaraṃ harim //
LiPur, 1, 62, 39.2 mātrā saha dhruvaṃ sarve tasmin sthāne nyaveśayan //
LiPur, 1, 63, 5.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca //
LiPur, 1, 63, 9.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvā bhrātṝn punaḥ punaḥ //
LiPur, 1, 63, 19.1 vasavaste samākhyātāḥ sarvabhūtahitaiṣiṇaḥ /
LiPur, 1, 63, 33.1 saudāminīṃ tathā kanyāṃ sarvalokabhayaṅkarīm /
LiPur, 1, 63, 40.2 tṛṇavṛkṣalatāgulmamilā sarvamajījanat //
LiPur, 1, 63, 43.1 pratiṣṭhitāsu sarvāsu carāsu sthāvarāsu ca /
LiPur, 1, 63, 45.1 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
LiPur, 1, 63, 48.1 atītānāgatāḥ sarve nṛpā manvantare smṛtāḥ /
LiPur, 1, 63, 66.2 pulastyasya mṛgāḥ putrāḥ sarve vyāghrāś ca daṃṣṭriṇaḥ //
LiPur, 1, 63, 88.1 nīlo bādarikaścaiva sarve caite parāśarāḥ /
LiPur, 1, 64, 8.1 āruhya mūrdhānam ajātmajo'sau tayātmavān sarvavid ātmavicca /
LiPur, 1, 64, 12.2 garbhastho mama sarvārthasādhakaḥ śaktijo yataḥ //
LiPur, 1, 64, 83.2 duḥkhāt saṃklinnasarvāṅgam asrākulavilocanam //
LiPur, 1, 64, 120.1 pulastyena yaduktaṃ te sarvametadbhaviṣyati /
LiPur, 1, 64, 122.1 ṣaṭsāhasramitaṃ sarvaṃ vedārthena ca saṃyutam /
LiPur, 1, 64, 123.1 eṣa vaḥ kathitaḥ sarvo vāsiṣṭhānāṃ samāsataḥ /
LiPur, 1, 65, 52.1 kathitaṃ sarvavedārthasaṃcayaṃ sūta suvrata /
LiPur, 1, 65, 53.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ /
LiPur, 1, 65, 56.1 hariś ca hariṇākṣaś ca sarvabhūtaharaḥ smṛtaḥ /
LiPur, 1, 65, 58.2 mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ //
LiPur, 1, 65, 66.1 mantravitparamo mantraḥ sarvabhāvakaro haraḥ /
LiPur, 1, 65, 69.1 śṛgālarūpaḥ sarvārtho muṇḍaḥ sarvaśubhaṅkaraḥ /
LiPur, 1, 65, 69.1 śṛgālarūpaḥ sarvārtho muṇḍaḥ sarvaśubhaṅkaraḥ /
LiPur, 1, 65, 72.2 kālayogī mahānādaḥ sarvāvāsaścatuṣpathaḥ //
LiPur, 1, 65, 73.1 niśācaraḥ pretacārī sarvadarśī maheśvaraḥ /
LiPur, 1, 65, 73.2 bahubhūto bahudhanaḥ sarvasāro 'mṛteśvaraḥ //
LiPur, 1, 65, 86.2 sakhā pravāso durvāpaḥ sarvasādhuniṣevitaḥ //
LiPur, 1, 65, 90.1 manovego niśācāraḥ sarvalokaśubhapradaḥ /
LiPur, 1, 65, 90.2 sarvāvāsī trayīvāsī upadeśakaro dharaḥ //
LiPur, 1, 65, 93.1 siddhiyogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
LiPur, 1, 65, 115.2 sarvaśāstro dhanaścādyo yajño yajvā samāhitaḥ //
LiPur, 1, 65, 122.1 sarvāṅgarūpī māyāvī suhṛdo hyanilo balaḥ /
LiPur, 1, 65, 130.2 devadevaḥ sukhotsiktaḥ sadasatsarvaratnavit //
LiPur, 1, 65, 135.2 vasubhṛt sarvabhūtātmā niścalaḥ suvidur budhaḥ //
LiPur, 1, 65, 136.1 asuhṛtsarvabhūtānāṃ niścalaścalavidbudhaḥ /
LiPur, 1, 65, 144.1 śirovimarśanaḥ sarvalakṣyalakṣaṇabhūṣitaḥ /
LiPur, 1, 65, 144.2 akṣayo rathagītaś ca sarvabhogī mahābalaḥ //
LiPur, 1, 65, 150.2 indurvisargaḥ sumukhaḥ śūraḥ sarvāyudhaḥ sahaḥ //
LiPur, 1, 65, 151.2 girāvāso visargaś ca sarvalakṣaṇalakṣavit //
LiPur, 1, 65, 152.1 gandhamālī ca bhagavānanantaḥ sarvalakṣaṇaḥ /
LiPur, 1, 65, 155.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
LiPur, 1, 65, 155.2 sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt //
LiPur, 1, 65, 162.2 sarvadevamayo 'cintyo devatātmā svayambhavaḥ //
LiPur, 1, 65, 165.1 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ /
LiPur, 1, 65, 167.2 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyaḥ śucivrataḥ //
LiPur, 1, 65, 175.1 devam iṣṭvā trisaṃdhyaṃ ca sarvapāpaiḥ pramucyate //
LiPur, 1, 66, 2.1 gāṇapatyaṃ dṛḍhaṃ prāptaḥ sarvadevanamaskṛtaḥ /
LiPur, 1, 66, 7.2 sarvalokeṣu vikhyātastriśaṅkuriti vīryavān //
LiPur, 1, 66, 44.1 sarve pāśupate jñānamadhītya parameśvaram /
LiPur, 1, 66, 50.2 ṛtastasya sutaḥ śrīmānsarvadharmavidāṃvaraḥ //
LiPur, 1, 66, 51.2 karūṣasya tu kārūṣāḥ sarve prakhyātakīrtayaḥ //
LiPur, 1, 66, 57.1 tasya putrāḥ sapta bhavan sarve vitatatejasaḥ /
LiPur, 1, 66, 62.1 vijātiśceti ṣaḍime sarve prakhyātakīrtayaḥ /
LiPur, 1, 66, 70.1 yajñayājī jitakrodhaḥ sarvabhūtānukampanaḥ /
LiPur, 1, 66, 70.2 kauravāṇāṃ ca sarveṣāṃ sa bhavadratha uttamaḥ //
LiPur, 1, 67, 1.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
LiPur, 1, 67, 9.1 sarvamarhati kalyāṇaṃ kanīyān api sa prabhuḥ /
LiPur, 1, 67, 18.1 nālamekasya tatsarvamiti matvā śamaṃ vrajet /
LiPur, 1, 67, 18.2 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam //
LiPur, 1, 67, 22.2 jīryanti dehinaḥ sarve svabhāvādeva nānyathā //
LiPur, 1, 67, 28.1 sarvapāpavinirmuktaḥ śivaloke mahīyate //
LiPur, 1, 68, 15.2 vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ /
LiPur, 1, 68, 49.2 sattvāt sarvaguṇopetaḥ sātvataḥ kulavardhanaḥ //
LiPur, 1, 69, 4.2 putraḥ sarvaguṇopeto mama bhūyāditi smaran //
LiPur, 1, 69, 14.1 pṛthivyāṃ sarvaratnānāmasau rājābhavanmaṇiḥ /
LiPur, 1, 69, 36.2 tatastu vidvān sarvajño dātā yajvā punarvasuḥ //
LiPur, 1, 69, 50.1 sā caiva prakṛtiḥ sākṣātsarvadevanamaskṛtā /
LiPur, 1, 69, 55.2 ato vai sarvakalyāṇaṃ yādavānāṃ bhaviṣyati //
LiPur, 1, 69, 64.2 bahavaḥ parisaṃkhyātāḥ sarve yuddhaviśāradāḥ //
LiPur, 1, 69, 65.2 putreṣveteṣu sarveṣu cārudeṣṇādayo hareḥ //
LiPur, 1, 69, 67.1 kṛṣṇasya tāsu sarvāsu priyā jyeṣṭhā ca rukmiṇī /
LiPur, 1, 69, 87.2 cauraiścāpahṛtāḥ sarvāstasya māyābalena ca //
LiPur, 1, 69, 89.1 sahāgniṃ viviśuḥ sarvāḥ kṛṣṇenākliṣṭakarmaṇā /
LiPur, 1, 70, 5.2 vigrahaḥ sarvabhūtānāmīśvarājñāpracoditam //
LiPur, 1, 70, 7.1 asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā /
LiPur, 1, 70, 13.1 manute sarvabhūtānāṃ yasmācceṣṭā phalaṃ tataḥ /
LiPur, 1, 70, 18.1 budhyate puruṣaścātra sarvān bhāvān hitaṃ tathā /
LiPur, 1, 70, 21.1 sākṣātsarvaṃ vijānāti mahātmā tena ceśvaraḥ /
LiPur, 1, 70, 23.2 smarate sarvakāryāṇi tenāsau smṛtirucyate //
LiPur, 1, 70, 25.1 vidyate'pi ca sarvatra tasminsarvaṃ ca vindati /
LiPur, 1, 70, 34.2 sambhavanti tato hyāpas tā vai sarvarasātmikāḥ //
LiPur, 1, 70, 48.2 bhūmerantastvidaṃ sarvaṃ lokālokācalāvṛtam //
LiPur, 1, 70, 63.2 tasya vāmāṅgajo viṣṇuḥ sarvadevanamaskṛtaḥ //
LiPur, 1, 70, 70.1 tasmāt sarvāṇi bhūtāni buddhiś ca saha daivataiḥ /
LiPur, 1, 70, 70.2 ahastiṣṭhanti sarvāṇi parameśasya dhīmataḥ //
LiPur, 1, 70, 77.2 śāśvatāḥ paramā guhyaḥ sarvātmānaḥ śarīriṇaḥ //
LiPur, 1, 70, 97.1 ṛṣiḥ sarvagatatvācca śarīrī so'sya yatprabhuḥ /
LiPur, 1, 70, 97.2 svāmitvamasya yatsarvaṃ viṣṇuḥ sarvapraveśanāt //
LiPur, 1, 70, 97.2 svāmitvamasya yatsarvaṃ viṣṇuḥ sarvapraveśanāt //
LiPur, 1, 70, 99.1 sarvajñaḥ sarvavijñānātsarvaḥ sarvamayo yataḥ /
LiPur, 1, 70, 99.1 sarvajñaḥ sarvavijñānātsarvaḥ sarvamayo yataḥ /
LiPur, 1, 70, 99.1 sarvajñaḥ sarvavijñānātsarvaḥ sarvamayo yataḥ /
LiPur, 1, 70, 101.1 pāti yasmātprajāḥ sarvāḥ prajāpatir iti smṛtaḥ /
LiPur, 1, 70, 111.2 tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā //
LiPur, 1, 70, 113.1 manvantareṇa caikena sarvāṇyevāntarāṇi ca /
LiPur, 1, 70, 126.1 adhṛṣyaṃ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃjñitam /
LiPur, 1, 70, 162.1 te parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ /
LiPur, 1, 70, 169.2 caturdhāvasthitaḥ so'tha sarvabhūteṣu kṛtsnaśaḥ //
LiPur, 1, 70, 172.1 pūrvotpannau purā tebhyaḥ sarveṣāmapi pūrvajau /
LiPur, 1, 70, 181.2 sthānābhimāninaḥ sarve sthānākhyāścaiva te smṛtāḥ //
LiPur, 1, 70, 184.1 teṣāṃ brahmātmakānāṃ vai sarveṣāṃ brahmavādinām /
LiPur, 1, 70, 186.1 saṃkalpaṃ caiva saṃkalpātsarvalokapitāmahaḥ /
LiPur, 1, 70, 190.1 dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ /
LiPur, 1, 70, 193.1 pūrvotpannau paraṃ tebhyaḥ sarveṣāmapi pūrvajau /
LiPur, 1, 70, 201.1 yayā sṛṣṭāsurāḥ sarve tāṃ tanuṃ sa vyapohata /
LiPur, 1, 70, 212.1 tasmāddevā surāḥ sarve ṛṣayo mānavās tathā /
LiPur, 1, 70, 221.2 manvantareṣu sarveṣu nimittāni bhavanti hi //
LiPur, 1, 70, 284.1 sarvāstāś ca mahābhāgāḥ sarvāḥ kamalalocanāḥ /
LiPur, 1, 70, 284.1 sarvāstāś ca mahābhāgāḥ sarvāḥ kamalalocanāḥ /
LiPur, 1, 70, 284.2 bhogavatyaś ca tāḥ sarvāḥ sarvāstā yogamātaraḥ //
LiPur, 1, 70, 284.2 bhogavatyaś ca tāḥ sarvāḥ sarvāstā yogamātaraḥ //
LiPur, 1, 70, 285.1 sarvāś ca brahmavādinyaḥ sarvā viśvasya mātaraḥ /
LiPur, 1, 70, 285.1 sarvāś ca brahmavādinyaḥ sarvā viśvasya mātaraḥ /
LiPur, 1, 70, 293.2 etāḥ sarvā mahābhāgāḥ prajāsvanusṛtāḥ sthitāḥ //
LiPur, 1, 70, 294.1 manvantareṣu sarveṣu yāvadābhūtasaṃplavam /
LiPur, 1, 70, 302.2 duḥkhottarāḥ sutā hyete sarve cādharmalakṣaṇāḥ //
LiPur, 1, 70, 303.1 naiṣāṃ bhāryāstu putrāś ca sarve hyete parigrahāḥ /
LiPur, 1, 70, 306.1 tulyānevātmanaḥ sarvān rūpatejobalaśrutaiḥ /
LiPur, 1, 70, 313.1 nīlagrīvān sahasrākṣān sarvāṃścātha kṣamākarān /
LiPur, 1, 70, 313.2 adṛśyānsarvabhūtānāṃ mahāyogānmahaujasaḥ //
LiPur, 1, 70, 320.2 yajñabhājo bhaviṣyanti sarvadevagaṇaiḥ saha //
LiPur, 1, 70, 323.2 brahmaṇā samanujñāte tathā sarvamabhūtkila //
LiPur, 1, 70, 343.2 āpatsvapi ca sarvāsu devyā nāmāni kīrtayet //
LiPur, 1, 70, 346.2 ātiṣṭhatsarvalokānāṃ hitāya parameśvaraḥ //
LiPur, 1, 70, 347.2 devāś ca paśavaḥ sarve babhūvustasya tejasā //
LiPur, 1, 71, 5.2 purasya saṃbhavaḥ sarvo varalābhaḥ purā śrutaḥ //
LiPur, 1, 71, 6.1 idānīṃ dahanaṃ sarvaṃ vaktumarhasi suvrata /
LiPur, 1, 71, 11.3 avadhyatvaṃ ca sarveṣāṃ sarvabhūteṣu sarvadā //
LiPur, 1, 71, 11.3 avadhyatvaṃ ca sarveṣāṃ sarvabhūteṣu sarvadā //
LiPur, 1, 71, 12.1 sahitā varayāmāsuḥ sarvalokapitāmaham /
LiPur, 1, 71, 13.1 nāsti sarvāmaratvaṃ vai nivartadhvam ato'surāḥ /
LiPur, 1, 71, 24.1 puratraye tadā jāte sarve daityā jagattraye /
LiPur, 1, 71, 34.2 vyūḍhoraskair vṛṣaskandhaiḥ sarvāyudhadharaiḥ sadā //
LiPur, 1, 71, 36.3 mayena rakṣitaiḥ sarvaiḥ śikṣitairyuddhalālasaiḥ //
LiPur, 1, 71, 46.2 punaḥ prāha sa sarvāṃstāṃstridaśāṃstridaśeśvaraḥ //
LiPur, 1, 71, 48.2 hantavyāḥ sarvayatnena kathaṃ vadhyāḥ surottamāḥ //
LiPur, 1, 71, 52.1 sa eva sarvadeveśaḥ sarveṣāmapi śaṅkaraḥ /
LiPur, 1, 71, 52.1 sa eva sarvadeveśaḥ sarveṣāmapi śaṅkaraḥ /
LiPur, 1, 71, 55.1 dharmaniṣṭhāś ca te sarve śrautasmārtavidhau sthitāḥ /
LiPur, 1, 71, 61.2 praviśya naṣṭāste sarve śalabhā iva pāvakam //
LiPur, 1, 71, 62.1 tatastu naṣṭāste sarve bhūtā deveśvarājñayā /
LiPur, 1, 71, 67.2 pāpaṃ nudati dharmeṇa dharme sarvaṃ pratiṣṭhitam //
LiPur, 1, 71, 68.2 daityāścaite hi dharmiṣṭhāḥ sarve tripuravāsinaḥ //
LiPur, 1, 71, 70.1 mucyante pātakaiḥ sarvaiḥ padmapatramivāṃbhasā /
LiPur, 1, 71, 74.1 śāstraṃ ca śāstā sarveṣāmakarotkāmarūpadhṛk /
LiPur, 1, 71, 74.2 sarvasaṃmohanaṃ māyī dṛṣṭapratyayasaṃyutam //
LiPur, 1, 71, 87.2 puraikā muniśārdūlāḥ sarvadharmān sadā patim //
LiPur, 1, 71, 96.1 tapasā prāpya sarvajñaṃ tuṣṭāva puruṣottamaḥ /
LiPur, 1, 71, 99.1 devāś ca sarve te devaṃ tuṣṭuvuḥ parameśvaram /
LiPur, 1, 71, 106.1 dṛṣṭaṃ śrutaṃ sthitaṃ sarvaṃ jāyamānaṃ jagadguro /
LiPur, 1, 71, 107.2 sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhasi //
LiPur, 1, 71, 110.2 vadanti varadaṃ devaṃ sarvāvāsaṃ svayaṃbhuvam //
LiPur, 1, 71, 113.2 māyayā mohitāḥ sarve bhavataḥ parameśvara //
LiPur, 1, 71, 114.2 jalāśrayādeva jaḍīkṛtāś ca surāsurāstadvadajasya sarvam //
LiPur, 1, 71, 115.3 śṛṇuyādvā stavaṃ puṇyaṃ sarvakāmam avāpnuyāt //
LiPur, 1, 71, 132.1 nāgāś ca nanṛtuḥ sarve devāḥ sendrapurogamāḥ /
LiPur, 1, 71, 148.1 niyogādvajriṇaḥ sarve vinedurmunipuṅgavāḥ /
LiPur, 1, 71, 156.1 sarvadāya śaraṇyāya sarvajñāyārtihāriṇe /
LiPur, 1, 72, 1.3 sarvalokamayo divyo ratho yatnena sādaram //
LiPur, 1, 72, 2.1 sarvabhūtamayaścaiva sarvadevanamaskṛtaḥ /
LiPur, 1, 72, 2.1 sarvabhūtamayaścaiva sarvadevanamaskṛtaḥ /
LiPur, 1, 72, 2.2 sarvadevamayaścaiva sauvarṇaḥ sarvasaṃmataḥ //
LiPur, 1, 72, 2.2 sarvadevamayaścaiva sauvarṇaḥ sarvasaṃmataḥ //
LiPur, 1, 72, 14.2 vālāśrayāḥ paṭāścaiva sarvalakṣaṇasaṃyutāḥ //
LiPur, 1, 72, 17.2 gaṅgādyāḥ saritaḥ śreṣṭhāḥ sarvābharaṇabhūṣitāḥ //
LiPur, 1, 72, 18.1 cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ /
LiPur, 1, 72, 21.2 nāsāḥ samantatastasya sarva evācalāḥ smṛtāḥ //
LiPur, 1, 72, 22.1 talāḥ kapotāḥ kāpotāḥ sarve talanivāsinaḥ /
LiPur, 1, 72, 27.2 sarvadevagaṇairyuktaṃ kampayanniva rodasī //
LiPur, 1, 72, 36.1 iti śrutvā vacaḥ sarvaṃ devadevasya dhīmataḥ /
LiPur, 1, 72, 36.2 viṣādamagaman sarve paśutvaṃ prati śaṅkitāḥ //
LiPur, 1, 72, 42.2 tasmādvai paśavaḥ sarve devāsuranarāḥ prabhoḥ //
LiPur, 1, 72, 47.2 tataḥ sendrāḥ surāḥ sarve bhītāḥ sampūjya taṃ prabhum //
LiPur, 1, 72, 49.2 āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ //
LiPur, 1, 72, 51.1 taṃ devadevaṃ surasiddhasaṃghā maheśvaraṃ bhūtagaṇāś ca sarve /
LiPur, 1, 72, 53.2 devāstadānīṃ gaṇapāś ca sarve gaṇā yayuḥ svāyudhacihnahastāḥ //
LiPur, 1, 72, 55.1 taṃ sarvadevāḥ suralokanāthaṃ samantataścānvayuraprameyam /
LiPur, 1, 72, 74.1 nanṛturmunayaḥ sarve daṇḍahastā jaṭādharāḥ /
LiPur, 1, 72, 75.1 gaṇeśvarair devagaṇaiś ca bhṛṅgī sahāvṛtaḥ sarvagaṇendravaryaḥ /
LiPur, 1, 72, 86.1 mātaraḥ sarvalokānāṃ gaṇānāṃ caiva mātaraḥ /
LiPur, 1, 72, 95.1 dagdhuṃ samartho manasā kṣaṇena carācaraṃ sarvamidaṃ triśūlī /
LiPur, 1, 72, 100.1 jagattrayaṃ sarvamivāparaṃ tat puratrayaṃ tatra vibhāti samyak /
LiPur, 1, 72, 104.1 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ /
LiPur, 1, 72, 112.1 śare vyavasthitāḥ sarve devamūcuḥ praṇamya tam /
LiPur, 1, 72, 152.1 dagdhvoddhṛtaṃ sarvamidaṃ tvayādya jagattrayaṃ rudra puratrayaṃ hi /
LiPur, 1, 72, 156.2 tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā //
LiPur, 1, 72, 158.1 namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam /
LiPur, 1, 72, 159.1 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre /
LiPur, 1, 72, 159.2 netre surāṇāmasureśvarāṇāṃ dātre praśāstre mama sarvaśāstre //
LiPur, 1, 72, 163.1 aho vicitraṃ tava devadeva viceṣṭitaṃ sarvasurāsureśa /
LiPur, 1, 72, 171.1 devānāṃ caiva sarveṣāṃ tvayi sarvārthadeśvara /
LiPur, 1, 72, 171.1 devānāṃ caiva sarveṣāṃ tvayi sarvārthadeśvara /
LiPur, 1, 72, 183.1 sarvarogairna bādhyeta āpado na spṛśanti tam /
LiPur, 1, 73, 4.2 sarve vinaṣṭāḥ pradhvastāḥ svapuraiḥ purasaṃbhavaiḥ //
LiPur, 1, 73, 6.2 sarvaliṅgamayo lokaḥ sarvaṃ liṅge pratiṣṭhitam //
LiPur, 1, 73, 6.2 sarvaliṅgamayo lokaḥ sarvaṃ liṅge pratiṣṭhitam //
LiPur, 1, 73, 7.2 sarve liṅgārcanādeva devā daityāś ca dānavāḥ //
LiPur, 1, 73, 14.2 jñānāmṛtena sarvāṅgānyāpūrya praṇavena ca //
LiPur, 1, 73, 18.1 sa yogī sarvatattvajño vrataṃ pāśupataṃ tvidam /
LiPur, 1, 73, 20.2 asmābhiḥ sarvakāryāṇāṃ devamabhyarcya yatnataḥ //
LiPur, 1, 73, 26.1 hatvā bhittvā ca bhūtāni dagdhvā sarvamidaṃ jagat //
LiPur, 1, 73, 27.2 śailaṃ liṅgaṃ madīyaṃ hi sarvadevanamaskṛtam //
LiPur, 1, 74, 6.1 trailohikaṃ guhyakāś ca sarvalohamayaṃ gaṇāḥ /
LiPur, 1, 74, 10.2 ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham //
LiPur, 1, 74, 11.1 vedāḥ sarve dadhimayaṃ piśācāḥ sīsanirmitam /
LiPur, 1, 74, 17.1 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam /
LiPur, 1, 74, 18.1 mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham /
LiPur, 1, 74, 30.1 sarveṣāmeva martyānāṃ vibhordivyaṃ vapuḥ śubham /
LiPur, 1, 75, 8.2 devāstasya bhujāḥ sarve nakṣatrāṇi ca bhūṣaṇam //
LiPur, 1, 75, 9.2 vaktrādvai brāhmaṇāḥ sarve brahmā ca bhagavānprabhuḥ //
LiPur, 1, 75, 16.2 viśuddhā vidyayā sarve brahmavidyāvido janāḥ //
LiPur, 1, 75, 18.2 niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam //
LiPur, 1, 75, 21.2 asau mūḍho bahiḥ sarvaṃ kalpayitvaiva nānyathā //
LiPur, 1, 75, 23.2 niṣkalaḥ sakalaśceti sarvaṃ śivamayaṃ tataḥ //
LiPur, 1, 75, 26.1 jantavo divi bhūmau ca sarve vai pāñcabhautikāḥ /
LiPur, 1, 75, 29.1 evamāhustathānye ca sarve vedārthatattvagāḥ /
LiPur, 1, 76, 1.3 pratiṣṭhāyāḥ phalaṃ sarvaṃ sarvalokahitāya vai //
LiPur, 1, 76, 1.3 pratiṣṭhāyāḥ phalaṃ sarvaṃ sarvalokahitāya vai //
LiPur, 1, 76, 2.2 kṛtvā bhaktyā pratiṣṭhāpya sarvānkāmānavāpnuyāt //
LiPur, 1, 76, 9.2 aṣṭāviṃśatirudrāṇāṃ koṭiḥ sarvāṅgasuprabham //
LiPur, 1, 76, 13.2 sṛṣṭaivaṃ saṃsthitaṃ sākṣājjagatsarvaṃ carācaram //
LiPur, 1, 76, 14.1 sarvajñaṃ sarvagaṃ devaṃ kṛtvā vidyāvidhānataḥ /
LiPur, 1, 76, 16.2 kramādāgatya loke 'sminsarvayajñāntago bhavet //
LiPur, 1, 76, 19.1 nandinā sahitaṃ devaṃ sāmbaṃ sarvagaṇairvṛtam /
LiPur, 1, 76, 21.1 nṛtyadbhir apsaraḥsaṃghaiḥ sarvataḥ sarvaśobhitaiḥ /
LiPur, 1, 76, 24.1 brahmendraviṣṇusomādyaiḥ sadā sarvairnamaskṛtam /
LiPur, 1, 76, 25.2 sarvayajñatapodānatīrthadeveṣu yat phalam //
LiPur, 1, 76, 34.1 sarvavighnān atikramya śivaloke mahīyate /
LiPur, 1, 76, 36.2 strīpuṃbhāvena saṃsthānaṃ sarvābharaṇabhūṣitam //
LiPur, 1, 77, 6.1 tasmātsarvaprayatnena bhaktyā bhaktaiḥ śivālayam /
LiPur, 1, 77, 6.2 kartavyaṃ sarvayatnena dharmakāmārthasiddhaye //
LiPur, 1, 77, 12.2 sa yatphalamavāpnoti na tat sarvair mahāmakhaiḥ //
LiPur, 1, 77, 13.1 sarvayajñatapodānatīrthavedeṣu yatphalam /
LiPur, 1, 77, 18.2 tatphalaṃ sakalaṃ labdhvā sarvadevanamaskṛtaḥ //
LiPur, 1, 77, 30.1 kartavyaḥ sarvayatnena dharmakāmārthamuktaye /
LiPur, 1, 77, 31.1 saṃmārjanādibhir vāpi sarvānkāmānavāpnuyāt /
LiPur, 1, 77, 52.2 śivakṣetrasamīpasthā nadyaḥ sarvāḥ suśobhanāḥ //
LiPur, 1, 77, 60.2 paśyetsa yāti sarvasmādadhikāṃ gatimeva ca //
LiPur, 1, 77, 61.2 sāyāhne sarvayajñānāṃ phalaṃ prāpya vimucyate //
LiPur, 1, 77, 80.2 ahaṅkāraṃ ca mahatā sarvayajñaphalaṃ labhet //
LiPur, 1, 77, 81.1 evaṃ vaḥ kathitaṃ sarvaṃ prākṛtaṃ maṇḍalaṃ param /
LiPur, 1, 77, 81.2 ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam //
LiPur, 1, 77, 89.1 praṇavādinamo'ntāni sarvavarṇāni suvratāḥ /
LiPur, 1, 77, 94.1 evamālikhya yo bhaktyā sarvamaṇḍalamuttamam /
LiPur, 1, 77, 97.1 cāndrāyaṇādikāḥ sarvāḥ kṛtvā nyasya kriyā dvijāḥ /
LiPur, 1, 77, 98.2 tatphalaṃ labhate sarvaṃ varṇamaṇḍaladarśanāt //
LiPur, 1, 77, 100.2 puṣpākṣatādibhiḥ pūjya sarvapāpaiḥ pramucyate //
LiPur, 1, 78, 3.1 tasmādvai sarvakāryāṇi daivikāni dvijottamāḥ /
LiPur, 1, 78, 3.2 adbhiḥ kāryāṇi pūtābhiḥ sarvakāryaprasiddhaye //
LiPur, 1, 78, 6.2 ahiṃseyaṃ paro dharmaḥ sarveṣāṃ prāṇināṃ dvijāḥ //
LiPur, 1, 78, 7.1 tasmātsarvaprayatnena vastrapūtaṃ samācaret /
LiPur, 1, 78, 7.2 taddānamabhayaṃ puṇyaṃ sarvadānottamottamam //
LiPur, 1, 78, 9.1 rakṣanti jantavaḥ sarve hiṃsakaṃ bādhayanti ca /
LiPur, 1, 78, 10.2 manasā karmaṇā vācā sarvabhūtahite ratāḥ //
LiPur, 1, 78, 12.2 tasmātsarvaprayatnena vastrapūtena vāriṇā //
LiPur, 1, 78, 16.2 sarvakarmāṇi vinyasya saṃnyastā brahmavādinaḥ //
LiPur, 1, 78, 17.2 pavitrāstu striyaḥ sarvā atreś ca kulasaṃbhavāḥ //
LiPur, 1, 78, 18.2 striyaḥ sarvā na hantavyāḥ pāpakarmaratā api //
LiPur, 1, 78, 19.1 na yajñārthaṃ striyo grāhyāḥ sarvaiḥ sarvatra sarvadā /
LiPur, 1, 78, 19.2 sarvavarṇeṣu viprendrāḥ pāpakarmaratā api //
LiPur, 1, 78, 24.1 bhavanti duḥkhitāḥ sarve nirdayā munisattamāḥ /
LiPur, 1, 78, 24.2 bhaktihīnā narāḥ sarve bhave paramakāraṇe //
LiPur, 1, 79, 12.1 vairāgyaiśvaryasampanne sarvalokanamaskṛte /
LiPur, 1, 79, 25.2 sakṛtprasaṃgādvā dṛṣṭvā sarvapāpaiḥ pramucyate //
LiPur, 1, 80, 3.1 hitāya sarvadevānāṃ brahmaṇā ca janārdanaḥ /
LiPur, 1, 80, 4.2 sarve samprāpya devasya sārdhaṃ girivaraṃ śubham //
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 80, 11.1 sahasrasūryapratimaṃ mahāntaṃ sahasraśaḥ sarvaguṇaiś ca bhinnam /
LiPur, 1, 80, 25.2 anekaiḥ sarvatobhadraiḥ sarvaratnamayais tathā //
LiPur, 1, 80, 31.1 saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ /
LiPur, 1, 80, 44.2 nandinaṃ dadṛśuḥ sarve devāḥ śakrapurogamāḥ //
LiPur, 1, 80, 45.1 taṃ dṛṣṭvā nandinaṃ sarve praṇamyāhur gaṇeśvaram /
LiPur, 1, 80, 46.1 bho bho devā mahābhāgāḥ sarve nirdhūtakalmaṣāḥ /
LiPur, 1, 80, 46.2 samprāptāḥ sarvalokeśā vaktumarhatha suvratāḥ //
LiPur, 1, 80, 51.1 mucyante paśavaḥ sarve paśupāśairbhavasya tu /
LiPur, 1, 80, 52.1 nandī śilādatanayaḥ sarvabhūtagaṇāgraṇīḥ /
LiPur, 1, 80, 54.2 tataḥ samprekṣya tān sarvāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 80, 56.2 tadāprabhṛti te devāḥ sarve pāśupatāḥ smṛtāḥ //
LiPur, 1, 80, 58.2 yayuryathāgataṃ sarve brahmaṇā saha viṣṇunā //
LiPur, 1, 80, 59.1 etadvaḥ kathitaṃ sarvaṃ pitāmahamukhācchrutam /
LiPur, 1, 81, 6.2 sarvadānottamaṃ puṇyamaśvamedhāyutādhikam //
LiPur, 1, 81, 7.1 sarvamaṅgaladaṃ puṇyaṃ sarvaśatruvināśanam /
LiPur, 1, 81, 7.1 sarvamaṅgaladaṃ puṇyaṃ sarvaśatruvināśanam /
LiPur, 1, 81, 8.1 sarvavyādhiharaṃ caiva sarvajvaravināśanam /
LiPur, 1, 81, 8.1 sarvavyādhiharaṃ caiva sarvajvaravināśanam /
LiPur, 1, 81, 19.1 sarvamāseṣu sāmānyaṃ viśeṣo'pi ca kīrtyate /
LiPur, 1, 81, 23.1 sarvamāseṣu kamalaṃ haimamekaṃ vidhīyate /
LiPur, 1, 81, 25.2 sarvagandhamayaṃ vāpi kṣaṇikaṃ parikalpayet //
LiPur, 1, 81, 26.2 sarvamāseṣu kamalaṃ haimamekamathāpi vā //
LiPur, 1, 81, 30.1 padmāśrito mahādevaḥ sarvadevapatiḥ śivaḥ /
LiPur, 1, 81, 30.2 tasmātsarvaprayatnena śrīpattraṃ na tyajedbudhaḥ //
LiPur, 1, 81, 31.2 sarvavaśyakaraṃ padmaṃ śilā sarvārthasiddhidā //
LiPur, 1, 81, 31.2 sarvavaśyakaraṃ padmaṃ śilā sarvārthasiddhidā //
LiPur, 1, 81, 32.1 kṛṣṇāgarusamudbhūtaṃ sarvapāpanikṛntanam /
LiPur, 1, 81, 33.1 sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam /
LiPur, 1, 81, 33.1 sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam /
LiPur, 1, 81, 33.2 saugandhikaṃ tathā dhūpaṃ sarvakāmārthasādhakam //
LiPur, 1, 81, 36.2 sugandhiṣu ca sarveṣu kusumeṣu nagātmajā //
LiPur, 1, 81, 38.2 saghṛtaṃ sopadaṃśaṃ ca sarvadravyasamanvitam //
LiPur, 1, 81, 41.2 kṣīrādvai sarvadevānāṃ sthityarthamamṛtaṃ dhruvam //
LiPur, 1, 81, 42.1 viṣṇunā jiṣṇunā sākṣādanne sarvaṃ pratiṣṭhitam /
LiPur, 1, 81, 44.1 sarvātmako mahādevo gandhatoye hyapāmpatiḥ /
LiPur, 1, 81, 45.2 paurṇamāsyāṃ vrataṃ kāryaṃ sarvakāmārthasiddhaye //
LiPur, 1, 81, 48.1 tal liṅgaṃ pūjitaṃ tena sarvadravyasamanvitam /
LiPur, 1, 81, 49.1 ya evaṃ sarvamāseṣu śivaliṅgamahāvratam /
LiPur, 1, 82, 1.2 vyapohanastavaṃ vakṣye sarvasiddhipradaṃ śubham /
LiPur, 1, 82, 4.1 śuddhasphaṭikasaṃkāśaḥ sarvābharaṇabhūṣitaḥ /
LiPur, 1, 82, 4.2 sarvajñaḥ sarvagaḥ śāntaḥ sarvopari susaṃsthitaḥ //
LiPur, 1, 82, 6.2 anantaḥ sarvavidyeśaḥ sarvajñaḥ sarvadaḥ prabhuḥ //
LiPur, 1, 82, 6.2 anantaḥ sarvavidyeśaḥ sarvajñaḥ sarvadaḥ prabhuḥ //
LiPur, 1, 82, 9.1 sarvagaḥ sarvadaḥ śāntaḥ sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 18.2 sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā //
LiPur, 1, 82, 20.2 māyayā yā jagatsarvaṃ brahmādyaṃ sacarācaram //
LiPur, 1, 82, 22.1 bhaktyā paramayā nityaṃ sarvadevairabhiṣṭutā /
LiPur, 1, 82, 23.1 saṃstutā jananī teṣāṃ sarvopadravanāśinī /
LiPur, 1, 82, 25.1 caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ /
LiPur, 1, 82, 26.2 jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ //
LiPur, 1, 82, 27.1 sarvagaḥ sarvadṛk śarvaḥ sarveśasadṛśaḥ prabhuḥ /
LiPur, 1, 82, 27.1 sarvagaḥ sarvadṛk śarvaḥ sarveśasadṛśaḥ prabhuḥ /
LiPur, 1, 82, 29.2 sarvadā pūjitaḥ sarvairnandī pāpaṃ vyapohatu //
LiPur, 1, 82, 32.2 saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ //
LiPur, 1, 82, 37.1 caturbhistanubhir nityaṃ sarvāsuranibarhaṇaḥ /
LiPur, 1, 82, 48.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 50.2 vyapohantu malaṃ sarvaṃ pāpaṃ caiva mayā kṛtam //
LiPur, 1, 82, 51.2 siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ //
LiPur, 1, 82, 52.1 vyapohantu malaṃ sarve siddhāḥ śivapadārcakāḥ /
LiPur, 1, 82, 58.2 ete vidyādharāḥ sarve śivadhyānaparāyaṇāḥ //
LiPur, 1, 82, 66.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 70.1 bhūtānāṃ mātaraḥ sarvā yatra yā gaṇamātaraḥ /
LiPur, 1, 82, 72.1 tathānyāḥ sarvalokeṣu divyāścāpsarasas tathā /
LiPur, 1, 82, 90.1 surabhiḥ sarvatobhadrā sarvapāpapraṇāśanī /
LiPur, 1, 82, 92.1 vedaśāstrārthatattvajñaḥ sarvakāryābhicintakaḥ /
LiPur, 1, 82, 92.2 samastaguṇasampannaḥ sarvadeveśvarātmajaḥ //
LiPur, 1, 82, 93.1 jyeṣṭhaḥ sarveśvaraḥ saumyo mahāviṣṇutanuḥ svayam /
LiPur, 1, 82, 97.1 etā vai mātaraḥ sarvāḥ sarvalokaprapūjitāḥ /
LiPur, 1, 82, 97.1 etā vai mātaraḥ sarvāḥ sarvalokaprapūjitāḥ /
LiPur, 1, 82, 99.1 sahasrabāhuḥ sarvajñaḥ sarvāyudhadharaḥ svayam /
LiPur, 1, 82, 106.1 lakṣmīḥ sarvaguṇopetā sarvalakṣaṇasaṃyutā /
LiPur, 1, 82, 106.1 lakṣmīḥ sarvaguṇopetā sarvalakṣaṇasaṃyutā /
LiPur, 1, 82, 106.2 sarvadā sarvagā devī sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 109.1 brahmāṇḍadhārakā rudrāḥ sarvalokaprapūjitāḥ /
LiPur, 1, 82, 109.2 satyāś ca mānasāḥ sarve vyapohantu bhayaṃ mama //
LiPur, 1, 82, 111.1 anena devaṃ stutvā tu cānte sarvaṃ samāpayet /
LiPur, 1, 82, 112.2 vidhūya sarvapāpāni rudraloke mahīyate //
LiPur, 1, 82, 115.1 tānsarvān śīghramāpnoti devānāṃ ca priyo bhavet /
LiPur, 1, 82, 120.1 vyapohya sarvapāpāni śivaloke mahīyate //
LiPur, 1, 83, 4.2 sarvayajñaphalaṃ prāpya sa yāti paramāṃ gatim //
LiPur, 1, 83, 12.1 sarvavelāmatikramya naktabhojanamuttamam /
LiPur, 1, 83, 14.1 dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye /
LiPur, 1, 83, 40.1 sa yāti vāyusāyujyaṃ vāyuvatsarvago bhavet /
LiPur, 1, 84, 5.1 sarvātiśayasaṃyuktaiś chatracāmarabhūṣaṇaiḥ /
LiPur, 1, 84, 13.2 tatsarvaṃ śūladānena bhindyānnārī na saṃśayaḥ //
LiPur, 1, 84, 16.2 japaṃ dānaṃ tapaḥ sarvamasvatantrā yataḥ striyaḥ //
LiPur, 1, 84, 17.1 varṣānte sarvagandhāḍhyāṃ pratimāṃ saṃnivedayet /
LiPur, 1, 84, 22.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam //
LiPur, 1, 84, 27.1 māghamāse rathaṃ kṛtvā sarvalakṣaṇalakṣitam /
LiPur, 1, 84, 33.1 sarvaratnasamāyuktaṃ pratiṣṭhāpya yathāvidhi /
LiPur, 1, 84, 39.2 sarvabījarasaiścāpi sampūrṇaṃ sarvaśobhanaiḥ //
LiPur, 1, 84, 39.2 sarvabījarasaiścāpi sampūrṇaṃ sarvaśobhanaiḥ //
LiPur, 1, 84, 45.2 bhavānyā sadṛśībhūtvā sarvakalpeṣu sāvyayā //
LiPur, 1, 84, 46.2 sarvadhātusamākīrṇaṃ vicitradhvajaśobhitam //
LiPur, 1, 84, 52.1 sarvadhānyasamāyuktaṃ sarvabījarasādibhiḥ /
LiPur, 1, 84, 52.1 sarvadhānyasamāyuktaṃ sarvabījarasādibhiḥ /
LiPur, 1, 84, 52.2 sarvadhātusamāyuktaṃ sarvaratnopaśobhitam //
LiPur, 1, 84, 52.2 sarvadhātusamāyuktaṃ sarvaratnopaśobhitam //
LiPur, 1, 84, 63.2 pūjayetsarvadevāṃś ca yathāvibhavavistaram //
LiPur, 1, 84, 66.2 sarvābharaṇasampūrṇāṃ sarvalakṣaṇalakṣitām //
LiPur, 1, 84, 66.2 sarvābharaṇasampūrṇāṃ sarvalakṣaṇalakṣitām //
LiPur, 1, 84, 67.2 devaṃ ca kṛtvā deveśaṃ sarvalakṣaṇasaṃyutam //
LiPur, 1, 84, 68.2 nārāyaṇaṃ ca dātāraṃ sarvābharaṇabhūṣitam //
LiPur, 1, 85, 1.2 sarvavrateṣu sampūjya devadevamumāpatim /
LiPur, 1, 85, 5.2 bhagavandevadeveśa sarvalokamaheśvara /
LiPur, 1, 85, 8.1 sarvaṃ prakṛtimāpannaṃ tvayā pralayameṣyati /
LiPur, 1, 85, 25.2 mantrasya viniyogaṃ ca kṛtvā sarvamanuṣṭhitāḥ //
LiPur, 1, 85, 26.2 varṇānvarṇavibhāgāṃś ca sarvadharmāṃś ca śobhanān //
LiPur, 1, 85, 28.1 tiṣṭhanti śāśvatā dharmā devāḥ sarvamidaṃ jagat /
LiPur, 1, 85, 31.2 tadbījaṃ sarvavidyānāṃ mantramādyaṃ suśobhanam //
LiPur, 1, 85, 32.2 vedaḥ sa triguṇātītaḥ sarvajñaḥ sarvakṛtprabhuḥ //
LiPur, 1, 85, 33.1 omityekākṣaraṃ mantraṃ sthitaḥ sarvagataḥ śivaḥ /
LiPur, 1, 85, 37.2 tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam //
LiPur, 1, 85, 43.1 ātmānaṃ praṇavaṃ viddhi sarvavyāpinamavyayam /
LiPur, 1, 85, 43.2 śaktistvameva deveśi sarvadevanamaskṛte //
LiPur, 1, 85, 53.2 nyāsamasya pravakṣyāmi sarvasiddhikaraṃ śubham //
LiPur, 1, 85, 54.1 sarvapāpaharaṃ caiva trividho nyāsa ucyate /
LiPur, 1, 85, 60.2 saśiraskaṃ tato dehaṃ sarvamantreṇa saṃspṛśet //
LiPur, 1, 85, 61.1 sa dehanyāsa ityuktaḥ sarveṣāṃ sama eva sa /
LiPur, 1, 85, 64.2 oṅkāraṃ saṃpuṭīkṛtya sarvāṅgeṣu ca vinyaset //
LiPur, 1, 85, 68.1 aṅgulīnāṃ ca sarveṣāṃ tathā cādyantaparvasu /
LiPur, 1, 85, 80.1 evaṃ nyāsamimaṃ proktaṃ sarvapāpaharaṃ śubham /
LiPur, 1, 85, 80.2 sarvasiddhikaraṃ puṇyaṃ sarvarakṣākaraṃ śivam //
LiPur, 1, 85, 80.2 sarvasiddhikaraṃ puṇyaṃ sarvarakṣākaraṃ śivam //
LiPur, 1, 85, 105.1 prāṇāyāmādbhavetkṣipraṃ sarvapāpaparikṣayaḥ /
LiPur, 1, 85, 107.2 puṇyāśrameṣu sarveṣu japaḥ koṭiguṇo bhavet //
LiPur, 1, 85, 116.2 śṛṇuṣva sarvayajñebhyo japayajño viśiṣyate //
LiPur, 1, 85, 118.1 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm /
LiPur, 1, 85, 124.2 yakṣarakṣaḥpiśācāś ca grahāḥ sarve ca bhīṣaṇāḥ /
LiPur, 1, 85, 165.2 sarvadevamayo devi sarvaśaktimayo hi saḥ //
LiPur, 1, 85, 165.2 sarvadevamayo devi sarvaśaktimayo hi saḥ //
LiPur, 1, 85, 168.1 samakṣaṃ yadi tatsarvaṃ kartavyaṃ gurvanujñayā /
LiPur, 1, 85, 176.2 gurorviruddhaṃ yadvākyaṃ na vadetsarvayatnataḥ //
LiPur, 1, 85, 194.1 audaryairvyādhibhiḥ sarvairmāsenaikena mucyate /
LiPur, 1, 85, 200.2 aihikāṃ labhate medhāṃ sarvaśāstradharāṃ śubhām //
LiPur, 1, 85, 205.1 sarvānkāmānavāpnoti puruṣo nātra saṃśayaḥ /
LiPur, 1, 85, 211.1 prāyaścittaṃ pravakṣyāmi sarvapāpaviśuddhaye /
LiPur, 1, 85, 212.2 pāpaśuddhirna cetpuṃsaḥ kriyāḥ sarvāścaniṣphalāḥ //
LiPur, 1, 85, 215.1 sarvatīrthaphalaṃ tacca sarvapāpaharaṃ śubham /
LiPur, 1, 85, 215.1 sarvatīrthaphalaṃ tacca sarvapāpaharaṃ śubham /
LiPur, 1, 85, 228.2 sarvasaṃpatsamṛddhyarthaṃ japedayutamātmavān //
LiPur, 1, 85, 230.1 iti te sarvamākhyātaṃ pañcākṣaravidhikramam /
LiPur, 1, 86, 2.2 vistārātsarvayatnena viraktānāṃ mahātmanām //
LiPur, 1, 86, 5.2 astuvaṃś ca tataḥ sarve nīlakaṇṭhamumāpatim //
LiPur, 1, 86, 6.2 ataḥ pratiṣṭhitaṃ sarvaṃ tvayā deva vṛṣadhvaja //
LiPur, 1, 86, 9.2 tasmātsarvaprayatnena saṃhareta sudāruṇam //
LiPur, 1, 86, 11.2 tadvaśādeva sarveṣāṃ dharmādharmau na saṃśayaḥ //
LiPur, 1, 86, 13.2 saṃtyajetsarvayatnena viraktaḥ so'bhidhīyate //
LiPur, 1, 86, 15.1 nanu svabhāvaḥ sarveṣāṃ kāmo dṛṣṭo na cānyathā /
LiPur, 1, 86, 16.2 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām //
LiPur, 1, 86, 33.2 ādau madhye tathā cānte sarvalokeṣu sarvadā //
LiPur, 1, 86, 48.1 tasmātsarvaprayatnena caretpāśupatavratam /
LiPur, 1, 86, 52.1 sāmavedastathātharvo vedaḥ sarvārthasādhakaḥ /
LiPur, 1, 86, 59.2 ahameva jagatsarvaṃ mayyeva sakalaṃ jagat //
LiPur, 1, 86, 61.1 sarvamātmani saṃpaśyetsaccāsacca samāhitaḥ /
LiPur, 1, 86, 61.2 sarvaṃ hyātmani saṃpaśyan na bāhye kurute manaḥ //
LiPur, 1, 86, 73.1 tatsarvamaham eveti veditavyaṃ vijānatā /
LiPur, 1, 86, 85.2 hṛdyākāśe ya etasminsarvasminnantare paraḥ //
LiPur, 1, 86, 88.1 eka eva hi sarvajñaḥ sarveśastveka eva saḥ /
LiPur, 1, 86, 88.2 eṣa sarvādhipo devastvantaryāmī mahādyutiḥ //
LiPur, 1, 86, 89.1 upāsyamānaḥ sarvasya sarvasaukhyaḥ sanātanaḥ /
LiPur, 1, 86, 89.1 upāsyamānaḥ sarvasya sarvasaukhyaḥ sanātanaḥ /
LiPur, 1, 86, 89.2 upāsyati na caiveha sarvasaukhyaṃ dvijottamāḥ //
LiPur, 1, 86, 91.1 asyaivānnamidaṃ sarvaṃ na so'nnaṃ bhavati svayam /
LiPur, 1, 86, 95.1 so'ham evaṃ jagatsarvaṃ mayyeva sakalaṃ sthitam /
LiPur, 1, 86, 100.2 ajñānamitaratsarvaṃ nātra kāryā vicāraṇā //
LiPur, 1, 86, 117.1 jñānātparataraṃ nāsti sarvapāpavināśanam /
LiPur, 1, 86, 117.2 abhyasecca sadā jñānaṃ sarvasaṃgavivarjitaḥ //
LiPur, 1, 86, 118.1 jñāninaḥ sarvapāpāni jīryante nātra saṃśayaḥ /
LiPur, 1, 86, 123.2 ahiṃsakaḥ satyavādī asteyī sarvayatnataḥ //
LiPur, 1, 86, 131.2 kāṭhinyaṃ yattanau sarvaṃ pārthivaṃ parigīyate //
LiPur, 1, 86, 141.2 tadājñayā tataṃ sarvaṃ tasmādvai cintayeddvijāḥ //
LiPur, 1, 86, 142.1 tenaivādhiṣṭhitaṃ tasmādetatsarvaṃ dvijottamāḥ /
LiPur, 1, 86, 142.2 sarvarūpamayaḥ śarva iti matvā smaredbhavam //
LiPur, 1, 86, 148.1 sarvadvandvasaho dhīraḥ sarvabhūtahite rataḥ /
LiPur, 1, 86, 148.1 sarvadvandvasaho dhīraḥ sarvabhūtahite rataḥ /
LiPur, 1, 87, 10.2 saptaviṃśatprakāreṇa sarvaṃ vyāpyānayā śivaḥ //
LiPur, 1, 87, 20.2 saptadvīpeṣu sarveṣu parvateṣu vaneṣu ca //
LiPur, 1, 87, 21.1 samudreṣu ca sarveṣu vāyuskandheṣu sarvataḥ /
LiPur, 1, 87, 22.1 sarve bhavāṃśajā nūnaṃ gatistveṣāṃ sa eva vai /
LiPur, 1, 87, 22.2 sarvo rudro namastasmai puruṣāya mahātmane //
LiPur, 1, 87, 24.2 yadāvalokya tān sarvānprasādādanayāṃbikā //
LiPur, 1, 88, 1.4 tatsarvaṃ vistarātsūta vaktumarhasi sāṃpratam //
LiPur, 1, 88, 6.1 śaktayaś ca tathā sarvā guṇāṣṭakasamanvitāḥ /
LiPur, 1, 88, 8.2 tatsarvaṃ kramayogena hyucyamānaṃ nibodhata //
LiPur, 1, 88, 13.2 tathā sarvamayaṃ caiva ātmasthā khyātireva ca //
LiPur, 1, 88, 15.2 trailokye sarvabhūteṣu yathāsya niyamaḥ smṛtaḥ //
LiPur, 1, 88, 16.2 trailokye sarvabhūtānāṃ duṣprāpyaṃ samudāhṛtam //
LiPur, 1, 88, 18.1 śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam /
LiPur, 1, 88, 18.2 trailokye sarvabhūtānāṃ mahimnā caiva vanditam //
LiPur, 1, 88, 19.2 trailokye sarvabhūteṣu yatheṣṭagamanaṃ smṛtam //
LiPur, 1, 88, 20.2 trailokye sarvabhūtānāṃ sukhaduḥkhaṃ pravartate //
LiPur, 1, 88, 39.2 aliṅginaṃ nirguṇaṃ cetanaṃ ca nityaṃ sadā sarvagaṃ sarvasāram //
LiPur, 1, 88, 39.2 aliṅginaṃ nirguṇaṃ cetanaṃ ca nityaṃ sadā sarvagaṃ sarvasāram //
LiPur, 1, 88, 41.2 sa veda sarvaṃ na ca sarvavedyaṃ tamāhuragryaṃ puruṣaṃ mahāntam //
LiPur, 1, 88, 41.2 sa veda sarvaṃ na ca sarvavedyaṃ tamāhuragryaṃ puruṣaṃ mahāntam //
LiPur, 1, 88, 42.1 acetanāṃ sarvagatāṃ sūkṣmāṃ prasavadharmiṇīm /
LiPur, 1, 88, 42.2 prakṛtiṃ sarvabhūtānāṃ yuktāḥ paśyanti yoginaḥ //
LiPur, 1, 88, 43.2 sarvataḥ śrutimal loke sarvamāvṛtya tiṣṭhati //
LiPur, 1, 88, 44.2 puruṣaṃ sarvabhūtānāṃ taṃ vidvānna vimuhyati //
LiPur, 1, 88, 45.2 sarvātmānaṃ paraṃ brahma tadvai dhyātā na muhyati //
LiPur, 1, 88, 46.1 pavano hi yathā grāhyo vicaransarvamūrtiṣu /
LiPur, 1, 88, 57.2 veṣṭitaḥ sarvagātraiś ca aparyāptapraveśanaḥ //
LiPur, 1, 88, 62.1 ekenaiva tu gantavyaṃ sarvamutsṛjya vai janam /
LiPur, 1, 88, 78.2 hṛdisthaṃ sarvabhūtānāmupāsīta maheśvaram //
LiPur, 1, 88, 89.1 sarvasya jagataścaiva prabhuḥ prīṇātu śāśvataḥ /
LiPur, 1, 88, 90.2 ityevaṃ kathitaṃ sarvaṃ guṇaprāptiviśeṣataḥ //
LiPur, 1, 89, 2.1 brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai /
LiPur, 1, 89, 2.2 saṃkṣepātsarvavedārthaṃ saṃcayaṃ brahmavādinām //
LiPur, 1, 89, 12.1 vahnau vidhūme 'tyaṅgāre sarvasminbhuktavajjane /
LiPur, 1, 89, 21.2 sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm //
LiPur, 1, 89, 23.1 yogināṃ caiva sarveṣāṃ śreṣṭhaṃ cāndrāyaṇaṃ bhavet /
LiPur, 1, 89, 27.1 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt /
LiPur, 1, 89, 31.2 sarvāṃllokān vinirjitya brahmalokaṃ vrajanti te //
LiPur, 1, 89, 32.2 sarvalokopakārārthaṃ śṛṇudhvaṃ pravadāmi vaḥ //
LiPur, 1, 89, 33.2 abhyutthānādikaṃ sarvaṃ praṇāmaṃ caiva kārayet //
LiPur, 1, 89, 35.1 jyeṣṭhānye 'pi ca te sarve vandanīyā vijānatā /
LiPur, 1, 89, 36.2 viṣagrahaviḍambādīn varjayet sarvayatnataḥ //
LiPur, 1, 89, 38.1 varjayetsarvayatnena gurūṇāmapi saṃnidhau /
LiPur, 1, 89, 39.1 na vadetsarvayatnena aniṣṭaṃ na smaretsadā /
LiPur, 1, 89, 41.1 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ /
LiPur, 1, 89, 43.2 upapātakinaḥ sarve tadardhenaiva suvratāḥ //
LiPur, 1, 89, 50.2 adbhiḥ samācaretsarvaṃ varjayetkaluṣodakam //
LiPur, 1, 89, 52.2 vastraśaucānvitaḥ kuryātsarvakāryāṇi vai dvijāḥ //
LiPur, 1, 89, 53.1 namaskārādikaṃ sarvaṃ guruśuśrūṣaṇādikam /
LiPur, 1, 89, 55.1 varjayetsarvayatnena vāso 'nyair vidhṛtaṃ dvijāḥ /
LiPur, 1, 89, 57.1 valkalānāṃ tu sarveṣāṃ chatracāmarayorapi /
LiPur, 1, 89, 60.2 rasānāmiha sarveṣāṃ śuddhirutplavanaṃ smṛtam //
LiPur, 1, 89, 80.2 tatastvadhītaśākhānāṃ caturbhiḥ sarvadehinām //
LiPur, 1, 89, 100.1 tasmātsarvaprayatnena na saṃbhāṣyā rajasvalā /
LiPur, 1, 89, 106.1 varjayetsarvayatnena namaskāraṃ rajasvalā /
LiPur, 1, 89, 107.1 saṃtyāgaṃ caiva vastrāṇāṃ varjayetsarvayatnataḥ /
LiPur, 1, 89, 114.2 aṣṭamyāṃ sarvasampannaṃ tanayaṃ samprasūyate //
LiPur, 1, 89, 116.2 trayodaśyāṃ jaḍāṃ nārīṃ sarvasaṃkarakāriṇīm //
LiPur, 1, 89, 117.1 janayatyaṅganā yasmānna gacchetsarvayatnataḥ /
LiPur, 1, 89, 121.1 sarveṣāmeva bhūtānāṃ sadācāraḥ prakīrtitaḥ /
LiPur, 1, 90, 16.1 ahiṃsā sarvabhūtānāṃ karmaṇā manasā girā /
LiPur, 1, 91, 41.1 nigṛhya manasā sarvaṃ śuklaṃ dhyānam anusmaret /
LiPur, 1, 91, 55.2 bhuvanāṅgaṃ ca tatsarvaṃ brāhmaṃ tatpadamucyate //
LiPur, 1, 91, 65.2 ātmānaṃ vidyate yastu sa sarvaṃ vindate dvijāḥ //
LiPur, 1, 91, 68.1 sarvadevamayo bhūtvā abhūtaḥ sa tu jāyate /
LiPur, 1, 91, 70.1 yatra rudranamaskāraḥ sarvakarmaphalo dhruvaḥ /
LiPur, 1, 92, 8.2 tasmātsarvaṃ parityajya caret pāśupataṃ vratam //
LiPur, 1, 92, 35.3 kṣetrasya ca guṇānsarvānpunarme vaktumarhasi //
LiPur, 1, 92, 38.3 sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā //
LiPur, 1, 92, 55.1 avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ /
LiPur, 1, 92, 57.1 kubero'tra mama kṣetre mayi sarvārpitakriyaḥ /
LiPur, 1, 92, 61.2 upāsate mahātmānaḥ sarve māmiha suvrate //
LiPur, 1, 92, 64.2 vratinaś ca nirārambhāḥ sarve te mayi bhāvitāḥ //
LiPur, 1, 92, 71.2 sarvairdevairahaṃ devi asmindeśe prasāditaḥ //
LiPur, 1, 92, 91.1 madhyameśvaramityevaṃ khyātaḥ sarvasurāsuraiḥ /
LiPur, 1, 92, 93.2 nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam //
LiPur, 1, 92, 94.1 dṛṣṭvainaṃ niyataḥ sadyo mucyate sarvakilbiṣaiḥ /
LiPur, 1, 92, 97.1 dṛṣṭvainamapi deveśaṃ sarvānkāmānavāpnuyāt /
LiPur, 1, 92, 98.1 paśya puṇyāni liṅgāni sarvakāmapradāni tu /
LiPur, 1, 92, 108.3 evam uktvā mahādevo diśaḥ sarvā vyalokayat //
LiPur, 1, 92, 109.2 akasmādabhavatsarvaḥ sa deśojjvalito yathā //
LiPur, 1, 92, 117.1 viviśurhṛdayaṃ sarve dagdhasaṃsārabījinaḥ /
LiPur, 1, 92, 118.1 sarvapāpaharaṃ divyaṃ purā caiva prakāśitam /
LiPur, 1, 92, 119.1 taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā /
LiPur, 1, 92, 125.1 sarvaparvasu puṇyeṣu viṣuveṣvayaneṣu ca /
LiPur, 1, 92, 125.2 pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm //
LiPur, 1, 92, 130.1 saṃdhyā ca ṛtavaścaiva sarvā nadyaḥ sarāṃsi ca /
LiPur, 1, 92, 131.1 bhāgīrathīṃ sameṣyanti sarvaparvasu suvrate /
LiPur, 1, 92, 132.2 bhavanti hi sureśāni sarvaparvasu parvasu //
LiPur, 1, 92, 139.1 tāni sarvāṇyaśeṣāṇi vārāṇasyāṃ viśanti mām /
LiPur, 1, 92, 139.2 sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam //
LiPur, 1, 92, 141.1 sarvayajñaphalaistulyamiṣṭaiḥ śatasahasraśaḥ /
LiPur, 1, 92, 142.1 sarvāyatanamukhyāni divi bhūmau giriṣv api /
LiPur, 1, 92, 144.1 ityuktvā bhagavān rudraḥ sarvalokamaheśvaraḥ /
LiPur, 1, 92, 146.2 sarvagatvācca sarvatvāt sarvātmā sadasanmayaḥ //
LiPur, 1, 92, 147.2 kṣetrāṇi darśayāmāsa sarvabhūtapatirbhavaḥ //
LiPur, 1, 92, 157.2 sevitaṃ devi paśyādya sarvasmādadhikaṃ śubham //
LiPur, 1, 92, 162.2 devaiḥ sarvaistu śakrādyaiḥ sthāpitāni varānane //
LiPur, 1, 92, 172.1 viśodhya sarvadravyaistu vāribhir abhiṣiñcati /
LiPur, 1, 92, 174.2 anulepanaṃ tu tat sarvaṃ pañcaviṃśatpalena vai //
LiPur, 1, 92, 182.2 sa evaṃ sarvatīrtheṣu sarvayajñeṣu yatphalam //
LiPur, 1, 92, 182.2 sa evaṃ sarvatīrtheṣu sarvayajñeṣu yatphalam //
LiPur, 1, 92, 188.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamādarāt //
LiPur, 1, 92, 189.2 sarvakṣetreṣu yatpuṇyaṃ tatsarvaṃ sahasā labhet //
LiPur, 1, 92, 189.2 sarvakṣetreṣu yatpuṇyaṃ tatsarvaṃ sahasā labhet //
LiPur, 1, 92, 190.1 śrāvayedvā dvijānsarvān kṛtaśaucān jitendriyān /
LiPur, 1, 92, 190.2 sa eva sarvayajñasya phalaṃ prāpnoti mānavaḥ //
LiPur, 1, 93, 10.1 tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve /
LiPur, 1, 93, 13.2 nanṛturmunayaḥ sarve mumudurgaṇapuṅgavāḥ //
LiPur, 1, 93, 18.2 brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ //
LiPur, 1, 94, 2.2 etatsarvaṃ viśeṣeṇa sūta vaktumihārhasi //
LiPur, 1, 94, 7.1 sarve vijñāpayāmāsurdharaṇībandhanaṃ hareḥ /
LiPur, 1, 94, 13.2 tvayā kṛtaṃ sarvamidaṃ prasīda sureśa lokeśa varāha viṣṇo //
LiPur, 1, 94, 15.2 dharādharaiḥ sarvajanaiḥ samudraiḥ surāsuraiḥ sevitacandravaktra //
LiPur, 1, 95, 3.2 sarvajñaṃ sarvagaṃ viṣṇuṃ sarvadevabhavodbhavam //
LiPur, 1, 95, 6.2 na māṃ jānāsi durbuddhe sarvadaityāmareśvaram //
LiPur, 1, 95, 10.2 namo nārāyaṇāyeti sarvadaityakumārakān //
LiPur, 1, 95, 20.1 tatastairgataiḥ saiṣa devo nṛsiṃhaḥ sahasrākṛtiḥ sarvapāt sarvabāhuḥ /
LiPur, 1, 95, 20.2 sahasrekṣaṇaḥ somasūryāgninetrastadā saṃsthitaḥ sarvamāvṛtya māyī //
LiPur, 1, 95, 26.2 na dṛṣṭaṃ yattvadanyaṃ hi bhavān sarvaṃ carācaram //
LiPur, 1, 95, 28.1 bhavāneva jagatsarvaṃ pralāpena kimīśvara /
LiPur, 1, 95, 31.1 śrāvayedvā dvijānsarvān viṣṇuloke mahīyate /
LiPur, 1, 95, 32.1 samprāpya tuṣṭuvuḥ sarvaṃ vijñāpya mṛgarūpiṇaḥ /
LiPur, 1, 95, 36.1 ugro'si sarvabhūtānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 95, 38.2 śarvāya sarvarūpāya puruṣāya namonamaḥ //
LiPur, 1, 95, 52.2 sarvaviṣṇurnṛsiṃhasya rūpamāsthāya viśvakṛt //
LiPur, 1, 95, 55.1 ugro'si sarvaduṣṭānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 96, 2.1 kiṃ kiṃ dhairyaṃ kṛtaṃ tena brūhi sarvam aśeṣataḥ /
LiPur, 1, 96, 21.1 tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ /
LiPur, 1, 96, 28.2 ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ //
LiPur, 1, 96, 32.2 ahaṃ niyantā sarvasya matparaṃ nāsti daivatam //
LiPur, 1, 96, 59.1 itthaṃ sarvaṃ samālokya saṃharātmānam ātmanā /
LiPur, 1, 96, 64.1 tadā tejāṃsi sarvāṇi tasmin līnāni śāṅkare /
LiPur, 1, 96, 66.1 paśyatāṃ sarvadevānāṃ jayaśabdādimaṅgalaiḥ /
LiPur, 1, 96, 75.1 anuyānti surāḥ sarve namovākyena tuṣṭuvuḥ /
LiPur, 1, 96, 87.2 varadāyāvatārāya sarvakāraṇahetave //
LiPur, 1, 96, 98.1 tadvaktraśeṣamātrāntaṃ kṛtvā sarvasya vigraham /
LiPur, 1, 96, 99.2 atha brahmādayaḥ sarve vīrabhadra tvayā dṛśā /
LiPur, 1, 96, 103.1 upasargeṣu sarveṣu trāyasvāsmān gaṇādhipa /
LiPur, 1, 96, 107.2 bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā //
LiPur, 1, 96, 108.2 surāsurāḥ samprasūtās tvattaḥ sarve maheśvara //
LiPur, 1, 96, 114.2 apaśyan sarvabhūtānāṃ tatraivāntaradhīyata //
LiPur, 1, 96, 116.2 vismayotphullanayanā jagmuḥ sarve yathāgatam //
LiPur, 1, 96, 117.2 paṭhitvā śṛṇute caiva sarvaduḥkhavināśanam //
LiPur, 1, 96, 118.2 sarvavighnapraśamanaṃ sarvavyādhivināśanam //
LiPur, 1, 96, 118.2 sarvavighnapraśamanaṃ sarvavyādhivināśanam //
LiPur, 1, 96, 119.2 aricakrapraśamanaṃ sarvādhipravināśanam //
LiPur, 1, 96, 120.1 tato duḥsvapnaśamanaṃ sarvabhūtanivāraṇam /
LiPur, 1, 96, 124.2 śivotsaveṣu sarveṣu caturdaśyaṣṭamīṣu ca //
LiPur, 1, 96, 127.2 yaḥ paṭhecchṛṇuyādvāpi stavaṃ sarvamanuttamam //
LiPur, 1, 97, 4.1 nirjitāḥ samare sarve brahmā ca bhagavānajaḥ /
LiPur, 1, 97, 7.2 sarve jitā mayā yuddhe śaṅkaro hyajito raṇe //
LiPur, 1, 97, 8.1 taṃ jitvā sarvamīśānaṃ gaṇapair nandinā kṣaṇāt /
LiPur, 1, 97, 9.2 jalandharavacaḥ śrutvā sarve te dānavādhamāḥ //
LiPur, 1, 97, 14.1 madbāṇairbhinnasarvāṅgo martumabhyudyate mudā /
LiPur, 1, 97, 21.1 hantuṃ carācaraṃ sarvaṃ samartho'haṃ savāsavam /
LiPur, 1, 98, 2.3 sarveṣāmeva bhūtānāṃ vināśakaraṇo mahān //
LiPur, 1, 98, 8.2 dānavaiḥ pīḍitāḥ sarve vayaṃ śaraṇamāgatāḥ //
LiPur, 1, 98, 13.1 avadhyā varalābhātte sarve vārijalocana /
LiPur, 1, 98, 17.3 bhobho devā mahādevaṃ sarvair devaiḥ sanātanaiḥ //
LiPur, 1, 98, 18.1 samprāpya sāṃprataṃ sarvaṃ kariṣyāmi divaukasām /
LiPur, 1, 98, 19.2 sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatān surān //
LiPur, 1, 98, 28.1 arthitavyaḥ sadācāraḥ sarvaśaṃbhurmaheśvaraḥ /
LiPur, 1, 98, 30.1 sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ /
LiPur, 1, 98, 34.1 sarvapraṇayasaṃvādī vṛṣāṅko vṛṣavāhanaḥ /
LiPur, 1, 98, 45.1 tridhāmā saubhagaḥ śarvaḥ sarvajñaḥ sarvagocaraḥ /
LiPur, 1, 98, 50.1 durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ /
LiPur, 1, 98, 59.1 kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ /
LiPur, 1, 98, 62.2 sarvakarmācalastvaṣṭā maṅgalyo maṅgalāvṛtaḥ //
LiPur, 1, 98, 64.1 saṃvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ /
LiPur, 1, 98, 65.2 vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ //
LiPur, 1, 98, 67.2 atīndriyo mahāmāyaḥ sarvāvāsaścatuṣpathaḥ //
LiPur, 1, 98, 69.2 anirdeśyavapuḥ śrīmān sarvahāryamito gatiḥ //
LiPur, 1, 98, 79.2 maghavānkauśiko gomān viśrāmaḥ sarvaśāsanaḥ //
LiPur, 1, 98, 112.2 bahurūpo mahārūpaḥ sarvarūpaś carācaraḥ //
LiPur, 1, 98, 113.2 sahasramūrdhā devendraḥ sarvaśastraprabhañjanaḥ //
LiPur, 1, 98, 115.1 sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt /
LiPur, 1, 98, 119.1 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ /
LiPur, 1, 98, 120.1 vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ /
LiPur, 1, 98, 124.1 daṃbho 'dambho mahādaṃbhaḥ sarvabhūtamaheśvaraḥ /
LiPur, 1, 98, 131.2 anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṃ varaḥ //
LiPur, 1, 98, 136.2 kailāsaśikharāvāsī sarvāvāsī satāṃ gatiḥ //
LiPur, 1, 98, 140.1 darpahā darpito dṛptaḥ sarvartuparivartakaḥ /
LiPur, 1, 98, 144.2 aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ //
LiPur, 1, 98, 144.2 aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ //
LiPur, 1, 98, 151.1 amṛtyuḥ sarvadṛk siṃhas tejorāśir mahāmaṇiḥ /
LiPur, 1, 98, 152.1 vedyo vedārthavidgoptā sarvācāro munīśvaraḥ /
LiPur, 1, 98, 153.1 sureśaḥ śaraṇaṃ sarvaḥ śabdabrahma satāṃ gatiḥ /
LiPur, 1, 98, 159.1 raso rasajñaḥ sarvajñaḥ sarvasattvāvalaṃbanaḥ /
LiPur, 1, 98, 162.1 jñātvā svanetramuddhṛtya sarvasattvāvalambanam /
LiPur, 1, 98, 171.1 yadrūpaṃ bhavatā dṛṣṭaṃ sarvalokabhayaṃkaram /
LiPur, 1, 100, 1.3 sarvāndadhīcavacanātkathaṃ bheje maheśvaraḥ //
LiPur, 1, 100, 2.3 dadāha bhagavān rudraḥ sarvān munigaṇān api //
LiPur, 1, 100, 5.2 gaṇeśvarāś ca te sarve vividhāyudhapāṇayaḥ //
LiPur, 1, 100, 15.1 gṛhītvā gaṇapāḥ sarvān gaṅgāsrotasi cikṣipuḥ /
LiPur, 1, 100, 22.2 anyāṃś ca devān devo'sau sarvānyuddhāya saṃsthitān //
LiPur, 1, 100, 26.2 tānsarvānapi devo'sau nārāyaṇasamaprabhān //
LiPur, 1, 100, 41.1 prasīda kṣamyatāṃ sarvaṃ romajaiḥ saha suvrata /
LiPur, 1, 100, 43.1 sagaṇaḥ sarvadaḥ śarvaḥ sarvalokamaheśvaraḥ /
LiPur, 1, 100, 43.1 sagaṇaḥ sarvadaḥ śarvaḥ sarvalokamaheśvaraḥ /
LiPur, 1, 100, 49.2 devāś ca sarve deveśaṃ tuṣṭuvuḥ parameśvaram //
LiPur, 1, 100, 50.2 brahmā ca munayaḥ sarve pṛthakpṛthagajodbhavam //
LiPur, 1, 101, 3.1 jātakarmādikāḥ sarvāścakāra ca girīśvaraḥ /
LiPur, 1, 101, 4.2 anyā ca devī hyanujā sarvaloke namaskṛtā //
LiPur, 1, 101, 5.1 ṛṣayaś ca tadā sarve sarvalokamaheśvarīm /
LiPur, 1, 101, 5.1 ṛṣayaś ca tadā sarve sarvalokamaheśvarīm /
LiPur, 1, 101, 7.2 vaśīkṛto mahādevaḥ sarvabhūtapatirbhavaḥ //
LiPur, 1, 101, 14.2 pitāmahājjagatsarvamavāpa ditinandanaḥ //
LiPur, 1, 101, 15.2 vārayāmāsa tair devān sarvalokeṣu māyayā //
LiPur, 1, 101, 26.1 umā haimavatī jajñe sarvalokanamaskṛtā /
LiPur, 1, 101, 29.2 senāpatiḥ kumārākhyaḥ sarvalokanamaskṛtaḥ //
LiPur, 1, 101, 43.1 amūrto'pi dhruvaṃ bhadre kāryaṃ sarvaṃ patistava /
LiPur, 1, 101, 44.2 śāpādbhṛgormahātejāḥ sarvalokahitāya vai //
LiPur, 1, 102, 5.1 tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ mā vināśaya /
LiPur, 1, 102, 5.2 tvaṃ hi saṃdhārayellokān imān sarvān svatejasā //
LiPur, 1, 102, 6.1 sarvadeveśvaraḥ śrīmānsarvalokapatirbhavaḥ /
LiPur, 1, 102, 6.1 sarvadeveśvaraḥ śrīmānsarvalokapatirbhavaḥ /
LiPur, 1, 102, 13.1 krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ /
LiPur, 1, 102, 17.1 svayaṃvaraṃ tadā devyāḥ sarvalokeṣvaghoṣayat /
LiPur, 1, 102, 21.1 nāgāś ca parvatāḥ sarve yajñāḥ sūryādayo grahāḥ /
LiPur, 1, 102, 23.2 vimānaṃ sarvatobhadraṃ sarvaratnair alaṃkṛtam //
LiPur, 1, 102, 24.1 apsarobhiḥ pranṛttābhiḥ sarvābharaṇabhūṣitaiḥ /
LiPur, 1, 102, 35.2 mudgaraṃ stambhitāḥ sarve devenāśu divaukasaḥ //
LiPur, 1, 102, 42.1 buddhistvaṃ sarvalokānām ahaṅkāras tvam īśvaraḥ /
LiPur, 1, 102, 48.1 mūḍhāstha devatāḥ sarvā naiva budhyata śaṅkaram /
LiPur, 1, 102, 48.2 devadevam ihāyāntaṃ sarvadevanamaskṛtam //
LiPur, 1, 102, 49.2 sanārāyaṇakāḥ sarve munibhiḥ śaṅkaraṃ prabhum //
LiPur, 1, 102, 51.2 praṇemur manasā sarve sanārāyaṇakāḥ prabhum //
LiPur, 1, 102, 53.1 tata evaṃ prasanne tu sarvadevanivāraṇam /
LiPur, 1, 102, 55.2 tebhyaś ca paramaṃ cakṣuḥ sarvadṛṣṭau ca śaktimat //
LiPur, 1, 102, 60.1 mumuhurgaṇapāḥ sarve mumodāṃbā ca pārvatī /
LiPur, 1, 102, 62.2 sarve sabrahmakā devāḥ sayakṣoragarākṣasāḥ //
LiPur, 1, 103, 8.1 udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ /
LiPur, 1, 103, 11.1 yāś ca sarveṣu dvīpeṣu devalokeṣu nimnagāḥ /
LiPur, 1, 103, 11.2 tāś ca strīvigrahāḥ sarvāḥ saṃjagmurhṛṣṭamānasāḥ //
LiPur, 1, 103, 12.1 gaṇapāś ca mahābhāgāḥ sarvalokanamaskṛtāḥ /
LiPur, 1, 103, 17.1 viṣṭambho 'ṣṭābhir eveha gaṇapaḥ sarvasattamaḥ /
LiPur, 1, 103, 24.2 tatrājagmus tathā devāste sarve śaṅkaraṃ bhavam //
LiPur, 1, 103, 32.1 sarve sahasrahastāś ca jaṭāmukuṭadhāriṇaḥ /
LiPur, 1, 103, 34.2 pātālacāriṇaścaiva sarvalokanivāsinaḥ //
LiPur, 1, 103, 46.1 devāś ca munayaḥ sarve devadevaś ca śaṅkaraḥ /
LiPur, 1, 103, 49.2 atha sarve muniśreṣṭhāḥ sarvavedārthapāragāḥ //
LiPur, 1, 103, 49.2 atha sarve muniśreṣṭhāḥ sarvavedārthapāragāḥ //
LiPur, 1, 103, 58.1 kartāsmi vacanaṃ sarvaṃ devadeva pitāmaha /
LiPur, 1, 103, 62.1 muktvā hastasamāyogaṃ sahitaiḥ sarvadaivataiḥ /
LiPur, 1, 103, 62.2 suraiś ca mānavaiḥ sarvaiḥ prahṛṣṭenāntarātmanā //
LiPur, 1, 103, 65.1 bhṛgvādyamunayaḥ sarve cākṣataistilataṇḍulaiḥ /
LiPur, 1, 103, 66.2 tayā samāgato rudraḥ sarvalokahitāya vai //
LiPur, 1, 103, 70.1 kīrtanīyamidaṃ sarvaṃ bhavodvāhamanuttamam /
LiPur, 1, 103, 71.1 sagaṇo nandinā sārdhaṃ sarvadevagaṇairvṛtaḥ /
LiPur, 1, 103, 80.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam //
LiPur, 1, 103, 81.1 yathāśrutaṃ mayā sarvaṃ prasādādvaḥ suśobhanam //
LiPur, 1, 104, 19.1 sarveṣām eva bhūtānāṃ hṛdi niḥsvanakāriṇe /
LiPur, 1, 104, 24.1 aṃbāyāḥ parameśāya sarvoparicarāya te /
LiPur, 1, 104, 25.1 sarvasaṃkalpaśūnyāya sarvasmādrakṣitāya te /
LiPur, 1, 104, 25.1 sarvasaṃkalpaśūnyāya sarvasmādrakṣitāya te /
LiPur, 1, 104, 27.1 sarveṣu sarvadā sarvamārge sampūjitāya te /
LiPur, 1, 104, 27.1 sarveṣu sarvadā sarvamārge sampūjitāya te /
LiPur, 1, 105, 13.2 gajānanāya kṛtyāṃstu sarvānsarveśvaraḥ svayam //
LiPur, 1, 105, 20.1 tvaṃ bhaktān sarvayatnena rakṣa bālagaṇeśvara /
LiPur, 1, 105, 24.2 sampūjya sarvasiddhyarthaṃ bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 1, 105, 30.1 etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam /
LiPur, 1, 106, 5.1 bādhitāstena te sarve brahmāṇaṃ prāpya vai dvijāḥ /
LiPur, 1, 106, 5.2 vijñāpya tasmai tatsarvaṃ tena sārdhamumāpatim //
LiPur, 1, 106, 6.1 samprāpya tuṣṭuvuḥ sarve pitāmahapurogamāḥ /
LiPur, 1, 106, 18.1 sārdhaṃ divyāṃbarā devyāḥ sarvābharaṇabhūṣitāḥ /
LiPur, 1, 106, 20.1 saṃraṃbhātiprasaṃgād vai tasyāḥ sarvamidaṃ jagat /
LiPur, 1, 106, 25.2 saṃdhyāyāṃ sarvabhūtendraiḥ pretaiḥ prītena śūlinā //
LiPur, 1, 107, 14.1 bhavaprasādajaṃ sarvaṃ nānyadevaprasādajam /
LiPur, 1, 107, 21.1 praṇamyāhustu tatsarve haraye devasattamāḥ /
LiPur, 1, 107, 24.1 kṣīrārthamadahatsarvaṃ tapasā taṃ nivāraya /
LiPur, 1, 107, 32.2 dadāmi cepsitān sarvān dhaumyāgraja mahāmate //
LiPur, 1, 107, 35.2 trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam //
LiPur, 1, 107, 36.2 dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam //
LiPur, 1, 107, 39.1 tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai /
LiPur, 1, 108, 6.2 naṣṭameva malaṃ sarvaṃ kāyajaṃ karmmajaṃ tathā //
LiPur, 1, 108, 10.2 divyāḥ pāśupatāḥ sarve tasthuḥ saṃvṛtya sarvadā //
LiPur, 1, 108, 15.1 te sarve pāpanirmuktāḥ samastakulasaṃyutāḥ /
LiPur, 1, 108, 17.2 sarvasvaṃ vāpi dātavyaṃ yadīcchenmokṣamuttamam //
LiPur, 1, 108, 19.1 etadvaḥ kathitaṃ sarvaṃ saṃkṣepānna ca saṃśayaḥ /
LiPur, 2, 1, 1.2 kṛṣṇas tuṣyati keneha sarvadeveśvareśvaraḥ /
LiPur, 2, 1, 1.3 vaktumarhasi cāsmākaṃ sūta sarvārthavidbhavān //
LiPur, 2, 1, 8.1 yasmādbrahmā tataḥ sarvaṃ samāśrityaiva mucyate /
LiPur, 2, 1, 34.2 ādāya sarvaṃ vittaṃ ca tataste jagmuruttarām //
LiPur, 2, 1, 50.2 kauśiketyāha saṃprītyā tānsarvāṃśca yathākramam //
LiPur, 2, 1, 72.1 sarve vayaṃ hi niryātāḥ sārdhaṃ vai brahmaṇā suraiḥ /
LiPur, 2, 2, 1.2 tato nārāyaṇo devastasmai sarvaṃ pradāya vai /
LiPur, 2, 3, 2.2 etadācakṣva me sarvaṃ sarvajño'si mahāmate //
LiPur, 2, 3, 13.3 ulūkendra mahāprājña śṛṇu sarvaṃ yathātatham //
LiPur, 2, 3, 16.1 brahmādayaḥ surāḥ sarve nirastāḥ sthānato 'cyutāḥ /
LiPur, 2, 3, 18.2 yadadhītaṃ mayā sarvaṃ kalāṃ nārhati ṣoḍaśīm //
LiPur, 2, 3, 23.3 atyāścaryasamāyuktaṃ sarvapāpaharaṃ śubham //
LiPur, 2, 3, 27.2 vadhyaḥ sarvātmanā tasmād vedair īḍyaḥ paraḥ pumān //
LiPur, 2, 3, 30.1 brāhmaṇo viṣṇubhaktaśca sarvadvandvavivarjitaḥ /
LiPur, 2, 3, 35.2 rājyānniryātayāmāsa hṛtvā sarvaṃ dhanādikam //
LiPur, 2, 3, 37.1 sa rājā sarvalokeṣu pūjyamānaḥ samantataḥ /
LiPur, 2, 3, 41.1 dānayajñādikaṃ sarvaṃ pranaṣṭaṃ te narādhipa /
LiPur, 2, 3, 42.2 upahārādikaṃ sarvaṃ vāsudevasya sannidhau //
LiPur, 2, 3, 44.2 naṣṭaste sarvaloko'dya gaccha parvatakoṭaram //
LiPur, 2, 3, 50.1 adrākṣaṃ taṃ nṛpaṃ tatra sarvametanmamoktavān /
LiPur, 2, 3, 68.2 vipañcyādiṣu sampannaḥ sarvasvaravibhāgavit //
LiPur, 2, 3, 83.1 devarṣirdevasaṃkāśaḥ sarvābharaṇabhūṣitaḥ /
LiPur, 2, 3, 84.1 skandhe vipañcīmāsādya sarvalokāṃścacāra saḥ /
LiPur, 2, 3, 89.1 taṃ praṇamya mahātmānaṃ sarvalokapitāmaham /
LiPur, 2, 3, 89.2 cacāra ca yathākāmaṃ sarvalokeṣu nāradaḥ //
LiPur, 2, 4, 2.2 etanme sarvamācakṣva sūta sarvārthavittama //
LiPur, 2, 4, 2.2 etanme sarvamācakṣva sūta sarvārthavittama //
LiPur, 2, 4, 10.2 gandhapuṣpādi kiṃ sarvaṃ śirasā yo hi dhārayet //
LiPur, 2, 4, 11.1 hareḥ sarvamitītyevaṃ matvāsau vaiṣṇavaḥ smṛtaḥ /
LiPur, 2, 4, 13.2 bhojanārādhanaṃ sarvaṃ yathāśaktyā karoti yaḥ //
LiPur, 2, 4, 21.2 pūjayetsarvayatnena dharmakāmārthamuktaye //
LiPur, 2, 5, 2.1 śrutametanmahābuddhe tatsarvaṃ vaktumarhasi /
LiPur, 2, 5, 3.2 aṃbarīṣasya caritaṃ tatsarvaṃ brūhi sattama //
LiPur, 2, 5, 5.3 aṃbarīṣasya māhātmyaṃ sarvapāpaharaṃ param //
LiPur, 2, 5, 6.1 triśaṅkordayitā bhāryā sarvalakṣaṇaśobhitā /
LiPur, 2, 5, 8.2 sattvena sarvagaṃ viṣṇuṃ sarvadevanamaskṛtam //
LiPur, 2, 5, 9.2 mālyadānādikaṃ sarvaṃ svayamevamacīkarat //
LiPur, 2, 5, 13.2 viṣṇubhaktānmahābhāgān sarvapāpavivarjitān //
LiPur, 2, 5, 18.1 sā prabuddhā phalaṃ dṛṣṭvā bhartre sarvaṃ nyavedayat /
LiPur, 2, 5, 20.2 jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai //
LiPur, 2, 5, 24.2 sarvābharaṇasaṃyuktaṃ pītāṃbaradharaṃ prabhum //
LiPur, 2, 5, 25.2 tato garuḍamāruhya sarvadevairabhiṣṭutaḥ //
LiPur, 2, 5, 26.1 ājagāma sa viśvātmā sarvalokanamaskṛtaḥ /
LiPur, 2, 5, 28.1 sarvalokeśvaro 'haṃ tvāṃ rakṣituṃ samupāgataḥ /
LiPur, 2, 5, 33.2 kṛṣṇa viṣṇo jagannātha sarvalokanamaskṛta //
LiPur, 2, 5, 38.1 tatsarvaṃ te pradāsyāmi bhakto'si mama suvrata /
LiPur, 2, 5, 50.2 rāgahīnāḥ prajā nityaṃ sarvopadravavarjitāḥ //
LiPur, 2, 5, 52.1 śrīmatī nāma vikhyātā sarvalakṣaṇasaṃyutā /
LiPur, 2, 5, 56.2 brūhi dharmabhṛtāṃ śreṣṭha sarvalakṣaṇaśobhitā //
LiPur, 2, 5, 67.1 tataḥ prahasya govindaḥ sarvānutsārya taṃ munim /
LiPur, 2, 5, 80.1 māṅgalyairvividhaiḥ sarvāmayodhyāṃ dhvajamālinīm /
LiPur, 2, 5, 84.2 sarvābharaṇasampannāṃ śrīrivāyatalocanām //
LiPur, 2, 5, 98.1 sarvābharaṇasampannam atasīpuṣpasaṃnibham /
LiPur, 2, 5, 115.1 sarvābharaṇasaṃyuktam atasīpuṣpasannibham /
LiPur, 2, 5, 138.1 tataḥ saṃtrastasarvāṅgau dhāvamānau mahāmunī /
LiPur, 2, 5, 155.1 munayaśca tathā sarve bhṛgvādyā munisattamāḥ /
LiPur, 2, 5, 157.1 etaddhi kathitaṃ sarvaṃ mayā yuṣmākamadya vai /
LiPur, 2, 6, 28.1 dūrato vraja tān hitvā sarvapāpavivarjitān /
LiPur, 2, 6, 58.2 sarvasmādadhikatvaṃ ye na vadanti pinākinaḥ //
LiPur, 2, 6, 59.2 brahmā ca bhagavānviṣṇuḥ śakraḥ sarvasureśvaraḥ //
LiPur, 2, 6, 64.1 sarvabhakṣaratā nityaṃ tasyāḥ sthāne samāviśa /
LiPur, 2, 6, 91.1 viṣṇubhaktairna saṃdehaḥ sarvayatnena sarvadā /
LiPur, 2, 7, 1.2 kiṃ japānmucyate jantuḥ sarvalokabhayādibhiḥ /
LiPur, 2, 7, 1.3 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
LiPur, 2, 7, 3.3 vakṣye saṃkṣepataḥ sarvaṃ sarvalokahitāya vai //
LiPur, 2, 7, 3.3 vakṣye saṃkṣepataḥ sarvaṃ sarvalokahitāya vai //
LiPur, 2, 7, 4.1 śṛṇvantu vacanaṃ sarve praṇipatya janārdanam /
LiPur, 2, 7, 5.1 sarvapāpaharaṃ śuddhaṃ mokṣadaṃ brahmavādinam /
LiPur, 2, 7, 9.1 sarvapāpavinirmuktaḥ prāpnoti ca satāṃ gatim /
LiPur, 2, 7, 11.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ //
LiPur, 2, 7, 13.1 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
LiPur, 2, 7, 13.2 tasmātsarveṣu kāleṣu namo nārāyaṇeti ca //
LiPur, 2, 7, 15.1 mantro mayā purābhyastaḥ sarvavedārthasādhakaḥ /
LiPur, 2, 7, 20.2 vedānadhītya sampannā babhūvuḥ sarvasaṃmatāḥ //
LiPur, 2, 7, 27.1 sarvavedān sadasyāha sa ṣaḍaṅgān samāhitaḥ /
LiPur, 2, 7, 29.2 etadvai kathitaṃ sarvaṃ dvādaśākṣaravaibhavam //
LiPur, 2, 8, 2.1 mantraḥ ṣaḍakṣaro viprāḥ sarvavedārthasaṃcayaḥ /
LiPur, 2, 8, 2.2 yaścauṃ namaḥ śivāyeti mantraḥ sarvārthasādhakaḥ //
LiPur, 2, 8, 4.2 brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ //
LiPur, 2, 8, 35.1 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam /
LiPur, 2, 9, 7.2 vaktumarhasi cāsmākaṃ tatsarvaṃ ca tadāha saḥ //
LiPur, 2, 9, 8.1 tatsarvaṃ śrutavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
LiPur, 2, 9, 9.1 sarve śṛṇvantu vacanaṃ namaskṛtvā maheśvaram /
LiPur, 2, 9, 10.3 sanatkumāra vakṣyāmi sarvam etad yathātatham //
LiPur, 2, 9, 23.1 sarvakāryeṇa hetutvāt pāśacchedapaṭīyasī /
LiPur, 2, 9, 27.2 tairbaddhāḥ śivabhaktyaiva mucyante sarvadehinaḥ //
LiPur, 2, 9, 31.1 tāñjīvān muniśārdūlāḥ sarvāṃścaivāpyavidyayā /
LiPur, 2, 9, 40.2 kāleṣu triṣu sarvasya śivasya śivadāyinaḥ //
LiPur, 2, 9, 47.2 sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ //
LiPur, 2, 9, 47.2 sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ //
LiPur, 2, 9, 48.2 sthitayorīdṛśaḥ sarvaḥ pariśuddhaḥ svabhāvataḥ //
LiPur, 2, 9, 52.2 uktastu devadevena sarveṣām anukaṃpayā //
LiPur, 2, 10, 12.2 adhyavasyati sarvārthānbuddhistasyājñayā vibhoḥ //
LiPur, 2, 10, 17.2 sarveṣāmeva jantūnāṃ niyamādeva vedhasaḥ //
LiPur, 2, 10, 19.2 jantorjātasya sarvasya parameśvaraśāsanāt //
LiPur, 2, 10, 20.2 sarveṣāmeva bhūtānāmīśvarasyaiva śāsanāt //
LiPur, 2, 10, 22.2 bibharti sarvabhūtānāṃ śarīrāṇi prabhañjanaḥ //
LiPur, 2, 10, 27.2 avilaṅghyā hi sarveṣāmājñā tasya garīyasī //
LiPur, 2, 10, 29.2 viśvambharaḥ sadākālaṃ lokaiḥ sarvairalaṅghyayā //
LiPur, 2, 10, 32.1 puṇyānurūpaṃ sarveṣāṃ prāṇināṃ samprayacchati /
LiPur, 2, 10, 35.2 anyāśca devatāḥ sarvāstacchāsanavinirmitāḥ //
LiPur, 2, 10, 37.2 ṛṣīṇāṃ ca gaṇāḥ sarve śāsanaṃ tasya dhiṣṭhitāḥ //
LiPur, 2, 10, 42.2 sarvalokaniṣaṇṇāni tiṣṭhantyasyaiva śāsanāt //
LiPur, 2, 10, 45.1 vartamānāni sarvāṇi brahmāṇḍāni tadājñayā /
LiPur, 2, 10, 45.2 vartante sarvabhūtādyaiḥ sametāni samantataḥ //
LiPur, 2, 10, 47.2 kariṣyanti śivasyājñāṃ sarvairāvaraṇaiḥ saha //
LiPur, 2, 11, 9.2 varuṇo bhagavān rudro gaurī sarvārthadāyinī //
LiPur, 2, 11, 18.2 śaṅkaraḥ puruṣāḥ sarve striyaḥ sarvā maheśvarī //
LiPur, 2, 11, 18.2 śaṅkaraḥ puruṣāḥ sarve striyaḥ sarvā maheśvarī //
LiPur, 2, 11, 19.2 strīliṅgaśabdavācyā yāḥ sarvā gauryā vibhūtayaḥ //
LiPur, 2, 11, 20.1 sarve strīpuruṣāḥ proktāstayoreva vibhūtayaḥ /
LiPur, 2, 11, 21.1 sā sā viśveśvarī devī sa ca sarvo maheśvaraḥ /
LiPur, 2, 11, 21.2 śaktimantaḥ padārthā ye sa sa sarvo maheśvaraḥ //
LiPur, 2, 11, 23.2 jīvāḥ sarve tathā śarvo dvandvasattvamupāgataḥ //
LiPur, 2, 11, 24.1 gaurīrūpāṇi sarvāṇi śarīrāṇi śarīriṇām /
LiPur, 2, 11, 24.2 śarīriṇastathā sarve śaṅkarāṃśā vyavasthitāḥ //
LiPur, 2, 11, 25.1 śrāvyaṃ sarvamumārūpaṃ śrotā devo maheśvaraḥ /
LiPur, 2, 11, 33.2 jñeyaṃ sarvamumārūpaṃ jñātā devo maheśvaraḥ //
LiPur, 2, 11, 37.1 brahmādayaḥ surāḥ sarve rājānaśca maharddhikāḥ /
LiPur, 2, 11, 37.2 mānavā munayaścaiva sarve liṅgaṃ yajanti ca //
LiPur, 2, 11, 40.1 sarve liṅgamayā lokāḥ sarve liṅge pratiṣṭhitāḥ /
LiPur, 2, 11, 40.1 sarve liṅgamayā lokāḥ sarve liṅge pratiṣṭhitāḥ /
LiPur, 2, 11, 41.1 sarvākārau sthitāvetau naraiḥ śreyo 'rthibhiḥ śivau /
LiPur, 2, 12, 5.2 tadvibhūtistathā sarve devāstṛpyanti sarvadāḥ //
LiPur, 2, 12, 5.2 tadvibhūtistathā sarve devāstṛpyanti sarvadāḥ //
LiPur, 2, 12, 7.2 sarvadevātmakaṃ yājyaṃ yajanti munipuṅgavāḥ //
LiPur, 2, 12, 8.1 amṛtākhyā kalā tasya sarvasyādityarūpiṇaḥ /
LiPur, 2, 12, 19.2 śarīrabhājāṃ sarveṣāṃ devasyāntakaśāsinaḥ //
LiPur, 2, 12, 20.2 vapuḥ somātmakaṃ śaṃbhostasya sarvajagadguroḥ //
LiPur, 2, 12, 21.2 sarvabhūtaśarīreṣu somākhyā mūrtiruttamā //
LiPur, 2, 12, 27.2 madhurā vilayaṃ yāti sarvalokaikarakṣiṇī //
LiPur, 2, 12, 28.2 puṣṇāti devatāḥ sarvāḥ kavyaiḥ pitṛgaṇānapi //
LiPur, 2, 12, 29.2 vṛṣṭyā bhāvayati spaṣṭaṃ sarvameva parāparam //
LiPur, 2, 12, 31.2 samudrāṇāṃ ca sarvatra vyāpī sarvamumāpatiḥ //
LiPur, 2, 12, 36.2 sarvadevamayaṃ śaṃbhoḥ śreṣṭham agnyātmakaṃ vapuḥ //
LiPur, 2, 12, 39.1 īśānamūrterekasya bhedāḥ sarve prakīrtitāḥ /
LiPur, 2, 12, 40.2 śaṃbhor viśvambharā mūrtiḥ sarvabrahmādhidevatā //
LiPur, 2, 12, 41.1 carācarāṇāṃ bhūtānāṃ sarveṣāṃ dhāraṇe matā /
LiPur, 2, 12, 44.1 carācaraśarīreṣu sarveṣveva sthitā tadā /
LiPur, 2, 13, 3.2 śarva ityucyate devaḥ sarvaśāstrārthapāragaiḥ //
LiPur, 2, 13, 6.2 saptalokāṇḍakavyāpī sarvalokaikarakṣitā //
LiPur, 2, 13, 8.2 samastabhuvanavyāpī bhartā sarvaśarīriṇām //
LiPur, 2, 13, 10.2 carācarāṇāṃ bhūtānāṃ sarveṣāṃ sarvakāmadaḥ //
LiPur, 2, 13, 10.2 carācarāṇāṃ bhūtānāṃ sarveṣāṃ sarvakāmadaḥ //
LiPur, 2, 13, 12.2 sūryātmā bhagavāndevaḥ sarveṣāṃ ca vibhūtidaḥ //
LiPur, 2, 13, 21.1 jñeyaṃ ca tattvavidbhirvai sarvavedārthapāragaiḥ /
LiPur, 2, 13, 25.2 sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat //
LiPur, 2, 13, 26.2 ātmā yo yajamānākhyaḥ sarvabhūtaśarīragaḥ //
LiPur, 2, 13, 27.2 jātānāṃ sarvabhūtānāṃ caturdaśasu yoniṣu //
LiPur, 2, 13, 29.1 ātmā tasyāṣṭamī mūrtiḥ sarvabhūtaśarīragā /
LiPur, 2, 13, 29.2 aṣṭamūrtimamuṃ devaṃ sarvalokātmakaṃ vibhum //
LiPur, 2, 13, 30.1 bhajasva sarvabhāvena śreyaḥ prāptuṃ yadīcchasi /
LiPur, 2, 13, 34.2 sarvopakārakaraṇaṃ pradānamabhayasya ca //
LiPur, 2, 13, 35.2 sarvopakārakaraṇaṃ sarvānugraha eva ca //
LiPur, 2, 13, 35.2 sarvopakārakaraṇaṃ sarvānugraha eva ca //
LiPur, 2, 13, 37.1 sarvābhayapradānaṃ ca śivārādhanamicchatā //
LiPur, 2, 14, 3.1 sarvalokaikasaṃhartā sarvalokaikarakṣitā /
LiPur, 2, 14, 3.1 sarvalokaikasaṃhartā sarvalokaikarakṣitā /
LiPur, 2, 14, 3.2 sarvalokaikanirmātā pañcabrahmātmakaḥ śivaḥ //
LiPur, 2, 14, 4.1 sarveṣāmeva lokānāṃ yadupādānakāraṇam /
LiPur, 2, 14, 5.2 sarvalokaśaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 14, 9.2 ahaṅkārātmakatvena vyāpya sarvaṃ vyavasthitā //
LiPur, 2, 14, 10.2 manastattvātmakatvena sthitā sarvaśarīriṣu //
LiPur, 2, 14, 11.2 śrotrendriyātmakatvena sarvabhūteṣvavasthitaḥ //
LiPur, 2, 14, 13.2 kīrtitaḥ sarvabhūtānāṃ śarīreṣu vyavasthitaḥ //
LiPur, 2, 14, 16.1 sarveṣveva śarīreṣu prāṇabhājāṃ pratiṣṭhitaḥ /
LiPur, 2, 14, 17.2 ucyate vigraheṣveva sarvavigrahadhāriṇām //
LiPur, 2, 14, 18.1 sarvavigrahiṇāṃ dehe hyaghoro'pi vyavasthitaḥ /
LiPur, 2, 14, 19.2 sarvabhūtanikāyānāṃ kāyeṣu munibhiḥ smṛtaḥ //
LiPur, 2, 14, 25.2 bhūmyātmānaṃ praśaṃsanti sarvatattvārthavedinaḥ //
LiPur, 2, 14, 31.1 pañcabrahmātmakaṃ sarvaṃ jagatsthāvarajaṅgamam /
LiPur, 2, 15, 24.1 vidhātā sarvalokānāṃ dhātā ca parameśvaraḥ /
LiPur, 2, 16, 15.1 sarveṣāmeva bhūtānāmantaryāmī śivaḥ smṛtaḥ /
LiPur, 2, 16, 15.2 sarveṣāmeva bhūtānāṃ paratvātpara ucyate //
LiPur, 2, 16, 30.2 sarvātmakaṃ śivaṃ devaṃ sarvāśrayavidhāyinam //
LiPur, 2, 16, 30.2 sarvātmakaṃ śivaṃ devaṃ sarvāśrayavidhāyinam //
LiPur, 2, 16, 31.1 bhajasva sarvabhāvena śreyaścetprāptumicchasi //
LiPur, 2, 17, 4.1 sa sarvakāraṇopeta ṛṣir viśvādhikaḥ prabhuḥ /
LiPur, 2, 17, 7.2 viṣṇurnārāyaṇaḥ śrīmān sarvaṃ somamayaṃ jagat //
LiPur, 2, 17, 14.2 jyeṣṭho'haṃ sarvatattvānāṃ variṣṭho'ham apāṃ patiḥ //
LiPur, 2, 17, 17.2 guhyo'haṃ sarvavedeṣu vareṇyo'ham ajo'pyaham //
LiPur, 2, 17, 20.1 evaṃ sarvaṃ ca māmeva yo veda surasattamāḥ /
LiPur, 2, 17, 20.2 sa eva sarvavitsarvaṃ sarvātmā parameśvaraḥ //
LiPur, 2, 17, 20.2 sa eva sarvavitsarvaṃ sarvātmā parameśvaraḥ //
LiPur, 2, 17, 21.1 gāṃ gobhirbrāhmaṇān sarvān brāhmaṇyena havīṃṣi ca /
LiPur, 2, 17, 22.1 dharmaṃ dharmeṇa sarvāṃśca tarpayāmi svatejasā /
LiPur, 2, 18, 3.2 viśvaṃ kṛtsnaṃ jagatsarvaṃ satyaṃ tasmai namonamaḥ //
LiPur, 2, 18, 11.1 hṛdisthā devatāḥ sarvā hṛdi prāṇe pratiṣṭhitāḥ /
LiPur, 2, 18, 16.1 sarvaṃ vyāpnoti yastasmātsarvavyāpī sanātanaḥ /
LiPur, 2, 18, 22.2 īśānamindrasūrayaḥ sarveṣāmapi sarvadā //
LiPur, 2, 18, 23.1 īśānaḥ sarvavidyānāṃ yattadīśāna ucyate /
LiPur, 2, 18, 25.1 sarvāṃllokānkrameṇaiva yo gṛhṇati maheśvaraḥ /
LiPur, 2, 18, 26.1 eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
LiPur, 2, 18, 29.2 eṣa sarvo namastasmai puruṣaḥ piṅgalaḥ śivaḥ //
LiPur, 2, 18, 58.2 sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt //
LiPur, 2, 18, 59.1 tasmātsarvaprayatnena bhūtyaṅgaṃ pūjayed budhaḥ /
LiPur, 2, 18, 62.2 niṣphalaṃ jāyate sarvaṃ yathā bhasmani vai hutam //
LiPur, 2, 18, 63.1 tasmācca sarvakāryeṣu tripuṇḍraṃ dhārayedbudhaḥ /
LiPur, 2, 18, 66.1 rudrādhyāyena sarveśaṃ devadevam umāpatim /
LiPur, 2, 19, 4.2 hitāya jagatāṃ sarvamasmākaṃ vaktumarhasi //
LiPur, 2, 19, 6.2 devāśca munayaḥ sarve vidyutkoṭisamaprabham //
LiPur, 2, 19, 8.1 sarvābharaṇasaṃyuktaṃ raktamālyānulepanam /
LiPur, 2, 19, 16.2 sarvābharaṇasampannāḥ śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 19, 16.2 sarvābharaṇasampannāḥ śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 19, 25.2 dṛṣṭvaiva munayaḥ sarve devadevamumāpatim //
LiPur, 2, 19, 26.1 kṛtāñjalipuṭāḥ sarve munayo devatāstathā /
LiPur, 2, 19, 35.1 hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam /
LiPur, 2, 19, 39.2 sarveṣāṃ mandaparyantaṃ mahādevaṃ ca bhāskaram //
LiPur, 2, 20, 5.1 te devā munayaḥ sarve śivamuddiśya śaṅkaram /
LiPur, 2, 20, 7.3 romaharṣaṇa sarvajña sarvaśāstrabhṛtāṃ vara //
LiPur, 2, 20, 23.2 taṃ dṛṣṭvā sarvabhāvena pūjayecchivavadgurum //
LiPur, 2, 20, 29.1 sarvadvandvasahā dhīrā nityamudyuktacetasaḥ /
LiPur, 2, 20, 31.2 yogyā evaṃ dvijāḥ sarve śivabhaktiparāyaṇāḥ //
LiPur, 2, 20, 35.1 sarvalakṣaṇasampannaḥ sarvaśāstraviśāradaḥ /
LiPur, 2, 20, 35.1 sarvalakṣaṇasampannaḥ sarvaśāstraviśāradaḥ /
LiPur, 2, 20, 35.2 sarvopāyavidhānajñastattvahīnasya niṣphalam //
LiPur, 2, 20, 38.1 parigrahavinirmuktāste sarve paśava uditāḥ /
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
LiPur, 2, 20, 43.2 bodhayed eva yogena sarvatattvāni śodhya ca //
LiPur, 2, 20, 47.1 kālādhvaraṃ mahābhāga tattvākhyaṃ sarvasaṃmatam /
LiPur, 2, 20, 51.2 tatheśatvamiti proktaṃ sarvatattvārthabodhakam //
LiPur, 2, 21, 4.2 arcayetsarvayatnena yathāvibhavavistaram //
LiPur, 2, 21, 7.1 sarvabhūtasya damanī kesareṣu ca śaktayaḥ /
LiPur, 2, 21, 44.2 vāruṇaṃ paramaṃ śreṣṭhaṃ dvāraṃ vai sarvavarṇinām //
LiPur, 2, 22, 4.1 tridhā vibhajya sarvaṃ ca caturbhirmadhyamaṃ punaḥ /
LiPur, 2, 22, 5.2 snātvā sarvaiḥsmaran bhānumabhiṣekaṃ samācaret //
LiPur, 2, 22, 6.2 saurair ebhiśca vividhaiḥ sarvasiddhikaraiḥ śubhaiḥ //
LiPur, 2, 22, 7.2 aṅgāni sarvadeveṣu sārabhūtāni sarvataḥ //
LiPur, 2, 22, 13.2 sakuśena sapuṣpeṇa mantraiḥ sarvaiḥ samāhitaḥ //
LiPur, 2, 22, 21.2 tarpayetsarvadevebhya ṛṣibhyaśca viśeṣataḥ //
LiPur, 2, 22, 28.1 tatphalaṃ labhate dattvā saurārghyaṃ sarvasaṃmatam /
LiPur, 2, 22, 35.1 tāmrapātrāṇi saurāṇi sarvakāmārthasiddhaye /
LiPur, 2, 22, 39.2 ādityaṃ ca japed devaṃ sarvadevanamaskṛtam //
LiPur, 2, 22, 45.1 bhāskarābhimukhāḥ sarvāḥ kṛtāñjalipuṭāḥ śubhāḥ /
LiPur, 2, 22, 45.2 athavā padmahastā vā sarvābharaṇabhūṣitāḥ //
LiPur, 2, 22, 53.1 sarve vidyutprabhāḥ śāntā raudramastraṃ prakīrtitam /
LiPur, 2, 22, 54.2 sarvābharaṇasampannā raktasraganulepanāḥ //
LiPur, 2, 22, 55.1 raktāṃbaradharāḥ sarvā mūrtayastasya saṃsthitāḥ /
LiPur, 2, 22, 59.2 sarve dvinetrā dvibhujā rāhuścordhvaśarīradhṛk //
LiPur, 2, 22, 77.1 sāmānyaṃ sarvamārgeṣu pāraṃparyakrameṇa ca /
LiPur, 2, 22, 78.1 pūjāhomādikaṃ sarvaṃ dattvārghyaṃ ca pradakṣiṇam /
LiPur, 2, 22, 81.1 sarvapāpavinirmuktaḥ sarvapāpavivarjitaḥ /
LiPur, 2, 22, 81.1 sarvapāpavinirmuktaḥ sarvapāpavivarjitaḥ /
LiPur, 2, 22, 81.2 sarvaiśvaryasamopetas tejasāpratimaśca saḥ //
LiPur, 2, 23, 7.1 pañcavaktraṃ daśabhujaṃ sarvābharaṇabhūṣitam /
LiPur, 2, 23, 11.2 sarvābharaṇasaṃyuktaṃ citrāṃbaradharaṃ śivam //
LiPur, 2, 23, 12.1 brahmāṅgavigrahaṃ devaṃ sarvadevottamottamam /
LiPur, 2, 23, 12.2 pūjayetsarvabhāvena brahmāṅgairbrahmaṇaḥ patim //
LiPur, 2, 23, 14.1 oṃ īśānaḥ sarvavidyānāṃ hṛdayāya śaktibījāya namaḥ /
LiPur, 2, 23, 14.2 oṃ īśvaraḥ sarvabhūtānāmamṛtāya śirase namaḥ //
LiPur, 2, 23, 19.2 aṅgāni sarvavedeṣu sārabhūtāni suvrata //
LiPur, 2, 23, 26.1 manasā sarvakāryāṇi śivāgnau devamīśvaram /
LiPur, 2, 23, 30.2 yacca hṛtkamale sarvaṃ samāpya vidhivistaram //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 36.2 daivataiśca dvijaiścaiva sarvakarmārthasiddhaye //
LiPur, 2, 24, 39.2 tasmāt sampūjayennityaṃ sarvakarmārthasiddhaye //
LiPur, 2, 25, 13.2 adhomukhāni sarvāṇi dravyāṇi ca tathottare //
LiPur, 2, 25, 16.2 vikīrya sarvapātrāṇi susaṃprokṣya vidhānataḥ //
LiPur, 2, 25, 20.2 tānsarvāṃstatra niḥkṣipya cāgre cājyaṃ nidhāpayet //
LiPur, 2, 25, 26.1 rājataṃ vā yathānyāyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 25, 49.2 samidhasthaṃ pramāṇaṃ hi sarvakāryeṣu suvrata //
LiPur, 2, 25, 53.1 tadardhaṃ sviṣṭakṛt proktaṃ śeṣaṃ sarvamathāpi vā /
LiPur, 2, 25, 54.2 śivāgniṃ janayitvā tu sarvakarmaṇi suvrata //
LiPur, 2, 25, 55.1 sapta jihvāḥ prakalpyaiva sarvakāryāṇi kārayet /
LiPur, 2, 25, 55.2 athavā sarvakāryāṇi jihvāmātreṇa sidhyati //
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 25, 94.1 śivāgniṃ janayitvaivaṃ sarvakarmāṇi kārayet /
LiPur, 2, 25, 97.2 prāṇāyāmatrayaṃ kṛtvā sagarbhaṃ sarvasaṃmatam //
LiPur, 2, 25, 104.1 sarvāvaraṇadevānāṃ pañcapañcaiva pūrvavat /
LiPur, 2, 25, 108.2 dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim //
LiPur, 2, 25, 108.2 dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim //
LiPur, 2, 26, 2.2 uddhūlayeddhi sarvāṅgamāpādatalamastakam //
LiPur, 2, 26, 4.2 sarvasmādadhikā pūjā aghoreśasya śūlinaḥ //
LiPur, 2, 26, 5.1 sāmānyaṃ yajanaṃ sarvamagnikāryaṃ ca suvrata /
LiPur, 2, 26, 7.4 sarvebhyaḥ sarvaśarvebhyaḥ piṅgalakavacāya hum /
LiPur, 2, 26, 7.4 sarvebhyaḥ sarvaśarvebhyaḥ piṅgalakavacāya hum /
LiPur, 2, 26, 17.1 sarvābharaṇasaṃyuktaṃ sarvadevanamaskṛtam /
LiPur, 2, 26, 17.1 sarvābharaṇasaṃyuktaṃ sarvadevanamaskṛtam /
LiPur, 2, 26, 17.2 kapālamālābharaṇaṃ sarvavṛścikabhūṣaṇam //
LiPur, 2, 26, 22.1 homaśca pūrvavatsarvo mantrabhedaśca kīrtitaḥ /
LiPur, 2, 26, 25.2 sarvasāmānyametaddhi pūjāyāṃ munipuṅgavāḥ //
LiPur, 2, 27, 1.3 śrutibhiḥ saṃmitaṃ sarvaṃ romaharṣaṇa suvrata //
LiPur, 2, 27, 11.1 apamṛtyujayārthaṃ ca sarvaśatrujayāya ca /
LiPur, 2, 27, 13.2 tataḥ sarvābhiṣekārthaṃ sūtrapātaṃ ca kārayet //
LiPur, 2, 27, 29.2 balāya ca tathā sarvabhūtasya damanāya ca //
LiPur, 2, 27, 39.1 teṣu sarveṣu vidhinā praṇavaṃ vinyasetkramāt /
LiPur, 2, 27, 78.2 prathamāvaraṇe cāṣṭau śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 27, 84.1 gaṇamātāmbikā caiva śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 89.1 ṣoḍaśaiva samākhyātāḥ śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 28, 7.3 dṛṣṭvā sarveśvarācchāntācchaṅkarānnīlalohitāt //
LiPur, 2, 28, 22.2 aṣṭāsraṃ sarvamāne tu sthaṇḍilaṃ kevalaṃ tu vā //
LiPur, 2, 28, 25.2 yena staṃbhaḥ kṛtaḥ pūrvaṃ tena sarvaṃ tu kārayet //
LiPur, 2, 28, 56.1 sviṣṭāntaṃ sarvakāryāṇi kārayedvidhivattadā /
LiPur, 2, 28, 56.2 sarvahomāgrahome ca samit pālāśam ucyate /
LiPur, 2, 28, 77.2 nṛtyavādyādibhirgītaiḥ sarvaśobhāsamanvitaiḥ //
LiPur, 2, 28, 81.1 etāni caiva sarvāṇi prārambhe dharmakarmaṇi /
LiPur, 2, 28, 82.1 pūrvoktabhūṣaṇaṃ sarvaṃ soṣṇīṣaṃ vastrasaṃyutam /
LiPur, 2, 28, 83.2 yogināṃ caiva sarveṣāṃ pṛthaṅniṣkaṃ pradāpayet //
LiPur, 2, 28, 89.1 payasā vātha dadhnā vā sarvadravyairathāpi vā /
LiPur, 2, 28, 92.1 rudrādhyāyena vā sarvaṃ snāpayetparameśvaram /
LiPur, 2, 28, 95.1 dehārṇavaṃ ca sarveṣāṃ dakṣiṇā ca yathākramam /
LiPur, 2, 29, 1.3 hiraṇyagarbhaṃ vakṣyāmi dvitīyaṃ sarvasiddhidam //
LiPur, 2, 29, 3.1 haimamevaṃ śubhaṃ kuryāt sarvālaṃkārasaṃyutam /
LiPur, 2, 29, 13.2 śeṣaṃ sarvaṃ ca vidhivattulāhemavadācaret //
LiPur, 2, 30, 13.1 evaṃ tilanagaḥ proktaḥ sarvasmādadhikaḥ paraḥ //
LiPur, 2, 32, 4.2 sarvatīrthasamopetā madhye merusamanvitā //
LiPur, 2, 33, 1.3 śataniṣkeṇa kṛtvaivaṃ sarvaśākhāsamanvitam //
LiPur, 2, 34, 2.1 viśveśvarānyathāśāstraṃ sarvābharaṇasaṃyutān /
LiPur, 2, 34, 4.2 dāpayetsarvamantrāṇi svaiḥsvairmantrairanukramāt //
LiPur, 2, 34, 5.1 dattvaivaṃ sarvapāpebhyo mucyate nātra saṃśayaḥ //
LiPur, 2, 35, 1.3 sarvapāpapraśamanaṃ grahadurbhikṣanāśanam //
LiPur, 2, 35, 2.1 upasargapraśamanaṃ sarvavyādhinivāraṇam /
LiPur, 2, 35, 3.2 śatena vā prakartavyā sarvarūpaguṇānvitā //
LiPur, 2, 35, 4.1 gorūpaṃ sukhuraṃ divyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 35, 7.1 suvarṇadaśaniṣkeṇa sarvaratnasuśobhitam /
LiPur, 2, 35, 8.1 tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit /
LiPur, 2, 36, 3.1 aṣṭottaraśatenāpi sarvalakṣaṇasaṃyutām /
LiPur, 2, 36, 3.2 maṇḍale vinyasellakṣmīṃ sarvālaṅkārasaṃyutām //
LiPur, 2, 37, 14.1 yajamānena kartavyaṃ sarvametadyathākramam /
LiPur, 2, 39, 2.2 kṛtvāśvaṃ lakṣaṇairyuktaṃ sarvālaṅkārasaṃyutam //
LiPur, 2, 39, 3.2 sarvalakṣaṇasaṃyuktaṃ sarvāṅgaiśca samanvitam //
LiPur, 2, 39, 3.2 sarvalakṣaṇasaṃyuktaṃ sarvāṅgaiśca samanvitam //
LiPur, 2, 39, 4.1 sarvāyudhasamopetamindravāhanamuttamam /
LiPur, 2, 40, 1.2 kanyādānaṃ pravakṣyāmi sarvadānottamottamam /
LiPur, 2, 40, 1.3 kanyāṃ lakṣaṇasampannāṃ sarvadoṣavivarjitām //
LiPur, 2, 42, 3.1 tadardhārdhena vā kuryātsarvalakṣaṇabhūṣitam /
LiPur, 2, 43, 1.3 sarvasaṃpatkaraṃ guhyaṃ paracakravināśanam //
LiPur, 2, 43, 5.1 jitendriyān kulodbhūtān sarvalakṣaṇasaṃyutān /
LiPur, 2, 43, 8.2 yajamānaṃ samāhūya sarvābharaṇabhūṣitān //
LiPur, 2, 44, 1.2 athānyat sampravakṣyāmi sarvadānottamottamam /
LiPur, 2, 44, 5.2 sarvadravyaṃ hi hotavyaṃ dvābhyāṃ kuṇḍavidhānataḥ //
LiPur, 2, 44, 7.2 vastrābharaṇasaṃyuktaṃ sarvālaṅkārasaṃyutam //
LiPur, 2, 45, 2.2 jīvacchrāddhavidhiṃ vakṣye samāsātsarvasaṃmatam /
LiPur, 2, 45, 3.2 śṛṇvantu sarvabhāvena sarvasiddhikaraṃ param //
LiPur, 2, 45, 3.2 śṛṇvantu sarvabhāvena sarvasiddhikaraṃ param //
LiPur, 2, 45, 11.2 samāpyāgnimukhaṃ sarvaṃ mantrairetairyathākramam //
LiPur, 2, 45, 87.1 tasya sarvaṃ prakartavyaṃ putro 'pi brahmavid bhavet /
LiPur, 2, 45, 91.2 brahmaṇā kathitaṃ sarvaṃ munīnāṃ bhāvitātmanām //
LiPur, 2, 45, 94.1 etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
LiPur, 2, 46, 6.2 pratiṣṭhālakṣaṇaṃ sarvaṃ vistārād vaktumarhasi //
LiPur, 2, 46, 7.1 bhavānsarvārthatattvajño rudrabhaktaśca suvrata /
LiPur, 2, 46, 11.1 evamuktvā sthiteṣveva teṣu sarveṣu tatra ca /
LiPur, 2, 46, 13.1 sarvaṃ liṅgamayaṃ lokaṃ sarvaṃ liṅge pratiṣṭhitam /
LiPur, 2, 46, 13.1 sarvaṃ liṅgamayaṃ lokaṃ sarvaṃ liṅge pratiṣṭhitam /
LiPur, 2, 46, 13.2 tasmātsarvaṃ parityajya sthāpayetpūjayecca tat //
LiPur, 2, 46, 18.2 sarve nandipurogāśca gaṇā gaṇapatiḥ prabhuḥ //
LiPur, 2, 46, 19.1 pitaro munayaḥ sarve kuberādyāśca suprabhāḥ /
LiPur, 2, 46, 20.2 brahmādisthāvarāntaṃ ca sarvaṃ liṅge pratiṣṭhitam //
LiPur, 2, 46, 21.1 tasmātsarvaṃ parityajya sthāpayelliṅgamavyayam /
LiPur, 2, 46, 21.2 yatnena sthāpitaṃ sarvaṃ pūjitaṃ pūjayedyadi //
LiPur, 2, 47, 3.1 śrutvaivaṃ munayaḥ sarve ṣaṭkulīyāḥ samāhitāḥ /
LiPur, 2, 47, 3.2 saṃtyajya sarvaṃ devasya pratiṣṭhāṃ kartumudyatāḥ //
LiPur, 2, 47, 4.2 liṅgapratiṣṭhāṃ vipulāṃ sarve te śaṃsitavratāḥ //
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
LiPur, 2, 47, 13.2 pūjayecca viśeṣeṇa liṅgaṃ sarvārthasiddhaye //
LiPur, 2, 47, 18.2 sarvalakṣaṇasampūrṇā tayā bāhye ca veṣṭayet //
LiPur, 2, 47, 22.2 pūrvoktavidhinā yukte sarvalakṣaṇasaṃyute //
LiPur, 2, 47, 25.1 yajñopakaraṇaiḥ sarvaiḥ śivārcāyāṃ hi bhūṣaṇaiḥ /
LiPur, 2, 47, 29.2 sarvadhānyasamopetaṃ śilāyāmapi vinyaset //
LiPur, 2, 47, 32.2 sarvaṃ namaḥ śivāyeti namo haṃsaḥ śivāya ca //
LiPur, 2, 47, 33.1 rudrādhyāyena vā sarvaṃ parimṛjya ca vinyaset /
LiPur, 2, 47, 34.1 vedimadhye nyasetsarvān pūrvoktavidhisaṃyutān /
LiPur, 2, 47, 37.2 vedimadhye nyaset sarvān pūrvoktavidhisaṃyutān //
LiPur, 2, 47, 42.1 jayādisviṣṭaparyantaṃ sarvaṃ pūrvavadācaret /
LiPur, 2, 47, 44.1 vinyasetsarvamantrāṇi pūrvavatsusamāhitaḥ /
LiPur, 2, 48, 1.2 sarveṣāmapi devānāṃ pratiṣṭhāmapi vistarāt /
LiPur, 2, 48, 3.1 sarvakuṇḍāni vṛttāni padmākārāṇi suvratāḥ /
LiPur, 2, 48, 4.1 śaktīnāṃ sarvakāryeṣu yonikuṇḍaṃ vidhīyate /
LiPur, 2, 48, 4.2 gāyatrīṃ kalpayecchaṃbhoḥ sarveṣāmapi yatnataḥ /
LiPur, 2, 48, 4.3 sarve rudrāṃśajā yasmātsaṃkṣepeṇa vadāmi vaḥ //
LiPur, 2, 48, 31.1 sarvāvarteṣu rūpāṇi jagatāṃ ca hitāya vai /
LiPur, 2, 48, 39.1 acale kārayetsarvaṃ cale'pyevaṃ vidhānataḥ /
LiPur, 2, 48, 44.2 prāsādāṅgasya sarvasya yathāṅgānāṃ tanoriva //
LiPur, 2, 48, 50.2 sarveṣāmapi devānāṃ devīnāṃ ca viśeṣataḥ //
LiPur, 2, 49, 4.2 ghṛtasaktumadhūnāṃ ca sarvaduḥkhapramārjanam //
LiPur, 2, 49, 6.1 sarvaduḥkhavinirmukto japena ca na saṃśayaḥ /
LiPur, 2, 49, 11.2 ṣaṇmāsaṃ tu ghṛtaṃ hutvā sarvavyādhivināśanam //
LiPur, 2, 49, 13.1 sarvakuṣṭhakṣayārthaṃ ca madhunāktaiśca taṇḍulaiḥ /
LiPur, 2, 49, 15.1 kevalaṃ ghṛtahomena sarvarogakṣayaḥ smṛtaḥ /
LiPur, 2, 49, 15.2 sarvavyādhiharaṃ dhyānaṃ sthāpanaṃ vidhinārcanam //
LiPur, 2, 49, 16.2 pratiṣṭhā yajanaṃ sarvaṃ nandinā kathitaṃ purā //
LiPur, 2, 50, 11.1 atīvadurjaye prāpte bale sarve niṣūdite /
LiPur, 2, 50, 19.1 sarvanāśakaraṃ dhyātvā sarvakarmāṇi kārayet /
LiPur, 2, 50, 19.1 sarvanāśakaraṃ dhyātvā sarvakarmāṇi kārayet /
LiPur, 2, 50, 23.2 sarvābharaṇasampannaṃ pretabhasmāvaguṇṭhitam //
LiPur, 2, 50, 27.1 mahāmudrāsamāyuktaḥ sarvakarmāṇi kārayet /
LiPur, 2, 50, 32.2 adhomukhordhvapādaṃ tu sarvakuṇḍeṣu yatnataḥ //
LiPur, 2, 50, 38.1 sarvaduḥkhasamopetāḥ prayānti yamasādanam /
LiPur, 2, 50, 50.1 mantrauṣadhikriyādyaiśca sarvayatnena sarvadā /
LiPur, 2, 51, 2.2 vajravāhanikā nāma sarvaśatrubhayaṅkarī /
LiPur, 2, 51, 10.1 ityuktvā cāśramaṃ sarvaṃ mohayāmāsa māyayā /
LiPur, 2, 51, 16.2 tasmādvajreśvarīvidyā sarvaśatrubhayaṅkarī //
LiPur, 2, 51, 17.2 tāṃ vidyāṃ sampravakṣyāmi sarvapāpapramocanīm //
LiPur, 2, 51, 18.4 vidyā vajreśvarītyeṣā sarvaśatrubhayaṅkarī /
LiPur, 2, 52, 1.3 anayā sarvakāryāṇi nṛpāṇāmiti naḥ śrutam //
LiPur, 2, 52, 4.1 senāstaṃbhanakādīni sāvitryā sarvamācaret /
LiPur, 2, 52, 8.1 sarvakāryāṇi vidhinā sādhayedvidyayā punaḥ /
LiPur, 2, 52, 13.2 ghṛtena sarvasiddhiḥ syātpayasā vā viśudhyate //
LiPur, 2, 52, 15.1 jayādiprabhṛtīnsarvān sviṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 52, 16.2 sarvasiddhimavāpnoti nātra kāryā vicāraṇā //
LiPur, 2, 54, 7.1 etadvaḥ kathitaṃ sarvaṃ sarahasyaṃ samāsataḥ /
LiPur, 2, 54, 9.1 sākṣātsanatkumāreṇa sarvalokahitaiṣiṇā /
LiPur, 2, 54, 12.2 tat sarvaṃ kathayiṣyāmi prasādādeva tasya vai //
LiPur, 2, 54, 14.1 saṃgrāme tatsarvaṃ labdhvā saubhāgyamatulaṃ bhavet /
LiPur, 2, 54, 16.1 dhanadhānyādibhiḥ sarvaiḥ sampūrṇaḥ sarvamaṅgalaiḥ /
LiPur, 2, 54, 16.1 dhanadhānyādibhiḥ sarvaiḥ sampūrṇaḥ sarvamaṅgalaiḥ /
LiPur, 2, 54, 33.1 tasmātsarvaṃ parityajya triyaṃbakamumāpatim /
LiPur, 2, 54, 34.1 sarvāvasthāṃ gato vāpi mukto 'yaṃ sarvapātakaiḥ /
LiPur, 2, 54, 34.1 sarvāvasthāṃ gato vāpi mukto 'yaṃ sarvapātakaiḥ /
LiPur, 2, 54, 35.2 śivamekaṃ sakṛtsmṛtvā sarvapāpaiḥ pramucyate //
LiPur, 2, 55, 1.3 dhyeyaḥ sarvārthasiddhyarthaṃ yogamārgeṇa suvrata //
LiPur, 2, 55, 2.2 vistareṇa ca tatsarvaṃ saṃkṣepādvaktumarhasi //
LiPur, 2, 55, 8.2 sarvottamo mahāyogaḥ pañcamaḥ parikīrtitaḥ //
LiPur, 2, 55, 13.2 vilīnāvayavaṃ sarvaṃ jagatsthāvarajaṅgamam //
LiPur, 2, 55, 14.1 śūnyaṃ sarvaṃ nirābhāsaṃ svarūpaṃ yatra cintyate /
LiPur, 2, 55, 16.2 nityoditaḥ svayaṃjyotiḥ sarvacittasamutthitaḥ //
LiPur, 2, 55, 17.2 aṇimādipradāḥ sarve sarve jñānasya dāyakāḥ //
LiPur, 2, 55, 17.2 aṇimādipradāḥ sarve sarve jñānasya dāyakāḥ //
LiPur, 2, 55, 19.1 sarvāvaraṇanirmukto hyacintyaḥ svarasena tu /
LiPur, 2, 55, 23.2 sarvasaṃgavinirmukto madbhakto matparāyaṇaḥ //
LiPur, 2, 55, 25.2 sarvavedāgamāṃbhojamakarandaḥ sumadhyame //
LiPur, 2, 55, 30.1 tasmātsarvaprayatnena mokṣārthī puruṣottamaḥ /
LiPur, 2, 55, 37.2 atha te munayaḥ sarve naimiṣeyāḥ samāhitāḥ //
LiPur, 2, 55, 43.2 ityājñā brahmaṇastasmāttasya sarvaṃ mahātmanaḥ //
Matsyapurāṇa
MPur, 1, 9.1 sarvam etat samācakṣva sūta vistaraśaḥ kramāt /
MPur, 1, 12.1 malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ /
MPur, 1, 15.1 bhūtagrāmasya sarvasya sthāvarasya carasya ca /
MPur, 1, 30.1 naur iyaṃ sarvadevānāṃ nikāyena vinirmitā /
MPur, 1, 31.2 asyāṃ nidhāya sarvāṃs tān anāthān pāhi suvrata //
MPur, 1, 33.1 tato layānte sarvasya sthāvarasya carasya ca /
MPur, 2, 6.2 evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā //
MPur, 2, 10.1 etadekārṇavaṃ sarvaṃ kariṣyanti jagattrayam /
MPur, 2, 18.2 bhūtānsarvānsamākṛṣya yogenāropya dharmavit //
MPur, 2, 24.2 tatsarvaṃ vistareṇa tvaṃ dharmaṃ vyākhyātumarhasi //
MPur, 2, 32.2 sa cākaroddiśaḥ sarvā madhye vyoma ca śāśvatam //
MPur, 4, 7.1 anyacca sarvavedānām adhiṣṭhātā caturmukhaḥ /
MPur, 4, 14.2 indriyakṣobhajanakaḥ sarveṣāmeva dehinām //
MPur, 4, 23.2 etatsarvaṃ samācakṣva mūlataḥ saṃśayo hi me //
MPur, 4, 26.2 teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā //
MPur, 4, 47.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
MPur, 4, 54.1 janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ /
MPur, 4, 55.3 devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat //
MPur, 5, 32.1 dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ /
MPur, 6, 12.2 bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ //
MPur, 6, 29.1 avadhyāḥ sarvadevānāṃ gandharvoragarakṣasām /
MPur, 6, 42.1 eṣāmanantamabhavatsarveṣāṃ putrapautrakam /
MPur, 6, 46.1 tṛṇavṛkṣalatāgulmamirā sarvam ajījanat /
MPur, 6, 47.2 janayāmāsa dharmajñānsarvānamaravallabhān //
MPur, 7, 20.2 hṛdaye sarvabhūtānāṃ ya ānando'bhidhīyate //
MPur, 7, 21.1 anena vidhinā sarvaṃ māsi māsi vrataṃ caret /
MPur, 7, 23.1 śayyāṃ dadyādanaṅgāya sarvopaskarasaṃyutām /
MPur, 7, 27.2 sa sarvapāpanirmuktaḥ prāpnoti harisāmyatām //
MPur, 7, 29.2 etacchrutvā cakārāsau ditiḥ sarvamaśeṣataḥ //
MPur, 7, 32.1 varayāmi mahātmānaṃ sarvāmaraniṣūdanam /
MPur, 7, 44.2 sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret //
MPur, 7, 49.1 paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata /
MPur, 8, 8.2 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām //
MPur, 8, 9.1 pitāmahaḥ pūrvamathābhyaṣiñcaccaitānpunaḥ sarvadiśādhināthān /
MPur, 8, 10.1 tato'dhipaṃ dakṣiṇataścakāra sarveśvaraṃ śaṅkhapadābhidhānam /
MPur, 9, 18.2 tāmasasya sutāḥ sarve daśa vaṃśavivardhanāḥ //
MPur, 9, 30.2 manvantareṣu sarveṣu sapta sapta maharṣayaḥ //
MPur, 9, 38.1 sve sve'ntare sarvamidamutpādya sacarācaram /
MPur, 10, 11.1 viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ /
MPur, 10, 14.2 sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca //
MPur, 10, 28.1 plakṣo'bhavattato vatsaḥ sarvavṛkṣo dhanādhipaḥ /
MPur, 10, 34.2 yajñaśrāddheṣu sarveṣu mayā tubhyaṃ niveditam //
MPur, 11, 41.3 pṛṣadhraścātha nābhāgaḥ sarve te divyamānuṣāḥ //
MPur, 11, 43.2 bhramandvīpāni sarvāṇi kṣmābhṛtaḥ sampradharṣayan //
MPur, 11, 46.2 strītvameṣyati tatsarvaṃ daśayojanamaṇḍale //
MPur, 11, 48.1 puruṣatvaṃ hṛtaṃ sarvaṃ strīrūpe vismito nṛpaḥ /
MPur, 11, 61.1 sā tv abravīd viramṛtāhaṃ sarvametattapodhana /
MPur, 11, 66.2 sarvabhogamaye gehe yathendrabhavane tathā //
MPur, 12, 2.1 tataste dadṛśuḥ sarve vaḍabām agrataḥ sthitām /
MPur, 12, 3.1 paryāṇapratyabhijñānāt sarve vismayam āgatāḥ /
MPur, 12, 5.2 vasiṣṭhaścābravīt sarvaṃ dṛṣṭvā taddhyānacakṣuṣā //
MPur, 12, 50.1 nārāyaṇātmakāḥ sarve rāmasteṣvagrajo'bhavat /
MPur, 13, 3.1 mūrtimanto 'tha catvāraḥ sarveṣām amitaujasaḥ /
MPur, 13, 9.2 dattā himavatā bālāḥ sarvā loke tapo'dhikāḥ //
MPur, 13, 24.2 sarvadā sarvabhūteṣu draṣṭavyā sarvato bhuvi /
MPur, 13, 24.3 sarvalokeṣu yatkiṃcidrahitaṃ na mayā vinā //
MPur, 13, 52.2 citte brahmakalā nāma śaktiḥ sarvaśarīriṇām //
MPur, 13, 54.1 yaḥ smarecchṛṇuyād vāpi sarvapāpaiḥ pramucyate /
MPur, 13, 55.1 sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset /
MPur, 14, 4.2 divyarūpadharāḥ sarve divyamālyānulepanāḥ //
MPur, 14, 5.1 sarve yuvāno balinaḥ kusumāyudhasaṃnibhāḥ /
MPur, 14, 19.2 āyurārogyadā nityaṃ sarvakāmaphalapradā //
MPur, 14, 21.2 sāpyavāpa ca tatsarvaṃ phalaṃ yaduditaṃ purā //
MPur, 15, 12.2 nāmnā tu mānasāḥ sarve sarve te dharmamūrtayaḥ //
MPur, 15, 12.2 nāmnā tu mānasāḥ sarve sarve te dharmamūrtayaḥ //
MPur, 15, 14.1 sarvakāmasamṛddheṣu vimāneṣvapi pādajāḥ /
MPur, 15, 21.2 yatra śrāddhakṛtaḥ sarve paśyanti yugapadgatāḥ //
MPur, 15, 26.2 dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ //
MPur, 15, 27.2 kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ //
MPur, 15, 29.1 tebhyaḥ sarve tu manavaḥ prajāḥ sargeṣu nirmitāḥ /
MPur, 15, 31.1 sarveṣāṃ rājataṃ pātramathavā rajatānvitam /
MPur, 15, 43.2 etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam /
MPur, 16, 1.2 śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam /
MPur, 16, 8.2 sarvajño vedavinmantrī jñātavaṃśaḥ kulānvitaḥ //
MPur, 16, 17.1 varjayelliṅginaḥ sarvāñśrāddhakāle viśeṣataḥ /
MPur, 16, 23.2 pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset //
MPur, 16, 27.1 āharedapasavyaṃ tu sarvaṃ dakṣiṇataḥ śanaiḥ /
MPur, 16, 27.2 evamāsādya tatsarvaṃ bhavanasyāgrato bhuvi //
MPur, 16, 34.2 prācīnāvītinā kāryamataḥ sarvaṃ vijānatā //
MPur, 16, 37.2 nidhāya piṇḍam ekaikaṃ sarvadarbheṣvanukramāt //
MPur, 16, 40.1 evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ /
MPur, 16, 42.1 tato gṛhītvā piṇḍebhyo mātrāḥ sarvāḥ krameṇa tu /
MPur, 16, 47.2 svastivācanakaṃ sarvaṃ piṇḍopari samāharet //
MPur, 16, 56.2 śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet //
MPur, 17, 30.2 māsaṃ prīṇāti vai sarvānpitṝnityāha keśavaḥ //
MPur, 17, 40.1 viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet /
MPur, 17, 46.2 sarvavarṇena cānnena piṇḍāṃstu pitṛyajñavat //
MPur, 17, 62.2 bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam //
MPur, 17, 63.1 etaccānupanīto'pi kuryātsarveṣu parvasu /
MPur, 17, 63.2 śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam //
MPur, 17, 69.2 māṅgalyāni ca sarvāṇi vācayeddvijapuṃgavaiḥ //
MPur, 17, 71.2 dānena sarvakāmāptirasya saṃjāyate yataḥ //
MPur, 18, 4.1 janane'pyevameva syātsarvavarṇeṣu sarvadā /
MPur, 18, 7.2 sarvadāhopaśāntyartham adhvaśramavināśanam //
MPur, 18, 12.1 anena vidhinā sarvam anumāsaṃ samācaret /
MPur, 20, 4.2 anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī //
MPur, 20, 17.2 nāmataḥ karmataḥ sarvāñchṛṇudhvaṃ dvijasattamāḥ //
MPur, 20, 25.1 pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ /
MPur, 20, 25.2 yogavitsarvajantūnāṃ rutavettābhavattadā //
MPur, 20, 38.2 sarvasattvarutajñatvātprasādāc cakrapāṇinaḥ //
MPur, 21, 14.2 pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param //
MPur, 21, 15.1 sarvasattvarutajñaṃ me dehi yoginamātmajam /
MPur, 21, 16.1 paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata /
MPur, 21, 17.1 sarvasattvānukampī ca sarvasattvabalādhikaḥ /
MPur, 21, 17.1 sarvasattvānukampī ca sarvasattvabalādhikaḥ /
MPur, 21, 17.2 sarvasattvarutajñaśca sarvasattveśvareśvaraḥ //
MPur, 21, 17.2 sarvasattvarutajñaśca sarvasattveśvareśvaraḥ //
MPur, 21, 26.1 vṛddhadvijo yastadvākyātsarvaṃ jñāsyasyaśeṣataḥ /
MPur, 21, 30.2 pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit //
MPur, 21, 35.2 mānase militāḥ sarve tataste yogināṃ varāḥ //
MPur, 21, 37.1 rājyatyāgaphalaṃ sarvaṃ yadetad abhilaṣyate /
MPur, 21, 38.1 tvatprasādādidaṃ sarvaṃ mayaitatprāpyate phalam /
MPur, 21, 38.2 tataste yogamāsthāya sarva eva vanaukasaḥ //
MPur, 22, 4.1 pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham /
MPur, 22, 8.2 pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam //
MPur, 22, 11.2 gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham //
MPur, 22, 12.2 tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam //
MPur, 22, 15.1 tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam /
MPur, 22, 16.2 kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam //
MPur, 22, 18.2 kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam //
MPur, 22, 19.1 tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā /
MPur, 22, 22.1 adyāpi pitṛtīrthaṃ tatsarvakāmaphalapradam /
MPur, 22, 25.2 etāni pitṛtīrthāni sarvapāpaharāṇi ca //
MPur, 22, 28.2 sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam //
MPur, 22, 46.1 tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskṛtam /
MPur, 22, 47.1 śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet /
MPur, 22, 53.2 eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ //
MPur, 22, 54.1 dānameteṣu sarveṣu dattaṃ koṭiśatādhikam /
MPur, 22, 55.2 śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram //
MPur, 22, 56.2 yutā liṅgasahasreṇa sarvāntarajalāvahā //
MPur, 22, 77.1 saptagodāvarītīrthaṃ sarvatīrtheśvareśvaram /
MPur, 22, 82.2 rākṣasī nāma sā velā garhitā sarvakarmasu //
MPur, 22, 91.2 puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam /
MPur, 22, 93.2 sarvapāpopaśāntyarthamalakṣmīnāśanaṃ param //
MPur, 23, 9.1 yuvānamakarodbrahmā sarvāyudhadharaṃ naram /
MPur, 24, 2.2 sarvārthaśāstraviddhīmān hastiśāstrapravartakaḥ //
MPur, 24, 4.1 jātamātraḥ sa tejāṃsi sarvāṇyevājayadbalī /
MPur, 24, 5.1 bṛhaspatigṛhe sarve jātakarmotsave tadā /
MPur, 24, 9.1 paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata /
MPur, 24, 10.2 purūravā iti khyātaḥ sarvalokanamaskṛtaḥ //
MPur, 24, 21.2 ityuktvāntardadhuḥ sarve rājā rājyaṃ tadanvabhūt //
MPur, 24, 26.2 sarvalokātiśāyitvaṃ balamūrjo yaśaḥ śriyam //
MPur, 24, 30.1 vismṛtābhinayaṃ sarvaṃ yatpurā bharatoditam /
MPur, 24, 34.1 śucividyaḥ śatāyuśca sarve divyabalaujasaḥ /
MPur, 24, 41.2 tato vināśitāḥ sarve ye 'vadhyā vajrapāṇinā //
MPur, 24, 49.1 jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān /
MPur, 24, 56.2 athājayatprajāḥ sarvā yayātiraparājitaḥ //
MPur, 25, 44.1 suradviṣaścaiva jagacca sarvamupasthitaṃ mattapasaḥ prabhāvāt /
MPur, 25, 50.2 bhavatprasādānna jahāti māṃ smṛtiḥ sarvaṃ smareyaṃ yacca yathā ca vṛttam /
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 25, 63.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve //
MPur, 27, 2.1 sarva eva samāgamya śatakratumathābruvan /
MPur, 27, 4.2 vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MPur, 27, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MPur, 27, 25.2 tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ /
MPur, 27, 30.1 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ /
MPur, 28, 1.3 devayāni vijānīhi tena sarvamidaṃ jitam //
MPur, 28, 3.2 devayāni vijānīhi tena sarvamidaṃ jitam //
MPur, 28, 6.2 yastu kupyenna sarvasya tayorakrodhano varaḥ //
MPur, 29, 28.3 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MPur, 30, 3.1 tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam /
MPur, 30, 3.2 krīḍantyo'bhiratāḥ sarvāḥ pibantyo madhu mādhavam //
MPur, 30, 12.2 sarvameva naravyāghra vidhānamanuvartate /
MPur, 30, 28.3 sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham //
MPur, 31, 16.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni //
MPur, 33, 31.3 sarvakāmasamṛddhārthā bhaviṣyati tava prajā //
MPur, 34, 6.1 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan /
MPur, 34, 11.2 nālamekasya tatsarvamiti matvā śamaṃ vrajet //
MPur, 34, 19.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
MPur, 34, 26.3 sarvaṃ so 'rhati kalyāṇaṃ kanīyānapi sa prabhuḥ //
MPur, 35, 7.1 sarvametad aśeṣeṇa śrotumicchāmi tattvataḥ /
MPur, 35, 10.3 divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm //
MPur, 37, 1.2 sarvāṇi kāryāṇi samāpya rājan gṛhānparityajya vanaṃ gato'si /
MPur, 37, 8.2 kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ //
MPur, 37, 9.2 pratyudgatāstvāṃ vayamadya sarve tasmātpāte tava jijñāsamānāḥ //
MPur, 38, 1.2 ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MPur, 38, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MPur, 38, 12.3 mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat //
MPur, 38, 13.3 tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmam //
MPur, 39, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MPur, 39, 5.2 ākhyātaṃ te pārthiva sarvametadbhūyaścedānīṃ vada kiṃ te vadāmi //
MPur, 39, 11.2 catuṣpadaṃ dvipadaṃ cāpi sarva evaṃbhūtā garbhabhūtā bhavanti //
MPur, 39, 13.2 etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve //
MPur, 39, 13.2 etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve //
MPur, 39, 20.2 ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MPur, 39, 21.3 tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MPur, 39, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MPur, 39, 23.1 sarvāṇi caitāni yathoditāni tapaḥpradhānānyabhimarṣakeṇa /
MPur, 40, 16.5 athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate //
MPur, 42, 5.3 nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu //
MPur, 42, 10.3 sarve pradāya tāṃllokān gantāro narakaṃ vayam //
MPur, 42, 16.2 sarvairidānīṃ gantavyaṃ saha svargo jito yataḥ /
MPur, 42, 17.2 te 'bhiruhya rathānsarve prayātā nṛpate nṛpāḥ /
MPur, 42, 18.3 kasmādevaṃ śibirauśīnaro'yameko'tyayāt sarvaṃ vegena vāhān //
MPur, 42, 20.2 rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā /
MPur, 42, 23.1 sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ /
MPur, 42, 26.2 sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MPur, 42, 27.1 yo naḥ sarvajitaṃ sarvaṃ yathāvṛttaṃ nivedayet /
MPur, 42, 27.1 yo naḥ sarvajitaṃ sarvaṃ yathāvṛttaṃ nivedayet /
MPur, 42, 29.1 evaṃ sarvaṃ vistarato yathāvadākhyātaṃ te caritaṃ nāhuṣasya /
MPur, 43, 3.1 pratigṛhya tataḥ sarvaṃ yadrājñā prahitaṃ dhanam /
MPur, 43, 18.1 teneyaṃ pṛthivī sarvā saptadvīpā saparvatā /
MPur, 43, 21.1 sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ /
MPur, 43, 21.2 sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ //
MPur, 43, 21.2 sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ //
MPur, 43, 22.1 sarve devaiḥ samaṃ prāptairvimānasthairalaṃkṛtāḥ /
MPur, 43, 26.2 sa sarvaratnasampūrṇaścakravartī babhūva ha //
MPur, 44, 5.2 sthāvaraṃ dehi me sarvamāhāraṃ dadatāṃ vara /
MPur, 44, 6.2 na śakyāḥ sthāvarāḥ sarve tejasā ca balena ca /
MPur, 44, 9.3 tato dadāha samprāptān sthāvarān sarvameva ca //
MPur, 44, 11.1 evaṃ prācīmanvadahattataḥ sarvāṃ sa dakṣiṇām /
MPur, 44, 51.3 putraḥ sarvaguṇopeto mama bhūyāditi spṛhan //
MPur, 44, 56.2 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt //
MPur, 45, 4.2 pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ //
MPur, 45, 17.1 dadau satrājitāyainaṃ sarvasātvatasaṃsadi /
MPur, 45, 18.1 tataste yādavāḥ sarve vāsudevamathābruvan /
MPur, 45, 30.2 sarve ca pratihotāro ratnāyāṃ jajñire ca te //
MPur, 46, 13.3 ṣaṣṭho bhadravidehaśca kaṃsaḥ sarvānaghātayat //
MPur, 46, 17.2 ete sarve mahātmāno hy upadevyāṃ prajajñire //
MPur, 46, 29.2 śṛṇoti mānavo nityaṃ sarvapāpaiḥ pramucyate //
MPur, 47, 6.2 atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati /
MPur, 47, 11.2 mohayansarvabhūtāni yogātmā yogamāyayā //
MPur, 47, 26.1 devāṃśāḥ sarva eveha hy utpannāste mahaujasaḥ /
MPur, 47, 27.1 ihotpannā manuṣyeṣu bādhante sarvamānavān /
MPur, 47, 28.2 sarvametatkulaṃ yāvadvartate vaiṣṇave kule //
MPur, 47, 29.2 nideśasthāyinastasya kathyante sarvayādavāḥ //
MPur, 47, 49.2 aśaknuvansa devānāṃ sarvaṃ soḍhuṃ sadaivatam //
MPur, 47, 50.1 nihatā dānavāḥ sarve trailokye tryambakeṇa tu /
MPur, 47, 53.2 jayankolāhale sarvāndevaiḥ parivṛto vṛṣā //
MPur, 47, 59.2 daityasaṃsthamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 60.2 asapatnamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 65.2 tatsarvaṃ vaḥ pradāsyāmi yuṣmadarthe dhṛtā mayā //
MPur, 47, 67.1 kāvyo hy eṣa idaṃ sarvaṃ vyāvartayati no balāt /
MPur, 47, 72.1 trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ /
MPur, 47, 76.2 nyastaśastrā vayaṃ sarve niḥsaṃnāhā rathairvinā //
MPur, 47, 85.3 daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ //
MPur, 47, 95.1 saṃbhṛtya sarvasambhārān indraṃ sābhyacarattadā /
MPur, 47, 123.1 tejasā ca surānsarvāṃstvameko'bhibhaviṣyasi /
MPur, 47, 124.1 prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit /
MPur, 47, 124.2 sarvābhibhāvī tena tvaṃ bhaviṣyasi dvijottama //
MPur, 47, 161.1 ātmeśāyātmavaśyāya sarveśātiśayāya ca /
MPur, 47, 161.2 sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ //
MPur, 47, 164.2 ātmajñāya viśeṣāya tubhyaṃ sarvātmane namaḥ //
MPur, 47, 167.2 madbhakta iti brahmaṇya tatsarvaṃ kṣantumarhasi //
MPur, 47, 176.1 sarvabhūtairadṛśyā ca saṃprayogamihecchasi /
MPur, 47, 178.2 adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtaḥ prabhuḥ //
MPur, 47, 179.1 kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ /
MPur, 47, 189.2 vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ //
MPur, 47, 191.1 sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana /
MPur, 47, 197.1 tataste dānavāḥ sarve praṇipatyābhinandya ca /
MPur, 47, 198.1 ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ /
MPur, 47, 200.1 evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim /
MPur, 47, 208.1 mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha /
MPur, 47, 223.2 daivataiḥ saha saṃsṛṣṭānsarvānvo dhārayiṣyataḥ //
MPur, 47, 224.1 ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā /
MPur, 47, 225.3 daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan //
MPur, 47, 226.2 sarve saṃbhṛtasambhārā devāstān samayodhayan //
MPur, 47, 235.2 manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ //
MPur, 47, 243.1 ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ /
MPur, 47, 248.2 sarvāṃśca bhūtāṃs timitān pāṣaṇḍāṃścaiva sarvaśaḥ //
MPur, 48, 9.1 pracetasaḥ putraśataṃ rājānaḥ sarva eva te /
MPur, 48, 9.2 mleccharāṣṭrādhipāḥ sarve udīcīṃ diśam āśritāḥ //
MPur, 48, 70.1 tasya sā tadvaco devī sarvaṃ kṛtavatī tadā /
MPur, 48, 91.1 adṛśyaḥ sarvabhūtānāṃ kālāpekṣaḥ sa vai prabhuḥ /
MPur, 48, 103.2 ete 'ṅgasyātmajāḥ sarve rājānaḥ kīrtitā mayā /
MPur, 48, 108.3 taccedaṃ sarvamākhyātaṃ karṇaṃ prati yathoditam //
MPur, 49, 23.2 yasmāttvamīdṛśe kāle sarvabhūtepsite sati /
MPur, 49, 40.1 urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ /
MPur, 49, 53.1 nīpā iti samākhyātā rājānaḥ sarva eva te /
MPur, 49, 55.1 putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi /
MPur, 49, 56.1 jajñe sarvaguṇopeto vibhrājastasya cātmajaḥ /
MPur, 49, 59.3 ugrāyudhena tasyārthe sarve nīpāḥ praṇāśitāḥ //
MPur, 49, 60.3 kimarthaṃ tena te nīpāḥ sarve caiva praṇāśitāḥ //
MPur, 49, 64.1 yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ /
MPur, 49, 68.2 sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam //
MPur, 50, 32.2 jetā sarvasya kṣatrasya jarāsaṃdho mahābalaḥ //
MPur, 50, 48.1 teṣāṃ duryodhanaḥ śreṣṭhaḥ sarvakṣatrasya vai prabhuḥ /
MPur, 50, 64.1 pravartayitvā taṃ sarvamṛṣiṃ vājasaneyakam /
MPur, 50, 71.2 etatsarvaṃ prasaṃkhyāya pṛcchatāṃ brūhi naḥ prabho //
MPur, 50, 73.1 anāgatāni sarvāṇi bruvato me nibodhata /
MPur, 50, 74.3 tānsarvānkīrtayiṣyāmi bhaviṣye kathitānnṛpān //
MPur, 51, 23.2 putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ //
MPur, 51, 35.1 sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ /
MPur, 51, 45.2 manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām //
MPur, 51, 46.1 manvantareṣu sarveṣu nānārūpaprayojanaiḥ /
MPur, 52, 8.2 dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu //
MPur, 53, 3.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam /
MPur, 53, 8.1 pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ /
MPur, 53, 26.1 mārkaṇḍeyena kathitaṃ tatsarvaṃ vistareṇa tu /
MPur, 53, 30.1 tacca ṣoḍaśasāhasraṃ sarvakratuphalapradam /
MPur, 53, 67.2 sarveṣvapi purāṇeṣu tadviruddhaṃ ca yatphalam //
MPur, 54, 5.1 nārī vā vidhavā sarvaguṇasaubhāgyasaṃyutā /
MPur, 54, 6.2 samyakpṛṣṭaṃ tvayā brahmansarvalokahitāvaham /
MPur, 54, 21.1 pūrṇe vrate sarvaguṇānvitāya vāgrūpaśīlāya ca sāmagāya /
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 54, 27.1 evaṃ nivedya tatsarvaṃ vastramālyānulepanam /
MPur, 54, 28.1 bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ /
MPur, 54, 29.2 sarvānkāmānavāpnoti viṣṇuloke mahīyate //
MPur, 54, 30.2 ātmanā vātha pitṛbhistatsarvaṃ kṣayamāpnuyāt //
MPur, 55, 28.2 śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet //
MPur, 56, 1.2 kṛṣṇāṣṭamīmatho vakṣye sarvapāpapraṇāśinīm /
MPur, 56, 5.1 kṛṣṇāṣṭamīṣu sarvāsu śaktaḥ sampūjayeddvijān /
MPur, 57, 24.1 yathā tvameva sarveṣāṃ paramānandamuktidaḥ /
MPur, 58, 3.2 dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ //
MPur, 58, 12.1 sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ /
MPur, 58, 17.2 pūjayettu samaṃ sarvānācāryo dviguṇaṃ punaḥ /
MPur, 58, 18.3 evamāsādya tatsarvamādāveva viśāṃ pate //
MPur, 58, 19.2 sarvauṣadhyudakaistatra snāpito vedapāragaiḥ //
MPur, 58, 23.2 vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ //
MPur, 58, 25.2 śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ //
MPur, 58, 30.2 evamādiśya tānsarvānparyukṣyāgniṃ sa mantravit //
MPur, 58, 51.1 kūpavāpīṣu sarvāsu tathā puṣkarīṣu ca /
MPur, 59, 2.2 yatphalaṃ labhate pretya tatsarvaṃ vaktumarhasi //
MPur, 59, 3.3 taḍāgavidhivatsarvamāsādya jagadīśvara //
MPur, 59, 5.1 sarvauṣadhyudakaiḥ siktānpiṣṭātakavibhūṣitān /
MPur, 59, 6.1 sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanam /
MPur, 59, 7.2 pratyekaṃ sarvavṛkṣāṇāṃ vedyāṃ tānyadhivāsayet //
MPur, 59, 9.1 kumbhānsarveṣu vṛkṣeṣu sthāpayitvā nareśvara /
MPur, 59, 13.2 gobhir vibhavataḥ sarvānṛtvijastānsamāhitaḥ //
MPur, 59, 17.2 sarvānkāmānavāpnoti phalaṃ cānantyamaśnute //
MPur, 60, 1.2 tathaivānyatpravakṣyāmi sarvakāmaphalapradam /
MPur, 60, 2.2 saubhāgyaṃ sarvabhūtānāmekasthamabhavattadā /
MPur, 60, 13.3 tadvidhānaṃ jagannātha tatsarvaṃ ca vadasva me //
MPur, 60, 29.1 evaṃ nivedya tatsarvamagrataḥ śivayoḥ punaḥ /
MPur, 60, 32.2 kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ //
MPur, 60, 39.1 sindhuvāraṃ ca sarveṣu māseṣu kramaśaḥ smṛtam /
MPur, 60, 41.2 vratānte śayanaṃ dadyātsarvopaskarasaṃyutam //
MPur, 60, 44.2 sarvānkāmānavāpnoti padamatyantamaśnute /
MPur, 61, 2.1 paryāyeṇa tu sarveṣāmādhipatyaṃ kathaṃ bhavet /
MPur, 61, 6.2 saṃpīḍya ca munīnsarvānpraviśanti punarjalam //
MPur, 61, 39.1 tato'sya varadāḥ sarve babhūvuḥ śaṃkarādayaḥ /
MPur, 62, 21.3 na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ //
MPur, 62, 34.1 sarvapāpaharāṃ devi saubhāgyārogyavardhinīm /
MPur, 63, 26.2 kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate //
MPur, 64, 20.2 saubhāgyāyāstu lalitā bhavānī sarvasiddhaye //
MPur, 65, 1.2 athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām /
MPur, 65, 1.3 yasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam //
MPur, 65, 2.2 akṣayaṃ phalamāpnoti sarvasya sukṛtasya ca //
MPur, 65, 3.2 tatra dattaṃ hutaṃ japtaṃ sarvamakṣayamucyate //
MPur, 65, 6.2 etāsāmapi sarvāsāṃ tṛtīyānāṃ phalaṃ bhavet //
MPur, 66, 8.1 vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat /
MPur, 67, 7.3 etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān //
MPur, 67, 8.1 sarve samudrāḥ saritastīrthāni jaladā nadāḥ /
MPur, 67, 10.1 mukhaṃ yaḥ sarvadevānāṃ saptārciramitadyutiḥ /
MPur, 67, 25.2 sarvapāpavinirmuktaḥ śakraloke mahīyate //
MPur, 68, 14.1 saptamīsnapanaṃ vakṣye sarvalokahitāya vai /
MPur, 68, 14.3 athavā śuklasaptamyāmetatsarvaṃ praśasyate //
MPur, 68, 22.2 sarvānsarvauṣadhairyuktānpañcagavyasamanvitān /
MPur, 68, 22.2 sarvānsarvauṣadhairyuktānpañcagavyasamanvitān /
MPur, 68, 23.2 saṃśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet //
MPur, 68, 34.1 rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā /
MPur, 68, 40.1 etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam /
MPur, 68, 40.2 sarvaduṣṭopaśamanaṃ bālānāṃ paramaṃ hitam //
MPur, 69, 20.1 tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm /
MPur, 69, 23.3 sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt //
MPur, 69, 47.1 upādhyāyasya ca punardviguṇaṃ sarvameva tu /
MPur, 69, 50.1 kṛtvā vai brāhmaṇān sarvānannairnānāvidhaistathā /
MPur, 69, 53.2 vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ //
MPur, 69, 54.2 śayyāṃ dadyāddvijāteśca sarvopaskarasaṃyutām //
MPur, 69, 57.2 sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā /
MPur, 70, 5.2 sākṣātkandarpo rūpeṇa sarvābharaṇabhūṣitaḥ //
MPur, 70, 7.2 śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ /
MPur, 70, 12.1 śūnye yadukule sarvaiścaurairapi jite'rjune /
MPur, 70, 16.2 dvārakāvāsinaḥ sarvāndevarūpānkumārakān /
MPur, 70, 17.2 dasyubhirbhagavānsarvāḥ paribhuktā vayaṃ balāt /
MPur, 70, 20.3 bhavatīnāṃ ca sarvāsāṃ nārado'bhyāśamāgataḥ //
MPur, 70, 21.1 hutāśanasutāḥ sarvā bhavantyo'psarasaḥ purā /
MPur, 70, 24.3 caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha //
MPur, 70, 25.2 veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ /
MPur, 70, 27.3 tāni sarvāṇi deveśaḥ provāca vadatāṃ varaḥ //
MPur, 70, 29.2 bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ //
MPur, 70, 32.2 avicāreṇa sarvābhiranuṣṭheyaṃ ca tatpunaḥ //
MPur, 70, 34.1 bhavetsarvauṣadhīsnānaṃ samyaṅnārī samācaret /
MPur, 70, 38.2 sarvātmane ca sarvāṅgaṃ devadevasya pūjayet //
MPur, 70, 40.2 sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai //
MPur, 70, 41.1 namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasampade /
MPur, 70, 46.1 evamādityavāreṇa sarvametatsamācaret /
MPur, 70, 52.2 tathaiva sarvakāmāptirastu viṣṇo sadā mama //
MPur, 70, 55.2 śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet //
MPur, 70, 61.2 tadidaṃ sāmprataṃ sarvaṃ bhavatīṣvapi yujyate //
MPur, 70, 62.1 sarvapāpapraśamanamanantaphaladāyakam /
MPur, 71, 1.3 tasyāpi niṣkṛtiṃ deva vada sarvakṛpākara //
MPur, 71, 4.1 tasyāṃ sampūjya govindaṃ sarvānkāmānsamaśnute /
MPur, 71, 10.2 ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ //
MPur, 72, 15.1 śāntipradātā sarveṣāṃ grahāṇāṃ prathamo bhava /
MPur, 72, 32.2 gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet //
MPur, 72, 38.2 śayyāṃ ca śaktito dadyātsarvopaskarasaṃyutām //
MPur, 72, 44.2 ityevamuktvā bhṛgunandano'pi jagāma daityaśca cakāra sarvam /
MPur, 72, 44.3 tvaṃ cāpi rājankuru sarvametadyato'kṣayaṃ vedavido vadanti //
MPur, 73, 3.2 mantreṇānena tatsarvaṃ sāmagāya nivedayet //
MPur, 73, 4.1 namaste sarvalokeśa namaste bhṛgunandana /
MPur, 73, 4.2 kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 73, 5.2 sarvānkāmānavāpnoti viṣṇuloke mahīyate //
MPur, 73, 11.2 kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute //
MPur, 74, 4.1 sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ /
MPur, 74, 4.1 sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ /
MPur, 74, 15.2 anena vidhinā sarvaṃ māsi māsi vrataṃ caret //
MPur, 74, 18.2 sarvapāpavinirmuktaḥ sūryaloke mahīyate /
MPur, 74, 19.1 sarvapāpaharā nityaṃ sarvadaivatapūjitā /
MPur, 74, 19.1 sarvapāpaharā nityaṃ sarvadaivatapūjitā /
MPur, 74, 19.2 sarvaduṣṭopaśamanī sadā kalyāṇasaptamī //
MPur, 74, 20.2 śṛṇoti paṭhate ceha sarvapāpaiḥ pramucyate //
MPur, 75, 8.1 anena vidhinā sarvamubhayorapi pakṣayoḥ /
MPur, 76, 11.2 sarvapāpaviśuddhātmā sūryaloke mahīyate //
MPur, 76, 12.2 tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm //
MPur, 77, 5.2 sarvasyāmṛtameva tvamataḥ śāntiṃ prayaccha me //
MPur, 77, 7.2 tatsarvaṃ viduṣe tadvadbrāhmaṇāya nivedayet //
MPur, 77, 9.1 anena vidhinā sarvaṃ māsi māsi samācaret /
MPur, 77, 10.1 sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm /
MPur, 77, 15.2 sarvaduṣṭapraśamanī putrapautrapravardhinī //
MPur, 78, 7.2 sarvaṃ samācaredbhaktyā vittaśāṭhyavivarjitaḥ //
MPur, 79, 1.2 athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm /
MPur, 79, 1.3 sarvakāmapradāṃ ramyāṃ nāmnā mandārasaptamīm //
MPur, 79, 9.1 evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ /
MPur, 79, 10.1 anena vidhinā sarvaṃ saptamyāṃ māsi māsi ca /
MPur, 79, 14.2 gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ //
MPur, 79, 15.2 yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate //
MPur, 80, 3.3 tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye //
MPur, 80, 9.2 dadyādvedavide sarvaṃ viśvātmā prīyatāmiti //
MPur, 80, 13.2 so'pyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam //
MPur, 81, 5.2 snānaṃ sarvauṣadhaiḥ kuryātpañcagavyajalena tu /
MPur, 81, 17.2 viśokā cāstu sampattyai viśokā sarvasiddhaye //
MPur, 81, 19.1 rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ /
MPur, 81, 24.1 anena vidhinā sarvaṃ māsi māsi samācaret /
MPur, 82, 2.3 tadidānīṃ pravakṣyāmi sarvapāpavināśanam //
MPur, 82, 11.1 yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā /
MPur, 82, 15.2 sarvapāpaharā dhenustasmācchāntiṃ prayaccha me //
MPur, 82, 16.2 vidhānametaddhenūnāṃ sarvāsām abhipaṭhyate //
MPur, 82, 23.1 guḍadhenuprasaṅgena sarvāstāvanmayoditāḥ /
MPur, 82, 23.2 aśeṣayajñaphaladāḥ sarvāḥ pāpaharāḥ śubhāḥ //
MPur, 83, 27.1 tvaṃ sarvadevagaṇadhāmanidhe viruddhamasmadgṛheṣvamaraparvata nāśayāśu /
MPur, 83, 35.2 evamāmantrya tānsarvānprabhāte vimale punaḥ //
MPur, 83, 40.1 svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate /
MPur, 83, 41.1 vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada /
MPur, 84, 4.2 tadvaddhemamayānsarvāṃllokapālānniveśayet //
MPur, 84, 7.1 yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā /
MPur, 85, 6.1 praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā /
MPur, 86, 3.1 dhānyaparvatavatsarvaṃ vidadhyānmunipuṃgava /
MPur, 87, 3.1 pūrvavaccāparānsarvān viṣkambhānabhito girīn /
MPur, 88, 3.1 dhānyaparvatavatsarvamāsādya munipuṃgava /
MPur, 90, 5.1 dhānyaparvatavatsarvamatrāpi parikalpayet /
MPur, 90, 7.1 yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ /
MPur, 90, 7.1 yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ /
MPur, 90, 11.2 tatsarvaṃ nāśamāyāti girirvajrahato yathā //
MPur, 91, 5.2 rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam //
MPur, 92, 4.1 dhānyaparvatavatsarvamāsādyāmarasaṃyutam /
MPur, 92, 5.2 etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet //
MPur, 92, 6.2 niveśyau sarvaśaileṣu viśeṣāccharkarācale //
MPur, 92, 9.1 dhānyaparvatavatsarvamāvāhanavidhānakam /
MPur, 92, 13.2 sarvapāpair vinirmuktaḥ sa yāti paramaṃ padam //
MPur, 92, 16.1 bhojanaṃ śaktitaḥ kuryātsarvaśaileṣvamatsaraḥ /
MPur, 92, 16.3 parvatopaskarānsarvānprāpayedbrāhmaṇālayam //
MPur, 92, 28.2 sarvapāpavinirmuktā jagāma śivamandiram //
MPur, 92, 33.1 tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān /
MPur, 93, 1.3 sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam //
MPur, 93, 3.1 sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram /
MPur, 93, 6.1 tṛtīyaḥ koṭihomastu sarvakāmaphalapradaḥ /
MPur, 93, 15.1 ketorvai citraguptaṃ ca sarveṣāmadhidevatāḥ /
MPur, 93, 20.3 citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet //
MPur, 93, 23.1 gaṅgādyāḥ saritaḥ sarvāḥ samudrāṃśca sarāṃsi ca /
MPur, 93, 24.1 mṛdamānīya viprendra sarvauṣadhijalānvitām /
MPur, 93, 25.1 sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā /
MPur, 93, 29.2 samidhaḥ kalpayetprājñaḥ sarvakarmasu sarvadā //
MPur, 93, 30.1 devānāmapi sarveṣāmupāṃśu paramārthavit /
MPur, 93, 56.2 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca //
MPur, 93, 57.3 ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye //
MPur, 93, 58.2 sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ //
MPur, 93, 58.2 sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ //
MPur, 93, 63.1 sarveṣāmathavā gāvo dātavyā hemabhūṣitāḥ /
MPur, 93, 63.3 samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ //
MPur, 93, 64.1 kapile sarvadevānāṃ pūjanīyāsi rohiṇī /
MPur, 93, 70.1 yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā /
MPur, 93, 70.2 sarvapāpaharā nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 72.1 yasmāttvaṃ sarvayajñānāmaṅgatvena vyavasthitaḥ /
MPur, 93, 75.1 yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ /
MPur, 93, 75.1 yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ /
MPur, 93, 78.2 sarvānkāmānavāpnoti pretya svarge mahīyate //
MPur, 93, 85.1 sarvakāmāptaye yasmāllakṣahomaṃ vidurbudhāḥ /
MPur, 93, 91.1 śāntyarthaṃ sarvalokānāṃ navagrahamakhaḥ smṛtaḥ /
MPur, 93, 97.1 tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ /
MPur, 93, 98.1 ādityābhimukhāḥ sarvāḥ sādhipratyadhidevatāḥ /
MPur, 93, 107.1 navagrahamakhātsarvaṃ lakṣahome daśottaram /
MPur, 93, 114.2 yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ //
MPur, 93, 125.2 etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate //
MPur, 93, 136.3 sarvānkāmānavāpnoti tato viṣṇupadaṃ vrajet //
MPur, 93, 137.2 sarvapāpaviśuddhātmā padamindrasya gacchati //
MPur, 93, 146.2 snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī //
MPur, 93, 148.1 avaśyāni vaśī kuryātsarvaśatrubalānyapi /
MPur, 94, 8.1 dhūmrā dvibāhavaḥ sarve gadino vikṛtānanāḥ /
MPur, 94, 9.1 sarve kirīṭinaḥ kāryā grahā lokahitāvahāḥ /
MPur, 94, 9.2 svāṅgulenocchritāḥ sarve śatamaṣṭottaraṃ sadā //
MPur, 95, 9.1 pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ /
MPur, 95, 17.2 tadvatkṛṣṇacaturdaśyāmetatsarvaṃ samācaret //
MPur, 95, 18.1 caturdaśīṣu sarvāsu kuryātpūrvavadarcanam /
MPur, 95, 28.2 sarvopaskarasaṃyuktāṃ śayyāṃ dadyāt sakumbhakām //
MPur, 95, 34.2 pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt //
MPur, 96, 1.3 yadakṣayaṃ paraṃ loke sarvakāmaphalapradam //
MPur, 96, 14.1 yathā phaleṣu sarveṣu vasantyamarakoṭayaḥ /
MPur, 96, 14.2 tathā sarvaphalatyāgavratādbhaktiḥ śive'stu me //
MPur, 96, 18.1 iti dattvā ca tatsarvamalaṃkṛtya ca bhūṣaṇaiḥ /
MPur, 96, 18.2 śaktiścecchayanaṃ dadyātsarvopaskarasaṃyutam //
MPur, 96, 21.2 śubhaṃ sarvaphalatyāgavrataṃ vedavido viduḥ //
MPur, 97, 11.1 kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ /
MPur, 98, 1.3 yadakṣayaṃ pare loke sarvakāmaphalapradam //
MPur, 98, 9.1 anena vidhinā sarvaṃ māsi māsi samācaret /
MPur, 98, 9.2 vatsarānte'thavā kuryātsarvaṃ dvādaśadhā naraḥ //
MPur, 99, 1.3 vibhūtidvādaśī nāma sarvadevanamaskṛtam //
MPur, 99, 13.1 yathā na mucyase deva sadā sarvavibhūtibhiḥ /
MPur, 100, 7.2 tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda /
MPur, 100, 8.1 kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām /
MPur, 101, 22.2 etad āyurvrataṃ nāma sarvakāmapradāyakam //
MPur, 101, 57.3 vaiśvānaravrataṃ nāma sarvapāpavināśanam //
MPur, 102, 11.3 āruhya mama gātrāṇi sarvaṃ pāpaṃ pracodaya //
MPur, 102, 12.1 mṛttike dehi naḥ puṣṭiṃ tvayi sarvaṃ pratiṣṭhitam /
MPur, 102, 12.2 namaste sarvalokānāṃ prabhavāraṇi suvrate //
MPur, 102, 18.2 sarve te tṛptimāyāntu maddattenāmbunā sadā //
MPur, 102, 19.3 devabrahmaṛṣīn sarvāṃstarpayed akṣataudakaiḥ //
MPur, 102, 22.2 vaivasvatāya kālāya sarvabhṛtakṣayāya ca //
MPur, 102, 27.2 sahasraraśmaye nityaṃ namaste sarvatejase //
MPur, 102, 28.1 namaste śiva sarveśa namaste sarvavatsala /
MPur, 102, 28.1 namaste śiva sarveśa namaste sarvavatsala /
MPur, 102, 29.2 namaste sarvalokeśa jagatsarvaṃ vibodhase //
MPur, 102, 29.2 namaste sarvalokeśa jagatsarvaṃ vibodhase //
MPur, 102, 30.1 sukṛtaṃ duṣkṛtaṃ caiva sarvaṃ paśyasi sarvaga /
MPur, 103, 4.1 asmānsaṃtāpya bahuśaḥ sarve te nidhanaṃ gatāḥ /
MPur, 103, 6.1 rājāno nihatāḥ sarve ye cānye śūramāninaḥ /
MPur, 103, 11.3 rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ //
MPur, 103, 12.3 bhūmau nipatitāḥ sarve rudantastu samantataḥ //
MPur, 103, 20.3 etatsarvaṃ viditvā tu cintāvaśamupāgataḥ //
MPur, 103, 23.2 papraccha vinayopetaḥ sarvapātakanāśanam //
MPur, 103, 25.2 śṛṇu rājan mahābāho sarvapātakanāśanam /
MPur, 104, 3.2 etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me //
MPur, 104, 4.3 purā hi sarvaviprāṇāṃ kathyamānaṃ mayā śrutam //
MPur, 104, 7.1 anye ca bahavastīrthāḥ sarvapāpaharāḥ śubhāḥ /
MPur, 104, 10.2 sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham //
MPur, 104, 11.3 prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam //
MPur, 104, 18.1 tato gatvā prayāgaṃ tu sarvadevābhirakṣitam /
MPur, 105, 1.3 yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
MPur, 105, 5.2 sarvaratnamayairdivyair nānādhvajasamākulaiḥ /
MPur, 105, 9.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
MPur, 105, 15.2 nimitteṣu ca sarveṣu hyapramatto bhaveddvijaḥ //
MPur, 105, 22.1 tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate /
MPur, 106, 1.3 tathā tathā pramucye'haṃ sarvapāpairna saṃśayaḥ //
MPur, 106, 6.2 yathātmanā tathā sarvaṃ dānaṃ vipreṣu dāpayet //
MPur, 106, 7.2 niṣphalaṃ tasya tatsarvaṃ tasmādyānaṃ vivarjayet //
MPur, 106, 11.2 sarvalokānatikramya rudralokaṃ sa gacchati //
MPur, 106, 12.2 nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate //
MPur, 106, 26.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
MPur, 106, 27.2 tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate //
MPur, 106, 28.2 narastārayate sarvāndaśa pūrvāndaśāparān //
MPur, 106, 31.2 sarvapāpaviśuddhātmā so'śvamedhaphalaṃ labhet //
MPur, 106, 53.3 mokṣadā sarvabhūtānāṃ mahāpātakināmapi //
MPur, 106, 55.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
MPur, 106, 56.2 maheśvaraśirobhraṣṭā sarvapāpaharā śubhā //
MPur, 107, 1.3 yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
MPur, 107, 2.2 trirātropoṣito bhūtvā sarvakāmānavāpnuyāt //
MPur, 107, 12.2 rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ //
MPur, 107, 21.1 ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate /
MPur, 108, 2.2 yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ //
MPur, 108, 5.2 mucyate sarvapāpebhyo gacchettu paramaṃ padam //
MPur, 108, 10.2 narastārayate sarvānyastu prāṇānparityajet //
MPur, 108, 13.1 vikrayaḥ sarvabhāṇḍānāṃ kāryākāryam ajānataḥ /
MPur, 108, 14.2 śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam /
MPur, 108, 14.4 mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam //
MPur, 108, 16.2 sarvakāmasamṛddhastu svargaloke mahīyate /
MPur, 108, 22.3 etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam //
MPur, 108, 31.2 anye ca bahavastīrthāḥ sarvapāpaharāḥ smṛtāḥ /
MPur, 108, 33.1 evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam /
MPur, 108, 34.2 mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati //
MPur, 109, 1.4 sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā //
MPur, 109, 2.3 tasmātsarvaprayatnena tatra snānaṃ samācaret //
MPur, 109, 4.1 sarvāṇi tāni saṃtyajya kathamekaṃ praśaṃsasi /
MPur, 109, 7.2 ete pātakinaḥ sarve tenedaṃ bhāṣitaṃ tvayā //
MPur, 109, 11.2 yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati //
MPur, 109, 12.2 prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā //
MPur, 109, 13.2 yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate //
MPur, 109, 14.2 evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate //
MPur, 109, 15.1 tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ /
MPur, 110, 4.2 prayāgādabhiniṣkrāntā sarvatīrthanamaskṛtā //
MPur, 110, 7.2 divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā //
MPur, 110, 11.1 prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho /
MPur, 110, 15.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam /
MPur, 110, 18.2 pitarastāritāḥ sarve tathaiva ca pitāmahāḥ //
MPur, 110, 19.1 vrataṃ dānaṃ tapastīrthaṃ yāgāḥ sarve sadakṣiṇāḥ /
MPur, 110, 19.3 prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm //
MPur, 111, 1.2 kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune /
MPur, 111, 1.3 etannaḥ sarvamākhyāhi yathā hi mama tārayet //
MPur, 111, 2.2 śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat /
MPur, 111, 5.1 īśvaraḥ sarvabhūtānāṃ yaḥ paśyati sa paśyati /
MPur, 111, 13.1 ye cānye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira /
MPur, 112, 1.2 bhrātṛbhiḥ sahitaḥ sarvairdraupadyā saha bhāryayā /
MPur, 112, 2.2 pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ //
MPur, 112, 3.1 kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ /
MPur, 112, 6.3 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
MPur, 112, 9.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
MPur, 113, 3.1 etadbravīhi naḥ sarvaṃ vistareṇa yathārthavit /
MPur, 113, 9.2 sarvadhātupinaddhaistaiḥ śilājālasamudgataiḥ //
MPur, 113, 42.1 bhuvanairāvṛtaḥ sarvairjātarūpapariṣkṛtaiḥ /
MPur, 113, 45.2 vipulaśca supārśvaśca sarvaratnavibhūṣitāḥ //
MPur, 113, 49.2 tatra kālānalāḥ sarve mahāsattvā mahābalāḥ //
MPur, 113, 55.2 kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ //
MPur, 113, 57.2 jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ //
MPur, 113, 61.3 śuklābhijanasampannāḥ sarve te priyadarśanāḥ //
MPur, 113, 65.2 śuklābhijanasampannāḥ sarve ca priyadarśanāḥ //
MPur, 113, 68.3 sarvaratnamayaṃ caikaṃ bhuvanairupaśobhitam //
MPur, 113, 71.1 sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ /
MPur, 113, 72.1 sarvā maṇimayī bhūmiḥ sūkṣmā kāñcanavālukā /
MPur, 113, 73.2 śuklābhijanasampannāḥ sarve te sthirayauvanāḥ //
MPur, 114, 28.2 vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 114, 30.2 malayaprasūtā nadyastāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 114, 31.3 mahendratanayāḥ sarvāḥ prakhyātāḥ śubhagāminīḥ //
MPur, 114, 33.1 sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ /
MPur, 114, 33.1 sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ /
MPur, 114, 33.2 viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ //
MPur, 114, 33.2 viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ //
MPur, 114, 49.2 tathā taittirikāścaiva sarve kāraskarāstathā //
MPur, 114, 64.2 tasya kimpuruṣāḥ sarve pibanto rasamuttamam //
MPur, 114, 67.1 devalokacyutāḥ sarve bahurūpāśca sarvaśaḥ /
MPur, 114, 67.2 harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham //
MPur, 114, 71.1 padmagandhāśca jāyante tatra sarve ca mānavāḥ /
MPur, 114, 72.1 devalokacyutāḥ sarve mahārajatavāsasaḥ /
MPur, 114, 80.1 sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ /
MPur, 114, 82.1 rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te /
MPur, 114, 83.1 sarve nāgā niṣevante śeṣavāsukitakṣakāḥ /
MPur, 115, 1.3 śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ //
MPur, 115, 5.2 urvaśī saṃmatā tyaktvā sarvabhāvena taṃ nṛpam //
MPur, 115, 15.1 etadvaḥ kathitaṃ sarvaṃ yadvṛttaṃ pūrvajanmani /
MPur, 115, 16.1 tasya rājaguṇaiḥ sarvaiḥ samupetasya bhūpateḥ /
MPur, 116, 7.2 svargārohaṇaniḥśreṇīṃ sarvakalmaṣanāśinīm //
MPur, 116, 8.2 sarvalokasya cautsukyakāriṇīṃ sumanoharām //
MPur, 116, 9.1 hitāṃ sarvasya lokasya nākamārgapradāyikām /
MPur, 117, 5.2 himānuliptasarvāṅgaṃ kvaciddhātuvimiśritam //
MPur, 117, 16.2 yasya darśanamātreṇa sarvakalmaṣanāśanam //
MPur, 118, 45.1 sadā puṣpaphalaṃ sarvam ajaryam ṛtuyogataḥ /
MPur, 118, 61.1 kravyādāḥ prāṇinastatra sarve kṣīraphalāśanāḥ /
MPur, 118, 70.2 sarvapāpakṣayakaraṃ śailasyeva prahārakam //
MPur, 119, 13.2 puṣparāgāṇi sarvāṇi tathā karkoṭakāni ca //
MPur, 119, 25.2 rukmasetupraveśāntaṃ sarvaratnamayaṃ śubham //
MPur, 119, 28.2 bhogibhogāvalīsuptaḥ sarvālaṃkārabhūṣitaḥ //
MPur, 119, 43.2 sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ //
MPur, 120, 10.2 sarvābhyaḥ kācidātmānaṃ mene sarvaguṇādhikam //
MPur, 120, 10.2 sarvābhyaḥ kācidātmānaṃ mene sarvaguṇādhikam //
MPur, 120, 38.2 amoghadarśanāḥ sarve bhavantastvamitaujasaḥ /
MPur, 120, 48.2 sarvānkāmānavāpto'sau varadānena keśavāt //
MPur, 121, 6.1 sarvadhātumayaṃ divyaṃ suvelaṃ parvataṃ prati /
MPur, 121, 10.2 kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim //
MPur, 121, 16.1 sarvadhātumayastatra sumahān vaidyuto giriḥ /
MPur, 121, 19.1 kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ /
MPur, 121, 24.1 astyuttareṇa kailāsācchivaḥ sarvauṣadho giriḥ /
MPur, 121, 82.1 vasanti nānājātīni teṣu sarveṣu tāni vai /
MPur, 122, 10.1 sa vai candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ /
MPur, 122, 17.1 āmbikeyātparo ramyaḥ sarvauṣadhiniṣevitaḥ /
MPur, 122, 29.2 dvināmnā caiva tāḥ sarvā gaṅgāḥ saptavidhāḥ smṛtāḥ //
MPur, 122, 34.2 bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam //
MPur, 122, 39.1 ārogyā balinaścaiva sarve maraṇavarjitāḥ /
MPur, 122, 46.1 sarvadhātuvicitraiśca maṇividrumabhūṣitaiḥ /
MPur, 122, 47.2 nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ //
MPur, 122, 48.1 āvṛtaḥ paśubhiḥ sarvairgrāmyāraṇyaiśca sarvaśaḥ /
MPur, 122, 51.2 dvināmānaśca te sarve śākadvīpe yathā tathā //
MPur, 122, 53.1 sarvadhātumayaiḥ śṛṅgaiḥ śilājālasamanvitaiḥ /
MPur, 122, 61.1 mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ /
MPur, 122, 70.2 dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ //
MPur, 122, 70.2 dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ //
MPur, 123, 3.2 dvitīyaḥ kumudo nāma sarvauṣadhisamanvitaḥ //
MPur, 123, 8.1 etau dvau parvatau vṛttau śeṣau sarvasamucchritau /
MPur, 123, 42.1 dvīpeṣu teṣu sarveṣu prajānāṃ kramaśastu vai /
MPur, 123, 43.2 dvīpeṣu teṣu sarveṣu yathoktaṃ varṣakeṣu ca //
MPur, 123, 44.1 gopāyante prajāstatra sarvaiḥ sahajapaṇḍitaiḥ /
MPur, 124, 38.2 sarveṣāmuttare merurlokālokasya dakṣiṇe //
MPur, 125, 2.3 avyūhenaiva sarvāṇi tathā cāsaṃkareṇa vā //
MPur, 125, 9.1 viṣuvadgrahavarṇaśca sarvametaddhruveritam /
MPur, 125, 16.2 tānyevāṇḍakapālāni sarve meghāḥ prakīrtitāḥ //
MPur, 125, 17.1 teṣāmāpyāyanaṃ dhūmaḥ sarveṣām viśeṣataḥ /
MPur, 125, 27.1 meghāścāpyāyanaṃ caiva sarvametatprakīrtitam /
MPur, 125, 28.2 śubhāśubhaphalānīha dhruvātsarvaṃ pravartate //
MPur, 125, 29.2 sarvabhūtaśarīreṣu tvāpo hyanuśritāśca yāḥ //
MPur, 125, 31.2 tejobhiḥ sarvalokebhya ādatte raśmibhirjalam //
MPur, 125, 34.1 tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye /
MPur, 126, 30.1 bhūtānāmaśubhaṃ sarvaṃ vyapohati svatejasā /
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 70.1 kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te /
MPur, 127, 12.2 sarve dhruve nibaddhāste nibaddhā vātaraśmibhiḥ //
MPur, 127, 16.2 sarvā dhruvanibaddhāstā bhramantyo bhrāmayanti ca //
MPur, 127, 26.1 tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ /
MPur, 128, 1.2 yadetadbhavatā proktaṃ śrutaṃ sarvamaśeṣataḥ /
MPur, 128, 2.2 etatsarvaṃ pravakṣyāmi sūryācandramasorgatim /
MPur, 128, 20.1 amṛtā jīvanāḥ sarvā raśmayo vṛṣṭisarjanāḥ /
MPur, 128, 20.3 candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ //
MPur, 128, 22.1 śuklāstā nāmataḥ sarvāstriṃśato gharmasarjanāḥ /
MPur, 128, 22.2 saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn //
MPur, 128, 23.2 amṛtena surānsarvānsaṃtataṃ paritarpayan //
MPur, 128, 28.2 candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ //
MPur, 128, 39.2 manvantareṣu sarveṣu ṛṣisūryagrahādayaḥ //
MPur, 128, 43.1 nakṣatrāṇi ca sarvāṇi nākṣatrāṇyāviśanti ca /
MPur, 128, 44.2 manvantareṣu sarveṣu devasthānāni tāni vai //
MPur, 128, 59.1 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ /
MPur, 128, 67.2 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ //
MPur, 128, 71.1 sarveṣāṃ tu grahāṇāṃ vai sūryo'dhastātprasarpati /
MPur, 128, 83.2 ityeṣa saṃniveśo vai sarvasya jyotirātmakaḥ //
MPur, 129, 2.1 pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ /
MPur, 129, 11.1 niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam /
MPur, 129, 22.2 sarvāmaratvaṃ naivāsti asadvṛttasya dānava //
MPur, 130, 15.1 sarveṣāṃ kāmagāni syuḥ sarvalokātigāni ca /
MPur, 130, 15.1 sarveṣāṃ kāmagāni syuḥ sarvalokātigāni ca /
MPur, 131, 19.1 sarva ete viśantastu mayena tripurāntaram /
MPur, 131, 23.1 tataḥ surārayaḥ sarve'śeṣakopā raṇājire /
MPur, 131, 24.1 teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca /
MPur, 132, 25.2 acintyāyāmbikābhartre sarvadevastutāya ca //
MPur, 133, 5.2 rudramāhurmahābhāgaṃ bhāgārhāḥ sarva eva te //
MPur, 133, 9.2 varāścāpsarasaḥ sarvā rambhādyā danujairhṛtāḥ //
MPur, 133, 21.1 śanaiścarastathā cātra sarve te devasattamāḥ /
MPur, 133, 24.2 etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe //
MPur, 133, 27.2 tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā //
MPur, 133, 27.2 tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā //
MPur, 133, 50.2 niśvasantaḥ surāḥ sarve kathametaditi bruvan //
MPur, 134, 5.1 āgataṃ jaladābhāsaṃ sametāḥ sarvadānavāḥ /
MPur, 134, 27.1 jitvā vayaṃ bhaviṣyāmaḥ sarve'marasabhāsadaḥ /
MPur, 135, 17.1 devānāṃ siṃhanādaśca sarvatūryaravo mahān /
MPur, 135, 51.2 tataśca sāyakaiḥ sarvāngaṇapāngaṇapākṛtīn //
MPur, 135, 63.2 dadāha ca balaṃ sarvaṃ śuṣkendhanamivānalaḥ //
MPur, 136, 5.1 kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat /
MPur, 136, 6.1 ekeṣu triṣu yatkiṃcidbalaṃ vai sarvajantuṣu /
MPur, 136, 6.2 kālasya tadvaśaṃ sarvamiti paitāmaho vidhiḥ //
MPur, 136, 63.2 dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ //
MPur, 138, 1.3 lokapālā yayuḥ sarve gaṇapālāśca sarvaśaḥ //
MPur, 138, 2.1 īśvarā moditāḥ sarva utpetuścāmbare tadā /
MPur, 139, 2.1 bho'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam /
MPur, 139, 3.2 yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati //
MPur, 139, 7.1 maheśvararathaṃ hyekaṃ sarvaprāṇena bhīṣaṇam /
MPur, 139, 10.1 prayatnena vayaṃ sarve kurmastava prabhāṣitam /
MPur, 139, 20.2 gṛhāṇi vasumantyeṣāṃ sarvaratnamayāni ca /
MPur, 140, 82.3 pūjyamānaṃ ca bhūteśaṃ sarve tuṣṭuvurīśvaram //
MPur, 140, 86.2 anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam //
MPur, 141, 84.1 vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam /
MPur, 142, 54.2 sarvasādhāraṇaṃ hyetadāsīttretāyuge tu vai //
MPur, 142, 57.1 yāmaiḥ śuklairjayaiścaiva sarvasādhanasaṃbhṛtaiḥ /
MPur, 142, 61.2 sarvalakṣaṇapūrṇāste nyagrodhaparimaṇḍalāḥ //
MPur, 142, 64.2 manvantareṣu sarveṣu hyatītānāgateṣu vai //
MPur, 142, 75.1 hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ /
MPur, 143, 6.1 daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ /
MPur, 143, 40.2 tasmādviśiṣyate yajñāttapaḥ sarvaistu kāraṇaiḥ //
MPur, 144, 25.1 dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ /
MPur, 144, 53.2 sa tadā taiḥ parivṛto mlecchānsarvān nijaghnivān //
MPur, 144, 54.2 pāṣaṇḍānsa sadā sarvānniḥśeṣānakarotprabhuḥ //
MPur, 144, 55.1 adhārmikāśca ye kecittānsarvānhanti sarvaśaḥ /
MPur, 144, 59.1 vidrāvya sarvabhūtāni cacāra vasudhāmimām /
MPur, 144, 61.2 nijaghne sarvabhūtāni mānuṣāṇyeva sarvaśaḥ //
MPur, 144, 64.2 utsādya pārthivānsarvāṃsteṣvatīteṣu vai tadā //
MPur, 144, 67.2 prajāstā vai tadā sarvāḥ parasparabhayārditāḥ //
MPur, 144, 75.1 tataḥ prajāstu tāḥ sarvā māṃsāhārā bhavanti hi /
MPur, 144, 76.1 bhakṣyāṃścaivāpyabhakṣyāṃśca sarvāṃstānbhakṣayanti tāḥ /
MPur, 144, 80.2 matsyāścaiva hatāḥ sarvaiḥ kṣudhāviṣṭaiśca sarvaśaḥ //
MPur, 144, 81.1 niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha /
MPur, 144, 82.2 phalamūlāśanāḥ sarve aniketāstathaiva ca //
MPur, 144, 86.1 mithunāni tu tāḥ sarvā hyanyonyaṃ samprajajñire /
MPur, 144, 102.1 caturyugāṇāṃ sarveṣāmetadeva prasādhanam /
MPur, 144, 103.2 yugākhyāsu tu sarvāsu bhavatīha yadā ca yat //
MPur, 145, 39.2 manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ //
MPur, 145, 44.1 ātmavatsarvabhūteṣu yo hitāya śubhāya ca /
MPur, 145, 59.2 manvantareṣu sarveṣu yathā bhedā bhavanti hi //
MPur, 145, 65.1 guṇasāmyena vartante sarvasaṃpralaye tadā /
MPur, 145, 67.2 cetanādhikṛtaṃ sarvaṃ prāvartata guṇātmakam /
MPur, 145, 96.1 ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ /
MPur, 145, 97.1 evaṃ mantrakṛtaḥ sarve kṛtsnaśaśca nibodhata /
MPur, 145, 105.1 ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata /
MPur, 146, 20.2 devendropendrapūṣādyāḥ sarve te ditijā matāḥ //
MPur, 146, 23.1 trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum /
MPur, 146, 44.1 sa jātamātra evābhūtsarvaśastrāstrapāragaḥ /
MPur, 146, 70.1 nāhaṃ varāṅgane duṣṭaḥ sevyo'haṃ sarvadehinām /
MPur, 146, 72.2 dadāmi sarvakāmāṃste uttiṣṭha ditinandana /
MPur, 146, 72.4 uvāca prāñjalirvākyaṃ sarvalokapitāmaham //
MPur, 147, 22.2 celurmahīdharāḥ sarve vavurvātāśca bhīṣaṇāḥ //
MPur, 147, 24.1 jāte mahāsure tasminsarve cāpi mahāsurāḥ /
MPur, 147, 28.1 abhiṣikto'suraiḥ sarvaiḥ kujambhamahiṣādibhiḥ /
MPur, 147, 28.2 sarvāsuramahārājye pṛthivītulanakṣamaiḥ //
MPur, 148, 1.2 śṛṇudhvamasurāḥ sarve vākyaṃ mama mahābalāḥ /
MPur, 148, 1.3 śreyase kriyatāṃ buddhiḥ sarvaiḥ kṛtyasya saṃvidhau //
MPur, 148, 2.1 vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ /
MPur, 148, 3.2 svabāhubalamāśritya sarva eva na saṃśayaḥ //
MPur, 148, 6.2 tacchrutvā dānavāḥ sarve vākyaṃ tasyāsurasya tu //
MPur, 148, 8.1 sarvartukusumākīrṇaṃ nānauṣadhividīpitam /
MPur, 148, 13.2 jajvaluḥ sarvabhūtāni tejasā tasya sarvataḥ //
MPur, 148, 14.1 udvignāśca surāḥ sarve tapasā tasya bhīṣitāḥ /
MPur, 148, 20.1 avadhyaḥ sarvabhūtānāmastrāṇāṃ ca mahaujasām /
MPur, 148, 28.1 parivavrurguṇākīrṇā niśchidrāḥ sarva eva hi /
MPur, 148, 80.2 nānāścaryaguṇopetaṃ samprāptaṃ sarvadaivataiḥ //
MPur, 149, 10.2 saṃpracchādya diśaḥ sarvāstamomayamivākarot //
MPur, 150, 65.2 rathaṃ dhanapateḥ sarve parivārya vyavasthitāḥ //
MPur, 150, 70.1 adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām /
MPur, 150, 74.1 vyarthīkṛtya tu tānsarvānāyudhāndaityavakṣasi /
MPur, 150, 108.2 ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ /
MPur, 150, 136.2 vyathitā dānavāḥ sarve śītocchinnā vipauruṣāḥ //
MPur, 150, 139.2 sarve te niṣpratīkārā daityāścandramasā jitāḥ //
MPur, 150, 141.1 bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ /
MPur, 150, 141.2 ekaiko'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ //
MPur, 150, 142.1 ekaiko'pi kṣamo grastuṃ jagatsarvaṃ carācaram /
MPur, 150, 142.2 ekaikasyāpi paryāptā na sarve'pi divaukasaḥ //
MPur, 150, 149.2 tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt //
MPur, 150, 163.2 sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ //
MPur, 150, 166.1 devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam /
MPur, 150, 197.1 mahatā sa tu kopena sarvāyomayasādanam /
MPur, 150, 203.1 kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ /
MPur, 150, 208.1 taṃ dṛṣṭvā sarvabhūtāni vitresurvihvalāni tu /
MPur, 150, 208.2 dṛṣṭvā daityasya tatkrauryaṃ sarvabhūtāni menire //
MPur, 150, 209.1 parājayaṃ mahendrasya sarvalokakṣayāvaham /
MPur, 150, 221.1 ityuktvā dānavāḥ sarve parivārya samantataḥ /
MPur, 150, 224.1 śeṣā daityeśvarāḥ sarve viṣṇumekaikaśaḥ śaraiḥ /
MPur, 151, 8.2 jaghnurnārāyaṇaṃ sarve śeṣāstīkṣṇaiśca mārgaṇaiḥ //
MPur, 151, 13.2 jambhaṃ dvādaśabhistīkṣṇaiḥ sarvāṃścaikaikaśo'ṣṭabhiḥ //
MPur, 151, 25.1 tato'stratejasā sarvaṃ vyāptaṃ lokaṃ carācaram /
MPur, 151, 25.2 tato bāṇamayaṃ sarvamākāśaṃ samadṛśyata //
MPur, 151, 27.1 brāhmamastraṃ cakārāsau sarvāstravinivāraṇam /
MPur, 151, 28.2 kāladaṇḍāstramakarotsarvalokabhayaṃkaram //
MPur, 151, 35.1 cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ /
MPur, 152, 35.1 tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ /
MPur, 153, 10.1 ṛddhyā paramayā yuktaḥ sarvabhūtāśrayo'rihā /
MPur, 153, 13.2 avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ //
MPur, 153, 15.1 samādiśatsurānsarvān sainyasya racanāṃ prati /
MPur, 153, 15.2 yatsāraṃ sarvalokeṣu vīryasya tapaso'pi ca //
MPur, 153, 32.1 mumucuḥ saṃhatāḥ sarve citraśastrāstrasaṃhatim /
MPur, 153, 33.2 tānsarvānso'grasaddaityaḥ kavalāniva yūthapaḥ //
MPur, 153, 51.1 sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ /
MPur, 153, 87.2 tato'yomusalaiḥ sarvamabhavatpūritaṃ jagat //
MPur, 153, 104.2 patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau //
MPur, 153, 145.1 ākāśe mumucuḥ sarve dānavānabhisaṃdhya te /
MPur, 153, 147.1 daityāstrabhinnasarvāṅgā hyakiṃcitkaratāṃ gatāḥ /
MPur, 153, 158.1 sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ /
MPur, 153, 158.1 sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ /
MPur, 153, 159.2 jambhāstrakṣatasarvāṅgaṃ tyaktvairāvatadantinam //
MPur, 153, 162.1 sarvāyudham asaṃbādhaṃ vicitraracanojjvalam /
MPur, 153, 213.1 jaghnurdaityeśvaraṃ sarve sambhūya sumahābalāḥ /
MPur, 154, 34.2 kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā //
MPur, 154, 40.1 mahārthāḥ siddhasarvārthā bhavantaḥ svalpabhāṣiṇaḥ /
MPur, 154, 47.2 avadhyastārako daityaḥ sarvairapi surāsuraiḥ /
MPur, 154, 75.2 bhedairbahuvidhākāraiḥ sarvagā kāmasādhinī //
MPur, 154, 79.1 tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām /
MPur, 154, 79.1 tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām /
MPur, 154, 79.2 tvaṃ ca kīrtimatāṃ kīrtistvaṃ mūrtiḥ sarvadehinām //
MPur, 154, 81.1 tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām /
MPur, 154, 84.2 te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ //
MPur, 154, 97.2 abhavansukhinaḥ sarve sarvalokanivāsinaḥ //
MPur, 154, 97.2 abhavansukhinaḥ sarve sarvalokanivāsinaḥ //
MPur, 154, 107.2 himaśailo'bhavalloke tathā sarvaiścarācaraiḥ //
MPur, 154, 118.2 śīghraṃ tadudyamaḥ sarvairasmatpakṣairvidhīyatām //
MPur, 154, 125.2 aho'vatāritāḥ sarve saṃniveśe mahāgire /
MPur, 154, 154.2 saṃsārasya kuto vṛddhiḥ sarve syuryadatigrahāḥ //
MPur, 154, 159.1 yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ /
MPur, 154, 166.1 nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ /
MPur, 154, 173.2 taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava //
MPur, 154, 174.1 tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ /
MPur, 154, 179.2 tasyaite parameśasya sarve krīḍanakā gire //
MPur, 154, 186.2 sarvāyurdhanasaubhāgyaparimāṇaprakāśakaḥ //
MPur, 154, 195.2 evaṃ śrutvā tu śailendro nāradātsarvameva hi /
MPur, 154, 203.1 tathā ca nārado vākyaṃ kṛtaṃ sarvamiti prabho /
MPur, 154, 213.2 prāyaḥ prasādaḥ kopo'pi sarvo hi mahatāṃ mahān //
MPur, 154, 214.1 sarvopabhogasārā hi sundaryaḥ svargasaṃbhavāḥ /
MPur, 154, 264.1 sarvāvasāne hyavināśanetre namo'stu citrādhvarabhāgabhoktre /
MPur, 154, 266.2 namo'stu bhaktyābhimatapradāya namo'stu sarvārtiharāya tubhyam //
MPur, 154, 305.2 sarvartukusumopetaṃ manorathaśatojjvalam //
MPur, 154, 309.2 tata udvejitāḥ sarve prāṇinastattapo'gninā //
MPur, 154, 310.2 te samāgamya munayaḥ sarve samuditāstataḥ //
MPur, 154, 336.1 devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt /
MPur, 154, 336.2 vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām //
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
MPur, 154, 338.3 asminneva parāḥ sarvāḥ kalyāṇaprāptayastava //
MPur, 154, 339.1 piturevāsti tatsarvaṃ surebhyo yanna vidyate /
MPur, 154, 344.1 prajāpatisamāḥ sarve bhavantaḥ sarvadarśinaḥ /
MPur, 154, 344.1 prajāpatisamāḥ sarve bhavantaḥ sarvadarśinaḥ /
MPur, 154, 347.2 prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim //
MPur, 154, 355.2 brahmaṇaḥ siddhasarvārthamaiśvaryaṃ lokakartṛtām //
MPur, 154, 367.2 tasmāddivaścarānsarvānmalinānsvalpabhūtikān //
MPur, 154, 369.2 yasmānna kiṃcidaparaṃ sarvaṃ yasmātpravartate //
MPur, 154, 392.1 mūrdhnaḥ kampena tānsarvānvīrako'pi mahāmunīn /
MPur, 154, 407.1 satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ /
MPur, 154, 414.3 tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam //
MPur, 154, 430.1 kāntiḥ sarveṣu bhāveṣu ṛddhiścābhavadākulā /
MPur, 154, 432.1 rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ /
MPur, 154, 433.2 tatsarvaṃ himaśailasya mahimānamavardhayat //
MPur, 154, 435.1 sarve maṇḍanasaṃbhārāstasthurnirmalamūrtayaḥ /
MPur, 154, 481.1 mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam /
MPur, 154, 483.2 cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram //
MPur, 154, 486.2 mumocābhinavānsarvānsasyaśālīnrasauṣadhīḥ //
MPur, 154, 487.1 vyagrā tu pṛthivī devī sarvabhāvamanoramā /
MPur, 154, 487.2 gṛhītvā varuṇaḥ sarvaratnānyābharaṇāni ca //
MPur, 154, 488.2 tasthau sābharaṇo devo harṣadaḥ sarvadehinām //
MPur, 154, 529.1 hṛdyā me cārusarvāṅgi ta ete krīḍitā girau /
MPur, 154, 538.3 jagadāpūritaṃ sarvairebhirbhīmairmahābalaiḥ //
MPur, 154, 540.2 raktapāḥ sarvabhakṣāśca vāyupā hyambubhojanāḥ //
MPur, 154, 563.0 so'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ //
MPur, 155, 4.2 svakṛtena janaḥ sarvo jāḍyena paribhūyate /
MPur, 155, 17.2 satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ //
MPur, 155, 21.2 mā sarvāndoṣadānena nindānyānguṇino janān /
MPur, 155, 21.3 tavāpi duṣṭasaṃparkātsaṃkrāntaṃ sarvameva hi //
MPur, 156, 3.1 sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam /
MPur, 156, 12.1 devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ /
MPur, 156, 25.2 sarvāvayavasampūrṇaṃ sarvābhijñānasaṃvṛtam //
MPur, 156, 25.2 sarvāvayavasampūrṇaṃ sarvābhijñānasaṃvṛtam //
MPur, 156, 28.2 manyamāno girisutāṃ sarvairavayavāntaraiḥ //
MPur, 158, 23.1 sarvābharaṇapūrvāṅgīṃ mado mandena kāriṇīm /
MPur, 158, 43.4 bhavellokeṣu vikhyātaḥ sarveṣvapi śubhānane //
MPur, 158, 44.2 sarvairavayavairyukto bhavatībhyaḥ suto bhavet //
MPur, 158, 48.2 niścakrāmādbhuto bālaḥ sarvalokavibhāsakaḥ //
MPur, 159, 6.2 sarvairamarasaṃghātairbrahmendropendrabhāskaraiḥ //
MPur, 159, 10.3 evaṃ surāstu te sarve parivāramanuttamam //
MPur, 159, 20.2 sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ //
MPur, 159, 21.1 daityendrastārako nāma sarvāmarakulāntakṛt /
MPur, 159, 22.1 evamuktastathetyuktvā sarvāmarapadānugaḥ /
MPur, 160, 1.2 śrutvaitattārakaḥ sarvamudghuṣṭaṃ devabandibhiḥ /
MPur, 160, 2.1 smṛtvā gharmārdrasarvāṅgaḥ padātirapadānugaḥ /
MPur, 160, 13.2 sarve daityeśvarā jaghnuḥ kumāraṃ raṇadāruṇam //
MPur, 160, 18.1 kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ /
MPur, 160, 29.1 daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati /
MPur, 160, 29.2 tuṣṭāḥ samprāptasarvecchāḥ saha siddhaistapodhanaiḥ //
MPur, 160, 31.2 bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ //
MPur, 160, 32.2 sa muktaḥ kilbiṣaiḥ sarvairmahādhanapatirbhavet //
MPur, 160, 33.2 tatparamaṃ divyaṃ sarvadā sarvakāmadam /
MPur, 161, 9.1 carācaraguruḥ śrīmānvṛtaḥ sarvairdivaukasaiḥ /
MPur, 161, 16.3 sarvānkāmānsadā vatsa prāpsyasi tvaṃ na saṃśayaḥ //
MPur, 161, 20.1 bhagavansarvabhūtānāmādikartā svayaṃ prabhuḥ /
MPur, 161, 21.1 sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ /
MPur, 161, 23.1 tacchrutvā vibudhā vākyaṃ sarve paṅkajajanmanaḥ /
MPur, 161, 24.1 labdhamātre vare cātha sarvāḥ so'bādhata prajāḥ /
MPur, 161, 38.2 sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām //
MPur, 161, 47.1 sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ /
MPur, 161, 51.2 apaśyatsarvatīrthāni sabhāyāṃ tasya sa prabhuḥ //
MPur, 161, 77.2 upāsate diteḥ putrāḥ sarve labdhavarāstathā //
MPur, 161, 82.1 daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ /
MPur, 161, 82.2 sragviṇo vāgminaḥ sarve sadaiva caritavratāḥ //
MPur, 161, 83.1 sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ /
MPur, 161, 83.1 sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ /
MPur, 161, 84.1 upāsanti mahātmānaṃ sarve divyaparicchadāḥ /
MPur, 161, 85.1 mahendravapuṣaḥ sarve vicitrāṅgadabāhavaḥ /
MPur, 161, 86.2 hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ //
MPur, 162, 3.2 vismitā dānavāḥ sarve hiraṇyakaśipuśca saḥ //
MPur, 162, 9.2 sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca //
MPur, 162, 10.1 bhavāṃśca sahito'smābhiḥ sarvairdaityagaṇairvṛtaḥ /
MPur, 162, 11.1 sarvaṃ tribhuvanaṃ rājaṁl lokadharmāśca śāśvatāḥ /
MPur, 162, 13.1 sanatkumāraśca mahānubhāvo viśve ca devā ṛṣayaśca sarve /
MPur, 162, 13.2 krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve //
MPur, 162, 14.2 uvāca dānavānsarvāngaṇāṃśca sa gaṇādhipaḥ //
MPur, 162, 16.1 te dānavagaṇā sarve mṛgendraṃ bhīmavikramam /
MPur, 162, 19.1 sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam /
MPur, 163, 10.1 tāni sarvāṇi cakrāṇi mṛgendreṇa mahātmanā /
MPur, 163, 30.1 tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ /
MPur, 163, 34.1 ye grahāḥ sarvalokasya kṣaye prādurbhavanti vai /
MPur, 163, 34.2 te sarve gagane dṛṣṭā vyacaranta yathāsukham //
MPur, 163, 40.1 samaṃ samadhirohantaḥ sarve te gaganecarāḥ /
MPur, 163, 44.1 akāle ca drumāḥ sarve puṣpanti ca phalanti ca /
MPur, 163, 44.2 latāśca saphalāḥ sarvā ye cāhurdaityanāśanam //
MPur, 163, 46.2 pratimāḥ sarvadevānāṃ vedayanti mahadbhayam //
MPur, 163, 50.1 yadā ca sarvabhūtānāṃ chāyā na parivartate /
MPur, 163, 64.2 jambūdvīpaṃ ratnavaṭaṃ sarvaratnopaśobhitam //
MPur, 163, 90.1 nadyaḥ sasāgarāḥ sarvāḥ so'kampayata dānavaḥ /
MPur, 163, 92.1 ūrdhvago bhīmavegaśca sarva evābhikampitāḥ /
MPur, 163, 95.1 mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ /
MPur, 163, 104.1 evamuktvā tu bhagavānsarvalokapitāmahaḥ /
MPur, 164, 20.2 tamīśaṃ sarvayajñānāṃ tattattvaṃ sarvadarśinām /
MPur, 164, 20.2 tamīśaṃ sarvayajñānāṃ tattattvaṃ sarvadarśinām /
MPur, 164, 25.1 sa eva bhagavānsarvaṃ karoti vikaroti ca /
MPur, 164, 25.2 so'smānkārayate sarvānso'tyeti vyākulīkṛtān //
MPur, 164, 28.2 yatkiṃcic caramacaraṃ yadasti cānyattatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ //
MPur, 165, 5.1 etatkārtayugaṃ vṛttaṃ sarveṣāmapi pārthiva /
MPur, 165, 11.1 tatra cārthaparāḥ sarve prāṇino rajasā hatāḥ /
MPur, 165, 11.2 sarve naiṣkṛtikāḥ kṣudrā jāyante ravinandana //
MPur, 165, 17.2 viprāḥ śūdrasamācārāḥ santi sarve kalau yuge //
MPur, 165, 20.1 tato'hani gate tasminsarveṣāmeva jīvinām /
MPur, 165, 21.1 devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate /
MPur, 165, 24.2 bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat //
MPur, 166, 2.1 tataḥ pītvārṇavān sarvānnadīḥ kūpāṃśca sarvaśaḥ /
MPur, 166, 2.2 parvatānāṃ ca salilaṃ sarvamādāya raśmibhiḥ //
MPur, 166, 4.2 tatsarvamaravindākṣa ādatte puruṣottamaḥ //
MPur, 166, 6.1 tato devagaṇāḥ sarve bhūtānyeva ca yāni tu /
MPur, 166, 9.2 mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ //
MPur, 166, 12.1 adahacca tadā sarvaṃ vṛtaḥ saṃvartako'nalaḥ /
MPur, 166, 13.2 yāni cāśrayaṇīyāni tāni sarvāṇi so'dahat /
MPur, 166, 13.3 bhasmīkṛtya tataḥ sarvāṃllokāṃllokagururhariḥ /
MPur, 166, 16.2 ekārṇavajalībhūtā sarvasattvavivarjitā //
MPur, 167, 11.2 pravaktṝnsarvayajñānāmṛtvijo'sṛjaduttamān //
MPur, 167, 12.2 vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ //
MPur, 167, 29.1 sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ /
MPur, 167, 30.2 carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ //
MPur, 167, 32.2 avyagraḥ krīḍate loke sarvabhūtavivarjite //
MPur, 167, 50.2 ahaṃ nārāyaṇo brahmansarvabhūtavināśanaḥ /
MPur, 167, 53.1 ahaṃ sarvāṇi sattvāni daivatānyakhilāni tu /
MPur, 167, 53.2 bhujaṃgānāmahaṃ śeṣastārkṣyo vai sarvapakṣiṇām //
MPur, 167, 54.1 kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ /
MPur, 167, 54.2 ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām //
MPur, 167, 61.1 yalloke cānubhavasi tatsarvaṃ māmanusmara /
MPur, 167, 62.2 tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya //
MPur, 168, 14.2 jale krīḍaṃśca vidhivanmodate sarvalokakṛt //
MPur, 169, 1.3 sraṣṭāraṃ sarvalokānāṃ brahmāṇaṃ sarvatomukham //
MPur, 169, 2.2 sarvatejoguṇamayaṃ pārthivairlakṣaṇairvṛtam //
MPur, 169, 7.2 āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ //
MPur, 169, 14.2 proktātha dikṣu sarvāsu catvāraḥ salilākarāḥ //
MPur, 170, 2.2 ekārṇave jagatsarvaṃ kṣobhayantau mahābalau //
MPur, 170, 15.2 chādyamānau dharmaśīlau dustarau sarvadehinām //
MPur, 171, 2.2 babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ //
MPur, 171, 6.2 grāmaṇīḥ sarvabhūtānāṃ brahmā trailokyapūjitaḥ //
MPur, 171, 26.2 sarvamantrahitaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān //
MPur, 171, 32.1 rohiṇyādīni sarvāṇi puṇyāni ravinandana /
MPur, 171, 44.2 vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam //
MPur, 171, 61.1 krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva /
MPur, 171, 63.1 mahīdharānsarvanāgāndevī kadrūrvyajāyata /
MPur, 171, 70.2 sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ //
MPur, 172, 11.1 yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ /
MPur, 172, 11.2 ghnanti devagaṇān sarvān sayakṣoragarākṣasān //
MPur, 172, 18.1 jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana /
MPur, 172, 26.2 sarvalokamanaḥkāntaṃ sarvasattvamanoharam //
MPur, 172, 26.2 sarvalokamanaḥkāntaṃ sarvasattvamanoharam //
MPur, 172, 30.1 śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam /
MPur, 172, 32.2 traiguṇyaviṣayāvartaṃ sarvalokatimiṅgilam //
MPur, 172, 35.2 pitāmahamahāvīryaṃ sarvastrīratnaśobhitam //
MPur, 172, 41.2 te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ //
MPur, 172, 44.1 uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ /
MPur, 172, 45.1 jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām /
MPur, 173, 9.1 tāramutkrośavistāraṃ sarvaṃ hemamayaṃ ratham /
MPur, 173, 31.1 etaddānavasainyaṃ tatsarvaṃ yuddhamadotkaṭam /
MPur, 174, 3.2 grāmaṇīḥ sarvadevānāmāruroha suradvipam //
MPur, 174, 4.1 madhye cāsya rathaḥ sarvapakṣipravarahaṃsaḥ /
MPur, 174, 28.1 yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu /
MPur, 174, 29.1 yamāhuragnikartāraṃ sarvaprabhavamīśvaram /
MPur, 174, 31.1 sa vāyuḥ sarvabhūtāyurudbhūtaḥ svena tejasā /
MPur, 174, 36.1 sarvayoniḥ sa madhuhā havyabhukkratusaṃsthitaḥ /
MPur, 174, 38.1 savyenālambya mahatīṃ sarvāsuravināśinīm /
MPur, 175, 52.2 nirdahansarvabhūtāni vavṛdhe so'ntako'nalaḥ //
MPur, 175, 61.2 dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām //
MPur, 175, 63.1 pratiyātastato brahmā ye ca sarve maharṣayaḥ /
MPur, 175, 64.2 uccaiḥ praṇatasarvāṅgo vākyametaduvāca ha //
MPur, 176, 3.2 tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ //
MPur, 176, 9.2 saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ //
Meghadūta
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Megh, Uttarameghaḥ, 33.2 tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā //
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.1 himavadvāsiṇaḥ sarve munayo vedapāragāḥ /
NarasiṃPur, 1, 11.2 kṛṣṇāśritāḥ kathāḥ sarve parasparam athābruvan //
NarasiṃPur, 1, 24.2 etat sarvaṃ mahābhāga kathayasva yathākramam //
NarasiṃPur, 1, 30.1 śṛṇvantu munayaḥ sarve saśiṣyās tv atra ye sthitāḥ /
NarasiṃPur, 1, 31.1 nārāyaṇād idaṃ sarvaṃ samutpannaṃ carācaram /
NarasiṃPur, 1, 31.2 tenaiva pālyate sarvaṃ narasiṃhādimūrtibhiḥ //
NarasiṃPur, 1, 33.1 purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 10.1 pratyakṣavirodhas tāvat bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām //
Nyāyabindu
NyāBi, 1, 1.0 samyagjñānapūrvikā sarvapuruṣārthasiddhir iti tad vyutpādyate //
NyāBi, 1, 10.0 sarvacittacaittānām ātmasaṃvedanam //
Nāradasmṛti
NāSmṛ, 1, 1, 28.2 samaḥ syāt sarvabhūteṣu bibhrad vaivasvataṃ vratam //
NāSmṛ, 1, 2, 18.2 tad ādau tu likhet sarvaṃ vādinaḥ phalakādiṣu //
NāSmṛ, 1, 2, 25.1 sarveṣv api vivādeṣu vākchale nāpahīyate /
NāSmṛ, 1, 3, 10.2 yathāprāptaṃ na bruvate sarve te 'nṛtavādinaḥ //
NāSmṛ, 1, 3, 11.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
NāSmṛ, 1, 3, 16.1 yatra sabhyo janaḥ sarvaḥ sādhv etad iti manyate /
NāSmṛ, 2, 1, 7.2 tapaś caivāgnihotraṃ ca sarvaṃ tad dhanināṃ dhanam //
NāSmṛ, 2, 1, 17.2 ṛkthaṃ tasyā haret sarvaṃ niḥsvāyāḥ putra eva tu //
NāSmṛ, 2, 1, 28.2 prati prati ca varṇānāṃ sarveṣāṃ svagṛhe gṛhī //
NāSmṛ, 2, 1, 29.1 asvatantrāḥ prajāḥ sarvāḥ svatantraḥ pṛthivīpatiḥ /
NāSmṛ, 2, 1, 34.1 svatantrāḥ sarva evaite paratantreṣu sarvadā /
NāSmṛ, 2, 1, 39.1 dhanamūlāḥ kriyāḥ sarvā yatnas tatsādhane mataḥ /
NāSmṛ, 2, 1, 47.2 aviśeṣeṇa varṇānāṃ sarveṣāṃ trividhaṃ dhanam //
NāSmṛ, 2, 1, 51.1 sarveṣām eva varṇānām eṣa dharmyo dhanāgamaḥ /
NāSmṛ, 2, 1, 54.2 madhyame karmaṇī hitvā sarvasādhāraṇe hi te //
NāSmṛ, 2, 1, 85.1 kriyarṇādiṣu sarveṣu balavaty uttarottarā /
NāSmṛ, 2, 1, 93.2 āyudhānāṃ ca sarveṣāṃ carmaṇas tāmralohayoḥ //
NāSmṛ, 2, 1, 94.1 anyeṣāṃ caiva sarveṣām iṣṭakānāṃ tathaiva ca /
NāSmṛ, 2, 1, 95.1 tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām /
NāSmṛ, 2, 1, 134.2 prativarṇaṃ bhaveyus te sarve sarveṣu vā punaḥ //
NāSmṛ, 2, 1, 134.2 prativarṇaṃ bhaveyus te sarve sarveṣu vā punaḥ //
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
NāSmṛ, 2, 1, 171.1 sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
NāSmṛ, 2, 1, 181.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
NāSmṛ, 2, 1, 190.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
NāSmṛ, 2, 1, 204.1 satyam ātmā manuṣyasya satye sarvaṃ pratiṣṭhitam /
NāSmṛ, 2, 1, 208.2 yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ //
NāSmṛ, 2, 1, 220.2 eṣa eva vidhir dṛṣṭaḥ sarvārthāpahnaveṣu ca //
NāSmṛ, 2, 3, 5.2 asaṃdiṣṭaś ca yat kuryāt sarvaiḥ saṃbhūyakāribhiḥ //
NāSmṛ, 2, 3, 7.2 anyo vāsati dāyāde śaktāś cet sarva eva vā //
NāSmṛ, 2, 4, 4.2 nikṣepaḥ putradāraṃ ca sarvasvaṃ cānvaye sati //
NāSmṛ, 2, 5, 9.2 jaghanyaśāyī sarveṣāṃ pūrvotthāyī guror gṛhe //
NāSmṛ, 2, 6, 19.1 etena sarvapālānāṃ vivādaḥ samudāhṛtaḥ /
NāSmṛ, 2, 7, 6.2 rājagāmī nidhiḥ sarvaḥ sarveṣāṃ brāhmaṇād ṛte //
NāSmṛ, 2, 7, 6.2 rājagāmī nidhiḥ sarvaḥ sarveṣāṃ brāhmaṇād ṛte //
NāSmṛ, 2, 8, 2.2 krayavikrayadharmeṣu sarvaṃ tat paṇyam ucyate //
NāSmṛ, 2, 8, 11.1 lābhārthe vaṇijāṃ sarvapaṇyeṣu krayavikrayaḥ /
NāSmṛ, 2, 9, 6.2 daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām //
NāSmṛ, 2, 9, 10.1 lohānām api sarveṣāṃ hetur agnikriyāvidhau /
NāSmṛ, 2, 11, 7.2 sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam //
NāSmṛ, 2, 11, 21.2 khilopacāraṃ tat sarvaṃ dattvā svakṣetram āpnuyāt //
NāSmṛ, 2, 12, 21.1 mātābhāve tu sarveṣāṃ prakṛtau yadi vartate /
NāSmṛ, 2, 12, 64.2 anyair api vyabhicāraiḥ sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 66.2 saṃpreṣyamānair gandhaiś ca sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 67.2 mameyaṃ bhuktapūrveti sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 68.2 tiṣṭha tiṣṭheti vā brūyāt sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 70.2 uttamāyāṃ vadhas tv eva sarvasvaharaṇaṃ tathā //
NāSmṛ, 2, 12, 92.1 strīdhanabhraṣṭasarvasvāṃ garbhavisraṃsinīṃ tathā /
NāSmṛ, 2, 13, 5.1 bibhṛyād vecchataḥ sarvāñ jyeṣṭho bhrātā yathā pitā /
NāSmṛ, 2, 13, 15.2 teṣāṃ sa eva dharmaḥ syāt sarvasya hi pitā prabhuḥ //
NāSmṛ, 2, 13, 18.2 arikthabhājas te sarve bījinām eva te sutāḥ //
NāSmṛ, 2, 13, 42.2 kuryur yatheṣṭaṃ tat sarvam īśante svadhanasya te //
NāSmṛ, 2, 13, 48.2 tataḥ sajātyāḥ sarveṣām abhāve rājagāmi tat //
NāSmṛ, 2, 14, 7.1 vadhaḥ sarvasvaharaṇaṃ purān nirvāsanāṅkane /
NāSmṛ, 2, 14, 8.1 aviśeṣeṇa sarveṣām eṣa daṇḍavidhiḥ smṛtaḥ /
NāSmṛ, 2, 15/16, 29.2 jihvāchedād bhavecchuddhiḥ sarvasvaharaṇena vā //
NāSmṛ, 2, 18, 4.2 na dṛṣṭaṃ yac ca pūrveṣu tat sarvaṃ syāt prakīrṇake //
NāSmṛ, 2, 18, 5.1 rājā tv avahitaḥ sarvān āśramān paripālayet /
NāSmṛ, 2, 18, 12.2 sarvasvaharaṇe 'py etān na rājā hartum arhati //
NāSmṛ, 2, 18, 14.1 yadi rājā na sarveṣāṃ varṇānāṃ daṇḍadhāraṇam /
NāSmṛ, 2, 18, 15.2 svakarma jahyād vaiśyas tu śūdraḥ sarvān viśeṣayet //
NāSmṛ, 2, 18, 28.2 samaḥ sarveṣu bhūteṣu tadā vaivasvataḥ yamaḥ //
NāSmṛ, 2, 18, 33.2 prathamaṃ darśanaṃ prātaḥ sarvebhyaś cābhivādanam //
NāSmṛ, 2, 18, 43.2 evam evāgamā sarve śuddhim āyānti rājasu //
NāSmṛ, 2, 19, 14.2 teṣāṃ sarvasvam ādāya bhūyo nindāṃ prakalpayet //
NāSmṛ, 2, 19, 31.2 sarveṣām alpamūlyānāṃ mūlyāt pañcaguṇo damaḥ //
NāSmṛ, 2, 19, 35.2 sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ //
NāSmṛ, 2, 19, 48.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
NāSmṛ, 2, 19, 49.1 sarvasvaṃ vā hared rājā caturthaṃ vāvaśeṣayet /
NāSmṛ, 2, 19, 61.1 kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca /
NāSmṛ, 2, 19, 64.1 kārṣāpaṇādyā ye proktāḥ sarve te syuś caturguṇāḥ /
NāSmṛ, 2, 20, 13.2 tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca /
NāSmṛ, 2, 20, 22.1 tvam agne sarvabhūtānām antaścarasi sākṣivat /
NāSmṛ, 2, 20, 28.3 sahasā prāpnuyāt sarvāṃs tasmād etān na majjayet //
Nāṭyaśāstra
NāṭŚ, 1, 5.2 sarvametadyathātattvaṃ bhagavanvaktumarhasi //
NāṭŚ, 1, 14.2 vedamanyattataḥ srakṣye sarvaśrāvyaṃ tu pañcamam /
NāṭŚ, 1, 14.4 bhaviṣyataśca lokasya sarvakarmānudarśakam //
NāṭŚ, 1, 15.1 sarvaśāstrārthasampannaṃ sarvaśilpapravartakam /
NāṭŚ, 1, 15.1 sarvaśāstrārthasampannaṃ sarvaśilpapravartakam /
NāṭŚ, 1, 16.1 evaṃ saṃkalpya bhagavān sarvavedānanusmaran /
NāṭŚ, 1, 18.2 evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā //
NāṭŚ, 1, 51.2 evaṃ nāṭyamidaṃ samyagbuddhvā sarvaiḥ sutaiḥ saha //
NāṭŚ, 1, 59.1 pradadurmatsutebhyastu sarvopakaraṇāni vai /
NāṭŚ, 1, 64.2 abhavankṣubhitāḥ sarve daityā ye tatra saṃgatāḥ //
NāṭŚ, 1, 69.2 sarvaratnojjvalatanuḥ kiṃcidudvṛttalocanaḥ //
NāṭŚ, 1, 71.1 nihateṣu ca sarveṣu vighneṣu saha dānavaiḥ /
NāṭŚ, 1, 71.2 samprahṛṣya tato vākyamāhuḥ sarve divaukasaḥ //
NāṭŚ, 1, 72.2 jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ //
NāṭŚ, 1, 75.2 rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ //
NāṭŚ, 1, 77.2 upasthito 'haṃ brahmāṇaṃ sutaiḥ sarvaiḥ samanvitaḥ //
NāṭŚ, 1, 80.2 sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ //
NāṭŚ, 1, 82.1 tataḥ saha mahendreṇa suraiḥ sarvaiśca setaraiḥ /
NāṭŚ, 1, 83.1 dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ /
NāṭŚ, 1, 85.2 vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ //
NāṭŚ, 1, 87.2 sarvaveśmasu yakṣiṇyo mahīpṛṣṭhe mahodadhiḥ //
NāṭŚ, 1, 99.1 etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ /
NāṭŚ, 1, 104.2 yathā devāstathā daityāstvattaḥ sarve vinirgatāḥ //
NāṭŚ, 1, 107.2 trailokyasyāsya sarvasya nāṭyaṃ bhāvānukīrtanam //
NāṭŚ, 1, 114.1 etadraseṣu bhāveṣu sarvakarmakriyāsvatha /
NāṭŚ, 1, 114.2 sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati /
NāṭŚ, 1, 120.5 etasminnantare devān sarvānāha pitāmahaḥ /
NāṭŚ, 1, 122.1 martyalokagatāḥ sarve śubhāṃ pūjāmavāpsyatha /
NāṭŚ, 1, 124.2 tasmātsarvaprayatnena kartavyaṃ nāṭyayoktṛbhiḥ //
NāṭŚ, 2, 5.2 yathā bhāvābhinirvartyāḥ sarve bhāvāstu mānuṣāḥ /
NāṭŚ, 2, 12.1 prekṣāgṛhāṇāṃ sarveṣāṃ praśastaṃ madhyamaṃ smṛtam /
NāṭŚ, 2, 13.1 prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
NāṭŚ, 2, 15.2 prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata //
NāṭŚ, 2, 24.1 prekṣāgṛhāṇāṃ sarveṣāṃ tasmānmadhyamamiṣyate /
NāṭŚ, 2, 25.1 prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
NāṭŚ, 2, 25.6 yatnabhāvābhiniṣpannāḥ sarve bhāvā hi mānuṣāḥ //
NāṭŚ, 2, 41.1 sarvātodyaiḥ praṇuditaiḥ sthāpanaṃ kāryameva tu /
NāṭŚ, 2, 51.1 sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca /
NāṭŚ, 2, 52.1 sarvaṃ raktaṃ pradātavyaṃ dvijebhyaśca guḍaudanam /
NāṭŚ, 2, 53.1 sarvaṃ prītaṃ pradātavyaṃ dvijebhyaśca ghṛtaudanam /
NāṭŚ, 2, 57.1 sarveṣveva tu nikṣepyaṃ stambhamūleṣu kāñcanam /
NāṭŚ, 2, 64.1 kartṝnapi tathā sarvānkṛsarāṃ lavaṇottarām /
NāṭŚ, 2, 64.2 sarvamevaṃ vidhiṃ kṛtvā sarvātodyaiḥ pravāditaiḥ //
NāṭŚ, 2, 64.2 sarvamevaṃ vidhiṃ kṛtvā sarvātodyaiḥ pravāditaiḥ //
NāṭŚ, 2, 108.2 sa tu sarvaḥ prayoktavyastryaśrasyāpi prayoktṛbhiḥ //
NāṭŚ, 3, 1.1 sarvalakṣaṇasampanne kṛte nāṭyagṛhe śubhe /
NāṭŚ, 3, 4.1 namaskṛtya mahādevaṃ sarvalokodbhavaṃ bhavam /
NāṭŚ, 3, 12.1 sampūjya sarvānekatra kutapaṃ samprayujya ca /
NāṭŚ, 3, 13.1 tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam /
NāṭŚ, 3, 13.2 nirmitaḥ sarvadevaiśca sarvavighnanibarhaṇaḥ //
NāṭŚ, 3, 13.2 nirmitaḥ sarvadevaiśca sarvavighnanibarhaṇaḥ //
NāṭŚ, 3, 33.2 suprasādāni sarvāṇi daivatāni niveśayet //
NāṭŚ, 3, 45.1 mātṝr nāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ /
NāṭŚ, 3, 47.1 devadeva mahābhāga sarvalokapitāmaha /
NāṭŚ, 3, 47.2 mantrapūtamimaṃ sarvaṃ pratigṛhṇīṣva me balim //
NāṭŚ, 3, 54.1 nānānimittasambhūtāḥ paulastyāḥ sarva eva tu /
NāṭŚ, 3, 55.1 lakṣmīḥ siddhirmatirmedhā sarvalokanamaskṛtāḥ /
NāṭŚ, 3, 56.1 sarvabhūtānubhāvajña lokajīvana māruta /
NāṭŚ, 3, 58.1 sarvagrahāṇāṃ pravara tejorāśe divākara /
NāṭŚ, 3, 59.1 sarvagrahapate soma dvijarāja jagatpriya /
NāṭŚ, 3, 60.1 mahāgaṇeśvarāḥ sarve nandīśvarapurogamāḥ /
NāṭŚ, 3, 61.1 namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantvimaṃ balim /
NāṭŚ, 3, 62.2 parigṛhṇantu me sarve gandharvā balimudyatam //
NāṭŚ, 3, 65.1 sarvāmbhasāṃ patirdevo varuṇo haṃsavāhanaḥ /
NāṭŚ, 3, 66.1 vainateya mahāsatva sarvapakṣipate vibho /
NāṭŚ, 3, 69.1 rudrapraharaṇaṃ sarvaṃ pratigṛhṇātu me balim /
NāṭŚ, 3, 70.1 tathā kṛtāntaḥ kālaśca sarvaprāṇivadheśvarau /
NāṭŚ, 3, 74.1 ātodyāni tu sarvāṇi kṛtvā vastrottarāṇi tu /
NāṭŚ, 3, 75.1 pūjayitvā tu sarvāṇi daivatāni yathākramam /
NāṭŚ, 3, 78.1 ātodyāni tu sarvāṇi vāsobhiravaguṇṭhayet /
NāṭŚ, 3, 79.1 sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ /
NāṭŚ, 3, 81.1 śiraste rakṣatu brahmā sarvairdevagaṇaiḥ saha /
NāṭŚ, 3, 82.2 nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava //
NāṭŚ, 3, 84.1 jarjaraṃ pūjayitvaivaṃ baliṃ sarvaṃ nivedya ca /
NāṭŚ, 3, 92.2 pragṛhya dīpikāṃ dīptāṃ sarvaṃ raṅgaṃ pradīpayet //
NāṭŚ, 3, 94.2 sarvātodyaiḥ praṇaditai raṅge yuddhāni kārayet //
NāṭŚ, 3, 100.2 tasmātsarvaprayatnena kartavyaṃ raṅgapūjanam //
NāṭŚ, 4, 4.2 hṛṣṭāḥ samabhavansarve karmabhāvānudarśanāt //
NāṭŚ, 4, 29.2 sarveṣāmaṅgahārāṇāṃ niṣpattiḥ karaṇairyataḥ //
NāṭŚ, 6, 1.2 bharataṃ munayaḥ sarve praśnānpañcābhidhatsva naḥ //
NāṭŚ, 6, 64.16 yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 41.2 atra paśavo nāma siddheśvaravarjaṃ sarve cetanāvantaḥ /
PABh zu PāśupSūtra, 1, 1, 41.22 brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ //
PABh zu PāśupSūtra, 1, 8, 25.0 sarvakaraṇānāṃ vṛttau pratyāhāraṃ kṛtvā kāyikavācikamānasikābhiḥ kriyābhir upahāraṃ kṛtvā bhṛtyavad upahāreṇa stheyam //
PABh zu PāśupSūtra, 1, 9, 2.1 sarvakṣetrajñānām abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty abhyadhikaḥ //
PABh zu PāśupSūtra, 1, 9, 47.0 tasmād ahiṃsādyā daśa sarve te yamāḥ pratyavagantavyaḥ //
PABh zu PāśupSūtra, 1, 9, 73.0 dayārthaṃ sarvabhūtānām ekatra varṣāsu vaset //
PABh zu PāśupSūtra, 1, 9, 81.2 bījāni caiva pakvāni sarvāṇyetāni varjayet //
PABh zu PāśupSūtra, 1, 9, 82.1 yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam /
PABh zu PāśupSūtra, 1, 9, 83.2 ātmānamiva sarvāṇi so 'mṛtatvāya kalpate //
PABh zu PāśupSūtra, 1, 9, 99.1 jihvopasthanimittaṃ hi patanaṃ sarvadehinām /
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 9, 101.2 mano hi mūlaṃ sarveṣāmindriyāṇāṃ pravartane /
PABh zu PāśupSūtra, 1, 9, 103.1 indriyāṇi hi tat sarvaṃ yat svarganarakāv ubhau /
PABh zu PāśupSūtra, 1, 9, 111.2 sarvaśāstrācikitsyena jagad daṣṭaṃ bhagāhinā //
PABh zu PāśupSūtra, 1, 9, 112.2 hariṇīpadamātreṇa sarvam andhīkṛtaṃ jagat //
PABh zu PāśupSūtra, 1, 9, 130.2 svargamanṛtena gacchati dayārthamuktena sarvabhūtānām /
PABh zu PāśupSūtra, 1, 9, 131.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni //
PABh zu PāśupSūtra, 1, 9, 148.3 sahāyaścopabhoktā ca sarve te samakarmiṇaḥ //
PABh zu PāśupSūtra, 1, 9, 171.2 sarvasvaparimoṣṭā ca jīvitāntakaraśca yaḥ /
PABh zu PāśupSūtra, 1, 9, 172.2 śaṅkitaḥ sarvabhūtānāṃ drohātmā pāpa eva saḥ //
PABh zu PāśupSūtra, 1, 9, 179.0 ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 198.0 kṣetrajñastu cetanaḥ sarvagataḥ śuciḥ //
PABh zu PāśupSūtra, 1, 9, 205.1 vidviṣṭaḥ sarvabhūtānāṃ bahvamitro 'lpabāndhavaḥ /
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 207.3 vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamo'pi tasya //
PABh zu PāśupSūtra, 1, 9, 210.1 kṣamā sarvaparaṃ mitraṃ krodhaḥ sarvaparo ripuḥ /
PABh zu PāśupSūtra, 1, 9, 210.1 kṣamā sarvaparaṃ mitraṃ krodhaḥ sarvaparo ripuḥ /
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 230.1 ācāryaṃ pūjayed yastu sarvāvasthaṃ hi nityaśaḥ /
PABh zu PāśupSūtra, 1, 9, 232.2 sarvārthenāpi kartavyaḥ paritoṣo vijānatā //
PABh zu PāśupSūtra, 1, 9, 255.4 sarvāṃstān dahate bhasma asthimajjāgatānapi //
PABh zu PāśupSūtra, 1, 9, 264.2 sarvabhūtadayā śaucam adbhiḥ śaucaṃ tu pañcamam //
PABh zu PāśupSūtra, 1, 9, 266.2 sarvasvamapi yo dadyāt kaluṣeṇāntarātmanā /
PABh zu PāśupSūtra, 1, 9, 267.2 tathā tathāsya sidhyanti sarvārthā nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 278.1 yaścaret sarvabhojyeṣu bhaikṣyaṃ ca vyavahārataḥ /
PABh zu PāśupSūtra, 1, 9, 281.1 saṃnidhānaṃ na kurvīta sarvāvastho'pi yogavit /
PABh zu PāśupSūtra, 1, 9, 292.2 sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm //
PABh zu PāśupSūtra, 1, 10, 5.1 asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 1, 22.1, 1.0 atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 24, 18.0 rūpivacanāc ca sarveṣām eva rūpāṇāṃ yugapad evādhiṣṭhātā bhavati //
PABh zu PāśupSūtra, 1, 26, 6.0 tataś ca kaivalyādyāḥ sarvaniṣṭhā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 1, 27, 1.0 atra sarve niravaśeṣāḥ paśudharmāṇa ity arthaḥ //
PABh zu PāśupSūtra, 1, 28, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva //
PABh zu PāśupSūtra, 1, 28, 2.0 sarveṣām iti nyūnaparigrahe //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 29, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 30, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva //
PABh zu PāśupSūtra, 1, 30, 2.0 sarveṣām iti nyūnaparigrahe //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 31, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva //
PABh zu PāśupSūtra, 1, 32, 2.0 sarveṣām iti nyūnaparigrahe //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 38, 2.0 sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvam //
PABh zu PāśupSūtra, 1, 38, 4.0 sarvapaśvādikāryasvāmitvaṃ patitvam //
PABh zu PāśupSūtra, 1, 39, 1.0 bṛhac ca tebhyaḥ sarvabrahmabhyaḥ svayaṃ bhavati //
PABh zu PāśupSūtra, 1, 40, 28.0 tasmāt sarvabhāvānabhiṣvaṅgeṇa tad eva kāraṇaṃ prapattavyam //
PABh zu PāśupSūtra, 2, 3, 5.0 tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ //
PABh zu PāśupSūtra, 2, 3, 8.3 śreṣṭho'taḥ sarvabhūteṣu tasmādeṣa paraḥ smṛtaḥ //
PABh zu PāśupSūtra, 2, 5, 35.0 taducyate iha yasmād āha śarvasarvebhyaḥ iti vacanād yathāsambhavam //
PABh zu PāśupSūtra, 2, 6, 1.0 atra sarvaśabdo vidyādikāryaniravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 13, 8.3 tuṣyanti ca pṛthak sarve te manuṣyāstathā tathā //
PABh zu PāśupSūtra, 2, 22.1, 6.0 sambhāvanānyatvāc cāpunaruktāḥ sarvanamaskārā draṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 26, 1.0 atra kalāvacane punaruktidoṣān na pṛthivyādiṣu sarvaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 2.0 kiṃ tu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 3.0 āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 7.1 atrāpi sarvabhūtadamanāya iti caturthī //
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 2, 27, 4.4 sa vetti sarvaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam //
PABh zu PāśupSūtra, 2, 27, 8.0 sambhāvanānyatvāc cāpunaruktāḥ sarve namaḥśabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 3, 3, 5.1 sukhaṃ hy avamataḥ śete sarvasaṅgavivarjitaḥ /
PABh zu PāśupSūtra, 3, 4, 1.0 atra sarvabhūtaśabdo varṇāśramiṣu draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 4, 6.3 puṇyā nadyaḥ sarvalokopabhogyās tāṃs tān deśānsiddhikāmo vrajeta //
PABh zu PāśupSūtra, 3, 4, 11.0 āha avamatena sarvabhūteṣu kiṃ kartavyam //
PABh zu PāśupSūtra, 3, 11, 5.0 unmattasadṛśadaridrapuruṣasnātamaladigdhāṅgena rūḍhaśmaśrunakharomadhāriṇā sarvasaṃskāravarjitena bhavitavyam //
PABh zu PāśupSūtra, 3, 16, 1.0 atra apiśabdaḥ krāthanādisarvakriyāsamuccayavacane //
PABh zu PāśupSūtra, 3, 17, 1.0 atra apiśabdaḥ sarvendriyavṛttyapādānasambhāvane //
PABh zu PāśupSūtra, 3, 25, 4.0 sarvaṃ vidyādikāryaṃ rudrastham //
PABh zu PāśupSūtra, 3, 25, 5.0 sarvasmiṃśca bhagavāṃścodakaḥ kāraṇatvena sarvatra //
PABh zu PāśupSūtra, 3, 25, 6.0 sarvaśabdaḥ trisaṃkhyeṣvapi eṣu niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 3, 8.3 dīpayantī yathā sarvaṃ prabhā bhānumivāmalā //
PABh zu PāśupSūtra, 4, 4, 2.0 atra sarvaśabdo dvāraprakṛter niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 6, 25.0 āha kāṃ vṛttimāsthāya loke vihartavyam sarvabhakṣameva //
PABh zu PāśupSūtra, 4, 9, 19.1 taducyate sarveṣām //
PABh zu PāśupSūtra, 4, 9, 20.0 atra sarveṣām ityaśeṣāṇāmityarthaḥ //
PABh zu PāśupSūtra, 4, 9, 21.0 sarveṣāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 4, 9, 29.0 āha asanmānaḥ sarvayantrāṇāmuttama iti kva siddham //
PABh zu PāśupSūtra, 4, 19, 12.0 ucyate na tīrthayātrādidharmavat sarveṣām //
PABh zu PāśupSūtra, 4, 23, 6.0 yayā sarvapadārthānāṃ tattvamadhigacchati sā jñānaśaktiḥ //
PABh zu PāśupSūtra, 5, 5, 3.0 sarvabhūtasthite ca maheśvare sthitacittaḥ icchādveṣavinivṛtto 'pravṛttimān maitra ityucyate //
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
PABh zu PāśupSūtra, 5, 34, 48.2 teṣāmeva parityāgāt sarvakleśakṣayo bhavet //
PABh zu PāśupSūtra, 5, 34, 60.2 traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ /
PABh zu PāśupSūtra, 5, 39, 3.2 kāryakaraṇāñjanebhyo nirañjanebhyaśca sarvapuruṣebhyaḥ /
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 39, 68.0 āha caraṇādhikāre 'natiprasādād aśivatvasaṃjñake sarvāṇy anatiprasādabījatvāt kuto nātyantanivṛttāni bhavanti //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
PABh zu PāśupSūtra, 5, 41, 5.1 taducyate sarvasyeśānaḥ /
PABh zu PāśupSūtra, 5, 41, 5.2 sarvaśabdo vidyāprakṛter niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 42, 4.1 taducyate sarvabhūtānām /
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 43, 1.0 atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā //
PABh zu PāśupSūtra, 5, 46, 15.0 kāraṇādhikāre yasmādāha īśvaraḥ sarvabhūtānāmiti //
PABh zu PāśupSūtra, 5, 46, 50.0 ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 13.0 niścīyate yasmāt sarvair eva paramayogibhiḥ vettā navagaṇasyāsya saṃskartā gurur ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 10.0 sarvasya sādhakavyāpārasyātyantoparamo niṣṭhā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 12.1 sarvaduḥkhāpoho duḥkhāntaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 14.1 tatrānātmakaḥ sarvaduḥkhānām atyantocchedaḥ sātmakas tu maheśvaraiśvaryalakṣaṇā siddhiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 28.1 yad asvatantraṃ tat sarvakāryaṃ tasya vibhāga ucyate vidyā kalā paśuś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 49.1 sarvapaśvādibhyo 'bhyadhikotkṛṣṭavyatiriktatvaṃ mahattvaṃ devatvaṃ pūrvoktam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 56.2 sa dagdhvā sarvakarmāṇi śivasāyujyam āpnuyāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 57.1 sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 57.1 sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 57.1 sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 79.2 sarve doṣāḥ praṇaśyanti sattvasthaś caiva jāyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 92.1 atraike sarvavyabhicāreṣu trikam eva kartavyam iti manyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 96.3 tat sarvaṃ nirṇudanty āśu tapasaiva tapodhanāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 101.1 sarvaṃ dahati dhyānena puṇyapāpakriyāśrayam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 156.0 yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 172.0 sarvāśaṅkāsthānātikrāntatvaṃ kṣemitvam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 46.0 ṭīkākārāstu sarvam ā paritoṣāt kartavyamityevaṃ pratipannāḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 86.2 paśyatyevākhilaṃ tattvaṃ sarvopādhisamanvitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 87.1 sarvasattvādhipaṃ paśyann anantaṃ śivamavyayam /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 43.1 ityetatsarvamākhyātaṃ saṃkṣipyābdhisamaṃ mayā /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 47.1 namaḥ sadgurave tasmai sarvavidyāntagāmine /
Saṃvitsiddhi
SaṃSi, 1, 6.1 ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ /
SaṃSi, 1, 7.1 nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam /
SaṃSi, 1, 7.2 dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam //
SaṃSi, 1, 12.1 prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati /
SaṃSi, 1, 26.3 iti bruvan jagat sarvam itthambhāve nyaveśayat //
SaṃSi, 1, 52.2 sarvajñaḥ satyasaṅkalpo nissīmasukhasāgaraḥ /
SaṃSi, 1, 54.1 ajñatvasarvaveditvaduḥkhitvasukhitādike /
SaṃSi, 1, 90.1 yadi sarvagatā nityā saṃvid evābhyupeyate /
SaṃSi, 1, 90.2 tataḥ sarvaṃ sadā bhāyāt na vā kiṃcit kadācana //
SaṃSi, 1, 94.1 nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana /
SaṃSi, 1, 94.2 ataḥ sarvaṃ sadā bhāyād ityakaṇḍe 'nuyujyate //
SaṃSi, 1, 109.1 brahmaṇaś cen na sarvajñaṃ kathaṃ tad baṃbhramīti tebhoḥ /
SaṃSi, 1, 109.3 brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ //
SaṃSi, 1, 112.1 sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ /
SaṃSi, 1, 151.2 vyavahāro 'valupyeta sarvo laukikavaidikaḥ //
SaṃSi, 1, 175.2 vyavahārāś ca niyatāḥ sarve laukikavaidikāḥ //
SaṃSi, 1, 186.1 sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam /
SaṃSi, 1, 191.2 yad yathā kiṃcid ucyeta tatsarvasya tathā bhavet //
SaṃSi, 1, 197.2 na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam //
SaṃSi, 1, 202.2 trayaṃ sākṣāccakāstīti sarveṣām ātmasākṣikam //
Suśrutasaṃhitā
Su, Sū., 1, 5.1 tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ //
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 1, 10.1 ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti //
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 3, 22.1 vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca /
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 5, 23.2 parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ //
Su, Sū., 5, 23.2 parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ //
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 6, 24.2 śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ //
Su, Sū., 7, 16.1 etāni dehe sarvasmin dehasyāvayave tathā /
Su, Sū., 7, 22.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri caiva //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 9, 3.1 adhigatasarvaśāstrārtham api śiṣyaṃ yogyāṃ kārayet /
Su, Sū., 12, 5.1 tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā //
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 12, 28.2 sarveṣām agnidagdhānām etad ropaṇam uttamam //
Su, Sū., 12, 31.2 tathaiva ca rasān sarvān śrutiścāsyopahanyate //
Su, Sū., 13, 4.1 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā //
Su, Sū., 13, 4.1 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā //
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 18, 41.2 sarvāṃś ca bandhān gūḍhāntān sandhīṃś ca viniveśayet //
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 28.3 sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ sarvabhāvānām /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 38.1 sarvair bhāvais tribhir vāpi dvābhyāmekena vā punaḥ /
Su, Sū., 22, 3.2 atra sarvavraṇasaṃniveśaḥ //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 13.3 sarvaśophavikāreṣu vraṇavallakṣayedbhiṣak //
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 24, 7.5 atra sarvavyādhyavarodhaḥ //
Su, Sū., 24, 8.1 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 12.3 vistareṇottare tantre sarvābādhāś ca vakṣyate //
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Sū., 25, 39.1 ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti /
Su, Sū., 26, 5.1 sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ityataḥ śalyaśāstram //
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 31, 32.2 tasmān moghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣām //
Su, Sū., 34, 9.1 saṃkaraḥ sarvavarṇānāṃ praṇāśo dharmakarmaṇām /
Su, Sū., 34, 12.2 bhavetsaṃnihito nityaṃ sarvopakaraṇānvitaḥ //
Su, Sū., 35, 18.1 vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca /
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 35, 29.7 tatra ā viṃśatervṛddhiḥ ā triṃśato yauvanam ā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat saptatir iti /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 35, 35.2 yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām //
Su, Sū., 35, 38.1 sattvavān sahate sarvaṃ saṃstabhyātmānam ātmanā /
Su, Sū., 36, 7.0 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ //
Su, Sū., 36, 11.1 sarvāvayavasādhyeṣu palāśalavaṇādiṣu /
Su, Sū., 36, 11.2 vyavasthito na kālo 'sti tatra sarvo vidhīyate //
Su, Sū., 36, 14.1 sarvalakṣaṇasampannā bhūmiḥ sādhāraṇā smṛtā /
Su, Sū., 37, 4.2 śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt //
Su, Sū., 38, 51.1 eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ /
Su, Sū., 38, 61.1 āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ /
Su, Sū., 38, 71.2 āmasya pācanaś caiva sarvajvaravināśanaḥ //
Su, Sū., 38, 74.2 sarvamehaharau caiva śukradoṣavināśanau //
Su, Sū., 38, 81.1 dhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute /
Su, Sū., 39, 10.1 tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyabhisamīkṣya vidadhyāt /
Su, Sū., 40, 10.2 kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 42, 3.2 parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sāṃnidhyamasti utkarṣāpakarṣāttu grahaṇam /
Su, Sū., 42, 3.2 parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sāṃnidhyamasti utkarṣāpakarṣāttu grahaṇam /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 42, 11.1 ataḥ sarveṣām eva dravyāṇyupadekṣyāmaḥ /
Su, Sū., 44, 19.2 sarvaśleṣmavikārāṇāṃ śreṣṭhametadvirecanam //
Su, Sū., 44, 33.2 maṇḍodakārthe kvāthaṃ ca dadyāttatsarvamekataḥ //
Su, Sū., 44, 45.2 vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ //
Su, Sū., 44, 56.1 sarvāṇi cūrṇitānīha gālitāni vimiśrayet /
Su, Sū., 44, 58.1 niryantraṇamidaṃ sarvaṃ viṣaghnaṃ tu virecanam /
Su, Sū., 44, 63.1 yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam /
Su, Sū., 44, 64.2 maricāni ca tatsarvaṃ gomūtreṇa virecanam //
Su, Sū., 44, 71.2 triphalā sarvarogaghnī tribhāgaghṛtamūrchitā //
Su, Sū., 44, 73.1 virecanāni sarvāṇi viśeṣāccaturaṅgulāt /
Su, Sū., 45, 7.9 tatsarvakālam upayuñjīta tasyālābhe bhaumam /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 37.1 sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt /
Su, Sū., 45, 48.3 sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 53.1 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ /
Su, Sū., 45, 76.1 vijñeyamevaṃ sarveṣu gavyam eva guṇottaram /
Su, Sū., 45, 111.1 sarvabhūtaharaṃ caiva ghṛtametat praśasyate //
Su, Sū., 45, 119.1 vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt /
Su, Sū., 45, 125.1 yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su, Sū., 45, 129.2 sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //
Su, Sū., 45, 129.2 sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //
Su, Sū., 45, 130.1 sarvebhyastviha tailebhyastilatailaṃ viśiṣyate /
Su, Sū., 45, 144.1 uṣṇair virudhyate sarvaṃ viṣānvayatayā madhu /
Su, Sū., 45, 147.2 viruddhopakramatvāttat sarvaṃ hanti yathā viṣam //
Su, Sū., 45, 168.1 yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ /
Su, Sū., 45, 170.1 sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam /
Su, Sū., 45, 203.1 sarvadoṣair upetaṃ tu sarvadoṣaprakopaṇam /
Su, Sū., 45, 203.1 sarvadoṣair upetaṃ tu sarvadoṣaprakopaṇam /
Su, Sū., 45, 211.2 tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ //
Su, Sū., 45, 218.2 tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu /
Su, Sū., 45, 229.1 dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 7.1 vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ /
Su, Sū., 46, 40.2 tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye //
Su, Sū., 46, 48.1 rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ /
Su, Sū., 46, 61.2 tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ //
Su, Sū., 46, 69.1 sarvadoṣakarasteṣāṃ bhedāśī maladūṣakaḥ /
Su, Sū., 46, 75.1 ete siṃhādibhiḥ sarve samānā vāyasādayaḥ /
Su, Sū., 46, 86.1 grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ /
Su, Sū., 46, 132.1 sarvasya prāṇino dehe madhyo gururudāhṛtaḥ /
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Sū., 46, 143.2 cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam //
Su, Sū., 46, 210.2 varjanīyaṃ phalaṃ sarvamaparyāgatam eva ca //
Su, Sū., 46, 214.1 sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām /
Su, Sū., 46, 240.2 sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā //
Su, Sū., 46, 252.1 cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā /
Su, Sū., 46, 260.2 sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ //
Su, Sū., 46, 294.1 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni //
Su, Sū., 46, 295.1 viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ /
Su, Sū., 46, 296.2 sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam /
Su, Sū., 46, 312.2 kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati //
Su, Sū., 46, 322.3 kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ //
Su, Sū., 46, 362.2 prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām //
Su, Sū., 46, 375.2 sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ //
Su, Sū., 46, 379.1 asnehalavaṇaṃ sarvamakṛtaṃ kaṭukair vinā /
Su, Sū., 46, 419.1 ataḥ sarvānupānānyupadekṣyāmaḥ /
Su, Sū., 46, 421.2 sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham //
Su, Sū., 46, 422.1 lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāśca dṛṣṭāḥ /
Su, Sū., 46, 427.2 madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam //
Su, Sū., 46, 432.2 pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu //
Su, Sū., 46, 434.2 sarveṣāmanupānānāṃ māhendraṃ toyamuttamam /
Su, Sū., 46, 450.1 phalāni sarvabhakṣyāṃśca pradadyādvai daleṣu ca /
Su, Sū., 46, 451.2 kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet //
Su, Sū., 46, 455.1 phalāni sarvabhakṣyāṃśca pariśuṣkāṇi yāni ca /
Su, Sū., 46, 457.1 sarvān guḍavikārāṃśca rāgaṣāḍavasaṭṭakān /
Su, Sū., 46, 528.2 sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet //
Su, Nid., 1, 6.2 sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ //
Su, Nid., 1, 6.2 sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ //
Su, Nid., 1, 6.2 sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ //
Su, Nid., 1, 18.2 kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān //
Su, Nid., 1, 30.2 vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām //
Su, Nid., 1, 39.1 gurūṇi sarvagātrāṇi stambhanaṃ cāsthiparvaṇām /
Su, Nid., 1, 46.2 sarvair duṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ rūpaṃ pādayor darśayanti //
Su, Nid., 1, 50.2 yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ //
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 2, 14.1 sannipātajāni sarvadoṣalakṣaṇayuktāni //
Su, Nid., 2, 21.2 tatsarvaṃ prāgvinirdiṣṭātsādhayedbhiṣajāṃ varaḥ //
Su, Nid., 2, 25.1 sarvāḥ syurvalayo yeṣāṃ durnāmabhir upadrutāḥ /
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 13.1 ghorāḥ sādhayituṃ duḥkhāḥ sarva eva bhagandarāḥ /
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 6, 6.1 tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva pramehā bhavanti //
Su, Nid., 6, 7.1 sarva eva sarvadoṣasamutthāḥ saha piḍakābhiḥ //
Su, Nid., 6, 7.1 sarva eva sarvadoṣasamutthāḥ saha piḍakābhiḥ //
Su, Nid., 6, 27.2 sarva eva pramehāstu kālenāpratikurvataḥ /
Su, Nid., 7, 24.3 dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi //
Su, Nid., 7, 25.2 sarvāṇyeva parīpākāttadā tāni vivarjayet //
Su, Nid., 9, 3.1 sarvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ /
Su, Nid., 9, 22.1 sarvāṅgapragrahastīvro hṛdi śūlaś ca dāruṇaḥ /
Su, Nid., 9, 23.2 sarvo marmotthitaś cāpi vidradhiḥ kaṣṭa ucyate //
Su, Nid., 9, 38.2 vidradhiṃ śāstrakuśalāḥ sarvadoṣarujāvaham //
Su, Nid., 10, 3.1 tvaṅmāṃsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam /
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 10, 8.2 paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ //
Su, Nid., 10, 19.2 sarvadehāśritatvāc ca śukralakṣaṇam ucyate //
Su, Nid., 10, 24.3 sarvair duṣṭaiḥ sarvaliṅgamabhighātācca duṣyati //
Su, Nid., 10, 24.3 sarvair duṣṭaiḥ sarvaliṅgamabhighātācca duṣyati //
Su, Nid., 11, 21.2 doṣasthiratvādgrathanācca teṣāṃ sarvārbudānyeva nisargatastu //
Su, Nid., 11, 28.1 kṛcchrācchvasantaṃ mṛdusarvagātraṃ saṃvatsarātītamarocakārtam /
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 14.1 purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ /
Su, Nid., 13, 16.2 sarvātmakāṃ sarvaliṅgāṃ jānīyād irivellikām //
Su, Nid., 13, 26.1 raktāṃ vidārikāṃ vidyāt sarvajāṃ sarvalakṣaṇām /
Su, Nid., 14, 14.2 śīryante yasya māṃsāni yatra sarvāśca vedanāḥ //
Su, Nid., 14, 15.1 vidyāttaṃ māṃsapākaṃ tu sarvadoṣakṛtaṃ bhiṣak /
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Nid., 16, 3.2 tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti /
Su, Nid., 16, 3.3 tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṃ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu //
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Nid., 16, 59.2 sa sarvadoṣo galavidradhistu tasyaiva tulyaḥ khalu sarvajasya //
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Śār., 1, 8.1 tatra sarva evācetana eṣa vargaḥ puruṣaḥ pañcaviṃśatitamaḥ kāryakāraṇasaṃyuktaścetayitā bhavati /
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 21.2 anyonyānupraviṣṭāni sarvāṇyetāni nirdiśet /
Su, Śār., 1, 21.3 sve sve dravye tu sarveṣāṃ vyaktaṃ lakṣaṇam iṣyate //
Su, Śār., 2, 19.1 asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ /
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 25.2 gavāṃ māṃse tu balinaṃ sarvakleśasahaṃ tathā //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 31.3 asaṃjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnām upasneho jīvayati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.2 evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Śār., 4, 13.3 athetareṣu sarveṣu saraktaṃ meda ucyate /
Su, Śār., 4, 14.1 caturthī śleṣmadharā nāma sarvasandhiṣu prāṇabhṛtāṃ bhavati //
Su, Śār., 4, 20.0 saptamī śukradharā nāma yā sarvaprāṇināṃ sarvaśarīravyāpinī //
Su, Śār., 4, 20.0 saptamī śukradharā nāma yā sarvaprāṇināṃ sarvaśarīravyāpinī //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 33.1 nidrāṃ tu vaiṣṇavīṃ pāpmānam upadiśanti sā svabhāvata eva sarvaprāṇino 'bhispṛśati /
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 5, 25.2 śeṣāstu saṃdhayaḥ sarve vijñeyā hi sthirā budhaiḥ //
Su, Śār., 5, 30.2 snāyūścaturvidhā vidyāttāstu sarvā nibodha me /
Su, Śār., 5, 31.1 pratānavatyaḥ śākhāsu sarvasaṃdhiṣu cāpyatha /
Su, Śār., 5, 31.2 vṛttāstu kaṇḍarāḥ sarvā vijñeyāḥ kuśalair iha //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 7, 4.3 nābhyāṃ sarvā nibaddhāstāḥ pratanvanti samantataḥ //
Su, Śār., 7, 16.2 śleṣmāṇaṃ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 7, 17.2 dhruvam unmārgagamanam ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 11.1 apatarpaṇamādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca //
Su, Cik., 1, 75.1 sarvavraṇānāṃ sāmānyenokto doṣāviśeṣataḥ /
Su, Cik., 1, 123.2 bṛṃhaṇīyo vidhiḥ sarvaḥ kāyāgniṃ parirakṣatā //
Su, Cik., 1, 132.2 sarvavraṇibhyo deyastu sadāhāro vijānatā //
Su, Cik., 2, 29.1 jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam /
Su, Cik., 2, 45.1 sarvanetrābhighāte tu sarpiretat praśasyate /
Su, Cik., 2, 85.1 sadyovraṇānāṃ sarveṣāmaduṣṭānāṃ tu ropaṇam /
Su, Cik., 3, 19.1 sandhīñcharīre sarvāṃstu calānapyacalān api /
Su, Cik., 3, 62.2 etattailaṃ sadā pathyaṃ bhagnānāṃ sarvakarmasu //
Su, Cik., 3, 66.1 gandhatailamidaṃ nāmnā sarvavātavikāranut /
Su, Cik., 4, 11.1 jayet sarvāṅgajaṃ vātaṃ sirāmokṣaiśca buddhimān /
Su, Cik., 4, 14.2 kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ //
Su, Cik., 4, 15.1 sānūpaudakamāṃsastu sarvasnehasamanvitaḥ /
Su, Cik., 4, 20.2 sarvāṅgagatam ekāṅgasthitaṃ vāpi samīraṇam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 6, 17.2 evaṃ bhallātakasahasram upayujya sarvakuṣṭhārśobhir vimukto balavānarogaḥ śatāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 19.2 yathā sarvāṇi kuṣṭhāni hataḥ khadirabījakau /
Su, Cik., 6, 19.3 tathaivārśāṃsi sarvāṇi vṛkṣakāruṣkarau hataḥ //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 34.1 etat karma samākhyātaṃ sarveṣāmanupūrvaśaḥ /
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 11.1 sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ /
Su, Cik., 9, 17.2 etat samastaṃ mṛditaṃ pralepācchvitrāṇi sarvāṇyapahanti śīghram //
Su, Cik., 9, 52.2 mūtraiścainaṃ secayedbhojayecca sarvāhārān samprayuktān viḍaṅgaiḥ //
Su, Cik., 9, 53.2 pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Su, Cik., 9, 61.2 samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet //
Su, Cik., 9, 63.1 abhyaṅgāt sarvakuṣṭhāni gaṇḍamālābhagandarān /
Su, Cik., 10, 3.1 kuṣṭheṣu meheṣu kaphāmayeṣu sarvāṅgaśopheṣu ca dāruṇeṣu /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 13.3 eṣa eva sarvavṛkṣasāreṣu kalpaḥ /
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 12, 6.2 piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 13, 5.1 śilājatviti vikhyātaṃ sarvavyādhivināśanam /
Su, Cik., 13, 8.2 tatsarvaṃ tiktakaṭukaṃ kaṣāyānurasaṃ saram //
Su, Cik., 13, 26.1 majjasāra mahāvīrya sarvān dhātūn viśodhaya /
Su, Cik., 13, 29.1 pañcabhir divasair evaṃ sarvakuṣṭhair vimucyate /
Su, Cik., 14, 3.2 teṣvasādhyaṃ baddhagudaṃ parisrāvi ca avaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva pratyākhyāyopakrameta /
Su, Cik., 14, 3.3 teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā //
Su, Cik., 14, 9.3 sarvodareṣu śaṃsanti bahuśastvanulomanam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 19.3 sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā //
Su, Cik., 15, 8.2 muktaḥ sarvabhayādgarbha ehyehi viramāvitaḥ //
Su, Cik., 15, 34.2 balātailamidaṃ khyātaṃ sarvavātavikāranut //
Su, Cik., 15, 43.1 sarvapāpair vinirmuktaḥ śatāyuḥ puruṣo bhavet /
Su, Cik., 15, 47.1 sarveṣām eva jānīyādupayogaṃ cikitsakaḥ /
Su, Cik., 16, 27.1 pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ /
Su, Cik., 17, 16.1 gaṇastu yojyo varuṇapravṛttaḥ kriyāsu sarvāsu vicakṣaṇena /
Su, Cik., 17, 17.1 sarvāṃś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam /
Su, Cik., 17, 34.1 yā dvivraṇīye 'bhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //
Su, Cik., 19, 45.1 etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇamiṣyate /
Su, Cik., 19, 59.1 bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca /
Su, Cik., 19, 66.2 bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca //
Su, Cik., 20, 52.2 pakvaṃ vā tadvijānīyādgatīḥ sarvā yathākramam //
Su, Cik., 21, 11.1 kriyāṃ puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet /
Su, Cik., 22, 22.2 tataḥ kṣāraṃ prayuñjīta kriyāḥ sarvāśca śītalāḥ //
Su, Cik., 22, 70.1 tatsarvaṃ sukṛtaṃ cūrṇaṃ snehenāloḍya yuktitaḥ /
Su, Cik., 22, 72.2 sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ //
Su, Cik., 22, 75.2 eṣa sarvān kaphakṛtān rogān yogo 'pakarṣati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Cik., 24, 3.2 dhīmatā yadanuṣṭheyaṃ tat sarvaṃ sampravakṣyate //
Su, Cik., 24, 46.2 sarveṣvṛtuṣvaharahaḥ puṃbhir ātmahitaiṣibhiḥ //
Su, Cik., 24, 57.2 hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyavibodhanam //
Su, Cik., 24, 114.1 sarveṣvṛtuṣu gharmeṣu pakṣāt pakṣādvrajedbudhaḥ /
Su, Cik., 24, 129.2 sarvaṃ pariharettasmād etallokadvaye 'hitam //
Su, Cik., 25, 23.1 sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutam /
Su, Cik., 25, 29.1 ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena /
Su, Cik., 25, 33.2 piṣṭvātha sarvaṃ saha modayantyā sārāmbhasā bījakasaṃbhavena //
Su, Cik., 25, 40.2 etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam //
Su, Cik., 26, 3.2 sarveṣvṛtuṣvaharaharvyavāyo na nivāritaḥ //
Su, Cik., 26, 35.2 khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram //
Su, Cik., 26, 36.2 pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram //
Su, Cik., 26, 38.1 kṣīramāṃsagaṇāḥ sarve kākolyādiśca pūjitaḥ /
Su, Cik., 27, 1.1 athātaḥ sarvopaghātaśamanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 29, 9.1 sarveṣām eva caiteṣāmeko vidhirupāsane /
Su, Cik., 29, 9.2 sarve tulyaguṇāś caiva vidhānaṃ teṣu vakṣyate //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 12.4 tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta /
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 29, 20.1 sarveṣām eva somānāṃ pattrāṇi daśa pañca ca /
Su, Cik., 29, 26.1 sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ /
Su, Cik., 30, 24.2 athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ //
Su, Cik., 30, 28.1 mantreṇānena matimān sarvā evābhimantrayet /
Su, Cik., 30, 37.2 sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau //
Su, Cik., 30, 40.2 sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmirhi vasūni dhatte //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 18.2 majjānamāpnuyuḥ sarve sarpirvā svauṣadhānvitam //
Su, Cik., 32, 3.1 caturvidhaḥ svedaḥ tadyathā tāpasveda ūṣmasveda upanāhasvedo dravasveda iti atra sarvasvedavikalpāvarodhaḥ //
Su, Cik., 32, 6.3 sukhā sarvāṅgagā hy eṣā na ca kliśnāti mānavam //
Su, Cik., 32, 16.3 sarvasminneva dehe tu dehasyāvayave tathā //
Su, Cik., 32, 27.1 sarvān svedānnivāte ca jīrṇānnasyāvacārayet /
Su, Cik., 32, 29.2 bhojayedanabhiṣyandi sarvaṃ cācāramādiśet //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 19.3 apetasarvadoṣāsu nāḍīṣviva vahajjalam //
Su, Cik., 35, 20.1 sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ /
Su, Cik., 36, 43.2 sarvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet //
Su, Cik., 36, 50.1 ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 37, 38.2 hanyādanvāsanair dattaṃ sarvān kaphakṛtān gadān //
Su, Cik., 37, 43.2 ahorātrasya kāleṣu sarveṣvevānuvāsayet //
Su, Cik., 37, 52.1 ahorātrasya kāleṣu sarveṣvevānilādhikam /
Su, Cik., 37, 60.2 prasāritaiḥ sarvagātraistathā vīryaṃ visarpati //
Su, Cik., 37, 91.2 gātreṣu sarvendriyāṇām upalepo 'vasādanam //
Su, Cik., 37, 98.2 sarvo 'lpo vāvṛto raukṣyādupekṣyaḥ sa vijānatā //
Su, Cik., 37, 100.1 ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 38, 12.2 sarvaṃ vā jāṅgalarasair bhojayedavikāribhiḥ //
Su, Cik., 38, 20.2 kopayet sarvadoṣān vā tasmād dadyādabhojine //
Su, Cik., 38, 30.1 sarveṣu cāṣṭamo bhāgaḥ kalkānāṃ lavaṇaṃ punaḥ /
Su, Cik., 38, 50.2 sarvamārutarogaghnaṃ vayaḥsthāpanam uttamam //
Su, Ka., 1, 44.1 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu /
Su, Ka., 1, 47.1 gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca /
Su, Ka., 1, 79.1 karoti nirviṣaṃ sarvamannaṃ viṣasamāyutam /
Su, Ka., 2, 19.1 sarvāṇi kuśalairjñeyānyetāni daśabhir guṇaiḥ /
Su, Ka., 2, 38.2 sarvadoṣaprakopaśca pakvādhāne ca vedanā //
Su, Ka., 2, 49.2 viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit //
Su, Ka., 3, 14.2 tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ kuruvindabhāgaḥ //
Su, Ka., 3, 25.1 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi /
Su, Ka., 3, 25.2 viṣaṃ sarvamato jñeyaṃ sarvadoṣaprakopaṇam //
Su, Ka., 3, 25.2 viṣaṃ sarvamato jñeyaṃ sarvadoṣaprakopaṇam //
Su, Ka., 3, 28.1 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam /
Su, Ka., 3, 28.1 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam /
Su, Ka., 3, 30.2 ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ //
Su, Ka., 3, 39.1 darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti /
Su, Ka., 4, 3.1 dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam /
Su, Ka., 4, 29.1 kopayantyanilaṃ jantoḥ phaṇinaḥ sarva eva tu /
Su, Ka., 4, 36.1 tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 39.1 tatra sarveṣāṃ sarpāṇāṃ viṣasya sapta vegā bhavanti /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 5, 3.1 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ /
Su, Ka., 5, 32.2 caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām //
Su, Ka., 5, 58.2 pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ //
Su, Ka., 5, 64.1 sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ /
Su, Ka., 5, 82.2 mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca //
Su, Ka., 5, 83.2 viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ //
Su, Ka., 6, 7.1 sadā sarvaviṣārtānāṃ sarvathaivopayujyate /
Su, Ka., 6, 26.2 rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā //
Su, Ka., 6, 27.1 snātānuliptastu nṛpo bhavet sarvajanapriyaḥ /
Su, Ka., 7, 30.2 tat sarvamekataḥ kṛtvā śanair mṛdvagninā pacet //
Su, Ka., 7, 32.2 sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam //
Su, Ka., 7, 35.2 sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ //
Su, Ka., 7, 36.2 pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ //
Su, Ka., 8, 4.1 sarvadoṣaprakṛtibhir yuktāste pariṇāmataḥ /
Su, Ka., 8, 4.2 kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ //
Su, Ka., 8, 44.1 viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca /
Su, Ka., 8, 50.2 sarvamaṇḍūkadaṣṭānāmagado 'yaṃ viṣāpahaḥ //
Su, Ka., 8, 61.2 raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ //
Su, Ka., 8, 78.1 tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ /
Su, Ka., 8, 82.1 ṣaṣṭhe dine viprasṛtaṃ tu sarvān marmapradeśān bhṛśamāvṛṇoti /
Su, Ka., 8, 100.1 sāmānyaṃ sarvalūtānāmetadādaṃśalakṣaṇam /
Su, Ka., 8, 120.1 sarvāsām eva yuñjīta viṣe śleṣmātakatvacam /
Su, Ka., 8, 120.2 bhiṣak sarvaprakāreṇa tathā cākṣībapippalam //
Su, Ka., 8, 135.1 kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api /
Su, Ka., 8, 138.1 viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṃ sthirām /
Su, Utt., 1, 11.1 suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam /
Su, Utt., 1, 45.1 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu /
Su, Utt., 5, 9.2 saṃchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu //
Su, Utt., 6, 4.2 dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ //
Su, Utt., 6, 5.1 prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ /
Su, Utt., 7, 7.1 avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati /
Su, Utt., 7, 24.1 bahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ /
Su, Utt., 7, 33.2 yathāsvaṃ doṣaliṅgāni sarveṣveva bhavanti hi //
Su, Utt., 7, 39.2 sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti vadanti rogam //
Su, Utt., 7, 46.2 eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye 'haṃ tadanu cikitsitaṃ yathāvat //
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 10, 13.1 eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ //
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 11, 18.2 syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ //
Su, Utt., 12, 24.2 lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca //
Su, Utt., 14, 11.1 sarveṣveteṣu vihitaṃ vidhānaṃ snehapūrvakam /
Su, Utt., 17, 45.2 meṣasya puṣpair madhukena saṃyutaṃ tadañjanaṃ sarvakṛte prayojayet //
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 17, 94.2 kākolyādipratīvāpaṃ tadyuñjyāt sarvakarmasu //
Su, Utt., 18, 3.1 sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ /
Su, Utt., 18, 88.1 tailamadyavasāmajjasarvagandhodakeṣu ca /
Su, Utt., 18, 93.1 tenāñjitākṣo nṛpatirbhavet sarvajanapriyaḥ /
Su, Utt., 18, 93.2 adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ //
Su, Utt., 18, 105.2 pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā //
Su, Utt., 19, 20.2 sarvamūhyamagādhārthaṃ śāstramāgamabuddhinā //
Su, Utt., 21, 56.2 vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati //
Su, Utt., 22, 19.1 śālākyasiddhāntamavekṣya cāpi sarvātmakaṃ saptamamarbudaṃ tu /
Su, Utt., 23, 5.2 nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca //
Su, Utt., 23, 8.2 dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca //
Su, Utt., 24, 11.2 liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje //
Su, Utt., 24, 16.2 sarva eva pratiśyāyā narasyāpratikāriṇaḥ //
Su, Utt., 24, 18.1 navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ /
Su, Utt., 24, 34.2 bheṣajānyupayuktāni hanyuḥ sarvaprakopajam //
Su, Utt., 25, 8.1 śiro'bhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti /
Su, Utt., 30, 10.1 antarīkṣacarā devī sarvālaṃkārabhūṣitā /
Su, Utt., 37, 11.2 upatasthurgrahāḥ sarve dīptaśaktidharaṃ guham //
Su, Utt., 37, 22.1 skandagraho 'tyugratamaḥ sarveṣveva yataḥ smṛtaḥ /
Su, Utt., 37, 22.2 anyo vā sarvarūpastu na sādhyo graha ucyate //
Su, Utt., 38, 19.2 sarvaliṅgasamutthānā sarvadoṣaprakopajā //
Su, Utt., 38, 19.2 sarvaliṅgasamutthānā sarvadoṣaprakopajā //
Su, Utt., 38, 20.1 catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet /
Su, Utt., 38, 20.2 pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ //
Su, Utt., 39, 7.2 sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā //
Su, Utt., 39, 9.1 rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ /
Su, Utt., 39, 10.2 ataḥ sarvavikārāṇāmayaṃ rājā prakīrtitaḥ //
Su, Utt., 39, 13.1 śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ /
Su, Utt., 39, 13.2 svedāvarodhaḥ saṃtāpaḥ sarvāṅgagrahaṇaṃ tathā //
Su, Utt., 39, 28.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 39, 28.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 39, 38.2 sarvaje sarvaliṅgāni viśeṣaṃ cātra me śṛṇu //
Su, Utt., 39, 99.1 sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet /
Su, Utt., 39, 145.2 sarvajvareṣu sulaghu mātrāvadbhojanaṃ hitam //
Su, Utt., 39, 166.1 cikitsecca jvarān sarvānnimittānāṃ viparyayaiḥ /
Su, Utt., 39, 168.2 sarvajvareṣu deyāni yāni vaidyena jānatā //
Su, Utt., 39, 201.2 sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet //
Su, Utt., 39, 202.1 yathādoṣocchrayaṃ cāpi jvarān sarvānupācaret /
Su, Utt., 39, 203.1 pacet kṣīrāvaśiṣṭaṃ tu taddhi sarvajvarāpaham /
Su, Utt., 39, 204.1 tat kṣīraśeṣaṃ kvathitaṃ peyaṃ sarvajvarāpaham /
Su, Utt., 39, 209.1 eṣa sarvajvarān hanti dīpayatyāśu cānalam /
Su, Utt., 39, 215.1 harītakyāśca sarvo 'yaṃ trividho yoga iṣyate /
Su, Utt., 39, 238.1 dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam //
Su, Utt., 39, 239.1 darśanasparśanābhyāṃ ca sarvarogaharaṃ śivam /
Su, Utt., 39, 239.2 adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ //
Su, Utt., 39, 315.2 vātarogāpahāḥ sarve snehā ye samyagīritāḥ //
Su, Utt., 39, 320.1 ghṛtaṃ dvādaśarātrāttu deyaṃ sarvajvareṣu ca /
Su, Utt., 39, 324.1 vyāpitvāt sarvasaṃsparśāt kṛcchratvādantasaṃbhavāt /
Su, Utt., 40, 13.1 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ /
Su, Utt., 40, 13.1 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ /
Su, Utt., 40, 24.2 ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ //
Su, Utt., 40, 93.1 eṣā sarvānatīsārān hanti pakvānasaṃśayam /
Su, Utt., 40, 115.1 eṣa āhārasaṃyoge hitaḥ sarvātisāriṇām /
Su, Utt., 41, 10.2 kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ //
Su, Utt., 42, 13.1 sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṃ pravakṣye /
Su, Utt., 42, 56.2 gulminaḥ sarva evoktā durvirecyatamā bhṛśam //
Su, Utt., 42, 61.1 kuryādariṣṭān sarvāṃśca ślokasthāne yatheritān /
Su, Utt., 42, 73.1 yathākramaṃ vimiśrāṃśca dvandve sarvāṃśca sarvaje /
Su, Utt., 42, 75.1 snehādiśca kramaḥ sarvo viśeṣeṇopadiśyate /
Su, Utt., 42, 87.1 sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam /
Su, Utt., 42, 104.2 śītalāni ca seveta sarvāṇyuṣṇāni varjayet //
Su, Utt., 42, 141.2 udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ //
Su, Utt., 42, 146.0 gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām //
Su, Utt., 44, 4.2 sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ //
Su, Utt., 44, 10.1 sarvātmake sarvamidaṃ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ /
Su, Utt., 44, 23.1 maṇḍūralohāgniviḍaṅgapathyāvyoṣāṃśakaḥ sarvasamānatāpyaḥ /
Su, Utt., 46, 5.2 sarvāsāṃ pūrvarūpāṇi yathāsvaṃ tā vibhāvayet //
Su, Utt., 46, 14.2 śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni //
Su, Utt., 46, 25.2 sarvamūrcchāparītānāṃ viṣajāyāṃ viṣāpaham //
Su, Utt., 47, 19.1 śleṣmātmake vamathuśītakaphaprasekāḥ sarvātmake bhavati sarvavikārasaṃpat /
Su, Utt., 47, 29.2 kuryācca sarvamatha sarvabhave vidhānaṃ dvandvodbhave dvayamavekṣya yathāpradhānam //
Su, Utt., 47, 78.2 sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu //
Su, Utt., 48, 22.1 sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryādvidhiṃ tena hi tā na santi /
Su, Utt., 48, 33.2 saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca //
Su, Utt., 49, 12.1 sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu /
Su, Utt., 49, 12.1 sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu /
Su, Utt., 49, 15.1 āmāśayotkleśabhavā hi sarvāstasmāddhitaṃ laṅghanam eva tāsu //
Su, Utt., 49, 35.2 bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ //
Su, Utt., 50, 14.3 mahāhikketi sā jñeyā sarvagātraprakampinī //
Su, Utt., 51, 11.2 sarvaprāṇena vicchinnaṃ śvasyācchinnaṃ tamādiśet //
Su, Utt., 51, 29.1 hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param /
Su, Utt., 51, 53.1 ete sarve sasarpiṣkā dhūmāḥ kāryā vijānatā /
Su, Utt., 52, 13.1 sasarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti /
Su, Utt., 52, 40.2 anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ //
Su, Utt., 53, 5.2 sarvātmake bhavati sarvavikārasaṃpadavyaktatā ca vacasastamasādhyamāhuḥ //
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 54, 38.2 surasādiṃ tu sarveṣu sarvathaivopayojayet //
Su, Utt., 55, 19.1 sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ /
Su, Utt., 56, 11.2 kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so 'punarāgamāya //
Su, Utt., 56, 13.2 āsthāpanaṃ cāpi vadanti pathyaṃ sarvāsu yogānaparānnibodha //
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 58, 56.2 mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān //
Su, Utt., 58, 68.2 tugākṣīryāśca tat sarvaṃ matimān parimiśrayet //
Su, Utt., 58, 71.1 prajñāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam /
Su, Utt., 58, 72.2 mūtradoṣeṣu sarveṣu kuryādetaccikitsitam //
Su, Utt., 59, 3.1 vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām /
Su, Utt., 60, 30.1 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate /
Su, Utt., 60, 30.1 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate /
Su, Utt., 60, 46.1 ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam /
Su, Utt., 60, 53.2 eṣa sarvavikārāṃstu mānasānaparājitaḥ //
Su, Utt., 61, 17.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 61, 17.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 61, 22.1 tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate /
Su, Utt., 61, 23.2 tataḥ sidhyanti te sarve yogairanyaiśca sādhayet /
Su, Utt., 61, 33.2 sarvabhūtagrahonmādānapasmārāṃśca nāśayet //
Su, Utt., 61, 37.1 sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut /
Su, Utt., 62, 34.2 unmādeṣu ca sarveṣu kuryāccittaprasādanam /
Su, Utt., 64, 6.2 mande 'gnau kopamāyānti sarveṣāṃ mārutādayaḥ //
Su, Utt., 64, 15.1 salilaṃ ca prasannatvāt sarvam eva tadā hitam /
Su, Utt., 64, 19.2 prasannatvācca salilaṃ sarvam eva tadā hitam //
Su, Utt., 64, 21.1 pittapraśamanaṃ yacca tacca sarvaṃ samācaret /
Su, Utt., 64, 36.2 sukhāmbunā ca sarvārthān seveta kusumāgame //
Su, Utt., 64, 53.1 taddhi sarvopayogeṣu tasmin kāle vivarjayet /
Su, Utt., 64, 64.2 ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca /
Su, Utt., 66, 17.1 sahottaraṃ tvetad adhītya sarvaṃ brāhmaṃ vidhānena yathoditena /
Sāṃkhyakārikā
SāṃKār, 1, 4.1 dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt /
SāṃKār, 1, 35.1 sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt /
SāṃKār, 1, 37.1 sarvam pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
SKBh zu SāṃKār, 4.2, 3.1 eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti /
SKBh zu SāṃKār, 4.2, 3.12 abhāvo nāma prāgitaretarātyantasarvābhāvalakṣaṇaḥ /
SKBh zu SāṃKār, 4.2, 3.19 sarvābhāvaḥ pradhvaṃsābhāvo dagdhapaṭavad iti /
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 9.2, 1.15 sarvasya sarvatra saṃbhavo nāsti /
SKBh zu SāṃKār, 9.2, 1.17 tasmāt sarvasambhavābhāvāt satkāryam /
SKBh zu SāṃKār, 10.2, 1.18 yathā pradhānapuruṣau sarvagatau naivaṃ vyaktam /
SKBh zu SāṃKār, 11.2, 1.8 sarvapuruṣāṇāṃ viṣayabhūtatvāt /
SKBh zu SāṃKār, 11.2, 1.10 mūlyadāsīvat sarvasādhāraṇatvāt /
SKBh zu SāṃKār, 11.2, 1.25 tathā viṣayo vyaktaṃ pradhānam api sarvapuruṣaviṣayabhūtatvād viṣaya iti /
SKBh zu SāṃKār, 11.2, 1.26 tathā sāmānyaṃ vyaktaṃ pradhānam api sarvasādhāraṇatvāt /
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 17.2, 26.0 atha sa kim ekaḥ sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravad āhosvid bahava ātmānaḥ pratiśarīram adhiṣṭhātāra ityatrocyate //
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 21.2, 1.18 idānīṃ sarvavibhāgadarśanārtham āha //
SKBh zu SāṃKār, 23.2, 1.30 vaśitvaṃ sarvaṃ vaśībhavati /
SKBh zu SāṃKār, 29.2, 1.9 prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 35.2, 1.3 yasmāt sarvaṃ viṣayam avagāhate gṛhṇāti /
SKBh zu SāṃKār, 36.2, 1.11 yato buddhisthaṃ sarvaṃ viṣayasukhādikaṃ puruṣa upalabhyate /
SKBh zu SāṃKār, 37.2, 1.1 sarvendriyagataṃ triṣvapi kāleṣu sarvam /
SKBh zu SāṃKār, 37.2, 1.1 sarvendriyagataṃ triṣvapi kāleṣu sarvam /
SKBh zu SāṃKār, 54.2, 1.4 tamoviśālo mūlataḥ paśvādiṣu sthāvarānteṣu sarvaḥ sargas tamasādhikyena vyāptaḥ /
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
SKBh zu SāṃKār, 61.2, 3.3 sarvakartṛtvāt kālasyāpi pradhānam eva kāraṇam /
SKBh zu SāṃKār, 62.2, 1.2 atha mukta eva svabhāvāt sa sarvagataśca kathaṃ saṃsarati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.13 sarvaṃ caitad āntaropāyasādhyatvād ādhyātmikaṃ duḥkham /
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 2.2, 3.2 tad etat sarvam abhipretyāha tadviparītaḥ śreyān /
STKau zu SāṃKār, 3.2, 1.26 etat sarvam upariṣṭād upapādayiṣyate /
STKau zu SāṃKār, 4.2, 1.14 ata āha sarvapramāṇasiddhatvāt /
STKau zu SāṃKār, 4.2, 1.15 eṣveva dṛṣṭānumānāptavacaneṣu sarveṣāṃ pramāṇānāṃ siddhatvād antarbhāvād ityarthaḥ /
STKau zu SāṃKār, 5.2, 3.19 sarvaṃ caitad asmābhir nyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti /
STKau zu SāṃKār, 5.2, 3.66 pratikṣaṇaṃ pariṇāmino hi sarva eva bhāvā ṛte citiśakteḥ /
STKau zu SāṃKār, 6.2, 1.5 tat kim sarveṣvatīndriyeṣu sāmānyatodṛṣṭam eva pravartate /
STKau zu SāṃKār, 9.2, 1.24 ata āha sarvasaṃbhavābhāvāt /
STKau zu SāṃKār, 9.2, 1.25 asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet /
STKau zu SāṃKār, 9.2, 1.25 asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet /
STKau zu SāṃKār, 9.2, 2.10 śaktibheda eva tādṛśo yataḥ kiṃcid eva kāryaṃ na sarvam iti cet /
STKau zu SāṃKār, 10.2, 1.4 avyāpi sarvaṃ pariṇāmi na vyāpnoti /
STKau zu SāṃKār, 10.2, 1.27 evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
STKau zu SāṃKār, 12.2, 1.41 bhavati cātrāgamaḥ anyonyamithunāḥ sarve sarve sarvatragāminaḥ /
STKau zu SāṃKār, 12.2, 1.41 bhavati cātrāgamaḥ anyonyamithunāḥ sarve sarve sarvatragāminaḥ /
STKau zu SāṃKār, 13.2, 1.28 anayā ca striyā sarve bhāvā vyākhyātāḥ /
STKau zu SāṃKār, 15.2, 1.9 prakṛtestu na kvacinniveśa iti sā sarvakāryāṇām avyaktam eva /
Sūryasiddhānta
SūrSiddh, 1, 57.1 asmin kṛtayugasyānte sarve madhyagatā grahāḥ /
SūrSiddh, 2, 45.1 ajādikendre sarveṣāṃ śaighrye mānde ca karmaṇi /
SūrSiddh, 2, 69.1 tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet /
Tantrākhyāyikā
TAkhy, 1, 72.1 śivās te sarvā vārttāḥ //
TAkhy, 1, 145.1 tatas samutkṣipya viyat sarvāmbhaḥsthānāni parihṛtyaikadeśe taptaśilāyām avatīrṇaḥ //
TAkhy, 1, 178.1 atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ //
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
TAkhy, 1, 185.1 sa tu sarvamṛgājñāpito ruṣitamanāś cintayāmāsa //
TAkhy, 1, 212.1 asti kasyacid rājñaḥ sarvaguṇopetam ananyasadṛśaṃ śayanam //
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
TAkhy, 1, 270.1 pañcaṣaḍdivasātikrānte ca kāle sarva eva ta āhāravaikalyād ātyayikam āpatitāḥ //
TAkhy, 1, 307.1 vayaṃ tu sarva evāhāravaikalyād andhāḥ parikṣīṇaśaktayaś ca //
TAkhy, 1, 320.1 yathā vadantīha mahāpradhānaṃ sarvapradhāneṣv abhayapradānam //
TAkhy, 1, 432.1 sarva eva vayam ākrandena garutmantam udvejayāmaḥ //
TAkhy, 1, 443.1 mamāṇḍajena sarvanāśa eva prārabdhaḥ //
TAkhy, 1, 468.1 tataś caturakas taṃ siṃhaṃ rudhiraraktasarvagātraṃ dṛṣṭvā abravīt //
TAkhy, 2, 145.1 prabhātasamaye sarva eva sapatnasakāśaṃ gatāḥ daridro 'sāv iti vadantaḥ //
TAkhy, 2, 152.2 vicchidyante kriyāḥ sarvā grīṣme kusarito yathā //
TAkhy, 2, 158.2 tyajanti bāndhavāḥ sarve mṛtaṃ sattvam ivāsavaḥ //
TAkhy, 2, 160.2 mūrkhasya diśaḥ śūnyāḥ sarvaṃ śūnyaṃ daridrasya //
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
TAkhy, 2, 212.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
TAkhy, 2, 212.2 upānadgūḍhapādasya sarvā carmāvṛtaiva bhūḥ //
TAkhy, 2, 298.1 sarvasya nipuṇaṃ gaṇayāmi //
TAkhy, 2, 370.1 atha mamāyuḥśeṣatayā tenāryeṇa sarvalakṣaṇavidā vijñāpito rājaputraḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.7 sarvasamāḥ sarvātmānaḥ samaloṣṭakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kurvanti /
VaikhDhS, 1, 9.7 sarvasamāḥ sarvātmānaḥ samaloṣṭakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kurvanti /
VaikhDhS, 1, 9.7 sarvasamāḥ sarvātmānaḥ samaloṣṭakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kurvanti /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 2.0 yadi ahaṃśabdaḥ śarīravacanaḥ syāt evaṃ sati tasmin piṇḍe devadattaśabda iva sarvaiḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 5, 2, 4, 1.0 sasyānāṃ samṛddhaye vināśāya vā sarvajanānāmadṛṣṭena janitaṃ patanakarma adṛṣṭakāritam ucyate //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 2.0 tamovṛtatvāt sarvasya jñānānutpattau tamo hetuḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 3.0 sarvair yukto viśiṣṭaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 14.0 evametat sarvaṃ dṛṣṭaprayojanatiraskāreṇa prayujyamānaṃ dharmāya sampadyata iti //
VaiSūVṛ zu VaiśSū, 6, 2, 10, 1.0 na prayatnavyatirekī yamaḥ prayatnābhāve sarvasyāḥ kriyāyā abhāvād vidyate śucim āhāram upayuñjānasya prayatnaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 2.0 nanu sarveṣāmeva padārthānāmekatvaṃ sadaviśeṣāt //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 1.0 karmaṇāṃ guṇānāṃ ca saṃkhyārahitatvāt sarvaikatvaṃ naivāsti //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
Varāhapurāṇa
VarPur, 27, 2.1 tenātmavān surāḥ sarve tyājitā meruparvatam /
VarPur, 27, 4.2 andhakenārditāḥ sarve vayaṃ devā jagatpate /
VarPur, 27, 4.3 trāhi sarvāṃś caturvaktra pitāmaha namo'stu te //
VarPur, 27, 7.2 tatra gacchāmahe sarve kailāsanilayaṃ prabhum //
VarPur, 27, 9.2 kiṃ kāryaṃ devatāḥ sarvā āgatā mama sannidhau /
VarPur, 27, 11.1 yāvadevaṃ surā sarve śaṃsanti parameṣṭhinaḥ /
VarPur, 27, 19.3 sarve devagaṇāś cānye yuyudhuḥ samare tadā //
VarPur, 27, 22.2 viṣaṇṇavadanāḥ sarve palāyanaparā bhavan //
VarPur, 27, 26.1 itare 'pyandhakāḥ sarve cakreṇa parameṣṭhinā /
VarPur, 27, 36.3 etat te sarvamākhyātam ātmavidyāmṛtaṃ mayā //
Viṃśatikākārikā
ViṃKār, 1, 3.2 saṃtānāniyamaḥ sarvaiḥ pūyanadyādidarśane //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 5.0 taddeśakālapratiṣṭhitānāṃ sarveṣāṃ saṃtāna utpadyate na kevalamekasya //
ViṃVṛtti zu ViṃKār, 1, 3.2, 3.0 tulyakarmavipākāvasthā hi pretāḥ sarve'pi pūyapūrṇāṃ nadīṃ paśyanti naika eva //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 2.0 tathānyatrāpi sarvam etad deśakālaniyamādicatuṣṭayaṃ siddhamiti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
ViṃVṛtti zu ViṃKār, 1, 15.2, 2.0 sakṛtpādakṣepeṇa sarvasya gatatvāt //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
ViṃVṛtti zu ViṃKār, 1, 17.1, 4.0 tasmānna svapna ivārthopalabdhiḥ sarvā nirarthikā //
ViṃVṛtti zu ViṃKār, 1, 18.1, 1.0 sarveṣāṃ hi sattvānāmanyonyavijñaptyādhipatyena mitho vijñapterniyamo bhavati yathāyogam //
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 sarvaprakārā tu sā mādṛśaiścintayituṃ na śakyate //
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 buddhānāṃ hi sā bhagavatāṃ sarvaprakāraṃ gocaraḥ sarvākārasarvajñeyajñānāvighātāditi //
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 buddhānāṃ hi sā bhagavatāṃ sarvaprakāraṃ gocaraḥ sarvākārasarvajñeyajñānāvighātāditi //
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 buddhānāṃ hi sā bhagavatāṃ sarvaprakāraṃ gocaraḥ sarvākārasarvajñeyajñānāvighātāditi //
Viṣṇupurāṇa
ViPur, 1, 1, 2.2 dharmaśāstrāṇi sarvāṇi vedāṅgāni yathākramam //
ViPur, 1, 1, 3.2 vakṣyanti sarvaśāstreṣu prāyaśo ye 'pi vidviṣaḥ //
ViPur, 1, 1, 10.2 śrotum icchāmy ahaṃ sarvaṃ tvatto vāsiṣṭhanandana //
ViPur, 1, 1, 28.2 pulastyena yad uktaṃ te sarvam etad bhaviṣyati //
ViPur, 1, 2, 1.3 sadaikarūparūpāya viṣṇave sarvajiṣṇave //
ViPur, 1, 2, 5.2 praṇamya sarvabhūtastham acyutaṃ puruṣottamam //
ViPur, 1, 2, 14.1 tad eva sarvam evaitad vyaktāvyaktasvarūpavat /
ViPur, 1, 2, 21.2 tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
ViPur, 1, 2, 28.2 sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ //
ViPur, 1, 2, 28.2 sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ //
ViPur, 1, 2, 32.2 vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ //
ViPur, 1, 2, 59.1 avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān /
ViPur, 1, 2, 67.2 sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yajjagat //
ViPur, 1, 2, 68.1 sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ /
ViPur, 1, 3, 2.2 śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ /
ViPur, 1, 3, 23.1 tadā hi dahyate sarvaṃ trailokyaṃ bhūrbhuvādikam /
ViPur, 1, 4, 1.3 sasarja sarvabhūtāni tad ācakṣva mahāmune //
ViPur, 1, 4, 4.2 brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ //
ViPur, 1, 4, 9.2 sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ //
ViPur, 1, 4, 12.2 namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara /
ViPur, 1, 4, 15.1 tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt /
ViPur, 1, 4, 24.2 tatsarvaṃ tvaṃ namastubhyaṃ bhūyo bhūyo namo namaḥ //
ViPur, 1, 4, 33.1 vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te /
ViPur, 1, 4, 42.1 prasīda sarvasarvātman bhavāya jagatām imām /
ViPur, 1, 4, 42.1 prasīda sarvasarvātman bhavāya jagatām imām /
ViPur, 1, 4, 47.2 yathāvibhāgaṃ bhagavān anādiḥ sarvasaṃbhavaḥ //
ViPur, 1, 5, 11.2 antaḥprakāśās te sarve āvṛtāś ca parasparam //
ViPur, 1, 5, 64.2 yathā niyogayogyāni sarveṣām api so 'karot //
ViPur, 1, 6, 5.2 tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ //
ViPur, 1, 6, 7.1 yajñaniṣpattaye sarvam etad brahmā cakāra vai /
ViPur, 1, 6, 12.1 yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ /
ViPur, 1, 6, 12.2 śuddhāntaḥkaraṇāḥ śuddhāḥ sarvānuṣṭhānanirmalāḥ //
ViPur, 1, 6, 30.2 tat sarvaṃ nindamānās te yajñavyāsedhakāriṇaḥ //
ViPur, 1, 6, 33.2 lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām //
ViPur, 1, 7, 2.1 te sarve samavartanta ye mayā prāg udāhṛtāḥ /
ViPur, 1, 7, 4.1 yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ /
ViPur, 1, 7, 8.1 sarve te 'bhyāgatajñānā vītarāgā vimatsarāḥ /
ViPur, 1, 7, 9.2 brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune //
ViPur, 1, 7, 31.1 duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ /
ViPur, 1, 7, 31.2 naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ //
ViPur, 1, 7, 37.2 nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ //
ViPur, 1, 7, 42.1 evaṃ sarvaśarīreṣu bhagavān bhūtabhāvanaḥ /
ViPur, 1, 7, 43.1 sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu /
ViPur, 1, 8, 16.3 yathā sarvagato viṣṇus tathaiveyaṃ dvijottama //
ViPur, 1, 8, 23.2 dyauḥ śrīḥ sarvātmako viṣṇur avakāśo 'tivistaraḥ //
ViPur, 1, 8, 29.1 jyotsnā lakṣmīḥ pradīpo 'sau sarvaḥ sarveśvaro hariḥ /
ViPur, 1, 8, 29.1 jyotsnā lakṣmīḥ pradīpo 'sau sarvaḥ sarveśvaro hariḥ /
ViPur, 1, 9, 37.2 evam uktvā surān sarvān brahmā lokapitāmahaḥ /
ViPur, 1, 9, 38.1 sa gatvā tridaśaiḥ sarvaiḥ samavetaḥ pitāmahaḥ /
ViPur, 1, 9, 39.2 namāmi sarvaṃ sarveśam anantam ajam avyayam /
ViPur, 1, 9, 39.2 namāmi sarvaṃ sarveśam anantam ajam avyayam /
ViPur, 1, 9, 41.1 yatra sarvaṃ yataḥ sarvam utpannaṃ matpuraḥsaram /
ViPur, 1, 9, 41.1 yatra sarvaṃ yataḥ sarvam utpannaṃ matpuraḥsaram /
ViPur, 1, 9, 41.2 sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
ViPur, 1, 9, 43.2 sa śuddhaḥ sarvaśuddhebhyaḥ pumān ādyaḥ prasīdatu //
ViPur, 1, 9, 45.2 prasīdatu sa no viṣṇur ātmā yaḥ sarvadehinām //
ViPur, 1, 9, 56.1 sarveśa sarvabhūtātman sarva sarvāśrayācyuta /
ViPur, 1, 9, 56.1 sarveśa sarvabhūtātman sarva sarvāśrayācyuta /
ViPur, 1, 9, 56.1 sarveśa sarvabhūtātman sarva sarvāśrayācyuta /
ViPur, 1, 9, 58.2 taṃ natāḥ smo jagaddhāma tava sarvagatācyuta //
ViPur, 1, 9, 59.2 ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ //
ViPur, 1, 9, 61.2 prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam //
ViPur, 1, 9, 62.2 sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ //
ViPur, 1, 9, 63.1 aśvinau vasavaś ceme sarve caite marudgaṇāḥ /
ViPur, 1, 9, 69.2 sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān //
ViPur, 1, 9, 70.2 vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat //
ViPur, 1, 9, 71.2 vayaṃ prasīda sarvātmaṃs tejasāpyāyayasva naḥ //
ViPur, 1, 9, 73.2 tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru //
ViPur, 1, 9, 80.2 ity uktā devadevena sarva eva tataḥ surāḥ /
ViPur, 1, 9, 83.1 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ /
ViPur, 1, 9, 84.2 nistejaso 'surāḥ sarve babhūvur amitadyute //
ViPur, 1, 9, 97.1 tataḥ svasthamanaskās te sarve daiteyadānavāḥ /
ViPur, 1, 9, 101.3 snāpayāṃcakrire devīṃ sarvalokamaheśvarīm //
ViPur, 1, 9, 103.2 paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ //
ViPur, 1, 9, 112.2 dharme ca sarvabhūtānāṃ tadā matir ajāyata //
ViPur, 1, 9, 115.2 namasye sarvalokānāṃ jananīm abjasaṃbhavām /
ViPur, 1, 9, 119.1 kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ /
ViPur, 1, 9, 123.1 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā /
ViPur, 1, 9, 124.2 mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani //
ViPur, 1, 9, 131.3 śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija //
ViPur, 1, 9, 131.3 śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija //
ViPur, 1, 10, 1.2 kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune /
ViPur, 1, 10, 13.2 sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ //
ViPur, 1, 10, 20.1 uttamajñānasampanne sarvaiḥ samuditair guṇaiḥ //
ViPur, 1, 11, 9.1 etad rājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam /
ViPur, 1, 11, 22.2 tat puṇyopacaye yatnaṃ kuru sarvaphalaprade //
ViPur, 1, 11, 25.1 so 'haṃ tathā yatiṣyāmi yathā sarvottamottamam /
ViPur, 1, 11, 31.1 sa rājaputras tān sarvān praṇipatyābhyabhāṣata /
ViPur, 1, 11, 44.2 yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ /
ViPur, 1, 12, 5.2 sarvapāpahare tasmiṃs tapas tīrthe cakāra saḥ //
ViPur, 1, 12, 7.2 sarvabhūtagato vipra sarvabhāvagato 'bhavat //
ViPur, 1, 12, 7.2 sarvabhūtagato vipra sarvabhāvagato 'bhavat //
ViPur, 1, 12, 31.1 tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ /
ViPur, 1, 12, 41.1 bhagavān api sarvātmā tanmayatvena toṣitaḥ /
ViPur, 1, 12, 57.2 tasmai namas te sarvātman yogicintyāvikāravat //
ViPur, 1, 12, 61.1 tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat /
ViPur, 1, 12, 61.2 tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā //
ViPur, 1, 12, 65.3 diśaḥ śrotrāt kṣitiḥ padbhyāṃ tvattaḥ sarvam abhūd idam //
ViPur, 1, 12, 69.1 hlādinī saṃdhinī saṃvit tvayy ekā sarvasaṃsthitau /
ViPur, 1, 12, 72.1 sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk /
ViPur, 1, 12, 72.1 sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk /
ViPur, 1, 12, 72.1 sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk /
ViPur, 1, 12, 72.1 sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk /
ViPur, 1, 12, 72.2 sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te //
ViPur, 1, 12, 73.1 sarvātmako 'si sarveśa sarvabhūtasthito yataḥ /
ViPur, 1, 12, 73.1 sarvātmako 'si sarveśa sarvabhūtasthito yataḥ /
ViPur, 1, 12, 73.1 sarvātmako 'si sarveśa sarvabhūtasthito yataḥ /
ViPur, 1, 12, 73.2 kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam //
ViPur, 1, 12, 74.1 sarvātman sarvabhūteśa sarvasattvasamudbhava /
ViPur, 1, 12, 74.1 sarvātman sarvabhūteśa sarvasattvasamudbhava /
ViPur, 1, 12, 74.1 sarvātman sarvabhūteśa sarvasattvasamudbhava /
ViPur, 1, 12, 74.2 sarvabhūto bhavān vetti sarvasattvamanoratham //
ViPur, 1, 12, 74.2 sarvabhūto bhavān vetti sarvasattvamanoratham //
ViPur, 1, 12, 77.2 sarvaṃ sampadyate puṃsāṃ mayi dṛṣṭipathaṃ gate //
ViPur, 1, 12, 78.2 bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi /
ViPur, 1, 12, 78.2 bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi /
ViPur, 1, 12, 80.1 kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham /
ViPur, 1, 12, 82.1 ādhārabhūtaṃ jagataḥ sarveṣām uttamottamam /
ViPur, 1, 12, 90.2 trailokyād adhike sthāne sarvatārāgrahāśrayaḥ /
ViPur, 1, 12, 91.2 sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva //
ViPur, 1, 12, 92.2 sarveṣām upari sthānaṃ tava dattaṃ mayā dhruva //
ViPur, 1, 12, 101.2 sarvapāpavinirmuktaḥ svargaloke mahīyate //
ViPur, 1, 12, 102.2 sarvakalyāṇasaṃyukto dīrghakālaṃ ca jīvati //
ViPur, 1, 13, 17.1 dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim /
ViPur, 1, 13, 18.2 asmābhir bhavataḥ kāmān sarvān eva pradāsyati //
ViPur, 1, 13, 19.2 teṣāṃ sarvepsitāvāptiṃ dadāti nṛpa bhūbhṛtām //
ViPur, 1, 13, 22.2 nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ //
ViPur, 1, 13, 27.1 tatas te munayaḥ sarve kopāmarṣasamanvitāḥ /
ViPur, 1, 13, 33.1 tataḥ saṃmantrya te sarve munayas tasya bhūbhṛtaḥ /
ViPur, 1, 13, 35.1 kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ /
ViPur, 1, 13, 43.2 toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire //
ViPur, 1, 13, 46.1 viṣṇucihnaṃ kare cakraṃ sarveṣāṃ cakravartinām /
ViPur, 1, 13, 50.2 sarvakāmadughā gāvaḥ puṭake puṭake madhu //
ViPur, 1, 13, 54.1 tatas tāv ūcatur viprān sarvān eva kṛtāñjalī /
ViPur, 1, 13, 67.3 grastās tataḥ kṣayaṃ yānti prajāḥ sarvāḥ prajeśvara //
ViPur, 1, 13, 78.2 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
ViPur, 1, 13, 84.2 vainyāt prabhṛti maitreya sarvasyaitasya saṃbhavaḥ //
ViPur, 1, 13, 87.3 sasyajātāni sarvāṇi prajānāṃ hitakāmyayā //
ViPur, 1, 13, 92.2 sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā //
ViPur, 1, 14, 6.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
ViPur, 1, 14, 15.1 tasmāt prajāvivṛddhyarthaṃ sarvabhūtaprabhuṃ harim /
ViPur, 1, 14, 19.2 nārāyaṇe muniśreṣṭha sarvalokaparāyaṇe //
ViPur, 1, 14, 23.2 natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śāśvatī /
ViPur, 1, 14, 29.1 yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām /
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 14, 43.1 param īśitvaguṇavat sarvabhūtam asaṃśrayam /
ViPur, 1, 15, 3.1 tān dṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ /
ViPur, 1, 15, 26.2 kim adya sarvadharmajña parivṛttam ahas tava //
ViPur, 1, 15, 56.2 kāryeṣu caivaṃ saha karmakartṛrūpair aśeṣair avatīha sarvam //
ViPur, 1, 15, 57.1 brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau /
ViPur, 1, 15, 65.1 rūpasaṃpatsamāyuktā sarvasya priyadarśanā /
ViPur, 1, 15, 93.2 tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ //
ViPur, 1, 15, 97.1 anyonyam ūcus te sarve samyag āha mahāmuniḥ /
ViPur, 1, 15, 108.1 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
ViPur, 1, 15, 120.1 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ /
ViPur, 1, 15, 120.2 yaḥ sarveṣāṃ vimānāni devatānāṃ cakāra ha /
ViPur, 1, 15, 127.2 samavāyīkṛtāḥ sarve samāgamya parasparam //
ViPur, 1, 15, 129.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
ViPur, 1, 15, 138.2 sarve devagaṇās tāta trayas triṃśat tu chandajāḥ /
ViPur, 1, 15, 144.1 daityendradīpito vahniḥ sarvāṅgopacito dvija /
ViPur, 1, 15, 155.1 samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu /
ViPur, 1, 16, 11.1 etat sarvaṃ mahābhāga prahlādasya mahātmanaḥ /
ViPur, 1, 16, 16.1 tad etat kathyatāṃ sarvaṃ vistarān munisattama /
ViPur, 1, 17, 5.2 vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum //
ViPur, 1, 17, 6.1 jitvā tribhuvanaṃ sarvaṃ trailokyaiśvaryadarpitaḥ /
ViPur, 1, 17, 7.2 upāsāṃcakrire sarve siddhagandharvapannagāḥ //
ViPur, 1, 17, 15.2 praṇato 'smy antasaṃtānaṃ sarvakāraṇakāraṇam //
ViPur, 1, 17, 26.3 sa māṃ tvadādīṃśca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ //
ViPur, 1, 17, 36.4 yasmin smṛte janmajarāntakādibhayāni sarvāṇyapayānti tāta //
ViPur, 1, 17, 47.3 paśyāmi padmāstaraṇāstṛtāni śītāni sarvāṇi diśāṃ mukhāni //
ViPur, 1, 17, 51.1 bālatvaṃ sarvadoṣāṇāṃ daityarājāspadaṃ yataḥ /
ViPur, 1, 17, 56.1 janma bālyaṃ tataḥ sarvo jantuḥ prāpnoti yauvanam /
ViPur, 1, 17, 69.2 yadi tat kathyatām evaṃ sarvaṃ duḥkhamayaṃ jagat //
ViPur, 1, 17, 79.1 sarvabhūtasthite tasmin matir maitrī divāniśam /
ViPur, 1, 17, 79.2 bhavatāṃ jāyatām evaṃ sarvakleśān prahāsyatha //
ViPur, 1, 17, 84.1 vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat /
ViPur, 1, 18, 3.1 hālāhalaṃ viṣaṃ tasya sarvabhakṣyeṣu dīyatām /
ViPur, 1, 18, 15.1 pitā ca mama sarvasmiñ jagatyutkṛṣṭaceṣṭitaḥ /
ViPur, 1, 18, 16.1 gurūṇām api sarveṣāṃ pitā paramako guruḥ /
ViPur, 1, 18, 29.3 hanti rakṣati caivātmā jagat sarvaṃ carācaram //
ViPur, 1, 18, 37.1 yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ /
ViPur, 1, 18, 37.1 yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ /
ViPur, 1, 18, 37.2 viṣṇur eva tathā sarve jīvantvete purohitāḥ //
ViPur, 1, 18, 38.1 yathā sarvagataṃ viṣṇuṃ manyamāno 'napāyinam /
ViPur, 1, 18, 41.2 ityuktāstena te sarve saṃspṛṣṭāśca nirāmayāḥ /
ViPur, 1, 19, 7.2 cintayan sarvabhūtastham ātmanyapi ca keśavam //
ViPur, 1, 19, 9.1 evaṃ sarveṣu bhūteṣu bhaktir avyabhicāriṇī /
ViPur, 1, 19, 9.2 kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim //
ViPur, 1, 19, 12.1 tatas taṃ cikṣipuḥ sarve bālaṃ daiteyakiṃkarāḥ /
ViPur, 1, 19, 25.1 kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate /
ViPur, 1, 19, 37.1 sarvabhūtātmake tāta jagannāthe jaganmaye /
ViPur, 1, 19, 44.1 sarva eva mahābhāga mahattvaṃ prati sodyamāḥ /
ViPur, 1, 19, 48.1 etad vijānatā sarvaṃ jagat sthāvarajaṅgamam /
ViPur, 1, 19, 58.3 niśchidraiḥ sarvataḥ sarvaiścīyatām eṣa durmatiḥ //
ViPur, 1, 19, 64.3 namas te sarvalokātman namas te tigmacakriṇe //
ViPur, 1, 19, 69.2 eteṣāṃ paramārthaśca sarvam etat tvam acyuta //
ViPur, 1, 19, 71.2 tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat //
ViPur, 1, 19, 71.2 tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat //
ViPur, 1, 19, 76.1 sarvabhūteṣu sarvātman yā śaktir aparā tava /
ViPur, 1, 19, 76.1 sarvabhūteṣu sarvātman yā śaktir aparā tava /
ViPur, 1, 19, 83.2 ādhārabhūtaḥ sarvasya sa prasīdatu me hariḥ //
ViPur, 1, 19, 84.2 yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ //
ViPur, 1, 19, 84.2 yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ //
ViPur, 1, 19, 84.2 yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ //
ViPur, 1, 19, 85.2 mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane //
ViPur, 1, 19, 85.2 mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane //
ViPur, 1, 19, 85.2 mattaḥ sarvam ahaṃ sarvaṃ mayi sarvaṃ sanātane //
ViPur, 1, 20, 5.2 cacāla ca mahī sarvā saśailavanakānanā //
ViPur, 1, 20, 13.1 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
ViPur, 1, 20, 13.1 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
ViPur, 1, 20, 25.2 prahlāda sarvam etat te matprasādād bhaviṣyati /
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
ViPur, 1, 21, 23.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
ViPur, 1, 22, 13.1 tairiyaṃ pṛthivī sarvā saptadvīpā sakānanā /
ViPur, 1, 22, 14.1 ete sarve pravṛttasya sthitau viṣṇor mahātmanaḥ /
ViPur, 1, 22, 15.1 ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija /
ViPur, 1, 22, 15.2 te sarve sarvabhūtasya viṣṇor aṃśā dvijottama //
ViPur, 1, 22, 15.2 te sarve sarvabhūtasya viṣṇor aṃśā dvijottama //
ViPur, 1, 22, 18.3 te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ //
ViPur, 1, 22, 18.3 te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ //
ViPur, 1, 22, 19.1 na hi pālanasāmarthyam ṛte sarveśvaraṃ harim /
ViPur, 1, 22, 23.1 kālastṛtīyastasyāṃśaḥ sarvabhūtāni cāparaḥ /
ViPur, 1, 22, 25.1 sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim /
ViPur, 1, 22, 27.2 kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ //
ViPur, 1, 22, 30.1 viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija /
ViPur, 1, 22, 34.2 na prajāpatayaḥ sarve na caivākhilajantavaḥ //
ViPur, 1, 22, 36.2 tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ //
ViPur, 1, 22, 42.2 maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu /
ViPur, 1, 22, 53.2 kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite //
ViPur, 1, 22, 54.1 akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat /
ViPur, 1, 22, 59.1 sarvaśaktimayo viṣṇuḥ svarūpaṃ brahmaṇo 'param /
ViPur, 1, 22, 61.1 sa paraḥ sarvaśaktīnāṃ brahmaṇaḥ samanantaraḥ /
ViPur, 1, 22, 61.2 mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ //
ViPur, 1, 22, 62.1 tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat /
ViPur, 1, 22, 73.2 bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca /
ViPur, 1, 22, 73.3 vidyāvidye ca maitreya sarvam etat samāśritam //
ViPur, 1, 22, 76.2 tat sarvaṃ sarvabhūteśe maitreya madhusūdane //
ViPur, 1, 22, 76.2 tat sarvaṃ sarvabhūteśe maitreya madhusūdane //
ViPur, 1, 22, 79.1 lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ /
ViPur, 1, 22, 79.2 ādhāraḥ sarvavidyānāṃ svayam eva hariḥ sthitaḥ //
ViPur, 1, 22, 80.2 sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān //
ViPur, 1, 22, 84.2 santi vai vastujātāni tāni sarvāṇi tadvapuḥ //
ViPur, 1, 22, 85.1 ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam /
ViPur, 1, 22, 87.2 tad asya śravaṇe sarvaṃ maitreyāpnoti mānavaḥ //
ViPur, 2, 1, 1.2 bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā /
ViPur, 2, 2, 3.1 yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam /
ViPur, 2, 2, 49.2 viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ //
ViPur, 2, 2, 49.2 viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ //
ViPur, 2, 2, 50.1 sarvasyādhārabhūto 'sau maitreyāste 'khilātmakaḥ //
ViPur, 2, 2, 52.1 svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ /
ViPur, 2, 2, 54.1 sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ /
ViPur, 2, 4, 9.2 nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat //
ViPur, 2, 4, 19.2 somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ //
ViPur, 2, 4, 19.2 somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ //
ViPur, 2, 4, 43.2 vidyudambhā mahī cānyā sarvapāpaharāstvimāḥ //
ViPur, 2, 4, 64.2 nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ //
ViPur, 2, 4, 84.2 sarvasya sukhadaḥ kālo jarārogādivarjitaḥ /
ViPur, 2, 4, 88.1 payāṃsi sarvadā sarvasamudreṣu samāni vai /
ViPur, 2, 4, 92.2 ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi //
ViPur, 2, 4, 93.2 dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā //
ViPur, 2, 4, 97.1 seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā /
ViPur, 2, 4, 97.2 ādhārabhūtā sarveṣāṃ maitreya jagatām iti //
ViPur, 2, 5, 15.2 sarvān karoti nirvīryān hitāya jagato 'surān //
ViPur, 2, 6, 33.2 devāścādhomukhān sarvānadhaḥ paśyanti nārakān //
ViPur, 2, 6, 35.2 sarve hyete mahābhāga yāvanmuktisamāśrayāḥ //
ViPur, 2, 6, 52.2 pātālāni ca sarvāṇi tathaiva narakā dvija //
ViPur, 2, 6, 53.2 saṃkṣepātsarvam ākhyātaṃ kiṃ bhūyaḥ śrotumicchasi //
ViPur, 2, 7, 23.2 sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ //
ViPur, 2, 7, 29.1 pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā /
ViPur, 2, 7, 40.1 sa ca viṣṇuḥ paraṃ brahma yataḥ sarvamidaṃ jagat /
ViPur, 2, 7, 41.2 yasya sarvam abhedena jagadetaccarācaram //
ViPur, 2, 7, 42.2 tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati //
ViPur, 2, 8, 12.2 sarvadvīpeṣu maitreya niśārdhasya ca saṃmukhaḥ //
ViPur, 2, 8, 20.2 sarveṣāṃ dvīpavarṣāṇāṃ meruruttarato yataḥ //
ViPur, 2, 8, 71.2 niścayaḥ sarvakālasya yugam ityabhidhīyate //
ViPur, 2, 8, 104.2 dhruve ca sarvajyotīṃṣi jyotiṣvambhomuco dvija //
ViPur, 2, 8, 105.2 āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune //
ViPur, 2, 8, 108.1 tataḥ prabhavati brahman sarvapāpaharā sarit /
ViPur, 2, 9, 6.1 ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ /
ViPur, 2, 9, 18.2 puṣṇātyoṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat //
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 2, 9, 22.1 vṛṣṭyā dhṛtamidaṃ sarvamannaṃ niṣpādyate yayā /
ViPur, 2, 9, 24.2 bibhartā sarvabhūtānāmādibhūtaḥ sanātanaḥ //
ViPur, 2, 12, 24.2 sarve dhruve mahābhāga prabaddhā vāyuraśmibhiḥ //
ViPur, 2, 12, 26.2 sarve dhruve nibaddhāste bhramanto bhrāmayanti tam //
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 12, 40.1 yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam /
ViPur, 2, 13, 14.2 siṃhasya nādaḥ sumahānsarvaprāṇibhayaṃkaraḥ //
ViPur, 2, 13, 37.1 sarvavijñānasampannaḥ sarvaśāstrārthatattvavit /
ViPur, 2, 13, 37.1 sarvavijñānasampannaḥ sarvaśāstrārthatattvavit /
ViPur, 2, 13, 38.2 sarvabhūtānyabhedena dadarśa sa mahāmatiḥ //
ViPur, 2, 13, 41.2 klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ //
ViPur, 2, 13, 47.2 sarvalokopakaraṇaṃ babhūvāhāravetanaḥ //
ViPur, 2, 13, 52.1 gṛhīto viṣṭinā vipraḥ sarvajñānaikabhājanaḥ /
ViPur, 2, 13, 75.2 tatsarvaṃ kathyatāṃ vidvanmahyaṃ śuśrūṣave tvayā //
ViPur, 2, 13, 78.1 sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
ViPur, 2, 13, 79.2 dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam /
ViPur, 2, 13, 83.2 ete nāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ //
ViPur, 2, 13, 90.2 na ca dāruṇi sarvastvāṃ bravīti śibikāgatam //
ViPur, 2, 13, 97.1 tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ /
ViPur, 2, 14, 9.1 kapilarṣirbhagavataḥ sarvabhūtasya vai kila /
ViPur, 2, 14, 29.2 janmavṛddhyādirahita ātmā sarvagato 'vyayaḥ //
ViPur, 2, 15, 24.1 pumānsarvagato vyāpī ākāśavadayaṃ yataḥ /
ViPur, 2, 16, 20.1 sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ /
ViPur, 2, 16, 21.2 bhava sarvagataṃ jānannātmānam avanīpate //
ViPur, 2, 16, 23.2 so 'haṃ sa ca tvaṃ sa ca sarvametadātmasvarūpaṃ tyaja bhedamoham //
ViPur, 3, 1, 45.1 yasmādviṣṭamidaṃ sarvaṃ tasya śaktyā mahātmanaḥ /
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 3, 2, 12.2 tatsarvaṃ tejasā tena viśvakarmā vyavardhayat //
ViPur, 3, 2, 52.2 svamāyāsaṃsthito vipra sarvabhūto janārdanaḥ //
ViPur, 3, 2, 56.2 dadāti sarvabhūtātmā sarvabhūtahite rataḥ //
ViPur, 3, 2, 56.2 dadāti sarvabhūtātmā sarvabhūtahite rataḥ //
ViPur, 3, 2, 60.1 evameṣa jagatsarvaṃ paripāti karoti ca /
ViPur, 3, 2, 61.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtānmahātmanaḥ /
ViPur, 3, 3, 1.2 jñātametanmayā tvatto yathā sarvamidaṃ jagat /
ViPur, 3, 3, 6.2 hitāya sarvabhūtānāṃ vedabhedānkaroti saḥ //
ViPur, 3, 3, 29.2 sarvabhūteṣvabhedo 'sau bhidyate bhinnabuddhibhiḥ //
ViPur, 3, 3, 30.1 sa ṛṅmayaḥ sāmamayaḥ sarvātmā sa yajurmayaḥ /
ViPur, 3, 4, 1.3 tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk //
ViPur, 3, 4, 14.1 rājñastvatharvavedena sarvakarmāṇi sa prabhuḥ /
ViPur, 3, 5, 7.2 caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā //
ViPur, 3, 6, 20.1 ādyaṃ sarvapurāṇānāṃ purāṇaṃ brāhmamucyate /
ViPur, 3, 6, 24.2 sarveṣveteṣu kathyante vaṃśānucaritaṃ ca yat //
ViPur, 3, 6, 31.1 sarvamanvantareṣvevaṃ śākhābhedāḥ samāḥ smṛtāḥ //
ViPur, 3, 6, 33.1 etattavoditaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
ViPur, 3, 7, 1.2 yathāvatkathitaṃ sarvaṃ yatpṛṣṭo 'si mayā guro /
ViPur, 3, 7, 3.2 sthūlaiḥ sthūlataraiścaitatsarvaṃ prāṇibhirāvṛtam //
ViPur, 3, 7, 5.1 sarve caite vaśaṃ yānti yamasya bhagavan kila /
ViPur, 3, 8, 10.2 ghnaṃstathānyānhinastyenaṃ sarvabhūto yato hariḥ //
ViPur, 3, 8, 17.1 yathātmani ca putre ca sarvabhūteṣu yastathā /
ViPur, 3, 8, 24.1 sarvalokahitaṃ kuryānnāhitaṃ kasyaciddvijaḥ /
ViPur, 3, 8, 33.2 pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai //
ViPur, 3, 8, 34.1 bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ /
ViPur, 3, 8, 37.1 āśramāṇāṃ ca sarveṣāmete sāmānyalakṣaṇāḥ /
ViPur, 3, 9, 13.2 teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonireva ca //
ViPur, 3, 9, 17.2 sarvabandhavimukto 'sau lokānāpnotyanuttamān //
ViPur, 3, 9, 19.2 bhūmiśāyī bhavettatra muniḥ sarvātithirnṛpa //
ViPur, 3, 9, 21.1 devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam /
ViPur, 3, 9, 26.1 traivargikāṃstyajetsarvānārambhānavanīpate /
ViPur, 3, 9, 27.2 yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet //
ViPur, 3, 9, 31.1 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
ViPur, 3, 9, 31.2 na tasya sarvabhūtebhyo bhayamutpadyate kvacit //
ViPur, 3, 10, 2.2 samākhyāhi bhṛguśreṣṭha sarvajño hyasi me mataḥ //
ViPur, 3, 10, 7.1 prājāpatyena vā sarvamupacāraṃ pradakṣiṇam /
ViPur, 3, 11, 54.1 bhūtāni sarvāṇi tathānnam etadahaṃ ca viṣṇurna yato 'nyadasti /
ViPur, 3, 11, 56.2 bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ //
ViPur, 3, 11, 108.2 pūjayetpūjite tasminpūjitāḥ sarvadevatāḥ //
ViPur, 3, 12, 37.1 śamaṃ nayati yaḥ kruddhānsarvabandhuramatsarī /
ViPur, 3, 13, 4.2 prīyate tattu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu //
ViPur, 3, 13, 15.1 yogyāḥ sarvakriyāṇāṃ tu samānasalilāstathā /
ViPur, 3, 13, 31.1 teṣāmabhāve sarveṣāṃ samānodakasaṃtatiḥ /
ViPur, 3, 14, 29.1 sarvābhāve vanaṃ gatvā kakṣamūlapradarśakaḥ /
ViPur, 3, 15, 20.1 pitṝṇām apasavyaṃ tatsarvamevopakalpayet /
ViPur, 3, 15, 37.2 tatsaṃnidhānādapayāntu sadyo rakṣāṃsyaśeṣāṇyasurāśca sarve //
ViPur, 3, 15, 39.1 sutṛptaistairanujñātaḥ sarveṇānnena bhūtale /
ViPur, 3, 15, 51.2 śrāddhairāpyāyitā dadyuḥ sarvakāmānpitāmahāḥ //
ViPur, 3, 15, 54.2 kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām //
ViPur, 3, 15, 56.2 sarvānbhoktṝṃstārayati yajamānaṃ tathā nṛpa //
ViPur, 3, 17, 3.3 udakyādyāśca ye sarve nagnamicchāmi veditum //
ViPur, 3, 17, 26.1 saṃbhakṣya sarvabhūtāni devādīnyaviśeṣataḥ /
ViPur, 3, 17, 28.2 unmārgagāmi sarvātmaṃstasmai paśvātmane namaḥ //
ViPur, 3, 17, 30.2 rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ //
ViPur, 3, 17, 30.2 rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ //
ViPur, 3, 18, 7.1 arhadhvaṃ dharmametaṃ ca sarve yūyaṃ mahābalāḥ //
ViPur, 3, 18, 24.2 mohitāstatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām //
ViPur, 3, 18, 54.2 sarvalakṣaṇasampannā sampannā vinayena ca //
ViPur, 3, 18, 60.2 viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama //
ViPur, 3, 18, 63.2 sarvavijñānasampannā sarvalakṣaṇabhūṣitā //
ViPur, 3, 18, 63.2 sarvavijñānasampannā sarvalakṣaṇabhūṣitā //
ViPur, 3, 18, 99.1 kiṃ punaryaistu saṃtyaktā trayī sarvātmanā dvija /
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 27.2 sarvaṃ hiraṇmayaṃ yasya yajñavastv atiśobhanam //
ViPur, 4, 1, 40.2 tṛṇabindoḥ prasādena sarve vaiśālikā nṛpāḥ /
ViPur, 4, 1, 59.1 tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha //
ViPur, 4, 1, 60.2 na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ /
ViPur, 4, 1, 65.2 dadāti viśvasthitisaṃsthitas tu sarvāvakāśaṃ ca nabhaḥsvarūpī //
ViPur, 4, 1, 67.2 sa sarvabhūtaprabhavo dharitryāṃ svāṃśena viṣṇur nṛpate 'vatīrṇaḥ //
ViPur, 4, 2, 3.1 tadanvayāś ca kṣatriyāḥ sarvadikṣvabhavan //
ViPur, 4, 2, 36.3 sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 58.1 yadā tu sarvābhir atīva hārdād vṛtaḥ sa kanyābhir anindyakīrtiḥ /
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
ViPur, 4, 2, 88.1 sarvasya dhātāram acintyarūpamaṇoraṇīyāṃsamatipramāṇam /
ViPur, 4, 2, 89.1 tasminn aśeṣaujasi sarvarūpiṇyavyaktavispaṣṭatanāvanante /
ViPur, 4, 2, 90.1 samastabhūtād amalād anantātsarveśvarād anyad anādimadhyāt /
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 10, 25.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
ViPur, 4, 10, 25.2 samadṛṣṭes tadā puṃsaḥ sarvāḥ sukhamayā diśaḥ //
ViPur, 4, 10, 32.2 sarvapṛthvīpatiṃ pūruṃ so 'bhiṣicya yayau vanam //
ViPur, 4, 11, 4.1 yador vaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate /
ViPur, 4, 13, 36.1 viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra //
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 4, 13, 148.1 tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitamanasāṃ vāco 'śrūyanta //
ViPur, 4, 14, 19.1 tāś ca sarvā vasudeva upayeme //
ViPur, 4, 15, 3.1 etad icchāmy ahaṃ śrotuṃ sarvadharmabhṛtāṃ vara /
ViPur, 4, 15, 27.1 tāṃśca sarvān eva kaṃso ghātitavān //
ViPur, 4, 15, 49.2 nideśasthāyinas tasya babhūvuḥ sarvayādavāḥ //
ViPur, 4, 15, 50.2 sa sarvaiḥ pātakair mukto viṣṇulokaṃ prapadyate //
ViPur, 4, 24, 70.1 ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhujo bhaviṣyanti //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 4, 24, 149.2 ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve //
ViPur, 5, 1, 1.5 nṛpāṇāṃ kathitaḥ sarvo bhavatā vaṃśavistaraḥ /
ViPur, 5, 1, 13.1 sabrahmakānsurānsarvānpraṇipatyātha medinī /
ViPur, 5, 1, 13.2 kathayāmāsa tatsarvaṃ khedātkaruṇabhāṣiṇī //
ViPur, 5, 1, 16.1 tadaṃśabhūtaḥ sarveṣāṃ samūho vaḥ surottamāḥ //
ViPur, 5, 1, 20.2 ahaṃ ca viṣayāścaitatsarvaṃ viṣṇumayaṃ jagat //
ViPur, 5, 1, 30.2 yathāha vasudhā sarvaṃ satyam etad divaukasaḥ /
ViPur, 5, 1, 30.3 ahaṃ bhavo bhavantaśca sarvaṃ nārāyaṇātmakam //
ViPur, 5, 1, 32.2 tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai //
ViPur, 5, 1, 33.1 sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ /
ViPur, 5, 1, 36.1 dve brahmaṇī tvaṇīyo 'tisthūlātman sarvasarvavit /
ViPur, 5, 1, 36.1 dve brahmaṇī tvaṇīyo 'tisthūlātman sarvasarvavit /
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 1, 43.2 sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ /
ViPur, 5, 1, 45.2 tathā bhavān sarvagataikarūpo rūpāṇyanekānyanupuṣyatīśaḥ //
ViPur, 5, 1, 47.2 sarvajñaḥ sarvadṛk sarvaśaktijñānabalarddhimān //
ViPur, 5, 1, 47.2 sarvajñaḥ sarvadṛk sarvaśaktijñānabalarddhimān //
ViPur, 5, 1, 49.2 sarveśvara parādhāra dhāmnāṃ dhāmātmako 'kṣayaḥ //
ViPur, 5, 1, 59.1 surāḥ samastāḥ suranātha kāryamebhir mayā yacca tadīśa sarvam /
ViPur, 5, 1, 71.2 avidyayā jagatsarvaṃ tāmāha bhagavānhariḥ //
ViPur, 5, 1, 85.2 teṣāṃ hi prārthitaṃ sarvaṃ matprasādādbhaviṣyati //
ViPur, 5, 1, 87.1 te sarve sarvadā bhadre matprasādādasaṃśayam /
ViPur, 5, 2, 8.2 bījabhūtā tu sarvasya yajñagarbhābhavastrayī //
ViPur, 5, 2, 17.2 tairantaḥsthairananto 'sau sarveśaḥ sarvabhāvanaḥ //
ViPur, 5, 2, 19.2 tvaṃ sarvalokarakṣārtham avatīrṇā mahītale //
ViPur, 5, 2, 20.1 prasīda devi sarvasya jagataḥ śaṃ śubhe kuru /
ViPur, 5, 3, 3.2 babhūva sarvalokasya kaumudī śaśino yathā //
ViPur, 5, 3, 13.1 upasaṃhara sarvātman rūpametaccaturbhujam /
ViPur, 5, 3, 28.1 sarvasvabhūto devānāmāsīnmṛtyuḥ purā sa te /
ViPur, 5, 4, 1.2 kaṃsastata udvignamanāḥ prāha sarvānmahāsurān /
ViPur, 5, 4, 5.2 kiṃ vānyairamaraiḥ sarvairmadbāhubalanirjitaiḥ //
ViPur, 5, 4, 8.2 na sarve sannatiṃ yātā jarāsaṃdhamṛte gurum //
ViPur, 5, 4, 11.2 kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ //
ViPur, 5, 5, 3.1 datto hi vārṣikaḥ sarvo bhavadbhirnṛpateḥ karaḥ /
ViPur, 5, 5, 19.1 mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca /
ViPur, 5, 6, 3.1 tato hāhākṛtaḥ sarvo gopagopījano dvija /
ViPur, 5, 6, 21.1 gopavṛddhāstataḥ sarve nandagopapurogamāḥ /
ViPur, 5, 6, 25.1 iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ /
ViPur, 5, 6, 30.1 sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ /
ViPur, 5, 6, 35.2 sarvasya jagataḥ pālau vatsapālau babhūvatuḥ //
ViPur, 5, 7, 7.1 teneyaṃ dūṣitā sarvā yamunā sāgarāṅganā /
ViPur, 5, 7, 26.1 sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade /
ViPur, 5, 7, 39.2 viḍambayantastvallīlāṃ sarva eva sadāsate //
ViPur, 5, 7, 48.2 jñāto 'si devadeveśa sarveśastvamanuttamaḥ /
ViPur, 5, 7, 66.1 viṣayebhyaḥ samāhṛtya sarvākṣāṇi ca yoginaḥ /
ViPur, 5, 7, 70.1 sṛjyate bhavatā sarvaṃ tathā saṃhriyate jagat /
ViPur, 5, 7, 78.1 paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabāndhavaḥ /
ViPur, 5, 9, 12.2 prakurvanto hi te sarve dvau dvau yugapadutpatan //
ViPur, 5, 9, 15.2 punarnivavṛtuḥ sarve ye ye tatra parājitāḥ //
ViPur, 5, 9, 23.3 sarvātmansarvaguhyānāṃ guhyaguhyātmanā tvayā //
ViPur, 5, 9, 23.3 sarvātmansarvaguhyānāṃ guhyaguhyātmanā tvayā //
ViPur, 5, 10, 4.1 utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ /
ViPur, 5, 10, 11.2 jñāte sarvagate viṣṇau manāṃsīva sumedhasām //
ViPur, 5, 10, 23.2 parjanyaḥ sarvalokasya bhavāya bhuvi varṣati //
ViPur, 5, 10, 24.1 tasmātprāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ /
ViPur, 5, 10, 32.2 vanāntā girayaḥ sarve te cāsmākaṃ parā gatiḥ //
ViPur, 5, 10, 39.1 sarvaghoṣasya saṃdoho gṛhyatāṃ mā vicāryatām /
ViPur, 5, 10, 43.2 tatkariṣyāmahe sarvaṃ giriyajñaḥ pravartyatām //
ViPur, 5, 11, 13.1 tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam /
ViPur, 5, 12, 24.1 arjunārthe tvahaṃ sarvānyudhiṣṭhirapurogamān /
ViPur, 5, 13, 30.2 pulakāñcitasarvāṅgī vikāsinayanotpalā //
ViPur, 5, 13, 34.2 anyajanmani sarvātmā viṣṇurabhyarcito yayā //
ViPur, 5, 13, 60.1 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ /
ViPur, 5, 13, 61.2 vāyuścātmā tathaivāsau vyāpya sarvamavasthitaḥ //
ViPur, 5, 15, 5.1 so 'tikopādupālabhya sarvayādavasaṃsadi /
ViPur, 5, 15, 16.2 tābhyāṃ sahānayoryuddhaṃ sarvaloko 'tra paśyatu //
ViPur, 5, 15, 21.1 tato niṣkaṇṭakaṃ sarvaṃ rājyametad ayādavam /
ViPur, 5, 17, 9.1 sarvātmā sarvavitsarvaḥ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 17, 9.1 sarvātmā sarvavitsarvaḥ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 17, 9.1 sarvātmā sarvavitsarvaḥ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 17, 9.1 sarvātmā sarvavitsarvaḥ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 17, 25.2 pulakāñcitasarvāṅgastadākrūro 'bhavanmune //
ViPur, 5, 18, 7.1 tat sarvaṃ vistarācchrutvā bhagavānkeśisūdanaḥ /
ViPur, 5, 18, 47.2 tuṣṭāva sarvavijñānamayamacyutamīśvaram //
ViPur, 5, 18, 51.1 prasīda sarvasarvātman kṣarākṣaramayeśvara /
ViPur, 5, 18, 51.1 prasīda sarvasarvātman kṣarākṣaramayeśvara /
ViPur, 5, 18, 54.1 na kalpanāmṛte 'rthasya sarvasyādhigamo yataḥ /
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 18, 55.2 viśvātmaṃstvamiti vikārabhāvahīnaḥ sarvasminna hi bhavato 'sti kiṃcidanyat //
ViPur, 5, 19, 1.3 arcayāmāsa sarveśaṃ puṣpadhūpairmanomayaiḥ //
ViPur, 5, 20, 23.1 tamapyājñāpya dṛṣṭvā ca mañcānsarvānupākṛtān /
ViPur, 5, 20, 32.1 hāhākāro mahāñjajñe sarvamañceṣvanantaram /
ViPur, 5, 20, 38.1 ayaṃ sa sarvabhūtasya viṣṇorakhilajanmanaḥ /
ViPur, 5, 20, 68.2 nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ //
ViPur, 5, 20, 79.1 tato hāhākṛtaṃ sarvamāsīt tadraṅgamaṇḍalam /
ViPur, 5, 20, 84.1 tvamantaḥ sarvabhūtānāṃ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 84.1 tvamantaḥ sarvabhūtānāṃ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 85.1 yajñaistvam ijyase nityaṃ sarvadevamayācyuta /
ViPur, 5, 20, 87.1 kva kartā sarvabhūtānām anādinidhano bhavān /
ViPur, 5, 20, 89.1 yasminpratiṣṭhitaṃ sarvaṃ jagatsthāvarajaṅgamam /
ViPur, 5, 21, 5.1 tatkṣantavyamidaṃ sarvamatikramakṛtaṃ pitaḥ /
ViPur, 5, 21, 16.2 ityuktaḥ pavano gatvā sarvamāha śacīpatim /
ViPur, 5, 21, 17.2 bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāt //
ViPur, 5, 21, 18.1 viditākhilavijñānau sarvajñānamayāvapi /
ViPur, 5, 22, 12.1 sarveṣveteṣu yuddheṣu yādavaiḥ sa parājitaḥ /
ViPur, 5, 23, 1.3 yadūnāṃ saṃnidhau sarve jahasuryādavāstataḥ //
ViPur, 5, 23, 25.1 saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim /
ViPur, 5, 23, 35.1 sarīsṛpā mṛgāḥ sarve tvattaḥ sarve mahīruhāḥ /
ViPur, 5, 23, 35.1 sarīsṛpā mṛgāḥ sarve tvattaḥ sarve mahīruhāḥ /
ViPur, 5, 23, 36.2 tatsarvaṃ tvaṃ jagatkartarnāsti kiṃcittvayā vinā //
ViPur, 5, 23, 40.1 sukhabuddhyā mayā sarvaṃ gṛhītam idamavyaya /
ViPur, 5, 23, 42.1 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam /
ViPur, 5, 24, 1.3 prāheśaḥ sarvabhūtānāmanādirbhagavānhariḥ //
ViPur, 5, 26, 4.1 vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ /
ViPur, 5, 27, 6.1 tasya māyāvatī nāma patnī sarvagṛheśvarī /
ViPur, 5, 27, 13.1 māyāvatī dadau cāsmai māyāḥ sarvā mahātmane /
ViPur, 5, 27, 31.2 avāpa vismayaṃ sarvo dvāravatyāṃ janastadā //
ViPur, 5, 28, 26.1 tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvija /
ViPur, 5, 28, 26.2 tadrājamaṇḍalaṃ sarvaṃ babhūva kupite bale //
ViPur, 5, 29, 3.2 praśamaṃ sarvaduḥkhāni nītāni madhusūdana //
ViPur, 5, 29, 4.2 pravṛtto yastathā keśī te sarve nihatāstvayā //
ViPur, 5, 29, 5.2 nāśaṃ nītāstvayā sarve ye 'nye jagadupadravāḥ //
ViPur, 5, 29, 8.2 karoti sarvabhūtānāmupaghātamariṃdama //
ViPur, 5, 29, 27.2 sarvabhūtātmabhūtasya stūyate tava kiṃ tadā //
ViPur, 5, 29, 29.1 prasīda sarvabhūtātmannarakeṇa kṛtaṃ hi yat /
ViPur, 5, 30, 6.3 sanātanātmansarvātman bhūtātmanbhūtabhāvana //
ViPur, 5, 30, 7.2 triguṇātīta nirdvandva śuddha sarvahṛdisthita //
ViPur, 5, 30, 13.2 dehabhedā bhavānsarve ye kecitpudgalāśrayāḥ //
ViPur, 5, 30, 44.1 sāmānyaḥ sarvalokānāṃ yadyeṣo 'mṛtamanthane /
ViPur, 5, 30, 45.2 sāmānyaḥ sarvalokasya pārijātastathā drumaḥ //
ViPur, 5, 30, 55.2 mumucustridaśāḥ sarve astraśastrāṇyanekaśaḥ //
ViPur, 5, 30, 66.1 tato hāhākṛtaṃ sarvaṃ trailokyaṃ dvijasattama /
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 31, 11.1 yamabhyetya janaḥ sarvo jātiṃ smarati paurvikīm /
ViPur, 5, 31, 12.1 tatas te yādavāḥ sarve dehabandhānamānuṣān /
ViPur, 5, 31, 18.2 uvāsa vipra sarvāsāṃ viśvarūpadharo hariḥ //
ViPur, 5, 32, 6.1 pradyumnaḥ prathamasteṣāṃ sarveṣāṃ rukmiṇīsutaḥ /
ViPur, 5, 32, 10.1 etatsarvaṃ mahābhāga mamākhyātuṃ tvamarhasi /
ViPur, 5, 32, 18.2 tadā viśvāsamānīya sarvamevābhyavādayat //
ViPur, 5, 33, 42.2 līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā //
ViPur, 5, 34, 1.3 jigāya śakraṃ śarvaṃ ca sarvāndevāṃśca līlayā //
ViPur, 5, 34, 5.2 naṣṭasmṛtistataḥ sarvaṃ viṣṇucihnamacīkarat //
ViPur, 5, 34, 14.2 sarvasainyaparīvāraḥ pārṣṇigrāha upāyayau //
ViPur, 5, 35, 6.1 tacchrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu /
ViPur, 5, 35, 10.1 gṛhītvā vidhivatsarvaṃ tatastānāha kauravān /
ViPur, 5, 35, 12.1 ūcuśca kupitāḥ sarve bāhlikādyāśca kauravāḥ /
ViPur, 5, 35, 19.2 ityuktvā kuravaḥ sarve na muñcāmo hareḥ sutam /
ViPur, 5, 35, 32.2 dṛṣṭvā saṃkṣubdhahṛdayāścukruśuḥ sarvakauravāḥ //
ViPur, 5, 36, 4.1 kariṣye sarvadevānāṃ tasmādeṣa pratikriyām /
ViPur, 5, 36, 10.1 tena viprakṛtaṃ sarvaṃ jagadetaddurātmanā /
ViPur, 5, 37, 30.4 manye kulamidaṃ sarvaṃ bhagavānsaṃhariṣyati //
ViPur, 5, 37, 36.1 tataste yādavāḥ sarve rathānāruhya śīghragān /
ViPur, 5, 37, 52.2 idaṃ sarvaṃ tvamācakṣva vasudevograsenayoḥ //
ViPur, 5, 37, 54.1 vācyaśca dvārakāvāsī janaḥ sarvastathāhukaḥ /
ViPur, 5, 37, 54.2 yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati //
ViPur, 5, 37, 61.2 brahmātmani samāropya sarvabhūteṣvadhārayat //
ViPur, 5, 38, 5.2 niścakrāma janaṃ sarvaṃ gṛhītvā vajrameva ca //
ViPur, 5, 38, 11.1 tadatīva mahāpuṇyaṃ sarvapātakanāśanam /
ViPur, 5, 38, 12.2 cakāra vāsaṃ sarvasya janasya munisattama //
ViPur, 5, 38, 17.2 sarvānevāvajānāti kiṃ vo bāhubhirunnataiḥ //
ViPur, 5, 38, 30.2 sarvamekapade naṣṭaṃ dānam aśrotriye yathā //
ViPur, 5, 38, 32.2 puṇyenaiva vinā tena gataṃ sarvamasāratām //
ViPur, 5, 38, 54.3 avehi sarvabhūteṣu kālasya gatir īdṛśī //
ViPur, 5, 38, 57.2 kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi //
ViPur, 5, 38, 60.2 vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam //
ViPur, 5, 38, 66.2 karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ //
ViPur, 5, 38, 68.1 kaḥ śraddadhyātsagāṅgeyān hanyāstvaṃ sarvakauravān /
ViPur, 5, 38, 69.1 pārthaitatsarvabhūtasya harerlīlāviceṣṭitam /
ViPur, 5, 38, 75.2 sarvāstāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām //
ViPur, 5, 38, 76.3 mattastad vriyatāṃ sarvaṃ pradāsyāmyatidurlabham //
ViPur, 5, 38, 82.2 macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha //
ViPur, 5, 38, 85.2 tenaivākhilanāthena sarvaṃ tadupasaṃhṛtam //
ViPur, 5, 38, 92.1 vyāsavākyaṃ ca te sarve śrutvārjunasamīritam /
ViPur, 6, 1, 12.1 yatra tatra kule jāto balī sarveśvaraḥ kalau /
ViPur, 6, 1, 12.2 sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane //
ViPur, 6, 1, 14.1 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija /
ViPur, 6, 1, 14.2 devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ //
ViPur, 6, 1, 14.2 devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ //
ViPur, 6, 1, 14.2 devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ //
ViPur, 6, 1, 24.2 bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ //
ViPur, 6, 1, 35.2 yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge //
ViPur, 6, 1, 49.1 kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram /
ViPur, 6, 1, 57.2 yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati //
ViPur, 6, 2, 13.1 tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune /
ViPur, 6, 2, 21.1 asamyakkaraṇe doṣas teṣāṃ sarveṣu vastuṣu /
ViPur, 6, 3, 1.2 sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ /
ViPur, 6, 3, 19.2 pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam //
ViPur, 6, 3, 24.1 tataḥ kālāgnirudro 'sau bhūtvā sarvaharo hariḥ /
ViPur, 6, 3, 26.1 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ /
ViPur, 6, 3, 30.1 tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ /
ViPur, 6, 3, 38.2 plāvayanto jagat sarvaṃ varṣanti munisattama //
ViPur, 6, 4, 3.1 sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ /
ViPur, 6, 4, 8.1 yadā jāgarti sarvātmā sa tadā ceṣṭate jagat /
ViPur, 6, 4, 16.1 sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca /
ViPur, 6, 4, 19.2 sarvam āpūryate 'rcibhis tadā jagad idaṃ śanaiḥ //
ViPur, 6, 4, 25.2 sarvam āpūrayaccaiva sumahat tat prakāśate //
ViPur, 6, 4, 26.2 śabdamātraṃ tadākāśaṃ sarvam āvṛtya tiṣṭhati //
ViPur, 6, 4, 30.2 pratyāhāre tu tāḥ sarvāḥ praviśanti parasparam //
ViPur, 6, 4, 31.1 yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate /
ViPur, 6, 4, 35.1 ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī /
ViPur, 6, 4, 36.1 ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā pumān /
ViPur, 6, 4, 36.2 so 'py aṃśaḥ sarvabhūtasya maitreya paramātmanaḥ //
ViPur, 6, 4, 37.1 na santi yatra sarveśe nāmajātyādikalpanāḥ /
ViPur, 6, 4, 38.2 sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ //
ViPur, 6, 4, 40.1 paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ /
ViPur, 6, 4, 41.2 tābhyām ubhābhyāṃ puruṣaiḥ sarvamūrtiḥ sa ijyate //
ViPur, 6, 4, 44.2 yac ca vācām aviṣaye tat sarvaṃ viṣṇur avyayaḥ //
ViPur, 6, 5, 29.1 prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ /
ViPur, 6, 5, 67.1 vibhuṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam /
ViPur, 6, 5, 67.2 vyāpy avyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ //
ViPur, 6, 5, 72.2 maitreya bhagavacchabdaḥ sarvakāraṇakāraṇe //
ViPur, 6, 5, 80.1 sarvāṇi tatra bhūtāni vasanti paramātmani /
ViPur, 6, 5, 80.2 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ //
ViPur, 6, 5, 83.1 sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
ViPur, 6, 5, 83.2 atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle //
ViPur, 6, 5, 86.2 sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ //
ViPur, 6, 5, 86.2 sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ //
ViPur, 6, 5, 86.2 sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ //
ViPur, 6, 6, 26.3 mantrayāmāsa khāṇḍikyaḥ sarvair eva mahāmatiḥ //
ViPur, 6, 6, 27.2 hate tu pṛthivī sarvā tava vaśyā bhaviṣyati //
ViPur, 6, 6, 28.1 khāṇḍikyaś cāha tān sarvān evam etan na saṃśayaḥ /
ViPur, 6, 6, 28.2 hate tu pṛthivī sarvā mama vaśyā bhaviṣyati //
ViPur, 6, 6, 31.3 praṣṭavyaṃ yat tvayā sarvaṃ tat pṛcchasva vadāmy aham //
ViPur, 6, 6, 32.1 tataḥ sarvaṃ yathāvṛttaṃ dharmadhenuvadhaṃ dvija /
ViPur, 6, 6, 34.2 yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt //
ViPur, 6, 6, 36.1 pūjitā ṛtvijaḥ sarve sadasyā mānitā mayā /
ViPur, 6, 6, 37.1 yathārham atra lokasya mayā sarvaṃ viceṣṭitam /
ViPur, 6, 7, 16.1 sarvaṃ dehopabhogāya kurute karma mānavaḥ /
ViPur, 6, 7, 60.1 etat sarvam idaṃ viśvaṃ jagad etaccarācaram /
ViPur, 6, 7, 63.2 sarvabhūteṣu bhūpāla tāratamyena lakṣyate //
ViPur, 6, 7, 73.2 cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam //
ViPur, 6, 7, 74.2 tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam //
ViPur, 6, 7, 78.1 mūrtaṃ bhagavato rūpaṃ sarvāpāśrayaniḥspṛham /
ViPur, 6, 7, 97.2 kathite yogasadbhāve sarvam eva kṛtaṃ mama /
ViPur, 6, 7, 100.1 tad gaccha śreyase sarvaṃ mamaitad bhavatā kṛtam /
ViPur, 6, 8, 3.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam /
ViPur, 6, 8, 3.2 viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam //
ViPur, 6, 8, 5.2 bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune /
ViPur, 6, 8, 6.1 vicchinnāḥ sarvasaṃdehā vaimalyaṃ manasaḥ kṛtam /
ViPur, 6, 8, 12.3 śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati //
ViPur, 6, 8, 17.2 yeṣāṃ saṃśravaṇāt sadyaḥ sarvapāpaiḥ pramucyate //
ViPur, 6, 8, 18.2 sa sarvabhūtaḥ sarvātmā kathyate bhagavān hariḥ //
ViPur, 6, 8, 18.2 sa sarvabhūtaḥ sarvātmā kathyate bhagavān hariḥ //
ViPur, 6, 8, 19.1 avaśenāpi yan nāmni kīrtite sarvapātakaiḥ /
ViPur, 6, 8, 27.1 sa sarvaḥ sarvavit sarvasvarūpo rūpavarjitaḥ /
ViPur, 6, 8, 27.1 sa sarvaḥ sarvavit sarvasvarūpo rūpavarjitaḥ /
ViPur, 6, 8, 27.1 sa sarvaḥ sarvavit sarvasvarūpo rūpavarjitaḥ /
ViPur, 6, 8, 41.2 duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam //
ViPur, 6, 8, 51.2 yaḥ śṛṇoti naraḥ pāpaiḥ sa sarvair dvija mucyate //
ViPur, 6, 8, 54.2 sarvaṃ sarvamayaṃ samastajagatām ādhāram ātmāśrayam /
ViPur, 6, 8, 54.2 sarvaṃ sarvamayaṃ samastajagatām ādhāram ātmāśrayam /
ViPur, 6, 8, 54.3 jñānaṃ jñeyam anantam ādirahitaṃ sarvāmarāṇāṃ hitaṃ /
ViPur, 6, 8, 58.2 yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ //
Viṣṇusmṛti
ViSmṛ, 1, 27.1 prabhāyutā nakhās tāmrā rūpaṃ sarvamanoharam /
ViSmṛ, 1, 42.1 pītavāsasamakṣobhyaṃ sarvaratnavibhūṣitam /
ViSmṛ, 1, 55.1 bṛhatāṃ bṛṃhaṇājñeya sarva sarvābhayaprada /
ViSmṛ, 1, 57.2 tvaṃ gatiḥ sarvadevānāṃ tvaṃ gatir brahmavādinām //
ViSmṛ, 2, 14.1 śūdrasya sarvaśilpāni //
ViSmṛ, 3, 15.1 deśādhyakṣo 'pi sarvātmanā doṣam ucchindyāt //
ViSmṛ, 3, 23.1 sarvasasyebhyaś ca //
ViSmṛ, 3, 31.1 śulkasthānād apakrāman sarvāpahāram āpnuyāt //
ViSmṛ, 3, 43.1 pareṇābhiyuktaś ca sarvātmanā svarāṣṭraṃ gopāyet //
ViSmṛ, 3, 55.1 ākarebhyaḥ sarvam ādadyāt //
ViSmṛ, 3, 58.1 nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt //
ViSmṛ, 3, 62.1 aniveditavijñātasya sarvam apaharet //
ViSmṛ, 3, 66.1 caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt //
ViSmṛ, 3, 66.1 caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt //
ViSmṛ, 3, 71.1 śucīn alubdhān avahitān śaktisampannān sarvārtheṣu ca sahāyān //
ViSmṛ, 3, 75.1 rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt //
ViSmṛ, 3, 84.1 brāhmaṇebhyaḥ sarvadāyān prayacchet //
ViSmṛ, 5, 1.1 atha mahāpātakino brāhmaṇavarjaṃ sarve vadhyāḥ //
ViSmṛ, 5, 59.1 sarve ca tatsvāmināṃ tadutpattim //
ViSmṛ, 5, 75.1 sarve ca puruṣapīḍākarās tadutthānavyayaṃ dadyuḥ //
ViSmṛ, 5, 89.1 stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ //
ViSmṛ, 5, 157.1 svāmī cet bhṛtakam apūrṇe kāle jahyāt tasya sarvam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 179.1 kūṭasākṣiṇāṃ sarvasvāpahāraḥ kāryaḥ //
ViSmṛ, 5, 193.2 sarveṣām aparādhānāṃ vistarād ativistaraḥ //
ViSmṛ, 6, 3.1 sarve varṇā vā svapratipannāṃ vṛddhiṃ dadyuḥ //
ViSmṛ, 6, 22.1 sarvāpalāpy ekadeśavibhāvito 'pi sarvaṃ dadyāt //
ViSmṛ, 6, 22.1 sarvāpalāpy ekadeśavibhāvito 'pi sarvaṃ dadyāt //
ViSmṛ, 6, 40.1 yo gṛhītvā ṛṇaṃ sarvaṃ śvo dāsyāmīti sāmakam /
ViSmṛ, 7, 7.1 upadhikṛtāni sarvāṇy eva //
ViSmṛ, 8, 23.1 sarvamahāpātakais tu śūdram //
ViSmṛ, 9, 4.1 sarveṣv evārthajāteṣu mūlyaṃ kanakaṃ kalpayet //
ViSmṛ, 9, 33.2 kārayet sarvadivyāni devabrāhmaṇasaṃnidhau //
ViSmṛ, 11, 11.1 tvam agne sarvabhūtānām antaś carasi sākṣivat /
ViSmṛ, 12, 7.1 tvam ambhaḥ sarvabhūtānām antaścarasi sākṣivat /
ViSmṛ, 13, 2.1 viṣānyadeyāni sarvāṇi //
ViSmṛ, 13, 6.1 viṣatvād viṣamatvācca krūraṃ tvaṃ sarvadehinām /
ViSmṛ, 15, 41.1 ekoḍhānām apyekasyāḥ putraḥ sarvāsāṃ putra eva //
ViSmṛ, 16, 15.1 sarveṣāṃ ca samānajātibhir vivāhaḥ //
ViSmṛ, 17, 21.1 sarveṣv eva prasūtāyāṃ yaddhanaṃ tat duhitṛgāmi //
ViSmṛ, 18, 28.1 athaikaputrā brāhmaṇasya brāhmaṇakṣatriyavaiśyāḥ sarvaharāḥ //
ViSmṛ, 20, 15.1 evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ //
ViSmṛ, 20, 24.2 sarvalokapradhānāś ca manavaś ca caturdaśa //
ViSmṛ, 20, 26.1 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ /
ViSmṛ, 20, 28.1 ākramya sarvaḥ kālena paralokaṃ ca nīyate /
ViSmṛ, 20, 39.2 jāyāvarjaṃ hi sarvasya yāmyaḥ panthā virudhyate //
ViSmṛ, 22, 61.1 sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena //
ViSmṛ, 22, 66.1 citādhūmasevane sarve varṇāḥ snānam ācareyuḥ //
ViSmṛ, 22, 71.1 sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt //
ViSmṛ, 22, 82.2 yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ //
ViSmṛ, 22, 89.1 sarveṣām eva śaucānām annaśaucaṃ paraṃ smṛtam /
ViSmṛ, 23, 2.1 atyantopahataṃ sarvaṃ lohabhāṇḍam agnau prakṣiptaṃ śudhyet //
ViSmṛ, 23, 32.1 sarvalavaṇānāṃ ca //
ViSmṛ, 23, 39.2 tāvan mṛdvāri deyaṃ syāt sarvāsu dravyaśuddhiṣu //
ViSmṛ, 23, 42.1 prāṇinām atha sarveṣāṃ mṛdbhir adbhiś ca kārayet /
ViSmṛ, 23, 44.2 apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet //
ViSmṛ, 23, 48.2 brāhmaṇāntaritaṃ bhaikṣyam ākarāḥ sarva eva ca //
ViSmṛ, 23, 58.1 gāvo vitanvate yajñaṃ gāvaḥ sarvāghasūdanāḥ /
ViSmṛ, 23, 59.2 śṛṅgodakaṃ gavāṃ puṇyaṃ sarvāghaviniṣūdanam //
ViSmṛ, 23, 60.1 gavām kaṇḍūyanaṃ caiva sarvakalmaṣanāśanam /
ViSmṛ, 25, 12.1 sarvakarmasvasvatantratā //
ViSmṛ, 27, 23.1 sarva eva vā //
ViSmṛ, 31, 9.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ViSmṛ, 31, 9.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ViSmṛ, 35, 6.2 pṛthivyāṃ sarvatīrthānāṃ tathānusaraṇena ca //
ViSmṛ, 37, 22.1 sarvākareṣvadhīkāraḥ //
ViSmṛ, 44, 2.1 atipātakināṃ paryāyeṇa sarvāḥ sthāvarayonayaḥ //
ViSmṛ, 45, 33.2 tasmāt sarvaprayatnena prāyaścittaṃ samācaret //
ViSmṛ, 46, 24.1 kṛcchrāṇy etāni sarvāṇi kurvīta kṛtavāpanaḥ /
ViSmṛ, 48, 16.1 māsaṃ pītvā sarvapāpāni //
ViSmṛ, 48, 18.2 nirṇodaḥ sarvapāpānāṃ pavitram ṛṣibhir dhṛtam //
ViSmṛ, 48, 19.2 sarve punīta me pāpaṃ yan me kiṃcana duṣkṛtam //
ViSmṛ, 50, 15.1 sarveṣu śavaśirodhvajī syāt //
ViSmṛ, 51, 1.1 surāpaḥ sarvakarmavarjitaḥ kaṇān varṣam aśnīyāt //
ViSmṛ, 51, 4.1 sarveṣv eteṣu dvijānāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt //
ViSmṛ, 51, 21.1 pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset //
ViSmṛ, 51, 22.1 sarvajalajamāṃsāśane ca //
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
ViSmṛ, 51, 38.1 go'jāmahiṣīvarjaṃ sarvapayāṃsi ca //
ViSmṛ, 51, 61.2 yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ViSmṛ, 51, 69.2 sa sarvasya hitaprepsuḥ sukham atyantam aśnute //
ViSmṛ, 51, 72.2 prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt //
ViSmṛ, 52, 16.2 tasmāt sarvaprayatnena dhanahiṃsāṃ vivarjayet //
ViSmṛ, 54, 6.1 sarve cānte vratasya pañcagavyaṃ pibeyuḥ //
ViSmṛ, 55, 7.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodakaḥ /
ViSmṛ, 55, 7.2 tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodakam //
ViSmṛ, 55, 8.1 prāṇāyāmaṃ dvijaḥ kuryāt sarvapāpāpanuttaye /
ViSmṛ, 55, 8.2 dahyante sarvapāpāni prāṇāyāmair dvijasya tu //
ViSmṛ, 55, 18.1 kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ /
ViSmṛ, 55, 20.2 te sarve japayajñasya kalāṃ nārhanti ṣoḍaśīm //
ViSmṛ, 56, 1.1 athātaḥ sarvavedapavitrāṇi bhavanti //
ViSmṛ, 57, 5.1 sarva evābhojyāścāpratigrāhyāḥ //
ViSmṛ, 58, 6.1 svavṛttyupārjitaṃ sarveṣāṃ śuklam //
ViSmṛ, 58, 9.2 aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam //
ViSmṛ, 65, 14.2 sāvitreṇaiva tat sarvaṃ devāya vinivedayet //
ViSmṛ, 66, 15.1 prayataśca śucir bhūtvā sarvam eva nivedayet /
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 71, 92.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 77, 9.2 guṇavat sarvakāmīyaṃ pitṝṇām upatiṣṭhate //
ViSmṛ, 78, 4.1 sarvān kāmān baudhe //
ViSmṛ, 78, 15.1 sarvān kāmān paitrye //
ViSmṛ, 78, 26.1 sarvān kāmān vaiśvadeve //
ViSmṛ, 78, 28.1 sarvān kāmān śravaṇe //
ViSmṛ, 78, 38.1 sarvān kāmāṃs tṛtīyāyām //
ViSmṛ, 78, 49.1 sarvān kāmān pañcadaśyām //
ViSmṛ, 79, 9.1 jīvajaṃ sarvaṃ dhūpārthe na dadyāt //
ViSmṛ, 85, 3.1 puṣkare snānamātrāt sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 85, 59.1 sarveṣv api svabhāveṣu //
ViSmṛ, 86, 5.1 sarvalakṣaṇopetam //
ViSmṛ, 87, 5.1 sarvagandharatnaiścālaṃkṛtaṃ kuryāt //
ViSmṛ, 87, 8.2 tilaiḥ pracchādya vāsobhiḥ sarvaratnair alaṃkṛtam //
ViSmṛ, 87, 10.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam //
ViSmṛ, 89, 2.1 agniśca sarvadevānāṃ mukham //
ViSmṛ, 89, 4.2 japan haviṣyabhugdāntaḥ sarvapāpaiḥ pramucyate //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 14.1 prauṣṭhapadyāṃ proṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmukto bhavati //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 28.1 sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 28.1 sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 92, 1.1 sarvadānādhikam abhayapradānam //
ViSmṛ, 92, 4.1 gocarmamātrām api bhuvaṃ pradāya sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 92, 15.1 taijasānāṃ pātrāṇāṃ pradānena pātrībhavati sarvakāmānām //
ViSmṛ, 92, 21.1 annadaḥ sarvam //
ViSmṛ, 92, 25.1 saṃgrāme ca sarvajayam āpnoti //
ViSmṛ, 93, 8.2 baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ //
ViSmṛ, 95, 15.1 tapomūlam idaṃ sarvaṃ devamānuṣikaṃ jagat /
ViSmṛ, 95, 16.2 sarvaṃ tat tapasā sādhyaṃ tapo hi duratikramam //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
ViSmṛ, 96, 98.1 kṣetrajñam api māṃ viddhi sarvakṣetreṣu bhāvini /
ViSmṛ, 97, 4.1 sarvataḥpāṇipādaṃ sarvato 'kṣiśiromukhaṃ sarvataḥ sarvendriyaśaktim //
ViSmṛ, 97, 12.1 tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet //
ViSmṛ, 97, 17.1 tattvātmānam agamyaṃ ca sarvatattvavivarjitam /
ViSmṛ, 97, 17.2 aśaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
ViSmṛ, 97, 20.2 jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitam //
ViSmṛ, 99, 6.1 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 8.1 sarvavṛttinirodhe tu asaṃprajñātaḥ samādhiḥ //
YSBhā zu YS, 1, 2.1, 1.1 sarvaśabdāgrahaṇāt samprajñāto 'pi yoga ity ākhyāyate /
YSBhā zu YS, 1, 11.1, 9.1 sarvāścaitāḥ smṛtayaḥ pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti //
YSBhā zu YS, 1, 11.1, 10.1 sarvāścaitā vṛttayaḥ sukhaduḥkhamohātmikāḥ //
YSBhā zu YS, 1, 11.1, 13.1 etāḥ sarvā vṛttayo niroddhavyāḥ //
YSBhā zu YS, 1, 17.1, 1.9 sarva ete sālambanāḥ samādhayaḥ //
YSBhā zu YS, 1, 18.1, 1.1 sarvavṛttipratyastamaye saṃskāraśeṣo nirodhaścittasya samādhir asaṃprajñātaḥ /
YSBhā zu YS, 1, 25.1, 1.1 yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ /
YSBhā zu YS, 1, 25.1, 1.2 asti kāṣṭhāprāptiḥ sarvajñabījasya sātiśayatvāt parimāṇavad iti /
YSBhā zu YS, 1, 25.1, 1.3 yatra kāṣṭhāprāptir jñānasya sa sarvajñaḥ /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 1, 33.1, 1.1 tatra sarvaprāṇiṣu sukhasaṃbhogāpanneṣu maitrīṃ bhāvayet duḥkhiteṣu karuṇām puṇyātmakeṣu muditām apuṇyaśīleṣūpekṣām /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
YSBhā zu YS, 2, 1.1, 5.1 īśvarapraṇidhānaṃ sarvakriyāṇāṃ paramagurāv arpaṇam //
YSBhā zu YS, 2, 4.1, 17.1 sarva evaite kleśaviṣayatvaṃ nātikrāmanti //
YSBhā zu YS, 2, 4.1, 22.1 sarva eva amī kleśā avidyābhedāḥ //
YSBhā zu YS, 2, 4.1, 24.1 sarveṣv avidyaivābhiplavate //
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 15.1, 31.1 guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 36.1 tasmād duḥkham eva sarvaṃ vivekina iti //
YSBhā zu YS, 2, 17.1, 2.1 dṛśyā buddhisattvopārūḍhāḥ sarve dharmāḥ //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 13.1 guṇās tu sarvadharmānupātino na pratyastam ayante nopajāyante //
YSBhā zu YS, 2, 20.1, 11.1 tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 24.1 tatra vikalpabahutvam etat sarvapuruṣāṇām guṇānāṃ saṃyoge sādhāraṇaviṣayam //
YSBhā zu YS, 2, 28.1, 24.1 mahābhūtāni śarīrāṇām tāni ca parasparaṃ sarveṣām //
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 2, 30.1, 7.1 eṣā sarvabhūtopakārārthaṃ pravṛttā na bhūtopaghātāya //
YSBhā zu YS, 2, 30.1, 10.1 tasmāt parīkṣya sarvabhūtahitaṃ satyaṃ brūyāt //
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
YSBhā zu YS, 2, 32.1, 8.1 īśvarapraṇidhānaṃ tasmin paramagurau sarvakarmārpaṇam //
YSBhā zu YS, 2, 33.1, 3.1 ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā śaraṇam upāgataḥ sarvabhūtābhayapradānena yogadharmaḥ //
YSBhā zu YS, 2, 35.1, 1.1 sarvaprāṇināṃ bhavati //
YSBhā zu YS, 2, 37.1, 1.1 sarvadiksthānyasyopatiṣṭhante ratnāni //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 3, 41.1, 1.1 sarvaśrotrāṇām ākāśaṃ pratiṣṭhā sarvaśabdānāṃ ca //
YSBhā zu YS, 3, 41.1, 1.1 sarvaśrotrāṇām ākāśaṃ pratiṣṭhā sarvaśabdānāṃ ca //
YSBhā zu YS, 3, 41.1, 2.2 tulyadeśaśravaṇānām ekadeśaśrutitvaṃ sarveṣāṃ bhavatīti //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 3, 48.1, 3.1 sarvaprakṛtivikāravaśitvaṃ pradhānajaya iti //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 4, 5.1, 1.1 bahūnāṃ cittānāṃ katham ekacittābhiprāyapuraḥsarā pravṛttir iti sarvacittānāṃ prayojakaṃ cittam ekaṃ nirmimīte tataḥ pravṛttibhedaḥ //
YSBhā zu YS, 4, 11.1, 3.1 asya ca pratikṣaṇam āvartamānasyāvidyā netrī mūlaṃ sarvakleśānām ity eṣa hetuḥ //
YSBhā zu YS, 4, 11.1, 8.1 evaṃ hetuphalāśrayālambanair etaiḥ saṃgṛhītāḥ sarvā vāsanāḥ //
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
YSBhā zu YS, 4, 13.1, 3.1 yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti //
YSBhā zu YS, 4, 16.1, 1.4 tasmāt svatantro 'rthaḥ sarvapuruṣasādhāraṇaḥ svatantrāṇi ca cittāni pratipuruṣaṃ pravartante /
YSBhā zu YS, 4, 30.1, 1.1 sarvaiḥ kleśakarmāvaraṇair vimuktasya jñānasyānantyaṃ bhavati //
YSBhā zu YS, 4, 30.1, 3.1 tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 38.1 ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ /
YāSmṛ, 1, 47.1 te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ /
YāSmṛ, 1, 71.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ //
YāSmṛ, 1, 93.2 śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ //
YāSmṛ, 1, 122.2 dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam //
YāSmṛ, 1, 136.1 ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet /
YāSmṛ, 1, 158.2 vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī //
YāSmṛ, 1, 172.2 sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ //
YāSmṛ, 1, 181.1 sarvān kāmān avāpnoti hayamedhaphalaṃ tathā /
YāSmṛ, 1, 199.1 sarvasya prabhavo viprāḥ śrutādhyayanaśīlinaḥ /
YāSmṛ, 1, 212.1 sarvadharmamayaṃ brahma pradānebhyo 'dhikaṃ yataḥ /
YāSmṛ, 1, 219.1 agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā /
YāSmṛ, 1, 242.1 sarvam annam upādāya satilaṃ dakṣiṇāmukhaḥ /
YāSmṛ, 1, 261.1 yad dadāti gayāsthaś ca sarvam ānantyam aśnute /
YāSmṛ, 1, 263.2 jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā //
YāSmṛ, 1, 278.1 sarvauṣadhaiḥ sarvagandhair viliptaśirasas tathā /
YāSmṛ, 1, 278.1 sarvauṣadhaiḥ sarvagandhair viliptaśirasas tathā /
YāSmṛ, 1, 289.2 etān sarvān samāhṛtya bhūmau kṛtvā tataḥ śiraḥ //
YāSmṛ, 1, 291.2 putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me //
YāSmṛ, 1, 332.2 śāstrāṇi cintayed buddhyā sarvakartavyatās tathā //
YāSmṛ, 1, 336.2 sarvadānādhikaṃ yasmāt prajānāṃ paripālanam //
YāSmṛ, 1, 357.2 jagad ānandayet sarvam anyathā tat prakopayet //
YāSmṛ, 2, 3.2 sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit //
YāSmṛ, 2, 20.2 dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ //
YāSmṛ, 2, 23.1 sarveṣv arthavivādeṣu balavaty uttarā kriyā /
YāSmṛ, 2, 34.2 vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ //
YāSmṛ, 2, 38.2 dadyur vā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu //
YāSmṛ, 2, 38.2 dadyur vā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu //
YāSmṛ, 2, 69.2 yathājāti yathāvarṇaṃ sarve sarveṣu vā smṛtāḥ //
YāSmṛ, 2, 69.2 yathājāti yathāvarṇaṃ sarve sarveṣu vā smṛtāḥ //
YāSmṛ, 2, 72.2 sarvaḥ sākṣī saṃgrahaṇe cauryapāruṣyasāhase //
YāSmṛ, 2, 74.2 sa tān sarvān avāpnoti yaḥ sākṣyam anṛtaṃ vadet //
YāSmṛ, 2, 75.2 tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā //
YāSmṛ, 2, 76.2 rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hani //
YāSmṛ, 2, 97.2 kārayet sarvadivyāni nṛpabrāhmaṇasaṃnidhau //
YāSmṛ, 2, 104.1 tvam agne sarvabhūtānām antaś carasi pāvaka /
YāSmṛ, 2, 114.2 jyeṣṭhaṃ vā śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ //
YāSmṛ, 2, 134.2 abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte //
YāSmṛ, 2, 136.2 svaryātasya hy aputrasya sarvavarṇeṣv ayaṃ vidhiḥ //
YāSmṛ, 2, 150.2 gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ //
YāSmṛ, 2, 175.2 nānvaye sati sarvasvaṃ yac cānyasmai pratiśrutam //
YāSmṛ, 2, 187.2 sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrād vipravāsayet //
YāSmṛ, 2, 188.1 kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām /
YāSmṛ, 2, 198.2 bhṛtim ardhapathe sarvāṃ pradāpyas tyājako 'pi ca //
YāSmṛ, 2, 216.2 parasparaṃ tu sarveṣāṃ śastre madhyamasāhasaḥ //
YāSmṛ, 2, 227.1 prarohiśākhināṃ śākhāskandhasarvavidāraṇe /
YāSmṛ, 3, 31.2 paścāt tāpo nirāhāraḥ sarve 'mī śuddhihetavaḥ //
YāSmṛ, 3, 48.2 svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ //
YāSmṛ, 3, 58.1 sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ /
YāSmṛ, 3, 66.2 saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ //
YāSmṛ, 3, 74.2 tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ //
YāSmṛ, 3, 78.2 ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ //
YāSmṛ, 3, 117.2 ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ //
YāSmṛ, 3, 123.2 yaj janma sarvabhūtānām aśanānaśanātmanām //
YāSmṛ, 3, 130.2 vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām //
YāSmṛ, 3, 130.2 vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām //
YāSmṛ, 3, 132.2 rūpāṇyapi tathaiveha sarvayoniṣu dehinām //
YāSmṛ, 3, 143.1 sarvāśrayāṃ nije dehe dehī vindati vedanām /
YāSmṛ, 3, 143.2 yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām //
YāSmṛ, 3, 157.1 stryālokālambhavigamaḥ sarvabhūtātmadarśanam /
YāSmṛ, 3, 176.2 tasmād asti paro dehād ātmā sarvaga īśvaraḥ //
YāSmṛ, 3, 178.2 īśvaraḥ sarvabhūtasthaḥ sann asan sad asacca yaḥ //
YāSmṛ, 3, 187.2 tāvanta eva munayaḥ sarvārambhavivarjitāḥ //
YāSmṛ, 3, 230.2 nikṣepasya ca sarvaṃ hi suvarṇasteyasaṃmitam //
YāSmṛ, 3, 246.1 ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā /
YāSmṛ, 3, 262.1 cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu /
YāSmṛ, 3, 295.2 patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam //
YāSmṛ, 3, 306.1 prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye /
YāSmṛ, 3, 308.2 traikālyasaṃdhyākaraṇāt tat sarvaṃ vipraṇaśyati //
YāSmṛ, 3, 309.2 sarvapāpaharā hy ete rudraikādaśinī tathā //
Śatakatraya
ŚTr, 1, 7.2 viśeṣataḥ sarvavidāṃ samāje vibhūṣaṇaṃ maunam apaṇḍitānām //
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 11.2 vyādhir bheṣajasaṅgrahaiś ca vividhair mantraprayogair viṣaṃ sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nāstyauṣadham //
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 1, 30.2 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
ŚTr, 1, 33.2 mūrdhni vā sarvalokasya śīryate vana eva vā //
ŚTr, 1, 41.2 sa eva vaktā sa ca darśanīyaḥ sarve guṇāḥ kāñcanam āśrayanti //
ŚTr, 1, 51.1 re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ /
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
ŚTr, 1, 102.1 bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvo janaḥ svajanatām upayāti tasya /
ŚTr, 2, 35.1 asārāḥ sarve te virativirasāḥ pāpaviṣayā jugupsyantāṃ yad vā nanu sakaladoṣāspadam iti /
ŚTr, 2, 46.2 svargadvārasya vighno narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ //
ŚTr, 2, 81.1 strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ /
ŚTr, 2, 93.2 śikhikulakalakekārāvaramyā vanāntāḥ sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti //
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
ŚTr, 3, 43.2 udvṛttaḥ sa rājaputranivahas te vandinas tāḥ kathāḥ sarvaṃ yasya vaśād agāt smṛtipathaṃ kālāya tasmai namaḥ //
ŚTr, 3, 56.2 navaghanamadhupānabhrāntasarvendriyāṇāmavinayamanumantuṃ notsahe durjanānām //
ŚTr, 3, 61.1 mṛtpiṇḍo jalarekhayā balayatiḥ sarvo 'pyayaṃ nanvaṇuḥ svāṃśīkṛtya sa eva saṅgaraśatai rājñāṃ gaṇā bhuñjate /
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
ŚTr, 3, 91.1 vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatim /
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
Śikṣāsamuccaya
ŚiSam, 1, 1.1 namaḥ sarvabuddhabodhisatvebhyaḥ //
ŚiSam, 1, 45.1 tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ /
ŚiSam, 1, 46.1 saṃgrahaḥ sarvadharmāṇāṃ /
ŚiSam, 1, 47.2 sarvasattvapramokṣāya cittaṃ bodhāya nāmayet /
ŚiSam, 1, 48.3 bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇāṃ /
ŚiSam, 1, 48.4 kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā /
ŚiSam, 1, 48.5 dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā //
ŚiSam, 1, 48.5 dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā //
ŚiSam, 1, 50.1 vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā /
ŚiSam, 1, 50.2 cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā /
ŚiSam, 1, 50.3 bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā /
ŚiSam, 1, 50.8 praharaṇabhūtaṃ sarvopadravaparitrāṇatayā /
ŚiSam, 1, 50.10 vātamaṇḍalībhūtaṃ sarvāvaraṇanivaraṇatṛṇavikiraṇatayā /
ŚiSam, 1, 50.11 uddānabhūtaṃ sarvabodhisatvacaryāpraṇidhānasaṃgrahaṇatayā /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.2 sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.2 śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.2 mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 10.2 krūranipīḍitam utpātadūṣitaṃ cāśubhaṃ sarvam //
Ṭikanikayātrā, 3, 8.2 tena yānam apahāyidakṣiṇāṃ sarvadikṣv ajit praśasyate //
Ṭikanikayātrā, 6, 5.2 candracandraṃ ca nidhanasthaṃ sarvārambhaḥ prayogeṣu //
Ṭikanikayātrā, 7, 16.1 sarvair apy aśubhakaraiḥ śubhadaivaṃ saṃśrayet pradhānanṛpam /
Ṭikanikayātrā, 8, 5.2 mṛtyuṃ bhāskaranandano narapateyodhakṣayaviprarāṭ sarvāṇy aiva surārimantrivṛṣabhaḥ saṃpiṇḍitā bhārgavaḥ //
Ṭikanikayātrā, 8, 6.2 ye cānye śakunādayo nigaditāḥ sarve 'pi te śobhanā lalāṭo bhṛgunandasya na tadā śakuro 'pi jīvendataḥ //
Ṭikanikayātrā, 9, 6.1 śubhāśubhāni sarvāṇi nimittāni syur ekataḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 56.2 evaṃ sarvāvasarpiṇyutsarpiṇīṣu jinottamāḥ //
AbhCint, 1, 75.1 mahodayaḥ sarvaduḥkhakṣayo niryāṇamakṣaram /
AbhCint, 2, 29.2 revatī tu pauṣṇaṃ dākṣāyaṇyaḥ sarvāḥ śaśipriyāḥ //
AbhCint, 2, 154.1 gaurī gāndhārī sarvāstramahājvālā ca mānavī /
AbhCint, 2, 172.2 kalindikā sarvavidyā nighaṇṭurnāmasaṃgrahaḥ //
AbhCint, 2, 236.2 diṣṭānto 'staṃ kāladharmo 'vasānaṃ sā tu sarvagā //
Acintyastava
Acintyastava, 1, 7.1 asty etat kṛtakaṃ sarvaṃ yat kiṃcid bālalāpanam /
Acintyastava, 1, 15.1 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā /
Acintyastava, 1, 26.2 saṃbhavaḥ sarvabhāvānāṃ vibhavo 'pi matas tathā //
Acintyastava, 1, 33.2 vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā //
Acintyastava, 1, 35.1 nāmamātraṃ jagat sarvam ity uccair bhāṣitaṃ tvayā /
Acintyastava, 1, 36.1 kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ /
Acintyastava, 1, 47.2 vastuśūnyaṃ jagat sarvaṃ marīcipratimaṃ matam //
Acintyastava, 1, 48.2 tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam //
Acintyastava, 1, 51.2 deśayāmāsa saddharmaṃ sarvadṛṣṭicikitsakam //
Amaraughaśāsana
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 sarveṣām pañcabhūtātmakatvādabhede prāpte bhedahetumāha vyapadeśa iti //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 1.0 sarveṣāṃ dravyāṇāṃ sarvadharmatvam āha tasmāditi //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 1.0 sarveṣāṃ dravyāṇāṃ sarvadharmatvam āha tasmāditi //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 1.0 tulyanyāyatvaprasaṅgāt sarveṣāṃ rogāṇāṃ sarvadoṣajatvam āha naikadoṣā iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 1.0 tulyanyāyatvaprasaṅgāt sarveṣāṃ rogāṇāṃ sarvadoṣajatvam āha naikadoṣā iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 2.0 rogā naikadoṣāḥ sarve'pi rogāḥ sarvadoṣodbhavāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 2.0 rogā naikadoṣāḥ sarve'pi rogāḥ sarvadoṣodbhavāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 12.0 vaiparītyamapi kvacit prayojakam iti cen na sarvadoṣakopanatvaniyamavyāghātāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 13.0 sarvadoṣakopanānāṃ niyama iti cen na dvyekadoṣakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 19.0 sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 19.0 sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 6.0 ulbaṇagrahaṇaṃ sarveṣāṃ sarvadharmatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 6.0 ulbaṇagrahaṇaṃ sarveṣāṃ sarvadharmatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 7.0 kutaḥ ityāha sarvā vīryakṛtā hi sā //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 8.0 hi yasmāt sā kriyā sarvāpi vīryakṛtā //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 5.0 ata eva sarvān guṇān gurvādayo 'bhibhavanti //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 1.0 satsvapi sarveṣvekasyaiva prayojakatve hetumāha yadyaditi //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.2 dṛṣṭaṃ mukhopalepādi yatsarveṣu ghṛtādiṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 10.2 tacca prabhāvajaṃ sarvamato'cintyaḥ sa ucyate //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 14.0 sarveṣu prāyo madanakuṭajajīmūtakekṣvākukośātakīdvayatrapusasiddhārthakaśatāhvāphalāni balādaśamūlairaṇḍatrivṛdvacāyaṣṭyāhvakuṣṭharāsnāpunarnavākaṭtṛṇamūlāni saraladevadāruhapuṣāhiṅgurasāñjanavyoṣapattrailāmṛtāyavakolakulatthā guḍalavaṇamastudhānyāmlamūtrasnehakṣīrakṣaudrāṇi ceti //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 24.0 madhukapadmakamañjiṣṭhāsārivāmustāpunnāganāgakeśarailavālukasuvarṇatva ktamālapattrapṛthvīkāhareṇulākṣāśatapuṣpāśallakīśarkarādamanakamarubakanyagrodhodumbarāśvatthaplakṣarodhratvakpadmotpalāni sarvagandhadravyāṇi ca kuṣṭhatagaravarjyāni prāyogikadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 3.0 tena ghṛtatailābhyāṃ yamakaḥ ghṛtatailavasābhis trivṛtaḥ sarvair mahān //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 4.0 sarvasya snehasyāhny upayogād rātrāv aprayogaḥ prāpta ity āha //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.1 sarvamārgānusāreṇa jayed vyādhīnsuyojitā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 7.1 eko draṣṭāsi sarvasya muktaprāyo 'si sarvadā /
Aṣṭāvakragīta, 1, 20.1 ekaṃ sarvagataṃ vyoma bahir antar yathā ghaṭe /
Aṣṭāvakragīta, 1, 20.2 nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā //
Aṣṭāvakragīta, 2, 2.2 ato mama jagat sarvam athavā na ca kiṃcana //
Aṣṭāvakragīta, 2, 14.2 athavā yasya me sarvaṃ yad vāṅmanasagocaram //
Aṣṭāvakragīta, 2, 16.2 dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cidraso 'malaḥ //
Aṣṭāvakragīta, 3, 5.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
Aṣṭāvakragīta, 3, 5.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
Aṣṭāvakragīta, 4, 2.1 yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarvadevatāḥ /
Aṣṭāvakragīta, 4, 4.1 ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā /
Aṣṭāvakragīta, 6, 4.1 ahaṃ vā sarvabhūteṣu sarvabhūtāny atho mayi /
Aṣṭāvakragīta, 6, 4.1 ahaṃ vā sarvabhūteṣu sarvabhūtāny atho mayi /
Aṣṭāvakragīta, 8, 4.2 tadā mokṣo yadā cittam asaktaṃ sarvadṛṣṭiṣu //
Aṣṭāvakragīta, 9, 4.1 anityaṃ sarvam evedaṃ tāpatritayadūṣitam /
Aṣṭāvakragīta, 9, 9.1 vāsanā eva saṃsāra iti sarvā vimuñca tāḥ /
Aṣṭāvakragīta, 11, 2.1 īśvaraḥ sarvanirmātā nehānya iti niścayī /
Aṣṭāvakragīta, 11, 2.2 antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate //
Aṣṭāvakragīta, 15, 6.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
Aṣṭāvakragīta, 15, 6.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
Aṣṭāvakragīta, 15, 15.2 sarvam ātmeti niścitya niḥsaṃkalpaḥ sukhī bhava //
Aṣṭāvakragīta, 16, 1.3 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 16, 2.2 cittaṃ nirastasarvāśam atyarthaṃ rocayiṣyati //
Aṣṭāvakragīta, 16, 11.2 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 17, 20.2 antargalitasarvāśaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 2.2 na hi sarvaparityāgam antareṇa sukhī bhavet //
Aṣṭāvakragīta, 18, 9.2 sarvam ātmeti niścitya tuṣṇībhūtasya yoginaḥ //
Aṣṭāvakragīta, 18, 14.2 sarvasaṅkalpasīmāyāṃ viśrāntasya mahātmanaḥ //
Aṣṭāvakragīta, 18, 64.1 sarvārambheṣu niṣkāmo yaś cared bālavan muniḥ /
Aṣṭāvakragīta, 18, 65.1 sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ /
Aṣṭāvakragīta, 18, 70.1 bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī /
Aṣṭāvakragīta, 18, 87.2 asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 8.1 vettha tvaṃ saumya tat sarvaṃ tattvatas tadanugrahāt /
BhāgPur, 1, 2, 2.3 putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi //
BhāgPur, 1, 2, 21.1 bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
BhāgPur, 1, 3, 14.1 darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam /
BhāgPur, 1, 3, 28.1 kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ /
BhāgPur, 1, 3, 42.2 sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam //
BhāgPur, 1, 4, 13.1 tat sarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiṃcana /
BhāgPur, 1, 4, 18.2 sarvavarṇāśramāṇāṃ yad dadhyau hitam amoghadṛk //
BhāgPur, 1, 5, 3.2 kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam //
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 5, 34.1 evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ /
BhāgPur, 1, 6, 4.2 na hy eṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ //
BhāgPur, 1, 6, 23.2 matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān //
BhāgPur, 1, 6, 37.1 sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha /
BhāgPur, 1, 7, 31.2 dahyamānāḥ prajāḥ sarvāḥ sāṃvartakam amaṃsata //
BhāgPur, 1, 7, 58.1 putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā /
BhāgPur, 1, 8, 2.1 te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ /
BhāgPur, 1, 8, 14.1 antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ /
BhāgPur, 1, 8, 16.1 mā maṃsthā hy etad āścaryaṃ sarvāścaryamaye acyute /
BhāgPur, 1, 8, 18.3 alakṣyaṃ sarvabhūtānām antarbahiravasthitam //
BhāgPur, 1, 9, 1.2 iti bhītaḥ prajādrohāt sarvadharmavivitsayā /
BhāgPur, 1, 9, 2.1 tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ /
BhāgPur, 1, 9, 5.1 tatra brahmarṣayaḥ sarve devarṣayaśca sattama /
BhāgPur, 1, 9, 14.1 sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam /
BhāgPur, 1, 9, 31.2 nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam //
BhāgPur, 1, 9, 44.2 sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye //
BhāgPur, 1, 10, 5.2 phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai //
BhāgPur, 1, 10, 13.1 sarve te 'nimiṣairakṣaistam anudrutacetasaḥ /
BhāgPur, 1, 10, 20.2 kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ //
BhāgPur, 1, 11, 3.2 pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ //
BhāgPur, 1, 11, 5.2 pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ //
BhāgPur, 1, 11, 8.2 premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam //
BhāgPur, 1, 11, 13.1 sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ /
BhāgPur, 1, 11, 13.1 sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ /
BhāgPur, 1, 11, 22.2 yathāvidhyupasaṃgamya sarveṣāṃ mānam ādadhe //
BhāgPur, 1, 11, 31.1 athāviśat svabhavanaṃ sarvakāmam anuttamam /
BhāgPur, 1, 12, 4.3 niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā //
BhāgPur, 1, 12, 13.1 tataḥ sarvaguṇodarke sānukūlagrahodaye /
BhāgPur, 1, 12, 24.2 āśrayaḥ sarvabhūtānāṃ yathā devo ramāśrayaḥ //
BhāgPur, 1, 12, 25.1 sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ /
BhāgPur, 1, 12, 30.2 labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān //
BhāgPur, 1, 13, 12.1 ityukto dharmarājena sarvaṃ tat samavarṇayat /
BhāgPur, 1, 13, 14.2 bhrāturjyeṣṭhasya śreyaskṛt sarveṣāṃ sukham āvahan //
BhāgPur, 1, 13, 19.2 sa eṣa bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ //
BhāgPur, 1, 14, 30.1 pradyumnaḥ sarvavṛṣṇīnāṃ sukham āste mahārathaḥ /
BhāgPur, 1, 14, 33.1 api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ /
BhāgPur, 1, 15, 19.2 sakhyuḥ sakheva pitṛvat tanayasya sarvaṃ sehe mahān mahitayā kumateraghaṃ me //
BhāgPur, 1, 15, 21.2 sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddham ivoptam ūṣyām //
BhāgPur, 1, 15, 40.1 visṛjya tatra tat sarvaṃ dukūlavalayādikam /
BhāgPur, 1, 15, 42.2 sarvam ātmanyajuhavīdbrahmaṇyātmānam avyaye //
BhāgPur, 1, 15, 45.1 sarve tam anunirjagmurbhrātaraḥ kṛtaniścayāḥ /
BhāgPur, 1, 15, 46.1 te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ /
BhāgPur, 1, 16, 27.2 bhavān hi veda tat sarvaṃ yan māṃ dharmānupṛcchasi /
BhāgPur, 1, 16, 33.2 devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān //
BhāgPur, 1, 17, 10.1 yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ /
BhāgPur, 1, 18, 47.2 pāpaṃ kṛtaṃ tadbhagavān sarvātmā kṣantum arhati //
BhāgPur, 1, 19, 21.1 sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
BhāgPur, 1, 19, 23.1 samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe /
BhāgPur, 1, 19, 24.2 sarvātmanā mriyamāṇaiśca kṛtyaṃ śuddhaṃ ca tatrāmṛśatābhiyuktāḥ //
BhāgPur, 2, 1, 5.1 tasmādbhārata sarvātmā bhagavān īśvaro hariḥ /
BhāgPur, 2, 1, 13.2 muhūrtāt sarvam utsṛjya gatavān abhayaṃ harim //
BhāgPur, 2, 1, 14.2 upakalpaya tat sarvaṃ tāvadyat sāmparāyikam //
BhāgPur, 2, 1, 34.2 avyaktam āhurhṛdayaṃ manaścasa candramāḥ sarvavikārakośaḥ //
BhāgPur, 2, 1, 35.2 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe //
BhāgPur, 2, 1, 39.1 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ /
BhāgPur, 2, 1, 39.1 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ /
BhāgPur, 2, 2, 35.1 bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ /
BhāgPur, 2, 2, 36.1 tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā /
BhāgPur, 2, 3, 6.2 ādhipatyakāmaḥ sarveṣāṃ yajeta parameṣṭhinam //
BhāgPur, 2, 3, 10.1 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ /
BhāgPur, 2, 4, 5.2 samīcīnaṃ vaco brahman sarvajñasya tavānagha /
BhāgPur, 2, 5, 3.1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
BhāgPur, 2, 5, 8.1 etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara /
BhāgPur, 2, 5, 20.2 svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ //
BhāgPur, 2, 6, 1.3 havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca //
BhāgPur, 2, 6, 2.1 sarvāsūnāṃ ca vāyośca tannāse paramāyaṇe /
BhāgPur, 2, 6, 4.1 tvag asya sparśavāyośca sarvamedhasya caiva hi /
BhāgPur, 2, 6, 6.2 sarvakāmavarasyāpi hareścaraṇa āspadam //
BhāgPur, 2, 6, 15.1 sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat /
BhāgPur, 2, 6, 18.1 pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ /
BhāgPur, 2, 7, 42.1 yeṣāṃ sa eṣa bhagavān dayayedanantaḥ sarvātmanāśritapado yadi nirvyalīkam /
BhāgPur, 2, 7, 52.2 sarvātmanyakhilādhāre iti saṃkalpya varṇaya //
BhāgPur, 2, 8, 6.2 muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā //
BhāgPur, 2, 8, 10.2 muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ //
BhāgPur, 2, 8, 21.1 samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ /
BhāgPur, 2, 8, 24.1 sarvam etacca bhagavan pṛcchato me 'nupūrvaśaḥ /
BhāgPur, 2, 8, 29.2 ānupūrvyeṇa tat sarvam ākhyātum upacakrame //
BhāgPur, 2, 9, 11.2 sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ /
BhāgPur, 2, 9, 24.2 bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām /
BhāgPur, 2, 9, 38.2 sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat //
BhāgPur, 2, 10, 16.1 anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu /
BhāgPur, 2, 10, 32.2 manaḥ sarvavikārātmā buddhirvijñānarūpiṇī //
BhāgPur, 3, 2, 5.1 pulakodbhinnasarvāṅgo muñcan mīladdṛśā śucaḥ /
BhāgPur, 3, 2, 9.2 sātvatām ṛṣabhaṃ sarve bhūtāvāsam amaṃsata //
BhāgPur, 3, 5, 8.2 acīkᄆpad yatra hi sarvasattvanikāyabhedo 'dhikṛtaḥ pratītaḥ //
BhāgPur, 3, 5, 42.2 vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ svapuṃsām //
BhāgPur, 3, 5, 47.2 sarve viyuktāḥ svavihāratantraṃ na śaknumas tat pratihartave te //
BhāgPur, 3, 6, 6.2 āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ //
BhāgPur, 3, 7, 6.1 bhagavān eka evaiṣa sarvakṣetreṣv avasthitaḥ /
BhāgPur, 3, 7, 41.1 sarve vedāś ca yajñāś ca tapo dānāni cānagha /
BhāgPur, 3, 8, 15.1 tal lokapadmaṃ sa u eva viṣṇuḥ prāvīviśat sarvaguṇāvabhāsam /
BhāgPur, 3, 9, 7.1 daivena te hatadhiyo bhavataḥ prasaṅgāt sarvāśubhopaśamanād vimukhendriyā ye /
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
BhāgPur, 3, 9, 32.1 yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam /
BhāgPur, 3, 9, 40.2 tasyāśu samprasīdeyaṃ sarvakāmavareśvaraḥ //
BhāgPur, 3, 9, 43.1 sarvavedamayenedam ātmanātmātmayoninā /
BhāgPur, 3, 10, 2.2 tān vadasvānupūrvyeṇa chinddhi naḥ sarvasaṃśayān //
BhāgPur, 3, 11, 42.1 tad āhur akṣaraṃ brahma sarvakāraṇakāraṇam /
BhāgPur, 3, 12, 18.1 tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham /
BhāgPur, 3, 12, 19.2 sarvabhūtaguhāvāsam añjasā vindate pumān //
BhāgPur, 3, 12, 39.2 sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ //
BhāgPur, 3, 12, 39.2 sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ //
BhāgPur, 3, 13, 7.1 tvam ekaḥ sarvabhūtānāṃ janmakṛd vṛttidaḥ pitā /
BhāgPur, 3, 13, 15.1 yad okaḥ sarvabhūtānāṃ mahī magnā mahāmbhasi /
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
BhāgPur, 3, 13, 40.1 namo namas te 'khilamantradevatādravyāya sarvakratave kriyātmane /
BhāgPur, 3, 14, 18.1 sarvāśramān upādāya svāśrameṇa kalatravān /
BhāgPur, 3, 15, 8.1 yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ /
BhāgPur, 3, 15, 10.2 diśas timirayan sarvā vardhate 'gnir ivaidhasi //
BhāgPur, 3, 15, 13.2 yayur vaikuṇṭhanilayaṃ sarvalokanamaskṛtam //
BhāgPur, 3, 15, 14.1 vasanti yatra puruṣāḥ sarve vaikuṇṭhamūrtayaḥ /
BhāgPur, 3, 15, 16.2 sarvartuśrībhir vibhrājat kaivalyam iva mūrtimat //
BhāgPur, 3, 16, 32.2 sarvātiśayayā lakṣmyā juṣṭaṃ svaṃ dhiṣṇyam āviśat //
BhāgPur, 3, 17, 1.3 tataḥ sarve nyavartanta tridivāya divaukasaḥ //
BhāgPur, 3, 17, 4.1 sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ /
BhāgPur, 3, 18, 5.2 baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ //
BhāgPur, 3, 20, 3.2 sarvātmanā śritaḥ kṛṣṇaṃ tatparāṃś cāpy anuvrataḥ //
BhāgPur, 3, 20, 11.2 āhosvit saṃhatāḥ sarva idaṃ sma samakalpayan //
BhāgPur, 3, 20, 16.2 sarvajīvanikāyauko yatra svayam abhūt svarāṭ //
BhāgPur, 3, 20, 31.2 upalabhyāsurā dharma sarve saṃmumuhuḥ striyam //
BhāgPur, 3, 21, 40.2 sarvartuphalapuṣpāḍhyaṃ vanarājiśriyānvitam //
BhāgPur, 3, 21, 54.1 tadaiva setavaḥ sarve varṇāśramanibandhanāḥ /
BhāgPur, 3, 22, 5.1 tava saṃdarśanād eva chinnā me sarvasaṃśayāḥ /
BhāgPur, 3, 22, 11.2 sarvātmanānurūpāṃ te gṛhamedhiṣu karmasu //
BhāgPur, 3, 22, 29.1 barhiṣmatī nāma purī sarvasampatsamanvitā /
BhāgPur, 3, 22, 38.2 nṛṇāṃ varṇāśramāṇāṃ ca sarvabhūtahitaḥ sadā //
BhāgPur, 3, 23, 13.1 sarvakāmadughaṃ divyaṃ sarvaratnasamanvitam /
BhāgPur, 3, 23, 13.1 sarvakāmadughaṃ divyaṃ sarvaratnasamanvitam /
BhāgPur, 3, 23, 13.2 sarvarddhyupacayodarkaṃ maṇistambhair upaskṛtam //
BhāgPur, 3, 23, 14.1 divyopakaraṇopetaṃ sarvakālasukhāvaham /
BhāgPur, 3, 23, 22.2 sarvabhūtāśayābhijñaḥ prāvocat kardamaḥ svayam //
BhāgPur, 3, 23, 26.2 sarvāḥ kiśoravayaso dadarśotpalagandhayaḥ //
BhāgPur, 3, 23, 29.2 annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam //
BhāgPur, 3, 23, 31.1 snātaṃ kṛtaśiraḥsnānaṃ sarvābharaṇabhūṣitam /
BhāgPur, 3, 23, 47.2 nodhā vidhāya rūpaṃ svaṃ sarvasaṃkalpavid vibhuḥ //
BhāgPur, 3, 23, 48.2 sarvās tāś cārusarvāṅgyo lohitotpalagandhayaḥ //
BhāgPur, 3, 23, 48.2 sarvās tāś cārusarvāṅgyo lohitotpalagandhayaḥ //
BhāgPur, 3, 23, 51.2 sarvaṃ tad bhagavān mahyam upovāha pratiśrutam /
BhāgPur, 3, 24, 8.2 praseduś ca diśaḥ sarvā ambhāṃsi ca manāṃsi ca //
BhāgPur, 3, 24, 39.1 mām ātmānaṃ svayaṃjyotiḥ sarvabhūtaguhāśayam /
BhāgPur, 3, 24, 40.1 mātra ādhyātmikīṃ vidyāṃ śamanīṃ sarvakarmaṇām /
BhāgPur, 3, 24, 46.1 ātmānaṃ sarvabhūteṣu bhagavantam avasthitam /
BhāgPur, 3, 24, 46.2 apaśyat sarvabhūtāni bhagavaty api cātmani //
BhāgPur, 3, 25, 2.1 na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarvayoginām /
BhāgPur, 3, 25, 14.2 ṛṣīṇāṃ śrotukāmānāṃ yogaṃ sarvāṅganipuṇam //
BhāgPur, 3, 25, 21.1 titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarvadehinām /
BhāgPur, 3, 25, 24.1 ta ete sādhavaḥ sādhvi sarvasaṅgavivarjitāḥ /
BhāgPur, 3, 25, 41.1 visṛjya sarvān anyāṃś ca mām evaṃ viśvatomukham /
BhāgPur, 3, 25, 42.2 ātmanaḥ sarvabhūtānāṃ bhayaṃ tīvraṃ nivartate //
BhāgPur, 3, 26, 37.2 sarvendriyāṇām ātmatvaṃ vāyoḥ karmābhilakṣaṇam //
BhāgPur, 3, 26, 46.2 sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam //
BhāgPur, 3, 27, 7.1 sarvabhūtasamatvena nirvaireṇāprasaṅgataḥ /
BhāgPur, 3, 27, 11.2 sato bandhum asaccakṣuḥ sarvānusyūtam advayam //
BhāgPur, 3, 28, 17.1 apīcyadarśanaṃ śaśvat sarvalokanamaskṛtam /
BhāgPur, 3, 28, 20.1 tasmin labdhapadaṃ cittaṃ sarvāvayavasaṃsthitam /
BhāgPur, 3, 28, 42.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
BhāgPur, 3, 28, 42.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
BhāgPur, 3, 29, 11.1 madguṇaśrutimātreṇa mayi sarvaguhāśaye /
BhāgPur, 3, 29, 21.1 ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā /
BhāgPur, 3, 29, 22.1 yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram /
BhāgPur, 3, 29, 25.2 yāvan na veda svahṛdi sarvabhūteṣv avasthitam //
BhāgPur, 3, 29, 27.1 atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam /
BhāgPur, 3, 30, 7.1 saṃdahyamānasarvāṅga eṣām udvahanādhinā /
BhāgPur, 3, 31, 6.1 kṛmibhiḥ kṣatasarvāṅgaḥ saukumāryāt pratikṣaṇam /
BhāgPur, 3, 31, 7.2 mātṛbhuktair upaspṛṣṭaḥ sarvāṅgotthitavedanaḥ //
BhāgPur, 3, 32, 11.1 atha taṃ sarvabhūtānāṃ hṛtpadmeṣu kṛtālayam /
BhāgPur, 3, 32, 22.1 tasmāt tvaṃ sarvabhāvena bhajasva parameṣṭhinam /
BhāgPur, 4, 1, 26.2 ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ //
BhāgPur, 4, 1, 52.1 mūrtiḥ sarvaguṇotpattir naranārāyaṇāv ṛṣī /
BhāgPur, 4, 1, 54.2 devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ //
BhāgPur, 4, 2, 4.3 tathāmaragaṇāḥ sarve sānugā munayo 'gnayaḥ //
BhāgPur, 4, 2, 26.1 sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ /
BhāgPur, 4, 2, 35.2 virajenātmanā sarve svaṃ svaṃ dhāma yayus tataḥ //
BhāgPur, 4, 3, 2.2 prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat //
BhāgPur, 4, 3, 4.1 tasmin brahmarṣayaḥ sarve devarṣipitṛdevatāḥ /
BhāgPur, 4, 4, 34.1 tair alātāyudhaiḥ sarve pramathāḥ sahaguhyakāḥ /
BhāgPur, 4, 5, 18.1 sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ /
BhāgPur, 4, 6, 1.2 atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ /
BhāgPur, 4, 6, 2.1 saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ /
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 7, 4.2 devāḥ prakṛtasarvāṅgā ye ma uccheṣaṇaṃ daduḥ //
BhāgPur, 4, 7, 6.2 tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam /
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 7, 22.1 tam upāgatam ālakṣya sarve suragaṇādayaḥ /
BhāgPur, 4, 7, 49.1 bhagavān svena bhāgena sarvātmā sarvabhāgabhuk /
BhāgPur, 4, 7, 49.1 bhagavān svena bhāgena sarvātmā sarvabhāgabhuk /
BhāgPur, 4, 7, 54.2 sarvabhūtātmanāṃ brahman sa śāntim adhigacchati //
BhāgPur, 4, 9, 4.1 sa taṃ vivakṣantam atadvidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ /
BhāgPur, 4, 9, 25.1 tato gantāsi matsthānaṃ sarvalokanamaskṛtam /
BhāgPur, 4, 10, 8.2 ekaikaṃ yugapat sarvānahanbāṇaistribhistribhiḥ //
BhāgPur, 4, 10, 9.1 te vai lalāṭalagnaistairiṣubhiḥ sarva eva hi /
BhāgPur, 4, 12, 5.2 sarvabhūtātmabhāvena sarvabhūtātmavigraham //
BhāgPur, 4, 12, 5.2 sarvabhūtātmabhāvena sarvabhūtātmavigraham //
BhāgPur, 4, 12, 11.1 sarvātmanyacyute 'sarve tīvraughāṃ bhaktimudvahan /
BhāgPur, 4, 12, 37.1 śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ /
BhāgPur, 4, 12, 44.2 etatte 'bhihitaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
BhāgPur, 4, 13, 44.2 yato virodhaḥ sarveṣāṃ yata ādhiranantakaḥ //
BhāgPur, 4, 14, 21.1 taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam /
BhāgPur, 4, 14, 27.2 dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ //
BhāgPur, 4, 15, 8.2 tatra sarva upājagmurdevarṣipitṝṇāṃ gaṇāḥ //
BhāgPur, 4, 15, 12.2 dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam //
BhāgPur, 4, 16, 6.2 samaḥ sarveṣu bhūteṣu pratapansūryavadvibhuḥ //
BhāgPur, 4, 16, 16.2 śaraṇyaḥ sarvabhūtānāṃ mānado dīnavatsalaḥ //
BhāgPur, 4, 18, 26.1 sarve svamukhyavatsena sve sve pātre pṛthak payaḥ /
BhāgPur, 4, 18, 26.2 sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 18, 28.1 tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ /
BhāgPur, 4, 19, 3.2 anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ //
BhāgPur, 4, 19, 3.2 anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ //
BhāgPur, 4, 19, 7.1 yatra dharmadughā bhūmiḥ sarvakāmadughā satī /
BhāgPur, 4, 19, 8.1 ūhuḥ sarvarasānnadyaḥ kṣīradadhyannagorasān /
BhāgPur, 4, 19, 9.2 upāyanamupājahruḥ sarve lokāḥ sapālakāḥ //
BhāgPur, 4, 19, 42.1 tvayāhūtā mahābāho sarva eva samāgatāḥ /
BhāgPur, 4, 20, 36.2 sabhājitā yayuḥ sarve vaikuṇṭhānugatāstataḥ //
BhāgPur, 4, 21, 14.1 tasminarhatsu sarveṣu svarciteṣu yathārhataḥ /
BhāgPur, 4, 21, 20.2 sarveṣāmupakārārthaṃ tadā anuvadanniva //
BhāgPur, 4, 21, 39.2 tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām //
BhāgPur, 4, 21, 43.2 yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti //
BhāgPur, 4, 21, 48.2 yasyedṛśyacyute bhaktiḥ sarvalokaikabhartari //
BhāgPur, 4, 22, 9.2 yathā sarvadṛśaṃ sarva ātmānaṃ ye 'sya hetavaḥ //
BhāgPur, 4, 22, 9.2 yathā sarvadṛśaṃ sarva ātmānaṃ ye 'sya hetavaḥ //
BhāgPur, 4, 22, 18.2 sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā /
BhāgPur, 4, 22, 19.2 yatsambhāṣaṇasampraśnaḥ sarveṣāṃ vitanoti śam //
BhāgPur, 4, 22, 33.1 arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām /
BhāgPur, 4, 22, 43.2 sādhūcchiṣṭaṃ hi me sarvamātmanā saha kiṃ dade //
BhāgPur, 4, 22, 44.2 rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam //
BhāgPur, 4, 22, 45.2 sarvalokādhipatyaṃ ca vedaśāstravidarhati //
BhāgPur, 4, 22, 54.2 sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān //
BhāgPur, 4, 22, 60.1 mātariśveva sarvātmā balena mahasaujasā /
BhāgPur, 4, 23, 18.1 taṃ sarvaguṇavinyāsaṃ jīve māyāmaye nyadhāt /
BhāgPur, 4, 23, 25.3 sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva //
BhāgPur, 4, 24, 11.2 yāṃ vīkṣya cārusarvāṅgīṃ kiśorīṃ suṣṭhvalaṃkṛtām /
BhāgPur, 4, 24, 13.2 tulyanāmavratāḥ sarve dharmasnātāḥ pracetasaḥ //
BhāgPur, 4, 24, 33.3 bhavatārādhasā rāddhaṃ sarvasmā ātmane namaḥ //
BhāgPur, 4, 24, 38.2 tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane //
BhāgPur, 4, 24, 39.1 sarvasattvātmadehāya viśeṣāya sthavīyase /
BhāgPur, 4, 24, 44.2 rūpaṃ priyatamaṃ svānāṃ sarvendriyaguṇāñjanam //
BhāgPur, 4, 24, 45.1 snigdhaprāvṛḍghanaśyāmaṃ sarvasaundaryasaṅgraham /
BhāgPur, 4, 24, 54.1 bhavānbhaktimatā labhyo durlabhaḥ sarvadehinām /
BhāgPur, 4, 24, 70.1 tamevātmānamātmasthaṃ sarvabhūteṣvavasthitam /
BhāgPur, 4, 24, 71.2 samāhitadhiyaḥ sarva etadabhyasatādṛtāḥ //
BhāgPur, 4, 24, 73.1 te vayaṃ noditāḥ sarve prajāsarge prajeśvarāḥ /
BhāgPur, 4, 24, 75.1 śreyasāmiha sarveṣāṃ jñānaṃ niḥśreyasaṃ param /
BhāgPur, 4, 25, 2.1 rudragītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ /
BhāgPur, 4, 25, 12.1 na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ /
BhāgPur, 4, 25, 62.1 vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ /
BhāgPur, 4, 26, 12.2 sādhvalaṃkṛtasarvāṅgo mahiṣyāmādadhe manaḥ //
BhāgPur, 4, 27, 14.2 parivṛttyā vilumpanti sarvakāmavinirmitām //
BhāgPur, 8, 6, 2.1 tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ /
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
BhāgPur, 8, 6, 7.3 sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ //
BhāgPur, 8, 6, 7.3 sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ //
BhāgPur, 8, 6, 13.2 dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ //
BhāgPur, 8, 6, 16.3 jagāda jīmūtagabhīrayā girā baddhāñjalīn saṃvṛtasarvakārakān //
BhāgPur, 8, 6, 18.3 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ //
BhāgPur, 8, 6, 22.1 kṣiptvā kṣīrodadhau sarvā vīruttṛṇalatauṣadhīḥ /
BhāgPur, 8, 6, 24.2 na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā //
BhāgPur, 8, 6, 30.2 abhyabhāṣata tat sarvaṃ śikṣitaṃ puruṣottamāt //
BhāgPur, 8, 7, 22.1 tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ /
BhāgPur, 8, 7, 28.1 kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste /
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
BhāgPur, 8, 7, 40.1 puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ /
BhāgPur, 8, 8, 10.1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
BhāgPur, 8, 8, 24.2 vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam //
BhāgPur, 8, 8, 28.1 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum /
BhāgPur, 8, 8, 33.2 śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ //
BhāgPur, 8, 8, 36.2 tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam //
BhāgPur, 8, 8, 37.1 lipsantaḥ sarvavastūni kalasaṃ tarasāharan /
BhāgPur, 8, 8, 42.1 etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ /
BhāgPur, 8, 8, 43.1 prekṣaṇīyotpalaśyāmaṃ sarvāvayavasundaram /
BhāgPur, 10, 1, 12.1 etadanyacca sarvaṃ me mune kṛṣṇaviceṣṭitam /
BhāgPur, 10, 1, 28.1 rājadhānī tataḥ sābhūtsarvayādavabhūbhujām /
BhāgPur, 10, 1, 56.1 atha kāla upāvṛtte devakī sarvadevatā /
BhāgPur, 10, 1, 63.1 sarve vai devatāprāyā ubhayorapi bhārata /
BhāgPur, 10, 1, 67.1 mātaraṃ pitaraṃ bhrātṝnsarvāṃśca suhṛdastathā /
BhāgPur, 10, 2, 10.1 arciṣyanti manuṣyāstvāṃ sarvakāmavareśvarīm /
BhāgPur, 10, 2, 10.2 dhūpopahārabalibhiḥ sarvakāmavarapradām //
BhāgPur, 10, 2, 18.2 dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ //
BhāgPur, 10, 2, 19.1 sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje /
BhāgPur, 10, 3, 1.2 atha sarvaguṇopetaḥ kālaḥ paramaśobhanaḥ /
BhāgPur, 10, 3, 8.2 devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ /
BhāgPur, 10, 3, 13.3 kevalānubhavānandasvarūpaḥ sarvabuddhidṛk //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 27.1 martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṃ nādhyagacchat /
BhāgPur, 10, 3, 48.1 tayā hṛtapratyayasarvavṛttiṣu dvāḥstheṣu paureṣvapi śāyiteṣvatha /
BhāgPur, 10, 3, 48.2 dvāraśca sarvāḥ pihitā duratyayā bṛhatkapāṭāyasakīlaśṛṅkhalaiḥ //
BhāgPur, 10, 4, 1.2 bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ /
BhāgPur, 10, 4, 21.2 mānuśoca yataḥ sarvaḥ svakṛtaṃ vindate 'vaśaḥ //
BhāgPur, 10, 4, 29.2 tebhya ācaṣṭa tatsarvaṃ yaduktaṃ yoganidrayā //
BhāgPur, 10, 4, 40.1 tasmātsarvātmanā rājanbrāhmaṇānbrahmavādinaḥ /
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 10, 4, 42.2 tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ /
BhāgPur, 10, 4, 46.2 hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ //
BhāgPur, 10, 5, 18.1 tata ārabhya nandasya vrajaḥ sarvasamṛddhimān /
BhāgPur, 11, 1, 9.2 katham ekātmanāṃ bheda etat sarvaṃ vadasva me //
BhāgPur, 11, 1, 19.2 rājña āvedayāṃcakruḥ sarvayādavasaṃnidhau //
BhāgPur, 11, 1, 24.1 bhagavān jñātasarvārtha īśvaro 'pi tadanyathā /
BhāgPur, 11, 2, 4.2 bhagavan bhavato yātrā svastaye sarvadehinām /
BhāgPur, 11, 2, 25.2 yajamāno 'gnayo viprāḥ sarva evopatasthire //
BhāgPur, 11, 2, 45.2 sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ /
BhāgPur, 11, 2, 52.2 sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ //
BhāgPur, 11, 5, 10.1 sarveṣu śaśvat tanubhṛtsv avasthitaṃ yathā kham ātmānam abhīṣṭam īśvaram /
BhāgPur, 11, 5, 25.1 taṃ tadā manujā devaṃ sarvadevamayaṃ harim /
BhāgPur, 11, 5, 26.1 viṣṇur yajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ /
BhāgPur, 11, 5, 30.2 viśveśvarāya viśvāya sarvabhūtātmane namaḥ //
BhāgPur, 11, 5, 36.2 yatra saṃkīrtanenaiva sarvasvārtho 'bhilabhyate //
BhāgPur, 11, 5, 41.2 sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam //
BhāgPur, 11, 5, 42.2 vikarma yac cotpatitaṃ kathaṃcid dhunoti sarvaṃ hṛdi saṃniviṣṭaḥ //
BhāgPur, 11, 5, 44.1 tato 'ntardadhire siddhāḥ sarvalokasya paśyataḥ /
BhāgPur, 11, 5, 49.1 māpatyabuddhim akṛthāḥ kṛṣṇe sarvātmanīśvare /
BhāgPur, 11, 6, 4.1 dvārakām upasaṃjagmuḥ sarve kṛṣṇadidṛkṣavaḥ /
BhāgPur, 11, 7, 6.1 tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu /
BhāgPur, 11, 7, 12.1 sarvabhūtasuhṛc chānto jñānavijñānaniścayaḥ /
BhāgPur, 11, 7, 17.2 sarve vimohitadhiyas tava māyayeme brahmādayas tanubhṛto bahirarthabhāvāḥ //
BhāgPur, 11, 7, 21.2 āvistarāṃ prapaśyanti sarvaśaktyupabṛṃhitam //
BhāgPur, 11, 7, 38.1 śaśvat parārthasarvehaḥ parārthaikāntasambhavaḥ /
BhāgPur, 11, 7, 45.2 sarvabhakṣyo 'pi yuktātmā nādatte malam agnivat //
BhāgPur, 11, 8, 21.2 na jayed rasanaṃ yāvaj jitaṃ sarvaṃ jite rase //
BhāgPur, 11, 9, 33.2 sarvasaṅgavinirmuktaḥ samacitto babhūva ha //
BhāgPur, 11, 10, 2.2 guṇeṣu tattvadhyānena sarvārambhaviparyayam //
BhāgPur, 11, 10, 7.2 udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ //
BhāgPur, 11, 10, 15.1 manyase sarvabhāvānāṃ saṃsthā hy autpattikī yathā /
BhāgPur, 11, 10, 16.1 evam apy aṅga sarveṣāṃ dehināṃ dehayogataḥ /
BhāgPur, 11, 11, 21.2 mayi sarvāṇi karmāṇi nirapekṣaḥ samācara //
BhāgPur, 11, 11, 28.2 kṛpālur akṛtadrohas titikṣuḥ sarvadehinām /
BhāgPur, 11, 11, 28.3 satyasāro 'navadyātmā samaḥ sarvopakārakaḥ //
BhāgPur, 11, 11, 31.2 dharmān saṃtyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ //
BhāgPur, 11, 11, 34.2 sarvalābhopaharaṇaṃ dāsyenātmanivedanam //
BhāgPur, 11, 11, 36.1 yātrā balividhānaṃ ca sarvavārṣikaparvasu /
BhāgPur, 11, 11, 41.2 bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me //
BhāgPur, 11, 11, 44.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
BhāgPur, 11, 12, 2.2 yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām //
BhāgPur, 11, 12, 15.1 mām ekam eva śaraṇam ātmānaṃ sarvadehinām /
BhāgPur, 11, 12, 15.2 yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ //
BhāgPur, 11, 13, 40.1 māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam /
BhāgPur, 11, 14, 7.2 yathāprakṛti sarveṣāṃ citrā vācaḥ sravanti hi //
BhāgPur, 11, 14, 13.2 mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ //
BhāgPur, 11, 14, 41.2 sarvāṅgasundaraṃ hṛdyaṃ prasādasumukhekṣaṇam //
BhāgPur, 11, 14, 42.1 sukumāram abhidhyāyet sarvāṅgeṣu mano dadhat /
BhāgPur, 11, 14, 43.1 tat sarvavyāpakaṃ cittam ākṛṣyaikatra dhārayet /
BhāgPur, 11, 14, 45.2 vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam //
BhāgPur, 11, 15, 13.2 sarvendriyāṇām ātmatvaṃ prāptiṃ prāpnoti manmanāḥ //
BhāgPur, 11, 15, 34.2 yogenāpnoti tāḥ sarvā nānyair yogagatiṃ vrajet //
BhāgPur, 11, 15, 35.1 sarvāsām api siddhīnāṃ hetuḥ patir ahaṃ prabhuḥ /
BhāgPur, 11, 15, 36.1 aham ātmāntaro bāhyo 'nāvṛtaḥ sarvadehinām /
BhāgPur, 11, 16, 1.3 sarveṣām api bhāvānāṃ trāṇasthityapyayodbhavaḥ //
BhāgPur, 11, 16, 9.2 ahaṃ sarvāṇi bhūtāni teṣāṃ sthityudbhavāpyayaḥ //
BhāgPur, 11, 16, 13.1 indro 'haṃ sarvadevānāṃ vasūnām asmi havyavāṭ /
BhāgPur, 11, 16, 36.2 āsvādaśrutyavaghrāṇam ahaṃ sarvendriyendriyam //
BhāgPur, 11, 16, 38.2 sarvātmanāpi sarveṇa na bhāvo vidyate kvacit //
BhāgPur, 11, 16, 38.2 sarvātmanāpi sarveṇa na bhāvo vidyate kvacit //
BhāgPur, 11, 16, 41.1 etās te kīrtitāḥ sarvāḥ saṃkṣepeṇa vibhūtayaḥ /
BhāgPur, 11, 17, 1.3 varṇāśramācāravatāṃ sarveṣāṃ dvipadām api //
BhāgPur, 11, 17, 7.1 tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 27.2 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
BhāgPur, 11, 17, 32.1 agnau gurāv ātmani ca sarvabhūteṣu māṃ param /
BhāgPur, 11, 17, 35.1 sarvāśramaprayukto 'yaṃ niyamaḥ kulanandana /
BhāgPur, 11, 17, 35.2 madbhāvaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ //
BhāgPur, 11, 17, 40.1 ijyādhyayanadānāni sarveṣāṃ ca dvijanmanām /
BhāgPur, 11, 17, 45.1 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ /
BhāgPur, 11, 18, 6.1 svayaṃ saṃcinuyāt sarvam ātmano vṛttikāraṇam /
BhāgPur, 11, 18, 13.1 iṣṭvā yathopadeśaṃ māṃ dattvā sarvasvam ṛtvije /
BhāgPur, 11, 18, 27.2 sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret //
BhāgPur, 11, 18, 43.2 gṛhasthasyāpy ṛtau gantuḥ sarveṣāṃ madupāsanam //
BhāgPur, 11, 18, 44.2 sarvabhūteṣu madbhāvo madbhaktiṃ vindate dṛḍhām //
BhāgPur, 11, 18, 45.1 bhaktyoddhavānapāyinyā sarvalokamaheśvaram /
BhāgPur, 11, 18, 45.2 sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ //
BhāgPur, 11, 19, 6.2 sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo 'gaman //
BhāgPur, 11, 19, 11.3 ajātaśatruḥ papraccha sarveṣāṃ no 'nuśṛṇvatām //
BhāgPur, 11, 19, 21.1 ādaraḥ paricaryāyāṃ sarvāṅgair abhivandanam /
BhāgPur, 11, 19, 21.2 madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ //
BhāgPur, 11, 19, 22.2 mayy arpaṇaṃ ca manasaḥ sarvakāmavivarjanam //
BhāgPur, 11, 19, 45.1 eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ /
BhāgPur, 11, 20, 22.1 sāṃkhyena sarvabhāvānāṃ pratilomānulomataḥ /
BhāgPur, 11, 20, 27.1 jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu /
BhāgPur, 11, 20, 29.2 kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite //
BhāgPur, 11, 20, 30.1 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
BhāgPur, 11, 20, 33.1 sarvaṃ madbhaktiyogena madbhakto labhate 'ñjasā /
BhāgPur, 11, 21, 43.2 etāvān sarvavedārthaḥ śabda āsthāya māṃ bhidām /
Bhāratamañjarī
BhāMañj, 1, 40.2 guruṇā jñānasarvasve saṃtoṣād bhājanīkṛtaḥ //
BhāMañj, 1, 82.1 sarvabhakṣatvamāsādya vahniḥ śāpānmahāmuneḥ /
BhāMañj, 1, 97.2 astīkaṃ sarvanāgānāṃ mātṛśāpanivartanam //
BhāMañj, 1, 114.2 stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam //
BhāMañj, 1, 134.2 śākhāṃ tyaktvā yayuḥ sarve vālakhilyāstapojuṣaḥ //
BhāMañj, 1, 136.2 indraḥ sarvavihaṅgānāṃ vāhanaṃ varado hareḥ //
BhāMañj, 1, 149.1 tacchrutvetyāha bhagavānsarvameva bhaviṣyati /
BhāMañj, 1, 160.1 kecidāhuḥ kratau tasminvayaṃ sarve sasaṃhatāḥ /
BhāMañj, 1, 170.1 pitaraṃ sarvasaraghāviṣavisphoṭadūṣitam /
BhāMañj, 1, 176.1 tasya vyavasitaṃ sarvaṃ śrutvovāca bhujaṃgamaḥ /
BhāMañj, 1, 187.2 cakāra sarvanāgānāṃ viviśya brāhmaṇaiḥ saha //
BhāMañj, 1, 197.2 nivṛtte sarvanāgānāṃ śeṣāṇāmutsavo 'bhavat //
BhāMañj, 1, 213.2 yo jāta eva sarvāṅgavedavit prayayau vanam //
BhāMañj, 1, 222.2 droṇo 'bhavanmahāprājño guruḥ sarvadhanuṣmatām /
BhāMañj, 1, 224.1 sarvakṣitīśakṣayakṛt kaleraṃśaḥ suyodhanaḥ /
BhāMañj, 1, 273.2 bhāryā sarvāsvavasthāsu viśrāntijananaṃ nṛṇām //
BhāMañj, 1, 344.2 gatvā piturgṛhaṃ sarvaṃ devayānī nyavedayat //
BhāMañj, 1, 348.2 śarīrabhāravāho hi jarī sarvāpadāṃ padam //
BhāMañj, 1, 356.2 sarvabhūtāvamānena kṣīṇaṃ tatte tapo nṛpa //
BhāMañj, 1, 363.1 saṃsāratattvaṃ pṛṣṭo 'tha dauhitreṇa sa sarvavit /
BhāMañj, 1, 371.1 yayātiriti dauhitraiḥ pṛṣṭaḥ sarvaṃ nigadya tat /
BhāMañj, 1, 390.2 vailakṣyamagamansarve surāḥ kṣaṇamavāṅmukhāḥ //
BhāMañj, 1, 397.1 tacchrutvā jāhnavī prāha sarvametatkaromyaham /
BhāMañj, 1, 399.1 sarveṣāmaṣṭamāṃśena balavīryaguṇaujasām /
BhāMañj, 1, 419.1 sarvakāmapradāṃ tatra homadhenuṃ mahāmuneḥ /
BhāMañj, 1, 440.1 jāte kulocite putre tvayi sarvaguṇādhike /
BhāMañj, 1, 514.2 babhūva sarvaśastrāstravidyāvikramaśālinaḥ //
BhāMañj, 1, 540.1 anāvṛtāḥ svavarṇeṣu sarvasādhāraṇāḥ purā /
BhāMañj, 1, 540.2 nāryo babhūvurnirvairo yataḥ sarvo 'bhavajjanaḥ //
BhāMañj, 1, 551.2 jayaśrīriva sāmrājyaṃ pūjyaṃ sarvamahībhṛtām //
BhāMañj, 1, 605.2 yasya sarvamahīpālakṣayaḥ prādurabhūtphalam //
BhāMañj, 1, 617.2 bhārgavo dattasarvasvaḥ prāptaṃ droṇamabhāṣata //
BhāMañj, 1, 619.2 dadau sarvaṃ dhanurvedaṃ vidyāstragrāmagumphitam //
BhāMañj, 1, 628.2 cakre sarvakumārāṇāṃ guruṃ devavrato 'tha tam //
BhāMañj, 1, 634.1 tataḥ kadācidekānte droṇaṃ sarvadhanuṣmatām /
BhāMañj, 1, 650.1 prāptavidyeṣu sarveṣu rājarājanyasūnuṣu /
BhāMañj, 1, 651.1 kṛpabhīṣmamukhaiḥ sārdhaṃ sarvairantaḥpuraistathā /
BhāMañj, 1, 688.2 pragalbhāḥ kila sarve hi paradoṣānudarśane //
BhāMañj, 1, 700.1 sarve praṇāmamityuktvā virarāma śanairguruḥ /
BhāMañj, 1, 717.2 tātaivametadarthena sarvaḥ paravaśo janaḥ //
BhāMañj, 1, 740.1 alaṃkṛtāstataḥ sarve viviśurvāraṇāvatam /
BhāMañj, 1, 751.1 kiṃ na dagdhā vayaṃ sarve dagdhapāṇḍavadarśinaḥ /
BhāMañj, 1, 783.1 sarvabhūtāntarasthena mameyaṃ cāruhāsinī /
BhāMañj, 1, 811.2 tato 'rdhaṃ bhīmasenāya sarvebhyo 'rdhaṃ dadau ca sā //
BhāMañj, 1, 872.2 droṇaḥ sarvāsu vibudhaṃ taṃ cakre mānināṃ varaḥ //
BhāMañj, 1, 880.2 uvāca sarvaṃ sarvajñaḥ purābhūnmunikanyakā //
BhāMañj, 1, 880.2 uvāca sarvaṃ sarvajñaḥ purābhūnmunikanyakā //
BhāMañj, 1, 907.2 yathecchaṃ dṛśyate sarvamanayā nanu dattayā //
BhāMañj, 1, 923.1 dadarśa kāntisarvasvakośaṃ kusumadhanvanaḥ /
BhāMañj, 1, 934.2 tvaṃ ca sarvaguṇodārastriṣu lokeṣu gīyase //
BhāMañj, 1, 951.1 yaḥ śakto 'pi jagatsarvaṃ nirdagdhuṃ krodhavahninā /
BhāMañj, 1, 995.2 uvāca sarvabhūteṣu kāruṇyasnigdhalocanaḥ //
BhāMañj, 1, 1003.1 abhyāse kṣatriyāḥ sarve prasādya brāhmaṇaṃ bhayāt /
BhāMañj, 1, 1004.2 sarvalokavināśāya matiṃ cakre mahātapāḥ //
BhāMañj, 1, 1021.2 viviśuḥ pārthivāḥ sarve vyāvalgimaṇikuṇḍalāḥ //
BhāMañj, 1, 1055.2 dordarpātkalayanto 'ntarvarākaṃ sarvarājakam //
BhāMañj, 1, 1056.2 ahaṃpūrvikayā sarve sasṛpurdhanuṣo 'ntikam //
BhāMañj, 1, 1064.2 ekasyāpi nikāreṇa sarvaḥ sārtho vinaśyati //
BhāMañj, 1, 1066.1 iti bruvatsu sarveṣu dhanurākṛṣya pāṇḍavaḥ /
BhāMañj, 1, 1078.1 ityuktvā pārṣataṃ sarve bhāsvatkanakakaṅkakāḥ /
BhāMañj, 1, 1094.2 sarveṣāmeva naḥ kṛṣṇetyūcurvihitasaṃvidaḥ //
BhāMañj, 1, 1114.1 putryāstava vayaṃ sarve grahīṣyāmaḥ karaṃ nṛpa /
BhāMañj, 1, 1144.1 etatsarvaṃ yathā vṛttaṃ paśya divyena cakṣuṣā /
BhāMañj, 1, 1147.2 pūjitāḥ sarvapāñcālairbhūriratnāmbarapradaiḥ //
BhāMañj, 1, 1161.1 śrūyate draupadī teṣāṃ sarveṣāṃ mahiṣī matā /
BhāMañj, 1, 1182.1 mantrī tasya mahākarṇiḥ sarvamāvṛtya maṇḍalam /
BhāMañj, 1, 1184.2 kuravaḥ karṇa darpāndhāḥ sarvajño 'tra tvameva ca //
BhāMañj, 1, 1188.2 ko hi sarvasvamādāya vītaśaṅkaḥ sukhaṃ vaset //
BhāMañj, 1, 1194.2 yathoktaṃ dhṛtarāṣṭreṇa hṛṣṭaḥ sarvaṃ nivedya saḥ /
BhāMañj, 1, 1208.1 na bhayaṃ sarvabhūtebhyo mithobhedaṃ vinābhavat /
BhāMañj, 1, 1210.1 ādāya sarvaratnebhyastilaṃ tilamaninditam /
BhāMañj, 1, 1245.1 jāne sarvamahaṃ nātha yuṣmatsamayasatkathām /
BhāMañj, 1, 1276.2 vṛṣṇayaḥ saha kāntābhiryayuḥ sarve svalaṃkṛtāḥ //
BhāMañj, 1, 1288.1 hṛtāṃ tāmatha vijñāya saṃhatāḥ sarvavṛṣṇayaḥ /
BhāMañj, 1, 1310.1 sa pituḥ sarvavidyāsu mātulasya ca saṃgamāt /
BhāMañj, 1, 1353.1 vikośakiṃśukāśokatulāṃ sarve yayurdrumāḥ /
BhāMañj, 1, 1364.1 niruddhagatayaḥ petuḥ sarve vahnau vanecarāḥ /
BhāMañj, 1, 1373.2 ayodhayatsurānsarvānsāyakaiḥ pūrayannabhaḥ //
BhāMañj, 5, 94.1 sa pṛṣṭvānāmayaṃ sarvānkramāvāptavacaḥkramaḥ /
BhāMañj, 5, 101.2 diṣṭyā sarve kṛtāntasya vismṛtāḥ pṛthivībhujaḥ //
BhāMañj, 5, 125.2 tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā //
BhāMañj, 5, 126.1 sarvakṣayaphale yuddhe vibhūtyai mā kṛthā matim /
BhāMañj, 5, 151.1 mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ /
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
BhāMañj, 5, 201.1 mantriṇaḥ sūtaputrasya sarveṣāṃ ca mahībhujām /
BhāMañj, 5, 256.2 icchāmātramidaṃ yasya jagatsarvaṃ carācaram //
BhāMañj, 5, 276.1 svayaṃ vrajāmyahaṃ tatra śreyase sarvabhūbhujām /
BhāMañj, 5, 384.2 bhānti meruprabhāḥ sarve narāḥ śrīvatsalāñchanāḥ //
BhāMañj, 5, 385.2 dhārayanti diśaḥ sarvāścatasraḥ kāmadhenavaḥ //
BhāMañj, 5, 432.1 dhanena labhyate sarvaṃ tacca śakradhanādhipau /
BhāMañj, 5, 453.2 sarvabhūtāvamānena kṣīṇapuṇyo 'pataddivaḥ //
BhāMañj, 5, 466.1 sarvadevamaye tasya śarīre bhāsvaratviṣaḥ /
BhāMañj, 5, 467.2 darśayitvā munīnsarvānsamāmantrya viniryayau //
BhāMañj, 5, 485.2 bhagavansarvamevāhaṃ jāne saṃbhavamātmanaḥ //
BhāMañj, 5, 509.2 sarvāvasthāsu yasyāhaṃ bandhuḥ svāmī guruḥ suhṛt //
BhāMañj, 5, 534.2 uvāca bhūmipānsarvānanujāṃśca hareḥ puraḥ //
BhāMañj, 5, 537.1 yudhi dhairyanidhirvaktuṃ dhaureyaḥ sarvadhanvinām /
BhāMañj, 5, 552.1 iṣṭebhyo dattasarvasvaḥ kuruṣva priyasaṃgamān /
BhāMañj, 5, 558.2 saṃgame sarvavīrāṇāṃ mahāratharathāntaram //
BhāMañj, 5, 582.2 viditaḥ sarvavīrāṇāṃ yādṛśaḥ phalguno rathaḥ //
BhāMañj, 5, 587.2 śaibyaśca kāśirājaśca matāḥ sarve rathottamāḥ //
BhāMañj, 5, 591.1 etānsarvānahaṃ yotsye guptāngāṇḍīvadhanvanā /
BhāMañj, 5, 621.1 aśūrāste purā sarve nihatāḥ kṣatriyāstvayā /
BhāMañj, 5, 627.1 kṛṣṭacāpaṃ praṇamyāhaṃ taṃ guruṃ sarvadhanvinām /
BhāMañj, 5, 630.2 apūjayansurāḥ sarve vikramaṃ puṣpavarṣiṇaḥ //
BhāMañj, 5, 643.2 striyaṃ duḥkhārditā pitre dūtyā sarvaṃ nyavedayat //
BhāMañj, 5, 658.2 sarvāstraśastrakuśalo yakṣatulyaparākramaḥ //
BhāMañj, 6, 30.1 tasminkṣattrakṣayakṣetre sarvakṣattrasamāgame /
BhāMañj, 6, 32.2 sarvasenāśrayaḥ śrīmānvijayo 'cyutasārathiḥ //
BhāMañj, 6, 46.1 sarvavedeṣu viduṣāmetadeva prayojanam /
BhāMañj, 6, 58.1 smaranti manasā sarvaṃ ruddhakarmendriyā api /
BhāMañj, 6, 64.1 yudhyasva sarvakarmāṇi mayi saṃnyasya nirvṛtaḥ /
BhāMañj, 6, 65.1 prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru /
BhāMañj, 6, 102.2 aṣṭamūrtirahaṃ sarvaṃ jīvabhūtaścarācare //
BhāMañj, 6, 103.2 sarve matprāṇitā bhāvā mayi sarvaṃ pratiṣṭhitam //
BhāMañj, 6, 103.2 sarve matprāṇitā bhāvā mayi sarvaṃ pratiṣṭhitam //
BhāMañj, 6, 106.2 vāsudevaḥ sarvamiti yajante māṃ mumukṣavaḥ //
BhāMañj, 6, 117.1 sarvakartari bhūtāni mayi santi na teṣvaham /
BhāMañj, 6, 119.1 sarvaṃ sarvagataṃ yajñaṃ vedyaṃ bījaṃ bhavābhavam /
BhāMañj, 6, 119.1 sarvaṃ sarvagataṃ yajñaṃ vedyaṃ bījaṃ bhavābhavam /
BhāMañj, 6, 119.2 vidanti māṃ sukṛtinaḥ sarvakāraṇakāraṇam //
BhāMañj, 6, 123.2 tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā //
BhāMañj, 6, 125.1 śrutvaitadavadatpārtho jāne tvāṃ sarvamacyuta /
BhāMañj, 6, 129.2 tvāṃ yena pūritaṃ sarvam anavacchinnavarṣmaṇā //
BhāMañj, 6, 132.1 ko bhavānsarvasaṃhāraraudreṇa vapuṣāmunā /
BhāMañj, 6, 137.2 anantaṃ śāśvataṃ dhāma sarvātmānaṃ punaḥ punaḥ //
BhāMañj, 6, 142.1 devā api na paśyanti mamedaṃ sarvagaṃ vapuḥ /
BhāMañj, 6, 153.1 sarvataḥ pāṇivadanaṃ sarvākāramanāmayam /
BhāMañj, 6, 155.3 bhautike 'pi sthitaḥ kāye sarvavyāpī na lipyate //
BhāMañj, 6, 156.1 sarvajñānamidaṃ bhūyaḥ śrūyatāṃ surasevitam /
BhāMañj, 6, 164.1 yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ /
BhāMañj, 6, 165.1 tadvidhaṃ guṇayuktānāṃ sarvāvasthāsu nirguṇam /
BhāMañj, 6, 165.2 paśyanti jñāninaḥ sarvajagatāṃ jīvanaṃ param //
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 6, 201.2 bhīṣmamabhyādravadvīro miṣatāṃ sarvabhūbhujām //
BhāMañj, 6, 225.2 droṇaduryodhanamukhāḥ sarve cānye mahārathāḥ //
BhāMañj, 6, 252.2 dudrāva sainyaṃ tatsarvaṃ paśyatordroṇabhīṣmayoḥ //
BhāMañj, 6, 263.2 dikṣu bhīṣmasahasrāṇi dadṛśuḥ sarvapārthivāḥ //
BhāMañj, 6, 274.1 tiṣṭhantu yāntu vā sarve sātyake pṛtanāgragāḥ /
BhāMañj, 6, 283.1 kṣapayāmi ripūnsarvānyudhi satyena te śape /
BhāMañj, 6, 286.2 māhendramastraṃ vidadhe sarvalokakṣayakṣamam //
BhāMañj, 6, 298.1 droṇaprabhṛtibhiḥ sarvairdṛṣṭvā saubhadramāvṛtam /
BhāMañj, 6, 303.2 tamabhyadhāvansaṃkruddhāḥ sarve duryodhanādayaḥ //
BhāMañj, 6, 313.2 śabdena tasthurālīya sarve saṃkucitā gajāḥ //
BhāMañj, 6, 325.2 naraśca vijayo dhīraḥ pravaraḥ sarvadhanvinām //
BhāMañj, 6, 349.2 virāṭa ādravaddroṇaṃ gariṣṭhaṃ sarvadhanvinām //
BhāMañj, 6, 370.2 kṣayāya sarvajagatāṃ devai rudra ivoditaḥ //
BhāMañj, 6, 378.2 ghoraḥ samudabhūnnādaḥ sarvaprāṇibhayaṃkaraḥ //
BhāMañj, 6, 383.2 saha sarvair nijānīkair mahāmāyam ayodhayat //
BhāMañj, 6, 425.2 sa cakre sarvasainyānām akāṇḍarajanībhramam //
BhāMañj, 6, 469.1 arjunapramukhāḥ sarve sāyakaistamapūrayan /
BhāMañj, 6, 476.2 sarvāyudheṣu chinneṣu tato gāṇḍīvadhanvanā //
BhāMañj, 6, 479.2 tasminnipatite vīre ketau sarvadhanuṣmatām //
BhāMañj, 6, 485.1 śaratalpe gataḥ sarvānkurūnbhītānasāntvayat /
BhāMañj, 6, 494.2 jāne sarvamavaśyaṃ tu bhavitavyamidaṃ prabho //
BhāMañj, 7, 7.1 tenābhiṣikto vidhivadguruḥ sarvadhanuṣmatām /
BhāMañj, 7, 10.1 praṇetā sarvavīrāṇāṃ sadṛśaḥ prājyatejasā /
BhāMañj, 7, 13.1 ākarṇapalitaḥ śyāmo dhaureyaḥ sarvadhanvinām /
BhāMañj, 7, 14.2 hate 'rjune pradāsyāmi paśyatāṃ sarvabhūbhujām //
BhāMañj, 7, 21.2 apātayatkṛpāṇena paśyatāṃ sarvadhanvinām //
BhāMañj, 7, 36.1 niśāyāṃ saṃniviṣṭeṣu śibire sarvarājasu /
BhāMañj, 7, 60.1 kālāgnitejasaṃ vīraṃ dhaureyaṃ sarvadhanvinām /
BhāMañj, 7, 64.1 nipātite satyajiti pravare sarvadhanvinām /
BhāMañj, 7, 81.1 itaścandrārkamukhyānāṃ prabhavaḥ sarvatejasām /
BhāMañj, 7, 90.2 saha sarvairmahīpālairbhagadattaṃ samabhyadhāt //
BhāMañj, 7, 109.1 tasminnipatite vīre kakude sarvabhūbhujām /
BhāMañj, 7, 126.2 ghoro babhūva saṃmardaḥ sarvalokabhayaṃkaraḥ //
BhāMañj, 7, 131.1 atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ /
BhāMañj, 7, 142.2 gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ //
BhāMañj, 7, 151.1 manyamāno raṇamukhe varākaṃ sarvarājakam /
BhāMañj, 7, 155.1 dṛṣṭvā praviṣṭaṃ taṃ sarve kuruvīrāḥ samādravan /
BhāMañj, 7, 166.2 parasainyāntarasthasya dikṣu sarvāsu bhūmipāḥ //
BhāMañj, 7, 185.1 saubhadramādravadvīraḥ saha sarvairmahārathaiḥ /
BhāMañj, 7, 191.2 vidrāvya bhinnasarvāṅgaṃ śakuniṃ kṣatajokṣitam //
BhāMañj, 7, 200.2 tadasya kriyatāṃ yatnaḥ sarvāyudhavināśane //
BhāMañj, 7, 202.1 saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ /
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 209.1 tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ /
BhāMañj, 7, 216.1 sāyakāñcitasarvāṅgaṃ vikīrṇākulakuntalam /
BhāMañj, 7, 217.2 vītaśobhamabhūtsarvaṃ jagadudyānamākulam //
BhāMañj, 7, 220.2 hato mahārathaiḥ sarvairityabhūddivi nisvanaḥ //
BhāMañj, 7, 234.1 sarvātiśayalāvaṇyaguṇavikramaśālinā /
BhāMañj, 7, 238.1 anastage tigmakare paśyatāṃ sarvabhūbhujām /
BhāMañj, 7, 246.2 gacchāmi pārthivāḥ sarve māṃ vā rakṣantu saṃhatāḥ //
BhāMañj, 7, 275.2 akāṇḍapralayārambhasarvabhūtāni menire //
BhāMañj, 7, 290.2 rathaṃ hatvāsya vidadhe pārthaḥ sarvāyudhakṣayam //
BhāMañj, 7, 331.2 idamantaramityāptānekaḥ sarvānayodhayat //
BhāMañj, 7, 348.1 tato drauṇiprabhṛtayaḥ pārthaṃ sarve mahārathāḥ /
BhāMañj, 7, 353.1 vadhyamāneṣu vīreṣu jiṣṇunā sarvarājasu /
BhāMañj, 7, 356.1 hatāśvaṃ kṛttacāpaṃ ca dṛṣṭvā sarve yudhiṣṭhiram /
BhāMañj, 7, 358.1 chinnasarvāyudho viddhaḥ śaraiḥ kuliśadāruṇaiḥ /
BhāMañj, 7, 368.2 bhayamāvirabhūdghoraṃ samare sarvabhūbhujām //
BhāMañj, 7, 370.2 uvāca sātyakiṃ matvā sa dhuryaṃ sarvadhanvinām //
BhāMañj, 7, 381.2 mohanaṃ sarvalokānāṃ skandatārakayoriva //
BhāMañj, 7, 386.2 nirgatyāvārayansarvānkṛtavarmā dhanurdhanaḥ //
BhāMañj, 7, 389.1 kupitaśchinnacāpāstraḥ kṛtvā sarvāyudhavyayam /
BhāMañj, 7, 405.1 dhṛṣṭadyumnastataḥ kruddhaḥ sarvābharaṇabhedibhiḥ /
BhāMañj, 7, 418.2 tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 452.1 avāritā viśantyeva sarve pāñcālasṛñjayāḥ /
BhāMañj, 7, 452.2 sainyadvāramito yatnādrakṣyaṃ sarvātmanā mayā //
BhāMañj, 7, 453.1 bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ /
BhāMañj, 7, 455.2 sarvaiścakāra virathau cakrarakṣau kirīṭinaḥ //
BhāMañj, 7, 485.1 sarvāyudhāni saṃrabdho virathasyopasarpataḥ /
BhāMañj, 7, 495.1 vajratulyaṃ tamāyāntaṃ dāruṇaṃ sarvabhūbhujām /
BhāMañj, 7, 505.2 garjitaṃ cakitāḥ sarve rājahaṃsā na sehire //
BhāMañj, 7, 525.1 eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ /
BhāMañj, 7, 529.1 dhikśabdaḥ sarvavīrāṇāmuttasthau sthagitāmbaraḥ /
BhāMañj, 7, 531.2 śekharaṃ sarvavīrāṇāṃ vadānyaṃ bahuyājinam //
BhāMañj, 7, 533.2 dadarśa saindhavaṃ pārtho guptaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 536.2 saha sarvairmahīpālairdhanaṃjayamayodhayat //
BhāMañj, 7, 555.1 ācāryeṇetyabhihite sarve duryodhanānugāḥ /
BhāMañj, 7, 590.1 vīraśayyāsthite bhīṣme śekhare sarvadhanvinām /
BhāMañj, 7, 593.2 satataṃ sarvavīrāṇāṃ śravaṇau badhirīkṛtau //
BhāMañj, 7, 595.1 dṛṣṭasārā vayaṃ sarve tava pāṇḍusutasya ca /
BhāMañj, 7, 601.2 viveśa pāṇḍavacamūṃ saha sarvairmahārathaiḥ //
BhāMañj, 7, 630.2 sarvākārasya lagnāgnernīlādrerupamākṣamam //
BhāMañj, 7, 649.2 sarvabhūtamahākāyo varṣansa vipulāḥ śilāḥ //
BhāMañj, 7, 671.1 niśīthe sarvavīreṣu yudhyamāneṣu rakṣasā /
BhāMañj, 7, 672.1 saṃhāre sarvayodhānāṃ tasmin atibhayaṃkare /
BhāMañj, 7, 677.2 akampata jagatsarvaṃ rākṣasendrasya māyayā //
BhāMañj, 7, 678.2 avadatsarvasaṃhārasaṃtrāsāyāsakātaraḥ //
BhāMañj, 7, 694.1 nṛpairanugataḥ sarvaiḥ praviṣṭaḥ kuruvāhinīm /
BhāMañj, 7, 700.1 muhūrte 'sminnirāloke khinnāḥ sarve mahārathāḥ /
BhāMañj, 7, 701.1 ityukte sainikāḥ sarve praśaṃsanto dhanaṃjayam /
BhāMañj, 7, 717.1 saṃghaṭṭaḥ sarvavīrāṇāṃ tumule samprahāriṇi /
BhāMañj, 7, 720.1 sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
BhāMañj, 7, 734.2 dattvā sarvābhayaṃ maunī dadarśa jyotirāntaram //
BhāMañj, 7, 737.2 śiro jahāra khaḍgena dhikkṛtaḥ sarvarājabhiḥ //
BhāMañj, 7, 738.1 hate rukmarathe vīre gurau sarvadhanuṣmatām /
BhāMañj, 7, 738.2 saṃbhrāntā dudruvuḥ sarve kauravāṇāṃ mahārathāḥ //
BhāMañj, 7, 742.2 saṃrambhaḥ sarvabhūtānāṃ babhūvātibhayaṃkaraḥ //
BhāMañj, 7, 749.2 drauṇiryena diśaḥ sarvā yayuḥ śakalatāmiva //
BhāMañj, 7, 755.2 sarvopāyaiḥ sa hantavyo 'suravadviśvakaṇṭakaḥ //
BhāMañj, 7, 759.1 bata pāpa vayaṃ sarve ye gurughnaṃ puraḥ sthitam /
BhāMañj, 7, 767.2 palāyantāmitaḥ sarve mahadbhayamupasthitam //
BhāMañj, 7, 787.1 atha kāñcanasaṃnāhairiva sarve samāvṛtāḥ /
BhāMañj, 8, 20.2 jaghāna rākṣasācāraṃ sarvāyudhaviśāradam //
BhāMañj, 8, 29.1 nindyaṃ sarvātmanā loke satāṃ svaguṇakīrtanam /
BhāMañj, 8, 31.1 kṛṣṇādabhyadhikaḥ śalyo viditaḥ sarvabhūbhujām /
BhāMañj, 8, 35.1 kimahaṃ pāṇḍavānsarvānhantuṃ śakto na saṃgare /
BhāMañj, 8, 41.2 sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam //
BhāMañj, 8, 69.2 mānaṃ pracakṣate loke sarvavedavido janāḥ //
BhāMañj, 8, 70.1 nirlajjāḥ sarvagāminyo lobhamohamadākulāḥ /
BhāMañj, 8, 89.1 sarvasādhāraṇā yoṣāḥ sarvabhakṣyā dvijātayaḥ /
BhāMañj, 8, 89.1 sarvasādhāraṇā yoṣāḥ sarvabhakṣyā dvijātayaḥ /
BhāMañj, 8, 89.2 sarvapātakasaṃpṛktā madrā yeṣu bhavānnṛpaḥ //
BhāMañj, 8, 113.1 hatvā saṃśaptakānsarvānpratyāvṛtte dhanaṃjaye /
BhāMañj, 8, 132.1 vīrāḥ sa vidviṣāṃ hantā dhaureyaḥ sarvadhanvinām /
BhāMañj, 8, 140.1 sarve prayātā vaiphalyamupakārā ivādhame /
BhāMañj, 8, 144.1 patitaṃ vīkṣya govindaḥ sarvavyāpī tamabhyadhāt /
BhāMañj, 8, 159.1 mayaikena hatāḥ sarve saṃhatā daityadānavāḥ /
BhāMañj, 8, 167.2 trastā mahārathāḥ sarve mīlitākṣāścakampire //
BhāMañj, 9, 3.1 śekhare sarvavīrāṇāmarthināṃ kalpapādape /
BhāMañj, 9, 3.2 hate vaikartane rājansarvāśārajanīkṛti //
BhāMañj, 9, 33.2 chittvāyudhāni sarvāṇi tilaśo vidadhe ratham //
BhāMañj, 9, 35.2 cakarta madrarājasya rathaṃ sarvāyudhaiḥ saha //
BhāMañj, 9, 41.2 rathino dudruvuḥ sarve bhagnamānamanorathāḥ //
BhāMañj, 9, 47.2 niṣpiṣya mlecchānsarvāṃśca raṇaṃ śūnyamivākarot //
BhāMañj, 10, 20.2 jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava //
BhāMañj, 10, 29.1 puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ /
BhāMañj, 10, 31.2 sarvakṣayabhayodvignairdaivairdiṣṭaṃ tadā yayau //
BhāMañj, 10, 40.2 munestapaḥprabhāvena jagatsarvaṃ nanarta ca //
BhāMañj, 10, 45.1 sarvatīrthanimagno 'pi tatraiva svāsthyamāpa saḥ /
BhāMañj, 10, 51.2 yatra sarvagataṃ brahma devalāya jagau muniḥ //
BhāMañj, 10, 55.2 sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ //
BhāMañj, 11, 12.1 deśakālau samāśritya vadhyaḥ sarvātmanā ripuḥ /
BhāMañj, 11, 26.2 sarvāyudhāvalīṃ tasmai prāhiṇoddhairyabhūdharaḥ //
BhāMañj, 11, 62.2 sarvapāñcālasaṃhārakathayā vavṛṣuḥ sudhām //
BhāMañj, 11, 74.2 rathinaḥ seṣavaḥ sarve pāṇḍuputrā yuyutsavaḥ //
BhāMañj, 12, 6.2 jalabudbudavatsarve karmayogena jantavaḥ //
BhāMañj, 12, 16.2 prayayau kaṇaśastena sarve vismayamāyayuḥ //
BhāMañj, 12, 44.1 kva nu sarvaguṇagrāmagaṇanīyasya te gatam /
BhāMañj, 12, 74.2 sarvakṣayādvā dveṣādvā sarvajñena ca līlayā //
BhāMañj, 12, 74.2 sarvakṣayādvā dveṣādvā sarvajñena ca līlayā //
BhāMañj, 13, 8.2 te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ //
BhāMañj, 13, 43.1 tāstyaktāḥ kathamasmābhirghoraḥ sarvakṣayaḥ kṛtaḥ /
BhāMañj, 13, 44.2 aho śvabhirivāsmābhirghoraḥ sarvakṣayaḥ kṛtaḥ //
BhāMañj, 13, 49.1 tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ /
BhāMañj, 13, 52.1 yatsarvaṃ tyajati kṣipraṃ naraḥ kṣība ivāmbaram /
BhāMañj, 13, 61.2 rājanna paścimavayāḥ sarvatyāgī na śobhase //
BhāMañj, 13, 66.2 kiṃ vānyatpatitāḥ sarve tadaiva vyasane vayam //
BhāMañj, 13, 76.2 gṛhādāśramiṇaḥ sarve jīvantyabhrādiva prajāḥ //
BhāMañj, 13, 78.1 gatijñaḥ sarvadharmāṇāmācāryāṇāṃ ca tattvavit /
BhāMañj, 13, 128.2 sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate //
BhāMañj, 13, 129.1 nūnamakṣayamātmānaṃ mohātsarvo 'bhimanyate /
BhāMañj, 13, 132.2 sarvaṃ jagatsahāsmābhiḥ paryante na bhaviṣyati //
BhāMañj, 13, 137.2 sa dhuryaḥ sarvadātṝṇāṃ prayātaḥ kīrtiśeṣatām //
BhāMañj, 13, 142.1 ayonijaśca māṃdhātā sa sarvavijayī nṛpaḥ /
BhāMañj, 13, 154.1 vaktavyaṃ hṛdgataṃ sarvaṃ mithastāviti saṃvidam /
BhāMañj, 13, 179.2 uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ //
BhāMañj, 13, 196.1 avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt /
BhāMañj, 13, 214.1 aho na sarvabhūtātmandhyeyastvaṃ tattvadarśinām /
BhāMañj, 13, 216.2 tamahaṃ manasā yāto mānyaṃ sarvamanīṣiṇām //
BhāMañj, 13, 220.1 tadehi sarve gacchāmastaṃ draṣṭuṃ tejasāṃ nidhim /
BhāMañj, 13, 222.1 asmin avasare bhīṣmaḥ sarvairmunigaṇairvṛtaḥ /
BhāMañj, 13, 233.1 kālāya dhāmne varṇānāṃ sarvalokamayātmane /
BhāMañj, 13, 236.2 sarvabhāvātiriktāya namaḥ sarvamayātmane //
BhāMañj, 13, 236.2 sarvabhāvātiriktāya namaḥ sarvamayātmane //
BhāMañj, 13, 243.2 praṇamyopāviśansarve praśaṃsantaḥ pitāmaham //
BhāMañj, 13, 248.1 sarvajña dharmānakhilānkathayāsmai girā mama /
BhāMañj, 13, 252.2 rathaiḥ śāntanavaṃ draṣṭuṃ prātaḥ sarve samāyayuḥ //
BhāMañj, 13, 295.2 uvāca sarvadharmāṇāṃ pratiṣṭhāṃ rājaśāntaye //
BhāMañj, 13, 303.2 sarvadevamayastrātā yāvanna vasudhādhipaḥ //
BhāMañj, 13, 304.1 sarvāvalokane sūryaḥ pāpānāṃ nigrahe yamaḥ /
BhāMañj, 13, 305.2 sarve prayānti narakaṃ yathā brahmasvahāriṇaḥ //
BhāMañj, 13, 312.2 vidhyeta śatrūnnānāstraiḥ kuryātsarvamahiṃsakaḥ //
BhāMañj, 13, 323.2 jetā bhavati śatrūṇāṃ sarvalokābhayaṃkaraḥ //
BhāMañj, 13, 342.1 sarvātmanā viśuddheṣu saciveṣu nareśvaraḥ /
BhāMañj, 13, 345.1 pañjare kākamādāya sā rājā sarvapakṣiṇām /
BhāMañj, 13, 345.2 saṃcaranbubudhe sarvaṃ svavṛttaṃ rājajīvinām //
BhāMañj, 13, 347.1 te sarve kaṇṭakaṃ matvā saṃhatya nṛpajīvinaḥ /
BhāMañj, 13, 351.2 bhavanti yadbhayātsarve kāyasthā bhinnasaṃhatāḥ //
BhāMañj, 13, 352.2 tatsahasrasya cādhyakṣaḥ sarvaṃ rājño nivedayet //
BhāMañj, 13, 364.2 nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ //
BhāMañj, 13, 372.1 uparyupari gacchantaṃ sarveṣāṃ puṇyaśālinām /
BhāMañj, 13, 384.2 sarvopāyavihīnaṃ ca tūṣṇīṃ daṇḍena yojayet //
BhāMañj, 13, 402.2 hitaṃ yatsarvalokasya tatsatyaṃ śeṣamanyathā //
BhāMañj, 13, 404.2 trātāraḥ sarvadharmāṇāṃ kartāraḥ puṇyakarmaṇām //
BhāMañj, 13, 411.2 ūcurgomāyavaḥ sarve nindantastadviceṣṭitam //
BhāMañj, 13, 413.1 viparītamidaṃ sarvaṃ dunoti hṛdayaṃ satām /
BhāMañj, 13, 415.2 manaḥ śuddhikṛtaṃ sarvaṃ pramāṇaṃ karma dehinām //
BhāMañj, 13, 416.1 iti bruvāṇaṃ taṃ sarve vijñāya dṛḍhaniścayam /
BhāMañj, 13, 423.1 tamāśvāsya bhuvaṃ nītamekaṃ sarvādhipaṃ kṛtam /
BhāMañj, 13, 435.1 sāgaraḥ saritaḥ sarvāḥ purā papraccha kautukāt /
BhāMañj, 13, 451.1 kālena śarabhākāraḥ sarvaprāṇibhayaṃkaraḥ /
BhāMañj, 13, 454.2 sarvakāmadughāṃ vīraḥ pālayenna tu pīḍayet //
BhāMañj, 13, 457.1 atrāntare jagatsarvamāśāsanamayantraṇam /
BhāMañj, 13, 475.1 etadeva hitaṃ vipra sarveṣāmapi dehinām /
BhāMañj, 13, 476.2 sarvaṃ dehi nijaṃ mahyaṃ śīlaṃ śīlavatāṃ vara //
BhāMañj, 13, 486.2 evaṃ śīlodbhavāḥ sarvā duryodhanavibhūtayaḥ //
BhāMañj, 13, 488.1 etatpitāmahenoktaṃ śrutvā sarvaṃ nṛpocitam /
BhāMañj, 13, 511.1 vaktāraṃ sarvadharmāṇāṃ siddhasindhusutaṃ nṛpaḥ /
BhāMañj, 13, 534.2 mūṣikaḥ kalayansarvā diśaḥ kṣaṇamacintayat //
BhāMañj, 13, 577.2 prapātamadhuvat tiṣṭhed durlabhaḥ sarvadehinām //
BhāMañj, 13, 591.2 tyaktvāgnidaivatāḥ sarve munayo luptasaṃyamāḥ //
BhāMañj, 13, 597.2 prāṇārthī sarvamādadyātsarvataḥ sthitiviplave //
BhāMañj, 13, 605.1 pravartante punaḥ sarvāḥ sadācārocitāḥ kriyāḥ /
BhāMañj, 13, 608.1 vaktāsi sarvadharmāṇāṃ mohānmā nirayaṃ gamaḥ /
BhāMañj, 13, 609.2 śarīre rakṣite tasminsarvaṃ bhavati rakṣitam //
BhāMañj, 13, 672.2 mucyante sarvapāpebhyo hayamedhena bhūmipāḥ //
BhāMañj, 13, 699.1 abhāvāyaiva jāyante bhave 'sminsarvajantavaḥ /
BhāMañj, 13, 711.1 tacchrutvovāca tanayaḥ sarvametadaninditam /
BhāMañj, 13, 736.2 vipralabdho janaḥ sarvo yayā śocatyaharniśam //
BhāMañj, 13, 749.2 taṭasthaḥ sarvabhāveṣu nityatṛptaścarāmyaham //
BhāMañj, 13, 750.1 māyāvilasitaṃ sarvaṃ jānansaṃsāravibhramam /
BhāMañj, 13, 759.2 atikramya guṇānsarvānprajñaivopari vartate //
BhāMañj, 13, 783.1 punaḥ kṣitibhujā pṛṣṭaḥ kimadhyātmeti sarvavit /
BhāMañj, 13, 794.2 niyatāvadhayaḥ sarvā nirayaḥ sampracakṣate //
BhāMañj, 13, 812.2 paropadeśeṣvathavā sarvo bhavati paṇḍitaḥ //
BhāMañj, 13, 829.2 saṃkarṣaṇaḥ sarvaharaḥ pralaye yāti rudratām //
BhāMañj, 13, 843.2 viśarārusamāhārasarvagrahaparigrahaḥ //
BhāMañj, 13, 845.1 mayi sarvamidaṃ bhāti sarvatrāhamavasthitaḥ /
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 887.2 anayā sarvagāminyā kiyanto na viḍambitāḥ //
BhāMañj, 13, 927.2 sarvabandhavinirmuktā nirbhayāḥ saṃcaranti ye /
BhāMañj, 13, 937.2 paśyannantaḥ paraṃ jyotiḥ sarvavyāpī samīravat //
BhāMañj, 13, 942.1 sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ /
BhāMañj, 13, 948.2 sā mṛtyuḥ sarvasaṃhārabhītā kāruṇyaśālinī //
BhāMañj, 13, 950.1 iti mṛtyuḥ purā sṛṣṭvā brahmaṇā sarvasaṃhṛtiḥ /
BhāMañj, 13, 958.1 abhītaiḥ sarvabhūtebhyo bhūtānāmabhayapradaiḥ /
BhāMañj, 13, 992.2 sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam //
BhāMañj, 13, 1026.1 sarvātmanā sarvagataṃ sarvākāramanāmayam /
BhāMañj, 13, 1026.1 sarvātmanā sarvagataṃ sarvākāramanāmayam /
BhāMañj, 13, 1026.1 sarvātmanā sarvagataṃ sarvākāramanāmayam /
BhāMañj, 13, 1027.2 sarvavedamayoṅkāravācyāya vṛṣaketave //
BhāMañj, 13, 1028.2 sarvataḥ pāṇiśirase namaḥ sarvāntarātmane //
BhāMañj, 13, 1032.1 nāradena purā pṛṣṭaḥ samaṅgaḥ sarvatattvavit /
BhāMañj, 13, 1035.2 bhīṣmo yadgālavaṃ prāha nāradaḥ sarvadarśinam //
BhāMañj, 13, 1046.2 na paśyasi mṛtaḥ kiṃcitko 'yaṃ sarvagrahastava //
BhāMañj, 13, 1048.1 antavatkalayansarvaṃ nirvedaṃ paramaṃ gataḥ /
BhāMañj, 13, 1048.2 taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ //
BhāMañj, 13, 1053.2 ruddheṣu sarvasrotaḥsu tasya tuṣṭāva vallabhām //
BhāMañj, 13, 1063.2 sarvametatkṣaraṃ vidyādakṣaraṃ paramaṃ padam //
BhāMañj, 13, 1084.1 sarvāṅgasaṅgaṃ kuruṣe satī bhūtvā na lajjase /
BhāMañj, 13, 1101.1 avibhinnā vayaṃ sarve samāśrayisamāśrayāt /
BhāMañj, 13, 1102.1 sarvātmanā pṛthaktvaṃ cediti bhāgaṃ vipaśyasi /
BhāMañj, 13, 1104.1 sarvametanmama na vā yatsarvamahameva vā /
BhāMañj, 13, 1104.1 sarvametanmama na vā yatsarvamahameva vā /
BhāMañj, 13, 1134.1 sarvamātmani sarvatra tamātmānaṃ vilokayan /
BhāMañj, 13, 1135.2 sarvatra vijito mokṣaḥ sarvakartṛpadaspṛśaḥ //
BhāMañj, 13, 1137.1 sarvāntarātmatāṃ yātaḥ sarvajñapadamāsthitaḥ /
BhāMañj, 13, 1152.2 udvaho nāma sa jñeyaḥ sarvasāgaraghasmaraḥ //
BhāMañj, 13, 1169.1 sarvatyāgadhṛtodyogaḥ sa samāmantrya nāradam /
BhāMañj, 13, 1176.2 avākiranpuṣpavarṣaiḥ sarve ca vyomacāriṇaḥ //
BhāMañj, 13, 1177.1 so 'bravīddevatāḥ sarvā vicinvānasya māṃ pituḥ /
BhāMañj, 13, 1177.2 pralāpinaḥ prativaco deyaṃ sarvābhirāśrame //
BhāMañj, 13, 1186.1 hā putreti piturvācaṃ śrutvā sarvāntarātmatām /
BhāMañj, 13, 1204.2 kimagryaṃ sarvadharmāṇāmityapṛcchadudāradhīḥ //
BhāMañj, 13, 1211.2 paśyatyalakṣitaḥ sarvaṃ bhagavāniti kautukam //
BhāMañj, 13, 1219.2 sarvasvajanasaṃhāre nīto daivena hetutām //
BhāMañj, 13, 1224.1 paratantramidaṃ sarvaṃ jagatsvayamanīśvaram /
BhāMañj, 13, 1236.2 prerako bhagavānkālaḥ sarvaṃ kṣayati saṃkṣaye //
BhāMañj, 13, 1241.2 pṛthagyayuśca te sarve naṣṭaśokā ca gautamī //
BhāMañj, 13, 1251.2 āste sadā saṃnihitaḥ kṣapayansarvaviplavān //
BhāMañj, 13, 1260.2 tathetyuktvākarotsarvaṃ brāhmaṇasya samīhitam //
BhāMañj, 13, 1284.1 taṃ parityajya yāteṣu niṣphalaṃ sarvapatriṣu /
BhāMañj, 13, 1299.2 tasmātsarvātmanā viprāḥ pūjyāḥ kuśalamicchatā //
BhāMañj, 13, 1336.1 śrutvaitadavadacchakraḥ sarve jīvantu te sutāḥ /
BhāMañj, 13, 1339.2 sarvātmanā nirvṛtijīvaśūnyaṃ bhave bhave jīvitameva kāntāḥ //
BhāMañj, 13, 1391.1 dinānte so 'tha tāḥ prāha yāntu sarvāḥ svamālayam /
BhāMañj, 13, 1392.1 ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ /
BhāMañj, 13, 1420.1 gautamena purā pṛṣṭaḥ sarvavinmuniraṅgirāḥ /
BhāMañj, 13, 1423.2 sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ //
BhāMañj, 13, 1424.1 gaṅgā tu sarvatīrthānāṃ pravaraṃ tīrthamucyate /
BhāMañj, 13, 1442.1 sa vītahavyatanayānsarvānabhyetya saṃgare /
BhāMañj, 13, 1445.1 tacchrutvā kṣatriyo neha kaścitsarve dvijā vayam /
BhāMañj, 13, 1469.2 tadyoṣitaḥ svapnasamānaceṣṭaṃ māyāmayaṃ sarvamasatyameva //
BhāMañj, 13, 1476.2 abhyetya devaśarmātha sarvaṃ tadbubudhe muniḥ //
BhāMañj, 13, 1493.1 taṃ vīkṣya kampitāḥ sarve sahasā jālajīvinaḥ /
BhāMañj, 13, 1528.1 tapasā labhyate sarvamācāreṇa damena ca /
BhāMañj, 13, 1531.2 nijābhimatadānaṃ ca sarvakāmaphalapradam /
BhāMañj, 13, 1532.1 sarvaṃ sūte vasumatī dhatte ca nikhilaṃ jagat /
BhāMañj, 13, 1532.2 jñeyaḥ sarvapradastasmāddātṝṇāṃ bhūmido varaḥ //
BhāMañj, 13, 1536.1 brahmasvavarjaṃ sarvasvaṃ dattvā durgāṇi saṃtaret /
BhāMañj, 13, 1537.2 kṛkalāsaṃ mahākāyaṃ dadṛśuḥ sarvavṛṣṇayaḥ //
BhāMañj, 13, 1549.2 pitrā pṛṣṭo 'vadatsarvaṃ dṛṣṭaṃ yadyamamandire //
BhāMañj, 13, 1558.1 sarvalokānatikramya gavāṃ lokaḥ prakāśate /
BhāMañj, 13, 1564.1 hemadānaṃ dahatyevaṃ sarvapāpāni dehinām /
BhāMañj, 13, 1588.1 yathecchaṃ gṛhyatāṃ mattaḥ sarvaṃ vā vividhaṃ vasu /
BhāMañj, 13, 1683.1 ahiṃsālakṣaṇaṃ dharmaṃ sarvabhūtābhayapradam /
BhāMañj, 13, 1694.2 tatsarvaṃ maraṇaṃ manye tava kutsitajīvinaḥ //
BhāMañj, 13, 1706.1 kiṃtu sarvamatītyaitaddānameva viśiṣyate /
BhāMañj, 13, 1718.2 sarvopāyavihīnatvātsāmnā muktimacintayat //
BhāMañj, 13, 1736.1 athābravīnnīlakaṇṭhaḥ pṛṣṭaḥ sarvairmunīśvaraiḥ /
BhāMañj, 13, 1738.2 sarvadevamayaḥ śauriḥ kaṃsakeśiniṣūdanaḥ /
BhāMañj, 13, 1742.1 daivataṃ paramaṃ śarma kimekaṃ sarvadehinām /
BhāMañj, 13, 1762.1 putra sarvaprayatnena pūjaya brāhmaṇānsadā /
BhāMañj, 13, 1781.2 viśalyāni śanaiḥ sarve dadṛśurvismayākulāḥ //
BhāMañj, 14, 10.2 so 'tha sarvānsamāhūya kośādhyakṣānmakhotsukaḥ //
BhāMañj, 14, 11.1 tebhyaḥ śuśrāva sarvasvaṃ kṣayitaṃ yudhi kauravaiḥ /
BhāMañj, 14, 27.2 taduktaṃ vidadhe sarvaṃ gatvā vārāṇasīṃ svayam //
BhāMañj, 14, 30.1 haimeṣu sarvabhāṇḍeṣu raciteṣvatha śilpibhiḥ /
BhāMañj, 14, 47.1 tadājñayā surāḥ sarve yajñasaṃbhārakāriṇaḥ /
BhāMañj, 14, 51.2 antardadhe tamāmantrya sarvaṃ tanmunimaṇḍalam //
BhāMañj, 14, 53.2 yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam //
BhāMañj, 14, 56.2 siddhaḥ pṛṣṭo 'vadatsarvaṃ vijñāya bhavavibhramam //
BhāMañj, 14, 67.1 sarvataḥ pāṇicaraṇaṃ sarvavyāpinamavyayam /
BhāMañj, 14, 71.3 tasminhate sarvamidaṃ jāyate ca punaḥ punaḥ //
BhāMañj, 14, 75.1 tasmādasaktamanasā dṛṣṭvā sarvamidaṃ mayā /
BhāMañj, 14, 80.1 bṛhaspatiprabhṛtibhirmunīndraiḥ sarvadarśibhiḥ /
BhāMañj, 14, 85.2 sarvagranthivinirmuktaḥ paramāmṛtamaśnute //
BhāMañj, 14, 97.2 nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ //
BhāMañj, 14, 102.2 kiṃ na jānāsi māṃ sarvaṃ sarvavyāpinamavyayam //
BhāMañj, 14, 102.2 kiṃ na jānāsi māṃ sarvaṃ sarvavyāpinamavyayam //
BhāMañj, 14, 103.1 sarvadevamayaḥ kartā viśvātmā jagatāmaham /
BhāMañj, 14, 124.2 sahito vṛṣṇibhiḥ sarvairāyayau madhusūdanaḥ //
BhāMañj, 14, 147.2 rakṣyaḥ sarvātmanetyuktvā ruroda dhṛtarāṣṭrajā //
BhāMañj, 14, 160.1 avadhye sarvabhūtānāṃ putreṇa nihate 'rjune /
BhāMañj, 14, 175.2 āgantavyaṃ makhe rājñaḥ sarvairityādideśa tān //
BhāMañj, 14, 180.1 haimaṃ tatrābhavatsarvamiṣṭakācayanādikam /
BhāMañj, 14, 199.1 sarveṣāṃ bhojanenātha tṛptaḥ so 'tithirabravīt /
BhāMañj, 14, 200.2 saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ //
BhāMañj, 14, 209.1 sa eva vasusampannaḥ sarvavitkṛtasaṃnidhiḥ /
BhāMañj, 15, 6.2 aślīlaṃ dadataḥ sarve prativādaṃ pracakrire //
BhāMañj, 15, 7.1 rājārhaṃ bhojanaṃ bhuṅkte sarvamevāmbikāsutaḥ /
BhāMañj, 15, 11.2 vidhāyāśrutavatsarvamabhūtsaṃnyāsalālasaḥ //
BhāMañj, 15, 13.2 sarvatyāgaḥ sukhāyaiva nirvāṇāmṛtanirjharaḥ //
BhāMañj, 15, 37.1 sarvābhirbharatastrībhiḥ sahitāste mahārathāḥ /
BhāMañj, 15, 50.1 tataḥ sametya tatsarvaṃ dhṛtarāṣṭrāya bhūpatiḥ /
BhāMañj, 15, 54.2 paralokagatānsarvānbhūpālānsaha kauravaiḥ //
BhāMañj, 15, 64.1 evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ /
BhāMañj, 16, 26.2 gatijñaḥ sarvabhūtānāṃ na śuśoca janārdanaḥ //
BhāMañj, 16, 42.1 tataḥ sāttvatamukhyānāṃ sarveṣāṃ śokavihvalaḥ /
BhāMañj, 16, 45.2 puruṣānugataṃ sarvamityūce duḥkhito janaḥ //
BhāMañj, 16, 55.1 tato niṣpratibhe tatra pārthe sarvāyudhakṣayāt /
BhāMañj, 16, 59.1 aho sarvakaṣaḥ kālaścitrapākam aho jagat /
BhāMañj, 16, 68.2 putra kālavilāsānāṃ sarvametadvijṛmbhitam //
BhāMañj, 16, 70.1 dhruvaṃ sarvaparityāge na kuryurmunayo matim /
BhāMañj, 17, 3.1 sarvatyāgakṛto yogo viveśa bhrātṛbhiḥ saha /
BhāMañj, 17, 6.3 pratasthe sarvasaṃnyāsī yogayukto yudhiṣṭhiraḥ //
BhāMañj, 17, 26.2 sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate //
BhāMañj, 18, 21.1 gatvā vyajijñapatsarvaṃ sa ca tūṣṇīṃ samāyayau /
BhāMañj, 19, 8.1 dakṣaṃ ca sarvabhūtāni yasya dauhitrasaṃtatiḥ /
BhāMañj, 19, 25.2 sarvasyāpi bhavatyetadyathā kṣīraṃ srutaṃ mayā //
Bījanighaṇṭu
BījaN, 1, 59.2 kālabhairave 'marasarvāsu bhūtalāṅgalavarāsu ca //
BījaN, 1, 80.2 dhvāṅkṣabījam iti khyātaṃ sarvatantreṣu gopitaṃ prīṃ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 2.0 samprāptaṃ hanurandhramūlavidhinā yac candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣet parā sāraṇā //
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
AmarŚās (Komm.) zu AmarŚās, 10.1, 15.2 anyat sarvaṃ parityajya śabdabrahma sadābhyaset //
AmarŚās (Komm.) zu AmarŚās, 10.1, 26.2 ākāśo līyate sarvaḥ satattvaḥ piṇḍasaṃgrahaḥ //
Devīkālottarāgama
DevīĀgama, 1, 1.1 sarveṣāmapi muktyarthaṃ muktimārgasya darśanam /
DevīĀgama, 1, 5.1 nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ /
DevīĀgama, 1, 6.2 sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ //
DevīĀgama, 1, 14.2 sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate //
DevīĀgama, 1, 17.2 sarvametanna kartavyaṃ mokṣamakṣayamicchatā //
DevīĀgama, 1, 20.2 sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate //
DevīĀgama, 1, 22.2 asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ //
DevīĀgama, 1, 23.1 nirālambamidaṃ sarvaṃ nirālambaprakāśitam /
DevīĀgama, 1, 26.1 pātālāt śaktiparyantaṃ sarvametadabhīpsitam /
DevīĀgama, 1, 27.2 sarvaśūnyapade sthitvā tato nirvāṇameṣyati //
DevīĀgama, 1, 28.1 sarvatattvādyasaṃbhinnaṃ dehād bhinnaṃ tathaiva ca /
DevīĀgama, 1, 29.1 ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye /
DevīĀgama, 1, 31.2 suṣuptirjāgṛtiścaiva sarvametat parityajet //
DevīĀgama, 1, 32.2 sarvasmādbhinna evāhaṃ cintayan labhate citam //
DevīĀgama, 1, 36.1 sarvabhūtalaye jāte yadyadvyoma sunirmalam /
DevīĀgama, 1, 40.1 nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam /
DevīĀgama, 1, 41.1 sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi /
DevīĀgama, 1, 47.1 sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram /
DevīĀgama, 1, 47.2 tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet //
DevīĀgama, 1, 52.1 yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ /
DevīĀgama, 1, 56.2 yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti //
DevīĀgama, 1, 57.1 tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti /
DevīĀgama, 1, 64.2 saṃtyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ //
DevīĀgama, 1, 67.1 sarve te paśubandhāḥ syur adhomārgapradāyakāḥ /
DevīĀgama, 1, 68.1 yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk /
DevīĀgama, 1, 74.2 samanindāpraśaṃsaśca sarvabhūtasamastathā //
DevīĀgama, 1, 77.2 kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ //
DevīĀgama, 1, 78.1 sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ /
DevīĀgama, 1, 78.2 anenaiva śarīreṇa sarvajñaḥ san prakāśate //
DevīĀgama, 1, 84.2 yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 137.1 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā /
DhanvNigh, 1, 152.1 śitivārastu saṃgrāhī kaṣāyaḥ sarvadoṣajit /
DhanvNigh, 1, 208.2 sarvarogāṃśca ca harate tena khyātā harītakī //
DhanvNigh, 1, 242.2 kṛmiśleṣmavraṇān hanti hanti sarvodarāṇyapi //
DhanvNigh, Candanādivarga, 3.2 sarvaṃ satiktamadhuraṃ candanaṃ śiśiraṃ param //
DhanvNigh, Candanādivarga, 10.1 sarvāṇyetāni tulyāni rasato vīryatastathā /
Garuḍapurāṇa
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 1, 3.1 sūtaṃ paurāṇikaṃ śāntaṃ sarvaśāstraviśāradam /
GarPur, 1, 1, 6.2 sūta jānāsi sarvaṃ tvaṃ pṛcchāmastvāmato vayam /
GarPur, 1, 1, 10.1 etatsarvaṃ tathānyacca brūhi sūta mahāmate /
GarPur, 1, 1, 10.2 nārāyaṇakathāḥ sarvāḥ kathayāsmākamuttamāḥ //
GarPur, 1, 1, 21.2 darśayanvartma nārīṇāṃ sarvāśramanamaskṛtam //
GarPur, 1, 1, 34.2 manuvedavido hyādyāḥ sarve viṣṇukalāḥ smṛtāḥ //
GarPur, 1, 2, 1.3 etatsarvaṃ samākhyāhi paraṃ viṣṇukathāśrayam //
GarPur, 1, 2, 13.1 sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam /
GarPur, 1, 2, 13.1 sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam /
GarPur, 1, 2, 13.1 sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam /
GarPur, 1, 2, 13.1 sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam /
GarPur, 1, 2, 16.1 yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 24.2 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu //
GarPur, 1, 2, 37.1 etatsarvaṃ hare brūhi yaccānyadapi kiṃcana /
GarPur, 1, 2, 39.1 ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ /
GarPur, 1, 2, 44.2 sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ //
GarPur, 1, 2, 44.2 sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ //
GarPur, 1, 2, 45.2 itihāsānyahaṃ rudra sarvavedā hyahaṃ śiva //
GarPur, 1, 2, 46.1 sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva /
GarPur, 1, 2, 46.2 ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham //
GarPur, 1, 2, 46.2 ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham //
GarPur, 1, 2, 52.3 yathā tvayoktaṃ garuḍa tathā sarvaṃ bhaviṣyati //
GarPur, 1, 3, 5.1 purāṇe gāruḍe sarvaṃ garuḍo bhagavānatha /
GarPur, 1, 3, 9.1 tacchrīmadgāruḍaṃ puṇyaṃ sarvadaṃ paṭhatastava /
GarPur, 1, 4, 4.1 tad etat sarvam evaitad vyaktāvyaktasvarūpavat /
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 5, 18.1 sutapāḥ śukra ityete sarve saptarṣayo 'malāḥ /
GarPur, 1, 5, 35.2 tasya jāmātaraḥ sarve yajñaṃ jagmurnimantritāḥ //
GarPur, 1, 5, 36.1 bhāryābhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā /
GarPur, 1, 6, 11.2 sarve prācetasā nāma dhanurvedasya pāragāḥ //
GarPur, 1, 6, 29.1 pṛthivīviṣayaṃ sarvamarutvatyāṃ vyajāyata /
GarPur, 1, 6, 46.2 hiraṇyākṣasutāścāsansarva eva mahābalāḥ //
GarPur, 1, 6, 62.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
GarPur, 1, 6, 72.2 etatsarvaṃ hare rūpaṃ rājāno dānavāḥ surāḥ //
GarPur, 1, 8, 5.1 antareṣu ca sarveṣu aṣṭau caiva tu nābhayaḥ /
GarPur, 1, 8, 8.1 sarveṣu nābhikṣetraṣu mānenānena suvrata /
GarPur, 1, 8, 14.1 brahmāṇaṃ sarvagātreṣu karayoḥ śrīdharaṃ tathā /
GarPur, 1, 10, 3.1 khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt /
GarPur, 1, 11, 2.2 yamityanena bījena tacca sarvaṃ vināśayet //
GarPur, 1, 11, 9.1 cintayettatra sarveśaṃ paraṃ tattvamanāmayam /
GarPur, 1, 11, 27.1 sarvaṃ dhyātveti sampūjya mudrāḥ saṃdarśayettataḥ /
GarPur, 1, 11, 33.2 utkuñcayet sarvamuktā aṅgamudreyamucyate //
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 12, 13.1 gacchantu devatāḥ sarvāḥ svasthānasthitihetave /
GarPur, 1, 14, 2.1 tacchṛṇuṣva maheśāna sarvapāpavināśanam /
GarPur, 1, 14, 2.2 viṣṇuḥ sarveśvaro 'nantaḥ ṣaḍbhirbhūparivarjitaḥ //
GarPur, 1, 14, 3.2 dehidehasthito nityaḥ sarvadehavivarjitaḥ //
GarPur, 1, 14, 6.2 boddhā buddhisthitaḥ sākṣī sarvajño buddhivarjitaḥ //
GarPur, 1, 14, 7.1 buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ /
GarPur, 1, 14, 7.1 buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ /
GarPur, 1, 14, 7.2 sarvaprāṇivinirmuktaḥ prāṇadharmavivarjitaḥ //
GarPur, 1, 15, 3.2 śṛṇuṣvāvahito bhūtvā sarvapāpavināśanam //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 13.1 sarvasya jagato dhāma sarvadarśo ca sarvabhṛt /
GarPur, 1, 15, 13.1 sarvasya jagato dhāma sarvadarśo ca sarvabhṛt /
GarPur, 1, 15, 13.2 sarvānugrahakṛddevaḥ sarvabhūtahṛdi sthitaḥ //
GarPur, 1, 15, 13.2 sarvānugrahakṛddevaḥ sarvabhūtahṛdi sthitaḥ //
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 14.2 sarvasya jagato mūlaṃ sakalo niṣkalo 'nalaḥ //
GarPur, 1, 15, 15.1 sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
GarPur, 1, 15, 15.1 sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
GarPur, 1, 15, 15.1 sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
GarPur, 1, 15, 15.2 sarvadhyeyaḥ sarvamitraḥ sarvadesvavarūpadhṛk //
GarPur, 1, 15, 15.2 sarvadhyeyaḥ sarvamitraḥ sarvadesvavarūpadhṛk //
GarPur, 1, 15, 16.1 sarvādhyakṣaḥ surādhyakṣaḥ surāsuranamaskṛtaḥ /
GarPur, 1, 15, 19.2 dharmo dharmo ca karmo ca sarvakarmavivarjitaḥ //
GarPur, 1, 15, 20.2 śrīpatirnṛpatiḥ śrīmānsarvasya patirūrjitaḥ //
GarPur, 1, 15, 45.2 sarvavarṇo mahāyogī yajño yajñakṛdeva ca //
GarPur, 1, 15, 61.2 pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 85.1 śaṅkaraścaiva sarvaśca kṣāntidaḥ kṣāntikṛnnaraḥ /
GarPur, 1, 15, 97.1 kūṭasthaḥ svaccharūpaśca sarvadehavivarjitaḥ /
GarPur, 1, 15, 102.2 sparśena ca vihīnaśca sarvarūpavivarjitaḥ //
GarPur, 1, 15, 106.1 viśārado balādhyakṣaḥ sarvasya kṣobhakastathā /
GarPur, 1, 15, 114.1 govindo gopatirgopaḥsarvagopīsukhapradaḥ /
GarPur, 1, 15, 130.1 parākramo durviṣahaḥ sarvaśāstraviśāradaḥ /
GarPur, 1, 15, 132.2 śipiviṣṭaḥ prasannaśca sarvalokārtināśanaḥ //
GarPur, 1, 15, 133.1 mudro mudrākaraścaiva sarvamudrāvivarjitaḥ /
GarPur, 1, 15, 143.2 aṭṭahāsapriyaścaiva sarvādhyakṣaḥ kṣaro 'kṣaraḥ //
GarPur, 1, 15, 151.2 pātālavāsī pātālaṃ sarvajvaravināśanaḥ //
GarPur, 1, 15, 154.1 agrāhaścaiva gauraśca sarvaḥ śucirabhiṣṭutaḥ /
GarPur, 1, 15, 155.2 jñānātmā caiva dehātmā bhūmā sarveśvareśvaraḥ //
GarPur, 1, 15, 157.1 īśaśca sarvadevānāṃ dvārakāsaṃsthitastathā /
GarPur, 1, 15, 158.1 bharato janako janyaḥ sarvākāravivarjitaḥ /
GarPur, 1, 15, 159.2 devasya viṣṇor īśasya sarvapāpavināśanam //
GarPur, 1, 16, 2.3 dṛśirūpamanantaṃ ca sarvavyāpy ajam avyayam //
GarPur, 1, 16, 3.2 sarvasya jagato mūlaṃ sarvagaṃ parameśvaram //
GarPur, 1, 16, 4.1 sarvabhūtahṛdisthaṃ vai sarvabhūtamaheśvaram /
GarPur, 1, 16, 4.1 sarvabhūtahṛdisthaṃ vai sarvabhūtamaheśvaram /
GarPur, 1, 16, 4.2 sarvādhāraṃ nirādhāraṃ sarvakāraṇakāraṇam //
GarPur, 1, 16, 4.2 sarvādhāraṃ nirādhāraṃ sarvakāraṇakāraṇam //
GarPur, 1, 16, 6.3 pāyūpasthavihīnaṃ ca sarvaindriyavivarjitam //
GarPur, 1, 16, 12.1 oṃ sarvatejo'dhipataye ṭhaṭha astrāya namaḥ /
GarPur, 1, 16, 16.5 oṃ vāgīśvarāya sarvavidyādhipataye namaḥ /
GarPur, 1, 18, 1.3 uddhārapūrvakaṃ puṇyaṃ sarvadevamayaṃ matam //
GarPur, 1, 18, 3.1 īśaviṣṇvarkadevyādikavacaṃ sarvasādhakam /
GarPur, 1, 18, 3.3 japanānmṛtyuhīnāḥ syuḥ sarvapāpavivarjitāḥ //
GarPur, 1, 19, 32.1 sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet /
GarPur, 1, 21, 1.3 oṃ bhūrviṣṇave ādibhūtāya sarvādhārāya mūrtaye svāhā //
GarPur, 1, 22, 1.3 śāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam //
GarPur, 1, 22, 4.1 mahāmudrā hi sarveṣāṃ karāṅganyāsamācaret /
GarPur, 1, 22, 9.2 hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet //
GarPur, 1, 22, 11.1 khākṣīndrasūryagaṃ sarvakhādivedendu vartanam /
GarPur, 1, 23, 3.1 bhasmasnānaṃ tarpaṇaṃ ca oṃ hāṃ svāhā sarvamantrakāḥ /
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 23, 4.1 svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ /
GarPur, 1, 23, 5.1 hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ /
GarPur, 1, 23, 12.1 yajetsūryahṛdā sarvān soṃ somaṃ maṃ ca maṅgalam /
GarPur, 1, 23, 19.2 balapramathinī sarvabhūtānāṃ damanī tataḥ //
GarPur, 1, 23, 28.1 śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
GarPur, 1, 23, 29.1 yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 28, 13.3 japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 5.1 trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ /
GarPur, 1, 29, 5.1 trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ /
GarPur, 1, 29, 5.2 sarve cintyā pṛthag vāpi vyāsātsaṃkṣepato 'thavā //
GarPur, 1, 29, 7.2 viṣvaksenaṃ vistarādvānaraḥ sarvamavāpnuyāt //
GarPur, 1, 30, 1.3 parivāraśca sarveṣāṃ samo jñeyo hi paṇḍitaiḥ //
GarPur, 1, 30, 7.2 mantrairebhirmahāprājñaḥ sarvapāpapraṇāśanaiḥ //
GarPur, 1, 31, 6.1 sarvavyādhiharaścaiva sarvagrahaharastathā /
GarPur, 1, 31, 6.1 sarvavyādhiharaścaiva sarvagrahaharastathā /
GarPur, 1, 31, 6.2 sarvapāpaharaścaiva bhuktimuktipradāyakaḥ //
GarPur, 1, 31, 13.2 āvāhya pūjayetsarvā devatā āsanasya yāḥ //
GarPur, 1, 31, 17.2 anena vidhinā rudra sarvapāpaharaṃ param //
GarPur, 1, 31, 27.1 jiṣṇave sarvadevānāṃ sarvagāya mahātmane /
GarPur, 1, 31, 27.2 brahmendrarudravandyāya sarveśāya namonamaḥ //
GarPur, 1, 31, 28.1 sarvalokahitārthāya lokādhyakṣāya vai namaḥ /
GarPur, 1, 31, 28.2 sarvagoptre sarvakartre sarvaduṣṭavināśine //
GarPur, 1, 31, 28.2 sarvagoptre sarvakartre sarvaduṣṭavināśine //
GarPur, 1, 31, 28.2 sarvagoptre sarvakartre sarvaduṣṭavināśine //
GarPur, 1, 32, 4.1 vāsudevo dhruvaḥ śuddhaḥ sarvavyāpī nirañjanaḥ /
GarPur, 1, 32, 5.1 lokānugrahakṛdviṣṇuḥ sarvaduṣṭavināśanaḥ /
GarPur, 1, 32, 8.2 sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ //
GarPur, 1, 32, 8.2 sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ //
GarPur, 1, 32, 18.18 oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ /
GarPur, 1, 32, 20.2 aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradarśayet /
GarPur, 1, 32, 36.2 sarvakāmapradāyaiva parabrahmasvarūpiṇe //
GarPur, 1, 32, 39.1 evaṃ stuvīta deveśaṃ sarvakleśavināśanam /
GarPur, 1, 32, 41.1 sarvakāmapradā śreṣṭhā vāsudevasya śaṅkara /
GarPur, 1, 33, 1.3 graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai //
GarPur, 1, 33, 4.1 kathitaḥ sarvaduṣṭānāṃ nāśako mantrabhedakaḥ /
GarPur, 1, 33, 7.2 sarvarogavinirmukto viṣṇulokaṃ samāpnuyāt //
GarPur, 1, 33, 8.1 etatstotraṃ japetpaścātsarvavyādhivināśanam /
GarPur, 1, 33, 9.2 sarvaduṣṭavināśāya sarvapātakamardine //
GarPur, 1, 33, 9.2 sarvaduṣṭavināśāya sarvapātakamardine //
GarPur, 1, 33, 10.1 sucakrāya vicakrāya sarvamantravibhedine /
GarPur, 1, 34, 4.2 ayaṃ navākṣaro mantraḥ sarvavidyāpradāyakaḥ //
GarPur, 1, 34, 13.1 bhāvayitvā mahātmānaṃ sarvadevaiḥ samanvitam /
GarPur, 1, 34, 52.1 surāsuranihantre ca sarvaduṣṭavināśine /
GarPur, 1, 34, 52.2 sarvalokādhipataye brahmarūpāya vai namaḥ //
GarPur, 1, 34, 53.2 nama ādyāya dāntāya sarvasattvahitāya ca //
GarPur, 1, 34, 56.1 sūryakoṭipratīkāśaṃ sarvāvayavasundaram /
GarPur, 1, 35, 5.2 gāyattrīṃ vinyasennityaṃ sarvapāpapraṇāśinīm //
GarPur, 1, 35, 11.2 pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ //
GarPur, 1, 36, 3.2 tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet //
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 36, 16.1 sarvapāpavinirmukto brahmalokamavāpnuyāt /
GarPur, 1, 37, 3.2 saṃdhyāyāṃ sarvapāpaghnīṃ devīmāvāhya pūjayet //
GarPur, 1, 37, 5.2 sādhvyai sarvārthasādhinyai sahasrākṣyai ca bhūrbhuvaḥ //
GarPur, 1, 37, 7.1 dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
GarPur, 1, 37, 8.2 ayutadvayahomena sarvakāmānavāpnuyāt //
GarPur, 1, 38, 1.3 mātarmātarvare durge sarvakāmārthasādhani //
GarPur, 1, 38, 2.1 anena balidānena sarvakāmānprayaccha me /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 10.1 mahāmāṃsaṃ trimadhurād athavā sarvakarmakṛt /
GarPur, 1, 38, 16.1 jaya tvaṃ kila bhūteśe sarvabhūtasamāvṛte /
GarPur, 1, 39, 21.1 gaṇaṃ gurūnprapūjyātha sarvān devānan prapūjayet /
GarPur, 1, 40, 13.9 oṃ hāṃ īśānāya sarvavidyādhipataye namaḥ /
GarPur, 1, 40, 13.11 oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ /
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 42, 21.2 oṃ hāṃ hīṃ hūṃ kṣaiṃ sarvatattvāya namaḥ /
GarPur, 1, 42, 22.2 sarvātmanātmanā śambho pavitreṇa tvadicchayā //
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 43, 6.1 tasmātsarveṣu deveṣu pavitrāropaṇaṃ kramāt /
GarPur, 1, 43, 10.2 kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara //
GarPur, 1, 43, 33.2 sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham //
GarPur, 1, 43, 34.2 pavitraṃ vaiṣṇavaṃ tejaḥ sarvapātakanāśanam //
GarPur, 1, 43, 39.2 tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara //
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
GarPur, 1, 47, 22.1 triviṣṭapaṃ ca pañcaite prāsādāḥ sarvayonayaḥ /
GarPur, 1, 47, 24.1 sarvaprakṛtibhūtebhyaścatvāriṃśattathaiva ca /
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 48, 1.2 pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham /
GarPur, 1, 48, 7.2 athavā caturaśrāṇi sarvāṇyetāni kārayet //
GarPur, 1, 48, 8.1 śāntikarmidhānena sarvakāmārthasiddhaye /
GarPur, 1, 48, 27.2 avakīryākṣatān sarvāṃllepayen maṇḍapaṃ tataḥ //
GarPur, 1, 48, 30.2 āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ //
GarPur, 1, 48, 31.2 sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ //
GarPur, 1, 48, 52.2 tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ //
GarPur, 1, 48, 66.1 amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ /
GarPur, 1, 48, 76.1 evamutpādito vahniḥ sarvakarmasu siddhidaḥ /
GarPur, 1, 48, 77.2 pūrṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet //
GarPur, 1, 49, 6.1 sarveṣāmāśramāṇāṃ ca dvaividhyaṃ tu caturvidham /
GarPur, 1, 49, 31.2 amaithunaṃ brahmacaryaṃ sarvatyāgo 'parigrahaḥ //
GarPur, 1, 50, 4.1 tasmātsarvaprayatnena prātaḥ snānaṃ samācaret /
GarPur, 1, 50, 21.2 sandhyāhīno 'śucirnityamanarhaḥ sarvakarmasu //
GarPur, 1, 50, 24.2 tasmātsarvaprayatnena sandhyopāsanamācaret //
GarPur, 1, 50, 30.1 bhūrbhuvaḥ svastvamoṅkāraḥ sarvo rudraḥ sanātanaḥ /
GarPur, 1, 50, 51.1 vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ /
GarPur, 1, 50, 65.1 āpo vā devatāḥ sarvāstena samyak samarcitāḥ /
GarPur, 1, 50, 83.2 daśāhaṃ prāhurāśaucaṃ sarve viprā vipaścitaḥ //
GarPur, 1, 51, 11.2 sarvapāpavinirmukto brahmasthānamavāpnuyāt //
GarPur, 1, 51, 15.1 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam /
GarPur, 1, 51, 17.1 sarvapāpavinirmukto naro bhavati niścitam /
GarPur, 1, 51, 21.1 mumukṣuḥ sarvasaṃsārātprayatnenārcayeddharim /
GarPur, 1, 51, 21.2 akāmaḥ sarvakāmo vā pūjayettu gadādharam //
GarPur, 1, 51, 23.1 bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
GarPur, 1, 51, 26.2 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate //
GarPur, 1, 52, 6.1 sarvasvaṃ vā vedavide brāhmaṇāya pradāpayet /
GarPur, 1, 52, 14.1 sarvasvadānaṃ vidhivatsarvapāpaviśodhanam /
GarPur, 1, 52, 14.1 sarvasvadānaṃ vidhivatsarvapāpaviśodhanam /
GarPur, 1, 52, 16.1 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate /
GarPur, 1, 52, 17.2 vaivasvatāya kālāya sarvabhūtakṣayāya ca //
GarPur, 1, 52, 18.2 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
GarPur, 1, 52, 20.2 saptamyāmarcayedbhānuṃ mucyate sarvapātakaiḥ //
GarPur, 1, 52, 23.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
GarPur, 1, 52, 23.2 niyamena tyajetprāṇānmucyate sarvapātakaiḥ //
GarPur, 1, 52, 27.1 phalgutīrthādiṣu snātaḥ sarvācāraphalaṃ labhet /
GarPur, 1, 56, 11.2 vidyudabhrā mahī cānyā sarvapāpaharāstvimāḥ //
GarPur, 1, 56, 21.1 dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā /
GarPur, 1, 59, 1.3 caturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ //
GarPur, 1, 59, 25.1 ūrdhvamukhyānyucchritāni sarvāṇyeteṣu kārayet /
GarPur, 1, 59, 39.2 etai cāmṛtayogāḥ syuḥ sarvakāryaprasādhakāḥ //
GarPur, 1, 59, 43.2 etai mṛtyuyutā hyeṣu sarvakarmāṇi varjayet //
GarPur, 1, 59, 45.2 eteṣu siddhiyogā vai sarvadoṣavināśanāḥ //
GarPur, 1, 65, 86.1 tattatsyād aśubhaṃ sarvaṃ tato 'nyathā /
GarPur, 1, 66, 4.2 sudarśanā lakṣitāśca pūjitāḥ sarvakāmadāḥ //
GarPur, 1, 66, 8.1 sarvapāpaharāṇyeva bhuktamuktipradāni vai /
GarPur, 1, 67, 8.2 cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ //
GarPur, 1, 67, 11.2 dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī //
GarPur, 1, 67, 13.2 yātrāyāṃ sarvakāryeṣu viṣāpahāraṇe iḍā //
GarPur, 1, 67, 23.2 prasthite bhāgato haṃse dvābhyāṃ vai sarvavāhinī //
GarPur, 1, 67, 28.1 tatsarvaṃ pūrṇanāḍyāṃ tu jāyate nirvikalpataḥ /
GarPur, 1, 68, 4.2 kāyasyāvayavāḥ sarve ratnabījatvamāyayuḥ //
GarPur, 1, 68, 11.2 mūlyaṃ ca ratnakuśalairvijñeyaṃ sarvaśāstrāṇām //
GarPur, 1, 68, 24.1 īśatvātsarvavarṇānāṃ guṇavatsārvavarṇikam /
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 68, 34.1 yadi vajramapetasarvadoṣaṃ bibhṛyāttaṇḍulaviṃśatiṃ gurutve /
GarPur, 1, 68, 38.1 yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
GarPur, 1, 68, 47.1 sarvāṇi vilikhedvajraṃ tacca tairna vilikhyate /
GarPur, 1, 68, 47.2 gurutā sarvaratnānāṃ gauravādhārakāraṇam //
GarPur, 1, 69, 20.1 tadyojanānāṃ paritaḥ sahasraṃ sarvānanarthān vimukhīkaroti /
GarPur, 1, 69, 25.2 na ca vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo bhavanti //
GarPur, 1, 70, 9.2 pārśvāni sarvāṇyanurañjayanti guṇāpapannāḥ sphaṭikaprasūtāḥ //
GarPur, 1, 70, 25.1 samprāpya cotkṣipya yathānuvṛttiṃ bibharti yaḥ sarvaguṇānatīva /
GarPur, 1, 70, 28.1 jātyasya sarve 'pi maṇerna jātu vijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 71, 6.2 mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam //
GarPur, 1, 71, 9.2 tatsarvaṃ viṣarogāṇāṃ praśamāya prakīrtyate //
GarPur, 1, 71, 10.1 sarvamantrauṣadhigaṇair yan na śakyaṃ cikitsitum /
GarPur, 1, 71, 13.2 savituḥ karasaṃsparśācchurayati sarvāśramaṃ dīptyā //
GarPur, 1, 72, 18.2 nīlatāṃ tannayetsarvaṃ mahānīlaḥ sa ucyate //
GarPur, 1, 73, 6.2 sarvāṃstān varṇaśobhābhir vaidūryamanugacchati //
GarPur, 1, 73, 12.1 jātyasya sarve 'pi maṇestu yādṛgvijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 78, 2.2 nānāprakāravihitaṃ rudhirākṣaratnamuddhṛtya tasya khalu sarvasamānameva //
GarPur, 1, 81, 1.2 sarvatīrthāni vakṣyāmi gaṅgā tīrthottamottamā /
GarPur, 1, 81, 6.1 kedāraṃ sarvapāpaghnaṃ sambhalagrāma uttamaḥ /
GarPur, 1, 81, 14.1 pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam /
GarPur, 1, 81, 14.2 śālagrāmaṃ sarvadaṃ syāttīrthaṃ paśupateḥ param //
GarPur, 1, 81, 20.2 virajaṃ sarvadaṃ tīrthaṃ svarṇākṣaṃ tīrthamuttamam //
GarPur, 1, 81, 26.1 sarvaṃ brahmetiyo 'vaiti nātīrthaṃ tasya kiṃcana /
GarPur, 1, 81, 27.1 sarvā nadyaḥ sarvaśailāḥ tīrthaṃ devādisevitam /
GarPur, 1, 81, 27.1 sarvā nadyaḥ sarvaśailāḥ tīrthaṃ devādisevitam /
GarPur, 1, 81, 30.3 etānyanyāni tīrthāni snānādyaiḥ sarvadāni hi //
GarPur, 1, 81, 31.3 gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam //
GarPur, 1, 82, 2.2 tapastapyanmahāghoraṃ sarvabhūtopatāpanam //
GarPur, 1, 82, 16.1 samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā /
GarPur, 1, 82, 17.2 pāpaṃ tatsaṃgajaṃ sarvaṃ gayāśrāddhādvinaśyati //
GarPur, 1, 83, 8.1 dṛṣṭvā pitāmahaṃ devaṃ sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 12.1 sandhyāṃ kṛtvā prayatnena sarvavedaphalaṃ labhet /
GarPur, 1, 83, 26.1 haṃsatīrthe naraḥ snātvā sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 66.2 pūjitaiḥ pūjitāḥ sarve pitṛbhiḥ saha devatāḥ //
GarPur, 1, 84, 4.1 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ /
GarPur, 1, 84, 37.1 sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ /
GarPur, 1, 84, 38.2 gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati //
GarPur, 1, 84, 42.2 muktīkṛtās tataḥ sarve vrajāmaḥ svargamuttamam //
GarPur, 1, 85, 2.2 āvāhayiṣye tānsarvān darbhapṛṣṭhe tilodakaiḥ //
GarPur, 1, 85, 16.2 te sarve tṛptimāyāntu piṇḍadānena sarvadā //
GarPur, 1, 85, 17.2 te sarve tṛptimāyāntu piṇḍadānena sarvadā //
GarPur, 1, 86, 2.1 dharmeṇa dhāritā bhūtyai sarvadevamayī śilā /
GarPur, 1, 86, 5.1 muṇḍapṛṣṭho giristasmātsarvadevamayo hyayam /
GarPur, 1, 86, 21.1 natvā kapardivighneśaṃ sarvavighnaiḥ pramucyate /
GarPur, 1, 86, 22.1 dvādaśādityamabhyarcya sarvarogaiḥ pramucyate /
GarPur, 1, 86, 25.2 muṇḍapṛṣṭhaṃ samabhyarcya sarvakāmamavāpnuyāt //
GarPur, 1, 86, 28.1 sarvānkāmānavāpnoti sampūjya puruṣottamam /
GarPur, 1, 86, 30.2 sarvānkāmānavāpnoti sampūjyādigadādharam //
GarPur, 1, 86, 37.1 sarvārthaḥ sarvamāpnoti sampūjyādigadādharam /
GarPur, 1, 86, 37.1 sarvārthaḥ sarvamāpnoti sampūjyādigadādharam /
GarPur, 1, 86, 39.2 pṛthivyāṃ sarvatīrthebhyo yathā śreṣṭhā gayā purī //
GarPur, 1, 86, 40.2 tasmindṛṣṭe śilā dṛṣṭā yataḥ sarvaṃ gadādharaḥ //
GarPur, 1, 87, 12.1 pañca devagaṇāḥ proktāḥ sarve dvādaśakāstu te /
GarPur, 1, 88, 20.2 avidyā sarvamevaitatkarmaṇaitanmṛṣā vacaḥ /
GarPur, 1, 89, 53.2 tānnamasyāmyahaṃ sarvānpitṝn apyudadhāvapi //
GarPur, 1, 91, 4.2 caitanyarūpatārūpaṃ sarvādhyakṣaṃ nirañjanam //
GarPur, 1, 91, 5.1 muktasaṅgaṃ maheśānaṃ sarvadevaprapūjitam /
GarPur, 1, 91, 6.2 sarvarūpavihīnaṃ vai kartṛtvādivivarjitam //
GarPur, 1, 91, 7.1 vāsanārahitaṃ śuddhaṃ sarvadoṣavivarjitam /
GarPur, 1, 91, 9.1 satyaṃ sarvācārahīnaṃ niṣkalaṃ parameśvaram /
GarPur, 1, 91, 11.1 sarvadṛṣṭaṃ tathā mūrtaṃ sūkṣmaṃ sūkṣmataraṃ param /
GarPur, 1, 91, 13.1 sarvagoptṛ sarvahantṛ sarvabhūtātmarūpi ca /
GarPur, 1, 91, 13.1 sarvagoptṛ sarvahantṛ sarvabhūtātmarūpi ca /
GarPur, 1, 91, 13.1 sarvagoptṛ sarvahantṛ sarvabhūtātmarūpi ca /
GarPur, 1, 92, 6.2 sāyudhaḥ sarvago devaḥ saroruhadharastathā //
GarPur, 1, 92, 11.1 sanātano 'vyayo medhyaḥ sarvānugrahakṛtprabhuḥ /
GarPur, 1, 92, 12.2 sarvātmā sarvarūpaśca sarvago grahanāśanaḥ //
GarPur, 1, 92, 12.2 sarvātmā sarvarūpaśca sarvago grahanāśanaḥ //
GarPur, 1, 92, 12.2 sarvātmā sarvarūpaśca sarvago grahanāśanaḥ //
GarPur, 1, 92, 14.1 sarvālaṅkārasaṃyuktaścārucandanacarcitaḥ /
GarPur, 1, 92, 14.2 sarvadevasamāyuktaḥ sarvadevapriyaṃkaraḥ //
GarPur, 1, 92, 14.2 sarvadevasamāyuktaḥ sarvadevapriyaṃkaraḥ //
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
GarPur, 1, 94, 14.1 sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet /
GarPur, 1, 94, 23.2 ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ //
GarPur, 1, 94, 30.1 te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
GarPur, 1, 95, 19.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ //
GarPur, 1, 96, 4.1 śūdrājjātastu cāṇḍālaḥ sarvavarṇavigarhitaḥ /
GarPur, 1, 96, 9.2 hutvāgnau sarvadevatyāñ japen mantrān samāhitaḥ //
GarPur, 1, 96, 20.1 āgatān bhojayetsarvānmahokṣaṃ śrotriyāya ca /
GarPur, 1, 96, 29.2 damaḥ kṣamārjavaṃ dānaṃ sarveṣāṃ dharmasādhanam //
GarPur, 1, 98, 16.1 tasmātsarvaprayatnena kāryo vedārthasaṃgrahaḥ /
GarPur, 1, 99, 1.2 atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam /
GarPur, 1, 99, 3.2 agniyaḥ sarvadeveṣu śrotriyo vedavidyuvā //
GarPur, 1, 99, 7.2 avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana //
GarPur, 1, 99, 22.2 sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ //
GarPur, 1, 100, 4.1 sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā /
GarPur, 1, 100, 4.1 sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā /
GarPur, 1, 100, 14.1 etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ /
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 101, 8.1 bṛhaspater paridīyeti sarve annāt parisutam /
GarPur, 1, 102, 4.1 svādhyāyavāndhyānaśīlaḥ sarvabhūtahitarataḥ /
GarPur, 1, 103, 2.2 sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ //
GarPur, 1, 103, 3.1 sarvārāmaṃ parivrajya bhikṣārtho grāmamāśrayet /
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ vā śiśer bhavet /
GarPur, 1, 105, 54.1 prāṇāyāmaśataṃ kuryāt sarvapāpāpanuttaye /
GarPur, 1, 106, 21.2 paścāttāpo nirāhāraḥ sarveṣāṃ śuddhihetavaḥ //
GarPur, 1, 107, 4.1 ācārātprāpnuyātsarvaṃ ṣaṭ karmāṇi dine dine /
GarPur, 1, 107, 39.1 sarvāṃścatuṣpadānhatvā ahorātroṣito japet /
GarPur, 1, 108, 21.1 etadādikriyāyuktā sarvasaubhāgyavardhinī /
GarPur, 1, 109, 7.1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 109, 40.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
GarPur, 1, 110, 13.2 mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane //
GarPur, 1, 110, 16.1 kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
GarPur, 1, 110, 29.2 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kutracit //
GarPur, 1, 110, 29.2 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kutracit //
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 111, 1.3 sarvāṇi hi mahīpālaḥ samyaṅnityaṃ parīkṣayet //
GarPur, 1, 111, 6.1 tasmātsarvaprayatnena pṛthivīm anupālayet /
GarPur, 1, 111, 12.2 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
GarPur, 1, 111, 13.2 yadeṣāṃ sarvakāryeṣu vaco na pratihanyate //
GarPur, 1, 112, 7.2 sarvaśāstrasamālokī hyeṣa sādhuḥ sa lekhakaḥ //
GarPur, 1, 112, 11.1 āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ /
GarPur, 1, 113, 1.3 paṇḍitasya guṇāḥ sarve mūrkhe doṣāśca kevalāḥ //
GarPur, 1, 113, 4.2 tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
GarPur, 1, 113, 13.2 nabhaso bhūṣaṇaṃ candraḥ śīlaṃ sarvasya bhūṣaṇam //
GarPur, 1, 113, 23.2 dhārayanti diśaḥ sarvā nādattamupalabhyate //
GarPur, 1, 113, 37.1 sarveṣāmeva śaucānāmannaśaucaṃ viśiṣyate /
GarPur, 1, 113, 38.2 sarvabhūte dayā śaucaṃ jalaśaucaṃ ca pañcamam //
GarPur, 1, 113, 47.1 ekasārthaprayātānā sarveṣāṃ tatra gāminām /
GarPur, 1, 113, 61.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
GarPur, 1, 113, 61.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
GarPur, 1, 114, 22.2 kadācitkupitaṃ mitraṃ sarvaṃ guhyaṃ prakāśayet //
GarPur, 1, 114, 23.1 sarvabhūteṣu viśvāsaḥ sarvabhūteṣu sāttvikaḥ /
GarPur, 1, 114, 23.1 sarvabhūteṣu viśvāsaḥ sarvabhūteṣu sāttvikaḥ /
GarPur, 1, 114, 57.2 vanaṃ suvāsitaṃ sarvaṃ suputreṇa kulaṃ yathā //
GarPur, 1, 114, 64.2 sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ //
GarPur, 1, 114, 64.2 sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ //
GarPur, 1, 114, 65.1 kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
GarPur, 1, 114, 74.1 panthāna iva viprendra sarvasādhāraṇāḥ śriyaḥ /
GarPur, 1, 115, 30.2 sarvasattvahitārthāya paśoriva viceṣṭitam //
GarPur, 1, 115, 50.2 tasmātsarvaprayatnena dvijaḥ pūjyaḥ prayatnataḥ //
GarPur, 1, 115, 53.2 śiro 'pi sarvagātrāṇāṃ vratānāṃ satyamuttamam //
GarPur, 1, 115, 60.1 sarve kṣayāntā nilayāḥ patanāntāḥ samucchrayāḥ /
GarPur, 1, 116, 1.2 vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet /
GarPur, 1, 116, 1.3 sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ //
GarPur, 1, 116, 8.2 nakṣatrāṇi ca yogāśca pūjitāḥ sarvadāyakāḥ //
GarPur, 1, 117, 15.2 etadudyāpanaṃ sarvaṃ vrateṣu dhyeyam īdṛśam /
GarPur, 1, 118, 4.1 yathākhaṇḍaṃ jagatsarvaṃ tvameva puruṣottama /
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
GarPur, 1, 120, 11.3 gītavādyair dadat pratargavādyaṃ sarvam āpnuyāt //
GarPur, 1, 121, 1.3 āṣāḍhyāṃ paurṇamāsyāṃ vā sarveṇa harim arcya ca //
GarPur, 1, 121, 4.2 sarvāghaṃ ca kṣayaṃ yāti cikīrṣedyo harervratam //
GarPur, 1, 122, 1.2 vrataṃ māsopavāsākhyaṃ sarvotkṛṣṭaṃ vadāmi te /
GarPur, 1, 123, 2.2 sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet //
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 124, 1.2 śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām /
GarPur, 1, 125, 5.2 trimiśrā sā tithirgrāhyā sarvapāpaharā śubhā //
GarPur, 1, 127, 11.1 caiva sarvatīrthāni ekādaśyāḥ samāni hi /
GarPur, 1, 127, 14.1 sarvabījabhṛte viprāḥ sitavastrāvaguṇṭhite /
GarPur, 1, 127, 20.3 mano'bhilaṣitāvāptiḥ kṛtvā sarvavratādikam //
GarPur, 1, 128, 1.2 vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ /
GarPur, 1, 128, 4.1 kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ /
GarPur, 1, 128, 9.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ //
GarPur, 1, 129, 3.1 sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt /
GarPur, 1, 129, 21.2 vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt //
GarPur, 1, 129, 23.2 sarvānkāmānavāpnoti sarvavighnavināśanam //
GarPur, 1, 129, 23.2 sarvānkāmānavāpnoti sarvavighnavināśanam //
GarPur, 1, 129, 27.1 pṛthak samastaṃ madhāvī sarvānkāmānavāpnuyāt /
GarPur, 1, 129, 32.2 kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham /
GarPur, 1, 130, 1.3 snānadānādikaṃ sarvamasyāmakṣayyamucyate //
GarPur, 1, 130, 5.1 sarve bhavantu saphalā mama kāmāḥ samantataḥ /
GarPur, 1, 131, 2.1 phalavrīhyādibhiḥ sarvaiḥ śambhave namaḥ śivāya ca /
GarPur, 1, 131, 2.2 tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk //
GarPur, 1, 131, 17.2 trāhi māṃ sarvapāpaghna duḥkhaśokārṇavātprabho //
GarPur, 1, 135, 4.2 ekādaśyāmṛṣipūjā kāryā sarvopakārikā /
GarPur, 1, 136, 8.2 namaḥ śrīpataye vakṣo bhujau sarvāstradhāriṇe //
GarPur, 1, 136, 9.2 trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ //
GarPur, 1, 136, 12.1 aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava /
GarPur, 1, 136, 12.3 nadyastīre 'yaḥ vā kuryātsarvānkāmānavāpnuyāt //
GarPur, 1, 137, 4.2 naktābhyāśī vāranāmnā yajanvārāṇi sarvabhāk //
GarPur, 1, 137, 8.1 arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate /
GarPur, 1, 137, 14.2 teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ //
GarPur, 1, 137, 15.2 upavāsena śākādyaiḥ pūjayanta sarvadevatāḥ //
GarPur, 1, 137, 16.1 sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt /
GarPur, 1, 137, 16.1 sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt /
GarPur, 1, 141, 15.2 avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi //
GarPur, 1, 143, 35.2 sarvairindrajito bāṇairdṛṣṭvā rāvaṇamabravīt //
GarPur, 1, 143, 43.2 rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān //
GarPur, 1, 145, 4.1 bhīṣmaḥ sarvaguṇairyukto brahmavaivartapāragaḥ //
GarPur, 1, 146, 13.2 sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ //
GarPur, 1, 147, 1.2 vakṣye jvaranidānaṃ hi sarvajvaravibuddhaye /
GarPur, 1, 147, 5.1 kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā /
GarPur, 1, 147, 12.1 sarvajo lakṣaṇaiḥ sarvairdāho 'tra ca muhurmuhuḥ /
GarPur, 1, 147, 20.1 doṣe vivṛddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
GarPur, 1, 147, 45.1 tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ /
GarPur, 1, 147, 47.1 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt /
GarPur, 1, 147, 55.1 āśu sarvasya vapuṣo vyāptidoṣo na jāyate /
GarPur, 1, 147, 71.1 arocako vamiḥ śvāsaḥ sarvasminrasage jvare /
GarPur, 1, 149, 2.1 kṣayāyopekṣitāḥ sarve balinaścottarottaram /
GarPur, 1, 149, 18.2 tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca //
GarPur, 1, 149, 20.2 miśrā yāpyāśca ye sarve jarasaḥ sthavirasya ca //
GarPur, 1, 151, 13.1 ādye dve varjayedanye sarvaliṅgāṃ ca veginīm /
GarPur, 1, 151, 13.2 sarvasya saṃcitāmasya sthavirasya vyavāyinaḥ //
GarPur, 1, 151, 14.2 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ //
GarPur, 1, 152, 23.2 varjayetsādhayedeva sarveṣvapi tato 'nyathā //
GarPur, 1, 152, 24.1 doṣairvyastaiḥ samastaiśca kṣayātsarvasya medasaḥ /
GarPur, 1, 152, 26.2 svayaṃ viruddhaiḥ sarvaistu sarvāliṅgaiḥ kṣayo bhavet //
GarPur, 1, 152, 27.2 kṛcchrasādhyāḥ kṣayāścātra sarvair alpaṃ ca varjayet //
GarPur, 1, 153, 3.1 sarvaṃ vītarasaṃ śokakrodhādiṣu yathā manaḥ /
GarPur, 1, 153, 3.2 chardidoṣaiḥ pṛthaksarvairduṣṭairanyaiśca pañcamaḥ //
GarPur, 1, 153, 4.1 udāno 'dhikṛtāndoṣānsarvaṃ sandhyarhamasyati /
GarPur, 1, 153, 9.2 sarvairliṅgaiḥ samāpannastyājyo bhavati sarvathā //
GarPur, 1, 153, 10.1 sarvaṃ yasya ca vidviṣṭaṃ darśanaśravaṇādibhiḥ /
GarPur, 1, 154, 9.1 sarveṣu tatprakopo hi samyagdhātupraśoṣaṇāt /
GarPur, 1, 154, 9.2 sarvadehabhrāmotkampatāpahṛddāhamohakṛt //
GarPur, 1, 154, 16.2 ālasyam avipākaṃ ca yaḥ sa syātsarvalakṣaṇaḥ //
GarPur, 1, 155, 10.2 vātātpittātkaphātsarvairbhavedrogo madātyayaḥ //
GarPur, 1, 155, 14.2 sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ //
GarPur, 1, 155, 20.1 mado 'tra doṣaiḥ sarvaistu raktamadyaviṣairapi /
GarPur, 1, 155, 22.2 sarvotthasannipātena raktastambhāṅgadūṣaṇam //
GarPur, 1, 155, 23.2 visatkampo 'tinidrā ca sarvebhyo 'bhyadhikaṃ śramaḥ //
GarPur, 1, 155, 29.1 sarvākṛtis tribhir doṣair apasmāra ivāparaḥ /
GarPur, 1, 156, 8.1 asādhyā evamākhyātāḥ sarve rogāḥ kulodbhavāḥ /
GarPur, 1, 156, 22.1 kṣobhayedanilānanyān sarvendriyaśarīragān /
GarPur, 1, 156, 23.1 muṣṇātyagniṃ tataḥ sarve bhavanti prāyaśo 'rśasaḥ /
GarPur, 1, 156, 27.1 sarvaparvāsthihṛnnābhīpāyuvaṅkṣaṇaśūlavān /
GarPur, 1, 156, 43.1 saṃsṛṣṭaliṅgāt saṃsarganicayātsarvalakṣaṇāḥ /
GarPur, 1, 157, 11.1 kṛte 'pyakṛtasaṅgaśca sarvātmā sarvalakṣaṇaḥ /
GarPur, 1, 157, 21.2 rugṇeṣu vṛddhiḥ sarveṣu kṣuttṛṣṇāparihartrikā //
GarPur, 1, 157, 27.2 akṛśasyāpi daurbalyaṃ sarvaje sarvadarśanam //
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 8.1 śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam /
GarPur, 1, 159, 8.1 kālenopekṣitaḥ sarvo hyāyāti madhumehatām /
GarPur, 1, 159, 9.1 sarve te madhumehākhyā mādhuryācca tanoryataḥ /
GarPur, 1, 160, 14.2 galarodhaśca klomni syāt sarvāṅgaprarujā hṛdi //
GarPur, 1, 160, 37.2 sarvo raktayuto vātād dehasroto'nusāriṇaḥ //
GarPur, 1, 160, 45.1 hāridrayaṃ sarvagātreṣu gulmācchothasya darśanam /
GarPur, 1, 160, 54.1 kadāpi garbhavadgulmaḥ sarve te ratisambhavāḥ /
GarPur, 1, 161, 1.3 rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu //
GarPur, 1, 161, 4.2 tenārtāḥ śuṣkatālvoṣṭhāḥ sarvapādakarodarāḥ //
GarPur, 1, 161, 6.1 kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate /
GarPur, 1, 161, 21.1 sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ /
GarPur, 1, 161, 41.1 upekṣāyāṃ ca sarveṣāṃ svasthānāṃ paricālitāḥ /
GarPur, 1, 161, 44.1 śirāntardhānamudare sarvalakṣaṇamucyate /
GarPur, 1, 161, 45.2 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam //
GarPur, 1, 162, 23.1 sarvahetuviśeṣais tu rūpabhedānnavātmakam /
GarPur, 1, 162, 23.2 doṣaiḥ pṛthagvidhaiḥ sarvairabhighātādviṣādapi //
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
GarPur, 1, 162, 29.2 sarvāṅgagaḥ sarvagataḥ pratyapratyageti tadāśrayaḥ //
GarPur, 1, 162, 29.2 sarvāṅgagaḥ sarvagataḥ pratyapratyageti tadāśrayaḥ //
GarPur, 1, 163, 7.1 sannipātasamutthāśca sarvaliṅgasamanvitāḥ /
GarPur, 1, 163, 7.2 svadoṣaliṅgaiścīyante sarvaiḥ sphoṭairupekṣitāḥ /
GarPur, 1, 163, 9.1 karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat /
GarPur, 1, 163, 21.2 sarvago lakṣaṇaiḥ sarvaiḥ sarvagatvaksamarpaṇaḥ /
GarPur, 1, 163, 21.2 sarvago lakṣaṇaiḥ sarvaiḥ sarvagatvaksamarpaṇaḥ /
GarPur, 1, 163, 24.1 asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ /
GarPur, 1, 163, 24.1 asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ /
GarPur, 1, 164, 4.1 kālenopekṣitaṃ yatsyātsarvaṃ koṣṭhāni tadvapuḥ /
GarPur, 1, 164, 4.2 prapadya dhātūnbāhyāntaḥ sarvānsaṃkledya cāvahet //
GarPur, 1, 164, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikastataḥ /
GarPur, 1, 164, 10.1 sarvebhyaḥ kākaṇaṃ pūrvatrikaṃ dadru sakākaṇam /
GarPur, 1, 164, 25.1 sādahakakledarujaṃ prāyaśaḥ sarvajanma ca /
GarPur, 1, 164, 29.2 kṛṣṇaliṅgairyutaiḥ sarvaiḥ svasvakāraṇato bhavet //
GarPur, 1, 164, 30.2 kuṣṭhasvadoṣānugataṃ sarvadoṣagataṃ tyajet //
GarPur, 1, 164, 35.2 yathāpūrvāṇi sarvāṇi svaliṅgāni mṛgādiṣu //
GarPur, 1, 166, 15.2 sarvāṅgasaṃśrayastodabhedasphuraṇabhañjanam //
GarPur, 1, 166, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhurmuhuḥ /
GarPur, 1, 166, 26.1 āyacchanti tanor doṣāḥ sarvam ā pādamastakam /
GarPur, 1, 166, 27.1 gātravege bhavetsvāsthyaṃ sarveṣvākṣepaṇena tat /
GarPur, 1, 166, 38.2 sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile //
GarPur, 1, 166, 38.2 sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile //
GarPur, 1, 166, 40.2 asādhya eva sarvo hi bhaveddaṇḍāpatānakaḥ //
GarPur, 1, 167, 9.2 kālāntareṇa gambhīraṃ sarvadhātūnabhidravet //
GarPur, 1, 167, 16.2 kaṇḍūrmandā ca rugdvandvaṃ sarvaliṅgaṃ ca saṃkarāt //
GarPur, 1, 167, 23.2 sarvākārādinistodaromaharṣaṃ suṣuptatām //
GarPur, 1, 167, 24.1 kuṣṭhaṃ visarpamanyacca kuryāt sarvāṅgasādanam /
GarPur, 1, 167, 28.1 sarvāṅgamātataṃ sāmaṃ tandrāstaimityagauravaiḥ /
GarPur, 1, 167, 39.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
GarPur, 1, 167, 45.2 gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam //
GarPur, 1, 167, 48.1 sarve 'pi viṃśatividhaṃ vidyād āvaraṇaṃ ca yat /
GarPur, 1, 167, 50.1 vicāraṇena vibhajetsarvamāvaraṇaṃ bhiṣak /
GarPur, 1, 167, 56.2 sarvarogavivekāya narādyāyuḥpravṛddhaye //
GarPur, 1, 167, 57.2 triphalā sarvarogaghnī madhvājyaguḍasaṃyutā //
GarPur, 1, 167, 58.1 savyoṣā triphalā vāpi sarvarogapramardinī /
GarPur, 1, 168, 1.2 sarvarogaharaṃ siddhaṃ yogasāraṃ vadāmyaham /
GarPur, 1, 168, 13.2 sarvahetusamutpannaṃ triliṅgaṃ sānnipātikam //
GarPur, 1, 168, 22.2 rasapākāntarasthāyi sarvadravyāśrayaṃ drutam //
GarPur, 1, 168, 39.1 prabhavaḥ sarvarogāṇāmajīrṇaṃ cāgnināśanam /
GarPur, 1, 168, 45.1 divāsvapnaṃ prakurvīta sarvājīrṇavināśanam /
GarPur, 1, 169, 8.2 tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ //
GarPur, 1, 169, 13.2 cāṅgerī kaphavātaghnī sarṣapaḥ sarvadoṣadam //
GarPur, 1, 169, 15.2 sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ //
GarPur, 1, 169, 17.1 sarvadoṣaharaṃ hyadyaṃ kaṇṭhyaṃ tatpakvamiṣyate /
GarPur, 1, 169, 18.2 sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam //
Gītagovinda
GītGov, 12, 37.2 tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 16.2 tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
GṛRĀ, Āsuralakṣaṇa, 29.2 gamanāgamane caiva sarvaṃ śulko vidhīyate //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.2 sthāne dūtyaṃ tad api bhavataḥ saṃśritatrāṇahetoḥ sarvasraṣṭā vidhir api yataḥ sārathitvena tasthau //
Hitopadeśa
Hitop, 0, 4.1 sarvadravyeṣu vidyaiva dravyam āhur anuttamam /
Hitop, 0, 10.3 tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt /
Hitop, 0, 10.6 sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ //
Hitop, 1, 14.3 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
Hitop, 1, 20.2 sarvasya hi parīkṣyante svabhāvā netare guṇāḥ /
Hitop, 1, 20.3 atītya hi guṇān sarvān svabhāvo mūrdhni vartate //
Hitop, 1, 24.2 śaṅkābhiḥ sarvam ākrāntam annaṃ pānaṃ ca bhūtale /
Hitop, 1, 26.1 etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ /
Hitop, 1, 29.1 anantaraṃ te sarve jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma /
Hitop, 1, 29.1 anantaraṃ te sarve jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma /
Hitop, 1, 35.1 idānīm api evaṃ kriyatāṃ sarvair ekacittībhūya jālam ādāya uḍḍīyatām /
Hitop, 1, 37.1 iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ /
Hitop, 1, 39.2 so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyakavivarasamīpaṃ gatāḥ /
Hitop, 1, 50.3 evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni /
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 61.3 tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ //
Hitop, 1, 64.3 pūjanīyo yathāyogyaṃ sarvadevamayo 'tithiḥ //
Hitop, 1, 65.8 sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye /
Hitop, 1, 65.8 sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye /
Hitop, 1, 65.9 sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ //
Hitop, 1, 66.3 śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati //
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 1, 72.2 mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām /
Hitop, 1, 73.2 atha prātaḥ sarve yathābhimatadeśaṃ gatāḥ /
Hitop, 1, 82.3 chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ sarvaṃ khalasya caritaṃ maśakaḥ karoti //
Hitop, 1, 93.1 laghupatanako brūte śrutaṃ mayā sarvam /
Hitop, 1, 94.2 dravatvāt sarvalohānāṃ nimittānmṛgapakṣiṇām /
Hitop, 1, 107.6 paropadeśe pāṇḍityaṃ sarveṣāṃ sukaraṃ nṛṇām /
Hitop, 1, 114.3 pūjanīyo yathāyogyaṃ sarvadevamayo 'tithiḥ //
Hitop, 1, 117.7 dhanavān balavān loke sarvaḥ sarvatra sarvadā /
Hitop, 1, 119.3 kriyāḥ sarvā vinaśyanti grīṣme kusarito yathā //
Hitop, 1, 121.3 mūrkhasya ca diśaḥ śūnyāḥ sarvaśūnyā daridratā //
Hitop, 1, 124.1 etat sarvam ākarṇya mayālocitaṃ mamānnāvasthānam ayuktam idānīm /
Hitop, 1, 126.3 sarveṣāṃ mūrdhni vā tiṣṭhed viśīryeta vane'thavā //
Hitop, 1, 129.4 nirbuddhiḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
Hitop, 1, 135.5 sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam //
Hitop, 1, 136.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
Hitop, 1, 138.2 tenādhītaṃ śrutaṃ tena tena sarvam anuṣṭhitam /
Hitop, 1, 167.3 sodyogaṃ naram āyānti vivaśāḥ sarvasampadaḥ //
Hitop, 1, 184.6 paścāt tadvacanād āgatya punaḥ sarve militvā tatraivopaviṣṭāḥ /
Hitop, 1, 188.3 tam avalokya sarve śṛgālāś cintayanti sma /
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 1, 188.11 tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ /
Hitop, 1, 197.3 samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram //
Hitop, 1, 201.2 mantharādayaś ca sarve muktāpadaḥ svasthānaṃ gatvā yathāsukham āsthitāḥ /
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 2, 2.7 upary upari paśyantaḥ sarva eva daridrati //
Hitop, 2, 10.3 sa hetuḥ sarvavidyānāṃ dharmasya ca dhanasya ca //
Hitop, 2, 15.2 vismayaḥ sarvathā heyaḥ pratyūhaḥ sarvakarmaṇām /
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Hitop, 2, 34.7 svāminaṃ sarvabhāvena paralokam amāyayā //
Hitop, 2, 41.3 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Hitop, 2, 49.2 svayatnāyatto hy ātmā sarvasya /
Hitop, 2, 69.2 nirviśeṣo yadā rājā samaṃ sarveṣu vartate /
Hitop, 2, 78.3 nṛpeṇāvamato yas tu sa sarvair avamanyate //
Hitop, 2, 81.10 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Hitop, 2, 90.15 kuṭṭanī ca ghaṇṭāṃ gṛhītvā nagaram āgatā sarvajanapūjyābhavat /
Hitop, 2, 97.2 sarvasvaṃ grasate bandhur ākramya jñātibhāvataḥ //
Hitop, 2, 99.2 upakāraṃ dhvajīkṛtya sarvam eva vilumpati //
Hitop, 2, 101.1 antarduṣṭaḥ kṣamāyuktaḥ sarvānarthakaraḥ kila /
Hitop, 2, 102.1 sadāmatyo na sādhyaḥ syāt samṛddhaḥ sarva eva hi /
Hitop, 2, 107.1 etat sarvaṃ yathāvasaraṃ jñātvā vyavahartavyam /
Hitop, 2, 107.4 stabdhakarṇo brūta etat sarvam anucitaṃ sarvathā /
Hitop, 2, 110.4 etadvacanāt tathānuṣṭhite sati tad ārabhya piṅgalakasaṃjīvakayoḥ sarvabandhuparityāgena mahatā snehena kālo 'tivartate /
Hitop, 2, 111.10 madhye caturdaśyām āvirbhūtakalpatarutale ratnāvalīkiraṇakabūtaraparyaṅkasthitā sarvālaṅkārabhūṣitā lakṣmīr iva vīṇāṃ vādayantī kanyā kācid dṛśyate iti /
Hitop, 2, 111.20 tata ekadā rahasi tayoktaṃ svāmin svecchayā sarvam idam upabhoktavyam /
Hitop, 2, 115.6 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Hitop, 2, 124.12 vāyasy āha śrutaṃ mayā sarvam /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 131.1 sarvakāryeṣu svecchātaḥ pravartate /
Hitop, 2, 147.3 mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api /
Hitop, 2, 152.2 etat sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni /
Hitop, 2, 173.2 rājā ghṛṇī brāhmaṇaḥ sarvabhakṣī strī cāvajñā duṣprakṛtiḥ sahāyaḥ /
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Hitop, 3, 2.4 sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣirājye'bhiṣiktaḥ /
Hitop, 3, 4.19 tato 'smadvacanam ākarṇya sarvapakṣiṇaḥ sakopā babhūvuḥ /
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 17.22 mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ /
Hitop, 3, 24.15 ekadā bhagavato garuḍasya yātrāprasaṅgena sarve pakṣiṇaḥ samudratīraṃ gatāḥ /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 33.5 etat sarvaṃ parijñāya yathākartavyam anusaṃdhīyatām /
Hitop, 3, 43.2 sarva eva janaḥ śūro hy anāsāditavigrahaḥ /
Hitop, 3, 47.2 pratyūhaḥ sarvasiddhīnām uttāpaḥ prathamaḥ kila /
Hitop, 3, 57.6 dhānyānāṃ saṅgraho rājann uttamaḥ sarvasaṅgrahāt /
Hitop, 3, 58.2 khyātaḥ sarvarasānāṃ hi lavaṇo rasa uttamaḥ /
Hitop, 3, 59.1 rājāha satvaraṃ gatvā sarvam anuṣṭhīyatām /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.12 anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva /
Hitop, 3, 60.14 tatas tena vyāghrasiṃhādīn uttamaparijanān prāpya sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ /
Hitop, 3, 60.19 tatra caivam anuṣṭheyam yathā vadāmi sarve sandhyāsamaye tatsannidhāne mahārāvam ekadaiva kariṣyatha /
Hitop, 3, 61.4 chidraṃ marma ca vīryaṃ ca sarvaṃ vetti nijo ripuḥ /
Hitop, 3, 65.3 sadaivāvadhyabhāvena dūtaḥ sarvaṃ hi jalpati //
Hitop, 3, 66.9 tataḥ sarvān śiṣṭān āhūya rājā mantrayitum upaviṣṭaḥ /
Hitop, 3, 99.1 rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate /
Hitop, 3, 102.21 etat sarvaṃ nityakṛtyaṃ kṛtvā rājadvāram aharniśaṃ khaḍgapāṇiḥ sevate /
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti /
Hitop, 3, 102.42 vīravaras tat sarvaṃ lakṣmīvacanam uktavān /
Hitop, 3, 103.2 ity ālocya sarve sarvamaṅgalāyāḥ sthānaṃ gatāḥ /
Hitop, 3, 103.11 tat sarvaṃ dṛṣṭvā rājā sāścaryaṃ cintayāmāsa /
Hitop, 3, 105.1 etan mahāpuruṣalakṣaṇam etasmin sarvam asti /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Hitop, 3, 108.9 tatra kṣaurakaraṇāyānītena nāpitena tat sarvam ālokya cintitamaye nidhiprāpter ayam upāyaḥ /
Hitop, 3, 125.3 gṛdhro vadati deva sarvaṃ bhaviṣyati /
Hitop, 3, 127.2 mūrkhaḥ svalpavyayatrāsāt sarvanāśaṃ karoti hi /
Hitop, 3, 138.1 atha te sarve durgadvāraṃ gatvā mahāhavaṃ kṛtavantaḥ /
Hitop, 3, 148.9 janayanti sutān gāvaḥ sarvā eva gavākṛtīn /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Hitop, 4, 16.13 atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ /
Hitop, 4, 22.8 sapatnyo yadā dvandvaṃ kariṣyāmi tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ /
Hitop, 4, 30.1 dhārmikasyābhiyuktasya sarva eva hi yudhyate /
Hitop, 4, 34.1 jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā /
Hitop, 4, 36.2 cakravāko 'vadatpraṇidhe sarvam avagatam /
Hitop, 4, 43.1 sukhacchedyo hi bhavati sarvajñātibahiṣkṛtaḥ /
Hitop, 4, 55.9 etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ /
Hitop, 4, 63.1 iti saṃcintya sarve siṃhāntikaṃ jagmuḥ /
Hitop, 4, 63.5 kāko vadati deva svādhīnāhāraparityāgāt sarvanāśo 'yam upasthitaḥ /
Hitop, 4, 63.12 yathā vadantīha mahāpradānaṃ sarveṣu dāneṣv abhayapradānam //
Hitop, 4, 64.2 sarvakāmasamṛddhasya aśvamedhasya yat phalam /
Hitop, 4, 65.4 tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ /
Hitop, 4, 65.9 svāmimūlā bhavanty eva sarvāḥ prakṛtayaḥ khalu /
Hitop, 4, 66.7 sarvair bhakṣitaś ca /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 68.9 anantaraṃ brahmapuravāsinaḥ sarve bāndhavās tatrāgatyopaviṣṭāḥ /
Hitop, 4, 72.3 samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram //
Hitop, 4, 87.2 varṣāmbusiktā iva carmabandhāḥ sarve prayatnāḥ śithilībhavanti //
Hitop, 4, 92.3 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
Hitop, 4, 97.6 saṅgaḥ sarvātmanā tyājyaḥ sa cet tyaktuṃ na śakyate /
Hitop, 4, 98.2 kāmaḥ sarvātmanā heyaḥ sa ceddhātuṃ na śakyate /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Hitop, 4, 129.2 kriyate prāṇarakṣārthaṃ sarvadānād upagrahaḥ //
Hitop, 4, 130.1 kośāṃśenārdhakośena sarvakośena vā punaḥ /
Hitop, 4, 131.2 bhūmyutthaphaladānena sarveṇa parabhūṣaṇaḥ //
Hitop, 4, 134.2 upahārasya bhedās tu sarve'nye maitravarjitāḥ //
Hitop, 4, 141.8 atha sarve svasthānaṃ prāpya manābhilaṣitaṃ phalaṃ prāpnuvann iti /
Hitop, 4, 141.13 sandhiḥ sarvamahībhujāṃ vijayinām astu pramodaḥ sadā santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām /
Kathāsaritsāgara
KSS, 1, 1, 51.1 praviṣṭaḥ śrutavānsarvaṃ varṇyamānaṃ pinākinā /
KSS, 1, 2, 29.2 sarvamājanmavṛttāntaṃ vistarādidamabravīt //
KSS, 1, 2, 36.1 tavāpi darśayiṣyāmi sapāṭhaṃ sarvameva tat /
KSS, 1, 2, 37.2 sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi //
KSS, 1, 2, 38.2 tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ //
KSS, 1, 2, 60.2 tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ //
KSS, 1, 2, 62.1 āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat /
KSS, 1, 2, 63.2 tena sarvārthasiddhirvā bhaviṣyati na saṃśayaḥ //
KSS, 1, 2, 67.2 sarvaṃ saṃgatam evaitadastyatra pratyayo mama //
KSS, 1, 4, 2.2 prāpto 'haṃ sarvavidyānāṃ pāramutkrāntaśaiśavaḥ //
KSS, 1, 4, 16.2 tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat //
KSS, 1, 4, 22.2 sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam //
KSS, 1, 4, 25.2 jitāḥ pāṇininā sarve mūrkhībhūtā vayaṃ punaḥ //
KSS, 1, 4, 31.1 tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
KSS, 1, 4, 79.2 tato niruttaraḥ sarvaṃ sa vaṇik tat prapadyata //
KSS, 1, 4, 82.1 prahasatsvatha sarveṣu kimetaditi kautukāt /
KSS, 1, 4, 82.2 rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat //
KSS, 1, 4, 84.1 tatas te hṛtasarvasvāḥ paradāraiṣiṇo 'khilāḥ /
KSS, 1, 4, 86.2 sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ //
KSS, 1, 4, 107.2 niścityaitatsa tatkālaṃ śavānsarvānadāhayat //
KSS, 1, 4, 110.1 utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ /
KSS, 1, 5, 23.2 avocadrākṣasī rājñaḥ sarvā rājñyo 'pi viplutāḥ //
KSS, 1, 5, 25.2 sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ //
KSS, 1, 5, 57.2 sarvajñenāpi khedāya kimātmā dīyate tvayā //
KSS, 1, 5, 89.2 idaṃ jñāyeta tatsarvaṃ dhiṅ me tadvadhapāṭavam //
KSS, 1, 5, 96.2 pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ //
KSS, 1, 5, 97.1 tadyathā tilako jñātastathā sarvamidaṃ mayā /
KSS, 1, 5, 105.1 tato viraktahṛdayastyaktvā sarvaṃ nibandhanam /
KSS, 1, 5, 126.2 kāṇabhūte gataḥ khedaṃ sarvamālokya cañcalam //
KSS, 1, 6, 23.1 kālena tatra samprāpya sarvā vidyāḥ prasiddhimān /
KSS, 1, 6, 69.1 ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ /
KSS, 1, 6, 75.2 tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ //
KSS, 1, 6, 122.2 kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat //
KSS, 1, 6, 134.1 tatra sarvasya ruddhe 'pi praveśe kathamapyaham /
KSS, 1, 6, 144.2 jñāyate sarvavidyānāṃ mukhaṃ vyākaraṇaṃ naraiḥ //
KSS, 1, 6, 151.2 paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat //
KSS, 1, 6, 163.2 cintitopasthitā rājñe sarvā vidyāḥ pradattavān //
KSS, 1, 7, 6.1 uttiṣṭha putra sarvaṃ te sampatsyata iti sphuṭam /
KSS, 1, 7, 55.2 bhavitābhimataṃ sarvamiti śaṃbhustamādiśat //
KSS, 1, 7, 88.2 dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ //
KSS, 1, 8, 6.2 te 'pi prāpurdivaṃ sarve divyāmākarṇya tāṃ kathām //
KSS, 2, 1, 36.2 mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā //
KSS, 2, 1, 69.2 bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ //
KSS, 2, 1, 72.1 kṛtvā kṣatrocitānsarvānsaṃskārāñjamadagninā /
KSS, 2, 2, 98.1 atha sarvajane hṛṣṭe śrīdattastutitatpare /
KSS, 2, 2, 116.2 sarvān prahārābhihatān sahabhāvanikān sakhīn //
KSS, 2, 2, 148.1 tatsarvamatha tanmātā buddhvā mocanikāmukhāt /
KSS, 2, 2, 176.2 kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān //
KSS, 2, 3, 30.2 tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te //
KSS, 2, 3, 65.1 ko māṃ vyāpādayetputri sarvo vajramayo hyaham /
KSS, 2, 4, 39.1 ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ /
KSS, 2, 4, 54.2 dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati //
KSS, 2, 4, 60.1 rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
KSS, 2, 4, 71.1 he brahmanrogavairūpyaṃ sarvametadahaṃ tava /
KSS, 2, 4, 103.2 dṛḍhaṃ pādaprahārādyaiḥ sarveṣvaṅgeṣv atāḍyata //
KSS, 2, 4, 136.2 laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti //
KSS, 2, 4, 178.2 sarvasaṃhāriṇī mārī tadeta śaraṇaṃ harim //
KSS, 2, 4, 179.1 śrutvaitāṃ gaganādvāṇīṃ bhītāḥ sarve 'pi tatra te /
KSS, 2, 4, 185.2 pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ //
KSS, 2, 4, 188.1 tataḥ sā kuṭṭanī tatra sarvaistaiḥ sakutūhalaiḥ /
KSS, 2, 4, 191.2 pṛṣṭaścāmūlataḥ sarvaṃ vṛttāntaṃ tamavarṇayat //
KSS, 2, 4, 193.1 atha tasya sapadi paṭṭaṃ baddhvā saṃtuṣya māthurāḥ sarve /
KSS, 2, 5, 2.2 viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati //
KSS, 2, 5, 12.1 vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt /
KSS, 2, 5, 15.2 sarvādhoraṇasaṃyuktaṃ mahāmātraṃ ca sākarot //
KSS, 2, 5, 45.1 agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram /
KSS, 2, 5, 50.2 sarvaṃ vāsavadattāyāḥ sāpi harṣamagātparam //
KSS, 2, 5, 56.2 sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā //
KSS, 2, 5, 64.1 tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān /
KSS, 2, 5, 64.2 etacchrutvā sa rājā tat tathā sarvam akārayat //
KSS, 2, 5, 95.2 sarvaṃ muṣitvā pracchannaṃ pratyūṣe sātha niryayau //
KSS, 2, 5, 156.1 evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te /
KSS, 2, 5, 176.2 tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik //
KSS, 2, 5, 183.2 vijñaptirme 'sti tatsarvāḥ saṃghaṭyantāṃ prajā iti //
KSS, 2, 5, 184.1 tataḥ sarvānsamānīya rājā paurānsakautukaḥ /
KSS, 2, 5, 186.1 atha tām avadad rājā sarve paurā ime sthitāḥ /
KSS, 2, 5, 186.2 tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān //
KSS, 2, 5, 190.2 sarve 'pi dadṛśustatra śunaḥ pādaṃ lalāṭagam //
KSS, 2, 5, 192.1 sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ /
KSS, 2, 6, 58.2 sarvaṃ saṃmānayāmāsa vatsarājotsave janam //
KSS, 2, 6, 59.2 madekapravaṇāvetāviti sarvo 'pyamanyata //
KSS, 2, 6, 84.2 ahayaḥ saviṣāḥ sarve nirviṣā ḍuṇḍubhā iti //
KSS, 3, 1, 7.1 tatsarvam ajigīṣeṇa tyaktametena bhūbhṛtā /
KSS, 3, 1, 8.2 asmāsu rājyacintā ca sarvānena samarpitā //
KSS, 3, 1, 10.2 sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu //
KSS, 3, 1, 24.2 devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati //
KSS, 3, 1, 39.2 naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ //
KSS, 3, 1, 53.1 prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ /
KSS, 3, 1, 70.2 rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā //
KSS, 3, 1, 96.1 mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām /
KSS, 3, 1, 105.2 saṃmantrya ca samaṃ tena samyaksarvaṃ vidhīyatām //
KSS, 3, 1, 110.2 yatpūrvaṃ mantritaṃ tena sarvaṃ saha rumaṇvatā //
KSS, 3, 1, 112.1 sarvam etat suvihitaṃ devīṃ dagdhām avetya tu /
KSS, 3, 1, 122.1 evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
KSS, 3, 1, 125.1 bādhate taṃ ca naikaṭyāt sarvaṃ sa magadheśvaraḥ /
KSS, 3, 1, 149.1 sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste /
KSS, 3, 2, 58.2 gatvā magadharājāya cāraiḥ sarvaṃ niveditam //
KSS, 3, 2, 121.2 utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ //
KSS, 3, 3, 3.2 sarveṣu teṣu śṛṇvatsu kathāmetāmavarṇayat //
KSS, 3, 3, 8.1 athādideśa sarvajño hariḥ kṣīrāmbudhisthitaḥ /
KSS, 3, 3, 65.2 sagarbhābhūt prasūtātha kanyāṃ sarvāṅgasundarīm //
KSS, 3, 3, 81.2 asubhiḥ kaṇṭhadeśaṃ ca sarvanāśaviśaṅkinaḥ //
KSS, 3, 3, 96.2 śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ //
KSS, 3, 3, 109.2 indor lāvaṇyasarvasvakoṣasyevādhidevatām //
KSS, 3, 3, 147.1 indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ /
KSS, 3, 3, 148.1 evaṃ kukarma sarvasya phalatyātmani sarvadā /
KSS, 3, 3, 162.1 bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
KSS, 3, 4, 5.1 tejasvinaṃ svakakṣābhistaṃ sarvoparivartinam /
KSS, 3, 4, 26.2 cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ //
KSS, 3, 4, 53.2 tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā //
KSS, 3, 4, 72.2 bhājanaṃ sarvaratnānāmamburāśirivāmbhasām //
KSS, 3, 4, 84.1 kālena tasya jajñe ca rājñaḥ sarvābhinanditā /
KSS, 3, 4, 112.1 vidhūya viprāṃś cānyāṃs tān sa sarvānucitāśayaḥ /
KSS, 3, 4, 119.1 praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt /
KSS, 3, 4, 123.2 maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha //
KSS, 3, 4, 127.1 yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
KSS, 3, 4, 129.1 kāle gacchati cānye te sarve prādhānyamicchavaḥ /
KSS, 3, 4, 136.2 na tu viplutasarvārthaṃ vibhinnabahunāyakam //
KSS, 3, 4, 138.1 tacchrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ /
KSS, 3, 4, 166.1 vidūṣako 'pi tatsarvaṃ dṛṣṭvā tatra vyacintayat /
KSS, 3, 4, 186.2 sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham //
KSS, 3, 4, 200.2 sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam //
KSS, 3, 4, 236.1 etaddhi sarvametasya kathayitvā gamiṣyasi /
KSS, 3, 4, 257.1 tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham /
KSS, 3, 4, 271.2 dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī //
KSS, 3, 4, 320.1 tatra sarvaiḥ kṛtātithyamekastaṃ brāhmaṇo 'tithim /
KSS, 3, 4, 390.2 dṛṣṭaḥ savismayaṃ sarvair vāhanīkṛtarākṣasaḥ //
KSS, 3, 4, 401.2 iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat //
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //
KSS, 3, 5, 7.2 sarvavidyādharādhīśaṃ putraṃ caivācirād iti //
KSS, 3, 5, 18.2 sa devadāso dyūtena sarvaṃ dhanam ahārayat //
KSS, 3, 5, 48.2 adaṇḍayat taṃ sarvasvaṃ vaṇijaṃ pāradārikam //
KSS, 3, 6, 2.1 tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā /
KSS, 3, 6, 120.1 sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
KSS, 3, 6, 173.2 vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt //
KSS, 3, 6, 182.2 kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat //
KSS, 3, 6, 183.2 nirbhayā sāpyavinayaṃ svaṃ sarvaṃ pratyapadyata //
KSS, 3, 6, 184.2 sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe //
KSS, 3, 6, 211.2 pṛṣṭaś ca sacivaiḥ sarvaṃ yathātattvam avarṇayat //
KSS, 3, 6, 221.1 anyedyuś ca sa sampannasarvadigvijayaḥ kṛtī /
KSS, 4, 1, 35.2 sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati //
KSS, 4, 1, 133.1 yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ /
KSS, 4, 2, 15.2 tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām //
KSS, 4, 2, 20.1 sarvadā prāpyate 'smābhistvattaḥ sarvam abhīpsitam /
KSS, 4, 2, 21.2 jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ //
KSS, 4, 2, 24.1 tataḥ sahajayā sākaṃ sarvabhūtānukampayā /
KSS, 4, 2, 30.2 adaridrā bhavatyeṣā sarvārthijanasaṃhatiḥ //
KSS, 4, 2, 53.2 jātismaro 'smyahaṃ sarvaṃ pūrvajanma smarāmi tat //
KSS, 4, 2, 97.1 sarvaiḥ puraskṛtastatra praviśya prābhṛtaṃ ca tat /
KSS, 4, 2, 128.2 krameṇa te vayaṃ sarve samprāptā valabhīṃ purīm //
KSS, 4, 2, 134.2 siṃhaḥ sarveṣu paśyatsu sampannaḥ puruṣākṛtiḥ //
KSS, 4, 2, 143.2 sampannaṃ sarvakalyāṇaṃ tathā viditam eva te //
KSS, 4, 2, 171.2 gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat //
KSS, 4, 2, 249.1 tena sarve samuttasthur jīvantastatra pannagāḥ /
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
KSS, 4, 3, 8.2 taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat //
KSS, 4, 3, 11.2 tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ //
KSS, 4, 3, 16.1 atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam /
KSS, 4, 3, 20.1 ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
KSS, 4, 3, 32.2 yo raṇeṣviva sarveṣu dyūteṣvapyasamo jayī //
KSS, 4, 3, 34.2 prāpya prāpya dhanaṃ dhīraḥ sarvam eva samarpayat //
KSS, 4, 3, 40.1 tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ /
KSS, 4, 3, 42.2 sarvasya jantoḥ prāgjātiṃ yā syājjijñāsitā tava //
KSS, 4, 3, 54.1 mantriṇām udapadyanta sarveṣāṃ śubhalakṣaṇāḥ /
KSS, 4, 3, 74.2 sarvavidyādharendrāṇām acirāccakravartinā //
KSS, 4, 3, 77.2 vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum //
KSS, 4, 3, 80.1 adṛśyata ca sarvā sā samānavibhavā purī /
KSS, 4, 3, 85.2 ānandamayyāṃ sarvasyām api tasyām abhūt puri //
KSS, 5, 1, 5.2 sarvavidyādharādhīśacakravartī vinirmitaḥ //
KSS, 5, 1, 49.2 iti te cāvadan sarve anyonyānanadarśinaḥ //
KSS, 5, 1, 102.1 punaḥ sa sarvapāpāni nijāni gaṇayann iva /
KSS, 5, 1, 138.1 yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe /
KSS, 5, 1, 148.2 mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ //
KSS, 5, 1, 149.1 manyase yadi tat tubhyaṃ sa sarvaṃ tat prayacchati /
KSS, 5, 1, 173.2 tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ //
KSS, 5, 1, 181.1 te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat /
KSS, 5, 1, 186.1 śivena mama sarvasvam ajānānasya bhakṣitam /
KSS, 5, 1, 189.2 pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam //
KSS, 5, 1, 209.2 anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ //
KSS, 5, 1, 213.1 paurāśca sarve gehebhyo balād bālān na tatyajuḥ /
KSS, 5, 1, 222.2 tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ //
KSS, 5, 1, 222.2 tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ //
KSS, 5, 1, 223.2 pratyapadyanta sarve 'pi savipravaṇijo 'bruvan //
KSS, 5, 1, 224.2 jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ //
KSS, 5, 1, 225.1 ityuktavatsu sarveṣu harasvāmī tadaiva saḥ /
KSS, 5, 2, 12.2 kurvāṇam iva sarveṣāṃ sarasām adhirājatām //
KSS, 5, 2, 34.1 tasya dvīpāntareṣvasti sarveṣvapi gatāgatam /
KSS, 5, 2, 47.2 aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān //
KSS, 5, 2, 88.1 rātrau ca tatra supteṣu sarveṣvadhigatādhvasu /
KSS, 5, 2, 139.2 adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata //
KSS, 5, 2, 194.2 yat tvaṃ vadasi tat sarvaṃ karomyeva kṣaṇād iti //
KSS, 5, 2, 259.2 yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ //
KSS, 5, 2, 260.1 adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ /
KSS, 5, 2, 271.1 tato vijayadattaṃ taṃ sarveṣvatra sthiteṣu saḥ /
KSS, 5, 2, 287.2 viyogo 'tra yathā bhūtastat sarvaṃ viditaṃ ca vaḥ //
KSS, 5, 3, 4.2 āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ //
KSS, 5, 3, 24.1 yadi vā satatanyastapadā sarvasya mūrdhani /
KSS, 5, 3, 45.1 tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt /
KSS, 5, 3, 60.2 martyabhāvena sarvāsām ādideśa mahāmuniḥ //
KSS, 5, 3, 66.1 tatra tasyāṃ tithau sarve milanti prativatsaram /
KSS, 5, 3, 71.1 sarvaḥ parijanaścāyaṃ mayaiva saha yāsyati /
KSS, 5, 3, 233.1 kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
KSS, 5, 3, 263.2 bindumatyai dvitīyasyai patnyai sarvaṃ tathāvidhaḥ //
KSS, 6, 1, 20.1 vihārāspadalābhāya sarve 'pyadhamajātayaḥ /
KSS, 6, 1, 23.1 kiṃca darśanam etat tvaṃ sarvasattvābhayapradam /
KSS, 6, 1, 27.2 rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt //
KSS, 6, 1, 39.1 īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
KSS, 6, 1, 60.1 tatrāpsaraḥsu sarvāsu nartituṃ militāsvapi /
KSS, 6, 1, 119.1 tasmai praṇamya sarvaṃ te śaśaṃsustad yathā kṛtam /
KSS, 6, 1, 170.1 tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ /
KSS, 6, 1, 189.1 sthitāḥ smastad ahaścātra sarve bāhye surālaye /
KSS, 6, 1, 191.1 tato rahasyam ātmīyaṃ sarvam asmai mayoditam /
KSS, 6, 1, 209.2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
KSS, 6, 2, 3.2 vedhasaḥ sarvasaundaryasargavarṇakasaṃnibhā //
KSS, 6, 2, 12.1 ā śarīram ataḥ sarveṣviṣṭeṣvāśānivartanāt /
Kālikāpurāṇa
KālPur, 52, 3.3 upadekṣyāmi tattvena yena sarvaṃ bhaviṣyati //
KālPur, 52, 11.2 anuṣṭup chandaḥ sarvārthasādhane viniyogaḥ //
KālPur, 52, 13.2 oṃkāraṃ pūrvataḥ kṛtvā japyaṃ sarvaistu sādhakaiḥ //
KālPur, 53, 12.2 evaṃ baddhaḥ sarvasiddhiṃ dadāti pāṇikacchapaḥ //
KālPur, 53, 20.2 cintayettatra sarvāṇi saptadvīpāṃ ca medinīm //
KālPur, 53, 33.2 sarvairalaṅkāragaṇairujjvalāṃ sasmitānanām //
KālPur, 53, 34.1 sūryakoṭipratīkāśāṃ sarvalakṣaṇasaṃyutām /
KālPur, 53, 34.2 navayauvanasampannāṃ tathā sarvāṅgasundarīm //
KālPur, 54, 4.2 prasiddhān sarvatantreṣu pūjākalpeṣu bhairava //
KālPur, 54, 26.1 uttamaṃ sarvapuṣpeṣu dravye pāyasamodakau /
KālPur, 54, 39.1 damanīṃ sarvabhūtānāṃ manaḥprotsāhakāriṇīm /
KālPur, 54, 39.2 damanīṃ sarvabhūtānāṃ catuḥṣaṣṭiṃ ca yoginīḥ //
KālPur, 55, 9.1 praṇamāmi tataḥ sarvarūpiṇaṃ balarūpiṇam /
KālPur, 55, 35.1 oṃ māle māle mahāmāye sarvaśaktisvarūpiṇi /
KālPur, 55, 44.1 mālābījeṣu sarveṣu rudrākṣo matpriyāpriyaḥ /
KālPur, 55, 49.1 eko merustatra deyaḥ sarvebhyaḥ sthūlasambhavaḥ /
KālPur, 55, 58.2 stutiścāpi mahāmantraṃ sādhanaṃ sarvakarmaṇām //
KālPur, 55, 59.1 vakṣye yuvāṃ mahābhāgau sarvasiddhipradāyakam /
KālPur, 55, 59.2 sarvamaṅgalamaṅgalye śive sarvārthasādhike //
KālPur, 55, 59.2 sarvamaṅgalamaṅgalye śive sarvārthasādhike //
KālPur, 55, 69.2 so 'cireṇa labhetkāmān sarvān eva manogatān //
KālPur, 55, 88.1 japaścopāṃśu sarveṣāmuttamaḥ parikīrtitaḥ /
KālPur, 55, 90.1 sarveṣāmeva mantrāṇāṃ smaraṇānnarakaṃ vrajet /
KālPur, 56, 9.1 abhedyakavacaṃ ceti sarvatrāṇaparāyaṇam /
KālPur, 56, 11.1 kātyāyanī devatā sarvakāmārthasādhane viniyogaḥ /
KālPur, 56, 28.2 aindrī māṃ pātu cākāśe tathā sarvajale sthale //
KālPur, 56, 29.1 setuḥ sarvāṅgulīḥ pātu devādiḥ pātu karṇayoḥ /
KālPur, 56, 30.2 sarvendriyāṇi yaḥ pātu romakūpeṣu sarvadā //
KālPur, 56, 34.2 karṇanāḍīṣu sarvāsu pārśvakakṣaśikhāsu ca //
KālPur, 56, 37.2 sarvasandhiṣu māṃ pātu durgā durgārtihāriṇī //
KālPur, 56, 42.1 oṃ namaḥ sadā śailaputrī sarvān rogān pramṛjyatām /
KālPur, 56, 43.1 śivadūtī pātu nityaṃ hrīṃ sarvāstreṣu tiṣṭhatu /
KālPur, 56, 48.2 rakṣa māṃ sarvabhūtebhyaḥ sarvatra parameśvari //
KālPur, 56, 52.2 idaṃ rahasyaṃ paramamidaṃ sarvārthasādhakam //
KālPur, 56, 53.2 sa sarvāṃllabhate kāmān paratra śivarūpatām //
KālPur, 56, 54.2 sa sarvayajñasya phalaṃ labhate nātra saṃśayaḥ //
KālPur, 56, 57.2 uccāṭanādyāstāḥ sarvāḥ prasīdanti ca siddhayaḥ //
KālPur, 56, 64.1 sarve tasya vaśaṃ yānti bhūtagrāmāścaturvidhāḥ /
KālPur, 56, 68.2 grahāśca sarve tuṣyanti vaśaṃ gacchanti bhūmipāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 6.1 yanna prāṇā balaṃ cānnamannaṃ sarvārthasādhanam /
KṛṣiPar, 1, 6.2 devāsuramanuṣyāśca sarve cānnopajīvinaḥ //
KṛṣiPar, 1, 7.2 tasmāt sarvaṃ parityajya kṛṣiṃ yatnena kārayet //
KṛṣiPar, 1, 9.1 tenārcitaṃ jagat sarvamatithiryena pūjitaḥ /
KṛṣiPar, 1, 10.2 vṛṣṭimūlā kṛṣiḥ sarvā vṛṣṭimūlaṃ ca jīvanam /
KṛṣiPar, 1, 15.1 cakṣūrogo jvarāriṣṭaṃ sarvopadrava eva ca /
KṛṣiPar, 1, 18.2 yatrābde candrajo rājā sarvaśasyā ca medinī //
KṛṣiPar, 1, 19.2 yasmin abde gurū rājā sarvā vasumatī mahī //
KṛṣiPar, 1, 20.2 rājā daityaguruḥ kuryāt sarvaśasyaṃ rasātalam //
KṛṣiPar, 1, 38.3 tadā saṃvatsaro dhanyaḥ sarvaśasyaphalapradaḥ //
KṛṣiPar, 1, 54.2 triśṛṅgaṃ sarvakoṇeṣu parvataṃ tatra dāpayet //
KṛṣiPar, 1, 83.2 vitandraḥ sarvaśasyāḍhyaḥ kṛṣako nāvasīdati //
KṛṣiPar, 1, 84.3 vāhapīḍārjitaṃ śasyaṃ garhitaṃ sarvakarmasu //
KṛṣiPar, 1, 104.1 sarvā gojātayaḥ susthā bhavantyetena tadgṛhe /
KṛṣiPar, 1, 110.1 raudre saṃśoṣya tat sarvaṃ kṛtvā guṇḍakarūpiṇam /
KṛṣiPar, 1, 118.2 navahastā tu madikā praśastā sarvakarmasu //
KṛṣiPar, 1, 119.2 sudṛḍhā kṛṣakaiḥ kāryā śubhadā sarvakarmasu //
KṛṣiPar, 1, 141.2 sarvaśuklastathā varjyaḥ kṛṣakairhalakarmaṇi //
KṛṣiPar, 1, 157.2 māghe vā phālgune māsi sarvabījāni saṃharet /
KṛṣiPar, 1, 166.2 sarve te vandhyatāṃ yānti bīje vandhyatvam āgate //
KṛṣiPar, 1, 174.2 vapanaṃ sarvaśasyānāṃ phalārthī kṛṣakastyajet //
KṛṣiPar, 1, 180.1 rohantu sarvaśasyāni kāle devaḥ pravarṣatu /
KṛṣiPar, 1, 184.2 na phalanti dṛḍhāḥ sarve bījāḥ kedārasaṃsthitāḥ //
KṛṣiPar, 1, 185.2 ropaṇaṃ sarvaśasyānāṃ kanyāyāṃ caturaṅgulam //
KṛṣiPar, 1, 192.1 tasmāt sarvaprayatnena nistṛṇāṃ kārayet kṛṣim /
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
KṛṣiPar, 1, 202.2 tāḍitā naladaṇḍena sarve syuḥ samapuṣpitāḥ //
KṛṣiPar, 1, 224.2 bhojayeyuḥ janāḥ sarve yathāvṛddhapuraḥsarāḥ //
KṛṣiPar, 1, 228.1 tataśca harṣitāḥ sarve mantraṃ ślokacatuṣṭayam /
KṛṣiPar, 1, 229.2 asmābhirmānitā sarvaiḥ sāsmān pātu śubhapradā //
KṛṣiPar, 1, 230.2 sarve te praśamaṃ yāntu puṣyayātrāprabhāvataḥ //
KṛṣiPar, 1, 233.1 tataḥ pramuditāḥ sarve vrajeyuḥ svaniketanam /
KṛṣiPar, 1, 234.1 hitāya sarvalokānāṃ puṣyayātrā manoharā /
KṛṣiPar, 1, 234.2 purā parāśareṇeyaṃ kṛtā sarvārthasādhinī //
KṛṣiPar, 1, 235.2 sarvavighnapraśāntyarthaṃ kāryā śasyasya vṛddhaye //
KṛṣiPar, 1, 243.1 oṃ dhanadātha sarvalokahitāya dehi me dhanaṃ svāhā /
KṛṣiPar, 1, 243.2 oṃ navadhuryasahe devi sarvakāmavivardhini kāmarūpiṇi seha me dhanaṃ svāhā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 5.2 ādhāraḥ sarvabhūtānāṃ yena viṣṇuḥ prasāditaḥ //
KAM, 1, 7.1 kalau kalimaladhvaṃsisarvapāpaharaṃ harim /
KAM, 1, 9.1 arcite sarvadeveśe śaṅkhacakragadādhare /
KAM, 1, 9.2 arcitāḥ sarvadevāḥ syur yataḥ sarvagato hariḥ //
KAM, 1, 9.2 arcitāḥ sarvadevāḥ syur yataḥ sarvagato hariḥ //
KAM, 1, 10.1 svarcite sarvalokeśe surāsuranamaskṛte /
KAM, 1, 14.3 harir dadāti hi phalaṃ sarvayajñaiś ca durlabham //
KAM, 1, 19.2 na prāptā yair harer dīkṣā sarvaduḥkhavimocanī //
KAM, 1, 25.2 yasyāntaḥ sarvam evedam acyutasyākhyayātmanaḥ /
KAM, 1, 29.2 sarvapāpavinirmuktāḥ paraṃ brahma viśanti te //
KAM, 1, 52.1 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
KAM, 1, 59.2 na pumān keśavād anyaḥ sarvapāpacikitsakaḥ //
KAM, 1, 62.1 avaśenāpi yannāmni kīrtite sarvapātakaiḥ /
KAM, 1, 98.2 sarvapāpavinirmukto vaiṣṇavīṃ siddhim āpnuyāt //
KAM, 1, 101.2 darśanaṃ sparśanaṃ vā 'pi sarvapāpapraṇāśanam //
KAM, 1, 106.2 sa yasya sarvabhāveṣu tasya taiḥ kiṃ prayojanam //
KAM, 1, 126.2 tat sarvaṃ vilayaṃ yāti tamaḥ sūryodaye yathā //
KAM, 1, 128.1 pratipatprabhṛtayaḥ sarvā udayād udayād raveḥ /
KAM, 1, 147.2 tat sarvaṃ vilayaṃ yāti pareṣām upavāsanāt /
KAM, 1, 168.2 ekādaśyupavāsena tat sarvaṃ vilayaṃ nayet //
KAM, 1, 176.3 akṣāralavaṇāḥ sarve haviṣyān niṣeviṇaḥ //
KAM, 1, 179.2 upoṣya dvādaśīṃ puṇyāṃ sarvapāpakṣayapradām /
KAM, 1, 185.1 sarvagaś caiva sarvātmā sarvāvasthāsu cācyuta /
KAM, 1, 185.1 sarvagaś caiva sarvātmā sarvāvasthāsu cācyuta /
KAM, 1, 192.2 sarvapāpavinirmuktaḥ prāpnoti paramaṃ padam //
KAM, 1, 211.2 sarvabhūteṣu kurute tasya viṣṇuḥ prasīdati //
KAM, 1, 218.2 vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinākṛtam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 6.1 sarvaṃ kāyena saṃsādhyaṃ tasyāyuḥ sthitikāraṇam /
MPālNigh, Abhayādivarga, 8.2 harate sarvarogāṃśca tena proktā harītakī //
MPālNigh, Abhayādivarga, 14.1 sarvarogeṣu jīvantī pralepe pūtanā hitā /
MPālNigh, Abhayādivarga, 14.2 śuddhyarthamamṛtā proktā vijayā sarvarogahṛt //
MPālNigh, Abhayādivarga, 130.2 vātalaṃ kaṭupākaṃ ca sarvārocakakuṣṭhanut //
MPālNigh, 2, 67.1 kṣārā vahnisamāḥ sarve pācanā bhedidāraṇāḥ /
Mahācīnatantra
Mahācīnatantra, 7, 5.1 jitvā suragaṇān sarvān indro 'bhūt svayam eva saḥ /
Mahācīnatantra, 7, 5.2 tataḥ palāyitāḥ sarve bhayodvignā divaukasaḥ //
Mahācīnatantra, 7, 7.1 iti saṃcintya te sarve prayayuḥ parameśvaram /
Mahācīnatantra, 7, 9.1 namo 'stu haraye tubhyam sarvaduḥkhaharāya ca /
Mahācīnatantra, 7, 9.2 surāṇām ārtināśāya sarveśāya namo namaḥ //
Mahācīnatantra, 7, 11.1 sarvātmane namas te 'stu sarvaśaktiyutāya te /
Mahācīnatantra, 7, 11.2 sarvajñāya sarvalokasākṣiṇe te namo namaḥ //
Mahācīnatantra, 7, 12.2 śaraṇam tvām gatāḥ sarve trāhi naś caiva nityaśaḥ //
Mahācīnatantra, 7, 16.1 etat sarvam maheśāya nivedaya puraṃdara /
Mahācīnatantra, 7, 16.2 sa eva bhagavān sarvam etaj jānāti śaṃkaraḥ //
Mahācīnatantra, 7, 17.1 tavābhilaṣitaṃ sarvam sa vidhāsyati gamyatām /
Mahācīnatantra, 7, 20.2 mahadbhiḥ parito jñānaṃ sarvaṃ tadavaśeṣataḥ //
Mahācīnatantra, 7, 27.2 devadeva mahādeva sarvajña sarvatattvavit /
Mahācīnatantra, 7, 28.2 sarvam etad aśeṣeṇa sāṅgopāṅgam vadasva me //
Mahācīnatantra, 7, 29.2 śṛṇu śakra mahābhāga sarvam etad vadāmi te /
Maṇimāhātmya
MaṇiMāh, 1, 8.2 indreṇa sthāpito devi sarvadevasukhaṃkaraḥ //
MaṇiMāh, 1, 9.1 tasya darśanamātreṇa sarvapāpaiḥ pramucyate /
MaṇiMāh, 1, 11.2 sarvapāpavinirmukto mama lokaṃ sameti saḥ //
MaṇiMāh, 1, 12.1 itthaṃ devagaṇāḥ sarve kuṇḍe snātvā kṣaṇaṃ sthitāḥ /
MaṇiMāh, 1, 13.1 garutmatsthāpitaṃ liṅgaṃ sarvapāpavimocakam /
MaṇiMāh, 1, 15.2 sarvārthasiddhisampannaṃ prāpnoti paramaṃ padam //
MaṇiMāh, 1, 17.2 viniḥsṛtā mahātejāḥ sarvapāpapraṇāśinī //
MaṇiMāh, 1, 23.2 baliṃ dadyād vidhānena dikṣu sarvāsu yatnataḥ //
MaṇiMāh, 1, 32.1 sa viṣṇur iti vikhyātaḥ sarvaiśvaryaphalapradaḥ /
MaṇiMāh, 1, 33.1 kṛṣṇabindudharaḥ śuklaḥ sa maṇiḥ sarvakāmadaḥ /
MaṇiMāh, 1, 35.4 yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam /
MaṇiMāh, 1, 46.2 vṛścikānāṃ viṣaṃ hanti sa maṇiḥ sarvakāmadaḥ //
MaṇiMāh, 1, 50.2 sarvavyādhiharaḥ śvetaḥ kathitas tu varānane //
MaṇiMāh, 1, 51.2 sarvavyādhiharo jñeyaḥ samastaviṣamardanaḥ //
MaṇiMāh, 1, 52.2 tejasvino 'tirūpāś ca sarve te viṣamardakāḥ //
MaṇiMāh, 1, 53.2 sarvarogavināśo 'yam kathitas te varānane //
MaṇiMāh, 1, 54.2 sarvavyādhiharo nityaṃ bhūtajvaravināśanaḥ //
Mukundamālā
MukMā, 1, 13.1 āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
MukMā, 1, 16.2 sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
Mātṛkābhedatantra
MBhT, 1, 4.1 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe //
MBhT, 1, 14.1 tatraiva prajapen mantraṃ sarvavandyanavātmakam /
MBhT, 1, 21.3 tat sarvaṃ śrotum icchāmi yadi sneho 'sti mā prati //
MBhT, 2, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
MBhT, 3, 16.2 etat sarvaṃ maheśāni goptavyaṃ paśusaṃkaṭe //
MBhT, 3, 19.2 sarvakuṇḍasya deveśi vipraḥ kartā vidhīyate //
MBhT, 3, 23.2 homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam //
MBhT, 3, 30.2 madyapāne mahāpuṇyaṃ sarvatantre śrutaṃ mayā /
MBhT, 3, 31.2 sarvayajñādhipo vipraḥ saṃśayo nāsti pārvati /
MBhT, 4, 7.2 kāraṇaṃ devadeveśi mokṣadaṃ sarvajātiṣu /
MBhT, 4, 15.2 tīrthasnānaphalaṃ sarvaṃ labhate nātra saṃśayaḥ //
MBhT, 4, 16.1 iti te kathitaṃ kānte sarvaṃ paramadurlabham /
MBhT, 5, 17.3 tasyopari japen mantraṃ sarvavandyanavātmakam //
MBhT, 5, 29.2 tadudbhavaṃ kuṇḍapuṣpaṃ sarvakāryārthasādhakam //
MBhT, 5, 31.2 tacchoṇitaṃ maheśāni svapuṣpaṃ sarvamohanam //
MBhT, 5, 39.2 sarvarogaparityakto jāyate madanopamaḥ /
MBhT, 5, 43.2 mahāsvaccho dayāvāṃś ca sarvaprāṇihite rataḥ /
MBhT, 6, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
MBhT, 6, 4.3 tat tat sarvaṃ pravakṣyāmi sāvadhānāvadhāraya //
MBhT, 6, 16.1 śivaśaktisamāyogāt sarvaṃ brahmamayaṃ jagat /
MBhT, 6, 18.1 tatra yad yat kṛtaṃ sarvam anantaphalam īritam /
MBhT, 6, 18.2 puraiva kathitaṃ sarvaṃ bahu kiṃ kathyate 'dhunā //
MBhT, 6, 27.2 tathā vastraṃ pradātavyaṃ sarvakalyāṇahetave //
MBhT, 6, 33.2 icchāsiddhir bhavet tasya sarvasiddhir na cānyathā //
MBhT, 6, 41.1 suprabhāṃ vijayāṃ sarvasiddhidāṃ paripūjayet /
MBhT, 6, 50.1 tatkṣaṇe hi vijānīyāt sarvasiddhiḥ kare sthitā /
MBhT, 6, 68.1 bahu kiṃ kathyate devi sarvaśāntiṃ labhen naraḥ /
MBhT, 6, 68.2 sarvaśaṅkāvinirmukto jāyate madanopamaḥ //
MBhT, 7, 27.2 klīṃ bījaṃ cakṣuṣoḥ pātu sarvāṅgaṃ me sadāvatu //
MBhT, 7, 32.1 yīḥkāraṃ pādayugalaṃ hasauḥ sarvāṅgam eva tu /
MBhT, 8, 22.2 tasyopari japen mantraṃ sarvavandyanavātmakam //
MBhT, 9, 16.2 sarvadravyamayaṃ mūlyaṃ dviguṇaṃ vā pradāpayet //
MBhT, 9, 28.1 satyaṃ satyaṃ sarvakuṣṭhaṃ bhakṣaṇān nāśam āpnuyāt /
MBhT, 10, 20.1 sa pūtaḥ sarvapāpebhyo yadi caikākṣaraṃ śrutam /
MBhT, 11, 13.2 sarvādau gurudevasya varaṇaṃ kārayet sudhīḥ //
MBhT, 11, 23.1 anyat sarvaṃ samānaṃ hi prāsādādisthale punaḥ /
MBhT, 11, 36.1 sadakṣiṇaṃ vrataṃ sarvaṃ dānaṃ yad vedasaṃmatam /
MBhT, 12, 5.1 puṣpayantre maheśāni pūjanāt sarvasiddhibhāk /
MBhT, 12, 12.2 sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet //
MBhT, 12, 14.2 pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet //
MBhT, 12, 16.1 sarvasiddhīśvaro raupye phalaṃ tasmāc caturguṇam /
MBhT, 12, 18.1 sphāṭike sarvasiddhiḥ syāt tathā mārakate priye /
MBhT, 12, 19.2 sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam //
MBhT, 12, 25.3 sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi //
MBhT, 12, 26.2 te sarve tṛptim āyānti kevalaṃ śivapūjanāt //
MBhT, 12, 34.2 sarvadevasya śīrṣe tu cārdhadānaphalaṃ labhet //
MBhT, 12, 48.1 sarvāṅge vai bhavej jvālā dehamadhye viśeṣataḥ /
MBhT, 12, 49.1 sadā vātulavat sarvaṃ pratyakṣe svapnavad bhavet /
MBhT, 13, 3.2 mahāśaṅkhākhyamālāyāṃ sarvāṃ vidyāṃ japet sudhīḥ //
MBhT, 13, 5.1 sphāṭikī sarvadevasya pravālaiḥ sakalāṃ japet /
MBhT, 13, 5.2 svarṇaraupyasamudbhūtāṃ sarvadeveṣu yojitām //
MBhT, 13, 8.2 yena mālā susiddhā ca nṝṇāṃ sarvaphalapradā //
MBhT, 13, 11.1 sarvadevasya mālāyāṃ sarvatra parameśvari /
MBhT, 13, 22.2 pañcāṅgasya pramāṇena sarvakarma samāpayet //
MBhT, 13, 24.1 sahasraikaṃ hunet paścāt sarvavighnasya śāntaye /
MBhT, 14, 26.1 anyasya yajanāc caṇḍi sarvanāśo bhaved dhruvam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 4.1 sa taiḥ sampūjitaḥ pṛṣṭvā tāṃś ca sarvān anāmayam /
MṛgT, Vidyāpāda, 1, 14.2 sa ced amūlo bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ //
MṛgT, Vidyāpāda, 2, 1.1 athānādimalāpetaḥ sarvakṛt sarvavicchivaḥ /
MṛgT, Vidyāpāda, 2, 1.1 athānādimalāpetaḥ sarvakṛt sarvavicchivaḥ /
MṛgT, Vidyāpāda, 2, 11.2 upāyāḥ saphalās tadvac chaive sarvam idaṃ param //
MṛgT, Vidyāpāda, 2, 17.1 syādvādalāñchitāś caite sarve 'naikāntikatvataḥ /
MṛgT, Vidyāpāda, 3, 9.2 īṣṭe yena jagatsarvaṃ guṇenoparivartinā //
MṛgT, Vidyāpāda, 4, 10.2 yebhyaḥ sarvamidaṃ yeṣāṃ śaktiḥ karmanibandhanā //
MṛgT, Vidyāpāda, 4, 14.1 bhavināṃ bhavakhinnānāṃ sarvabhūtahito yataḥ /
MṛgT, Vidyāpāda, 4, 15.2 māyāśaktīr vyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam //
MṛgT, Vidyāpāda, 5, 12.2 dharmasāmānya evāyaṃ sarvasya pariṇāminaḥ //
MṛgT, Vidyāpāda, 5, 13.1 sarvajñaḥ sarvakartṛtvāt sādhanāṅgaphalaiḥ saha /
MṛgT, Vidyāpāda, 5, 16.2 jñānamābhāti vimalaṃ sarvadā sarvavastuṣu //
MṛgT, Vidyāpāda, 7, 8.1 tadekaṃ sarvabhūtānām anādi nibiḍaṃ mahat /
MṛgT, Vidyāpāda, 7, 11.1 tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā /
MṛgT, Vidyāpāda, 7, 13.2 yugapan na kṣamaṃ śaktiḥ sarvānugrāhikā katham //
MṛgT, Vidyāpāda, 9, 4.2 prāptaḥ sarvaharo doṣaḥ kāraṇāniyamo 'nyathā //
MṛgT, Vidyāpāda, 9, 5.2 avyāpi cet kutas tat syāt sarveṣāṃ sarvatomukham //
MṛgT, Vidyāpāda, 9, 7.1 paṭastantugaṇāddṛṣṭaḥ sarvam ekam anekataḥ /
MṛgT, Vidyāpāda, 9, 15.2 utpādayatu sarvasmāt sarvaḥ sarvam abhīpsitam //
MṛgT, Vidyāpāda, 9, 15.2 utpādayatu sarvasmāt sarvaḥ sarvam abhīpsitam //
MṛgT, Vidyāpāda, 9, 15.2 utpādayatu sarvasmāt sarvaḥ sarvam abhīpsitam //
MṛgT, Vidyāpāda, 10, 10.2 sarvakārakaniṣpādyam avaiti viṣayaṃ param //
MṛgT, Vidyāpāda, 10, 16.1 bhogo 'rthaḥ sarvatattvānāṃ so 'pi karmanibandhanaḥ /
MṛgT, Vidyāpāda, 10, 16.2 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgT, Vidyāpāda, 11, 18.1 sarvasya sarvadā sarvā pravṛttiḥ sukhabuddhijā /
MṛgT, Vidyāpāda, 11, 18.1 sarvasya sarvadā sarvā pravṛttiḥ sukhabuddhijā /
MṛgT, Vidyāpāda, 12, 9.1 ātmendriyārthanaikṛṣṭye sarvadevāpravṛttitā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 27.0 prasannena ca hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatā proktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 38.0 sa punaḥ svaśiṣyebhyaḥ prāheti purastāt sarvaṃ spaṣṭīkariṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.3 sarvās tā niṣphalāḥ pretya tamobhūtā hi tāḥ smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 12.1 sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.2 yajurvede hi rudraikādaśinī saṃhitā śrūyate yasyāṃ bhagavanto rudrāḥ sarvābhipretasādhakāḥ paṭhyante /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 25.0 na cetaratrāntarbhāvaḥ tadā īśvarasya sarvakartṛtvahāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 4.1 tasmāt sarvān pradāsyāmi varān ye manasi sthitāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.2 sa ca sarvajagatpravaro varo bhavadbhir abhyarthyatām iti tān āha /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 3.0 tad avabodharūpaṃ śabdarūpārūḍhaṃ sarveṣu pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 14.0 yasya ca yathā cāpohati tat sarvaṃ yathāvasaram agre vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 18.0 śivas tv apratibaddhaniratiśayasarvārthadṛkkriyāśaktiḥ teṣāṃ yogyatām apekṣya anugrahe pravṛttaḥ pāśavrātam apohati nirasyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 5.0 mūlasūtrāt sarvakṛt sarvavid iti viśeṣaṇadvayaṃ vyācaṣṭe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 5.0 mūlasūtrāt sarvakṛt sarvavid iti viśeṣaṇadvayaṃ vyācaṣṭe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 13.0 tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 6.1 mātyasyāṃ śaktyātmanā pralaye sarvaṃ jagat sṛṣṭau vyaktiṃ yātīti māyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 12.1 phalaṃ cehānyasarvadarśanadṛṣṭād bhogāpavargalakṣaṇāt phalāt prakṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 1.0 ātmaivedaṃ jagat sarvaṃ neha nānāsti kiṃcana //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 2.0 tathaiko vaśī sarvabhūtāntarātmā ekaṃ viśvaṃ bahudhā yaḥ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 8.2 catasṛṣu caivaṃvidhāsu sarvo 'pi vyavahāraḥ parisamāpyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 20.0 prakṣīṇasarvāvaraṇatvāt svātantryasamprāptau ūrdhvapadāsādanaṃ mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 10.0 tathā cāhuḥ saṃś ca sarvo nirāśaṃso bhāvaḥ katham apekṣate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 32.0 kutra vā na dṛṣṭaṃ kiṃ na śrutaṃ bhagavatā svayam ādiṣṭaṃ sarvajanaprasiddheṣvapi śāstreṣūdghuṣyamāṇaṃ bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 47.2 saṃniveśādimat sarvaṃ buddhimaddhetumadyadi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 2.3 karmabhiḥ sarvajīvānāṃ tatsiddheḥ siddhasādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 8.0 yadi vā puruṣa evedaṃ sarvaṃ yadbhūtaṃ yac ca bhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 1.0 saiṣā bādhā sarvasyāpy anumānavādinaḥ prasaktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 6.0 anyathā sarvānumānoccheda eva syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 3.0 iti prāguktenātmanā apratihatasāmarthyena karaṇena sthityādikāryajātaṃ sarvakālaṃ sarvaṃ nirvartayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 3.0 iti prāguktenātmanā apratihatasāmarthyena karaṇena sthityādikāryajātaṃ sarvakālaṃ sarvaṃ nirvartayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 2.0 kiṃvidhān ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatīti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.3 yaḥ samaḥ sarvabhūteṣu jīvanmuktaḥ sa iṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 1.0 bhagavataḥ śaktayaḥ sarvakāryeṣu prasṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 5.0 īśatīty aduṣṭam īśa ivācarati iti sarvaprātipadikebhya ityeke iti kvipaḥ smaraṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 6.0 tadiyatā tāvatsarvakartṛtvaṃ parameśvarasya pratipāditam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 1.0 sarvakartṛtvād eveśvarasya sarvajñatvaṃ sarvaviṣayajñānaṃ vinā sarvakartṛtānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 1.0 sarvakartṛtvād eveśvarasya sarvajñatvaṃ sarvaviṣayajñānaṃ vinā sarvakartṛtānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 1.0 sarvakartṛtvād eveśvarasya sarvajñatvaṃ sarvaviṣayajñānaṃ vinā sarvakartṛtānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 3.0 na ca kiṃcidbhagavataḥ parokṣamataḥ sarvaviṣayaṃ tasya jñānaṃ prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 5.0 nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 3.0 sarvajñānakriyārūpā śaktirekaivaśūlinaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.2 eko vaśī sarvabhūtāntarātmā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 2.0 anyathaikatve sati ekasmāt puruṣādapasṛte tasmin sarveṣāṃ tulyakālaṃ muktiḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 4.0 kuta iti viśeṣaṇadvāreṇātraiva hetuḥ sarvānugrāhikā śiveti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 2.0 tadetatsarvaṃ sarveśitvādeva kila parameśvarasyānugrāhyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 2.0 tadetatsarvaṃ sarveśitvādeva kila parameśvarasyānugrāhyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 5.0 tatkathaṃ sarvānugrāhikā śaktiruktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 4.0 tadevaṃ yugapat sarvānugrāhitvaṃ śakteḥ prasādhya tadeva ghaṭayann anugrahaśabdārtham āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.3 iti sāmānyena sarvasyaivoktatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.2 api sarvasiddhivācaḥ kṣīyeran dīrghakālam udgīrṇāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 2.0 tadvacca jagat sarvam anekasmāt kāraṇād utpadyatāṃ kiṃ granthyātmakaparamakāraṇakalpanayeti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 3.0 atatsvabhāvāt tatsvabhāvasyotpattau sarvaṃ sarvasmād utpadyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 3.0 atatsvabhāvāt tatsvabhāvasyotpattau sarvaṃ sarvasmād utpadyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 2.0 atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 2.0 atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 5.0 tadānīṃ ca māyāyāmupasaṃhṛtāni sarvakāryāṇyāsannityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 2.0 sṛṣṭau tu vyaktisvarūpāṇi svasvaprayojananiṣpattaye savyāpārāṇi bhavantīti sarvaṃ sustham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 3.0 atha na śakyaṃ sarvasmāt sarvam utpādayituṃ kutaścit kasyacit kāryasyotpattidarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 3.0 atha na śakyaṃ sarvasmāt sarvam utpādayituṃ kutaścit kasyacit kāryasyotpattidarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 4.0 tasmiṃśca vyapete sarvaceṣṭāvyāghātaḥ pratyuta yuṣmatpakṣe jagadvyāhataṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 2.0 tathāca sati śarīrendriyaviṣayādeḥ sarvasyānarthakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 9.3 sarveśānaikavīrau ca pracaṇḍaś ceśvaraḥ pumān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 2.0 unmagnanimagnādivṛttisattvādiguṇatrayānvitaṃ sarvaṃ jagad iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 2.2 bhogo'rthaḥ sarvatattvānāṃ so'pi karmanibandhanaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 2.3 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 6.0 tathāhi sarvasya vyavahartuḥ sarvā vyavahṛtiḥ sukhaduḥkhabuddhisaṃbhavā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 6.0 tathāhi sarvasya vyavahartuḥ sarvā vyavahṛtiḥ sukhaduḥkhabuddhisaṃbhavā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 3.0 sarvadaiveti pāṭhe indriyārthasaṃnikarṣe satyapi kadācidevendriyāṇi arthagrahe pravartante na sarvadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 3.0 yasmālliṅgasāpekṣatvena parimitārthādanumānān sarvadarśijñānasyāgamarūpasyāparimitārthatvena jyāyastvamityāgamādiḥ //
Narmamālā
KṣNarm, 1, 1.1 yenedaṃ svecchayā sarvaṃ māyayā mohitaṃ jagat /
KṣNarm, 1, 8.2 sarvādhikāriṇe sarvakālakūṭāśanāya te //
KṣNarm, 1, 8.2 sarvādhikāriṇe sarvakālakūṭāśanāya te //
KṣNarm, 1, 11.2 sarvadevavināśāya gaccha vatsa mahītalam //
KṣNarm, 1, 13.2 kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ //
KṣNarm, 1, 16.2 sadā sakalamāyasya tasya sarvārthasiddhidā //
KṣNarm, 1, 20.1 tīkṣṇaistadanvaye jātaiḥ sarvavṛttivilopibhiḥ /
KṣNarm, 1, 20.2 rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ //
KṣNarm, 1, 21.2 maṣīviliptasarvāṅgaiḥ kālenāliṅgitairiva //
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
KṣNarm, 1, 35.2 luṇṭhyā vadhyāśca pūjyā ye sarva ityavadanmadāt //
KṣNarm, 1, 43.1 sarvānandasvarūpāya sarvamaṅgalyahetave /
KṣNarm, 1, 43.1 sarvānandasvarūpāya sarvamaṅgalyahetave /
KṣNarm, 1, 43.2 sarvasvaharaṇaṃ kṛtvā vadhyā daṇḍaniṣedhinaḥ //
KṣNarm, 1, 44.1 sarvakleśāpahartre ca cidrūpabrahmaṇe namaḥ /
KṣNarm, 1, 56.2 vinā dhanaṃ vināyāsaṃ sarvasvaharaṇaṃ vinā //
KṣNarm, 1, 85.1 sarvadevagṛhagrāmarāśisaṃhāratatparaḥ /
KṣNarm, 1, 88.2 vikrītanijasarvasvāḥ prayātā madvirodhinaḥ //
KṣNarm, 1, 91.2 tanmatenaiva tatsarvaṃ bhujyate nijavattvayā //
KṣNarm, 1, 121.2 kā nāma gaṇanā tasya nṛṣu sarvāparādhiṣu //
KṣNarm, 1, 122.1 sarvasvaharaṇaṃ bandho nigraho gṛhabhañjanam /
KṣNarm, 1, 146.1 aho bhagavatī kāryasarvasiddhipradā maṣī /
KṣNarm, 2, 20.2 athāvadattṛtīyo 'pi svādhīnaṃ sarvameva naḥ /
KṣNarm, 2, 26.2 tathāpi sarvaḥ sarvajñaḥ paradoṣānudarśane //
KṣNarm, 2, 26.2 tathāpi sarvaḥ sarvajñaḥ paradoṣānudarśane //
KṣNarm, 2, 27.2 vāṅmātreṇaiva naḥ sarvaṃ saṃrakṣiṣyati jīvanam //
KṣNarm, 2, 38.2 jānannapi lipiṃ sarvāmoṃkāramalikhacchanaiḥ //
KṣNarm, 2, 40.1 aṣṭāvatārastotreṇa sarvajña iva garvitaḥ /
KṣNarm, 2, 52.2 siṣeve lalanāḥ sarvāḥ proṣitasya niyoginaḥ //
KṣNarm, 2, 54.2 babhūvuḥ sarvagāminyo nirvikalpavrate sthitāḥ //
KṣNarm, 2, 60.2 tasyetivādino dṛptā sā cakre sarvamaśrutam //
KṣNarm, 2, 66.2 vadantī sarvagātreṣu śūlaṃ sāpyakarotklamam //
KṣNarm, 2, 79.2 karotu mama cintāsu sarvāhāraṃ mayā saha //
KṣNarm, 2, 103.2 kṣobhiṇe sarvabhakṣāya yakṣāyeva kṣapāśine //
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
KṣNarm, 2, 114.1 ahaṃpūrvikayā sarve patitāstasya pādayoḥ /
KṣNarm, 2, 144.2 tasya putrāśca pautrāśca sarve 'dhikaraṇadvijāḥ //
KṣNarm, 3, 1.1 atha yāgotsave tasminsarve divirabāndhavāḥ /
KṣNarm, 3, 19.1 athāmapakvasaṃhārakāriṇaḥ sarvahāriṇaḥ /
KṣNarm, 3, 51.1 manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam /
KṣNarm, 3, 51.1 manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam /
KṣNarm, 3, 52.2 śaṅkarāyatanebhyo 'pi śaivaḥ sarvaṃ jahāra yat //
KṣNarm, 3, 53.1 sarvasvaharaṇaṃ dharmasatkāryaṃ brāhmaṇakṣayaḥ /
KṣNarm, 3, 59.1 cakṣurvaidyo 'yamāyātastapasvī sarvasaṃśrayaḥ /
KṣNarm, 3, 59.2 kiṃśāruvartibhiryena sarvamandhīkṛtaṃ jagat //
KṣNarm, 3, 68.2 rātrau vamati tatsarvaṃ bhajate vā viṣūcikām //
KṣNarm, 3, 75.2 sarvaṃ karomītyavadadbhrūvikārākulo guruḥ //
KṣNarm, 3, 77.1 niyogilalanāḥ sarvāste ca tanmitrabāndhavāḥ /
KṣNarm, 3, 85.2 kṛtavadvidadhe sarvaṃ śiṣyairanyairnimantritaḥ //
KṣNarm, 3, 95.1 sa rājñā hṛtasarvasvaḥ praklinno bandhane ciram /
KṣNarm, 3, 96.2 babhūva sarvapraṇataścāṭukāraḥ priyaṃvadaḥ //
KṣNarm, 3, 113.2 api sujanavinodāyombhitā hāsyasiddhyai kathayati phalabhūtaṃ sarvalokopadeśam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 2.1, 1.0 sarvendriyādhiṣṭhānatvena vedotpattimadhyāyaṃ uttaratantrasya dvaividhyam rasasyopacayakaratvādvṛddhenāpi pāñcabhautikatvaṃ ślokena saumyarasasambhūtayor matāntaram prakṛtiṃ svabhāvaṃ api niruktim niruktiṃ śoṇitamevādhikartumāha yadi nirdiṣṭasya māsena abhedaṃ darśayannāha srāvaṇaviṣayam śarīre ityādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Sū., 24, 7.5, 1.0 sarveṣāṃ āyurbalavīryadārḍhyāṇāṃ ityādi //
NiSaṃ zu Su, Sū., 45, 142.2, 3.0 aṣṭavidhavīryasya sarvadhātusnehaparamparārūpeṇa kuṣṭhānīti tatra madhvityarthaḥ //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Śār., 3, 34, 4.0 vyāpannartukṛtānāṃ sarvaṃ ityādi //
NiSaṃ zu Su, Sū., 14, 12.2, 4.0 sarvadhātuṣu āha yasmād apīṣad oṣadhayaḥ rasaḥ tejasā saumyaṃ sāraḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Śār., 3, 33.2, 5.0 śukre yadyārtavamapi tarpayitetyarthaḥ iti saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ rajaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ iti ca //
NiSaṃ zu Su, Śār., 3, 12.2, 5.0 rajo sarveṣām saumya āśritatvam prasūyate //
NiSaṃ zu Su, Sū., 14, 17.1, 5.0 garbhasyetyatrārtavasyāgneyatvam tarhi utkarṣa yadyayamārtavaśabdaḥ grāhake bhavanti saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam vātapūrṇakoṣṭhatādayo sarveṣāṃ ādhikyam //
NiSaṃ zu Su, Sū., 14, 16.1, 6.0 abhuktavata sarvābādhāścottare śoṇitajāḥ sarvadā vṛddhyā yatra rājyacintāparityāgād ṣaṭsaptatirnetrarogāḥ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Sū., 14, 10.2, 7.2 sthūlāṇvaṃśamalaiḥ bhāgaḥ sthūlāṇvaṃśamalaiḥ sarve śarīraṃ bhidyante puṣṇāti dhātavastridhā /
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 doṣo vikārāścātra peśī sarvāṇyetāni ayugme pañcātmakasya śukraśoṇitaduṣṭiṃ suśrutavyākhyāyāṃ śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Sū., 14, 15.3, 8.0 sarvadehānusāritve'pi śabdādidṛṣṭāntatrayeṇa āhāṣṭādaśetyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 10.0 dhanvantarim sarvāneva aṣṭāhenaiva samānatantrāsamānatantrayor styānatvarahitam //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 18.2 cakṣurvedaṃ prasannātmā sarvabhūtānukampayā //
NiSaṃ zu Su, Sū., 14, 21.2, 19.0 śāśvatika iti likhitaṃ tasminniti sarvetyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 19.0 iti dauhṛdavimānanajanito sarvanāmapadadvayaṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 taṃ atra sarvalakṣaṇayuktaṃ jijñāsā ātmānaṃ kālajā majjadoṣānabhidhāya doṣaireva asāv vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya kālajā doṣaireva vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya ca kecid vātādilakṣaṇayuktam //
NiSaṃ zu Su, Śār., 3, 28.2, 20.0 darśayati ye dhātuṣvatyarthaṃ sarvanāmapadaṃ vegavantam //
NiSaṃ zu Su, Sū., 24, 7.5, 29.0 sarvavyādhyuparodhaṃ mithyāprayuktāni sarvavyādhyuparodhaṃ snehādīni darśayannāha snehādīni darśayannāha atra ca sarvavyādhyuparodha jvare sarvavyādhyuparodha tadyathā iti //
NiSaṃ zu Su, Sū., 24, 7.5, 29.0 sarvavyādhyuparodhaṃ mithyāprayuktāni sarvavyādhyuparodhaṃ snehādīni darśayannāha snehādīni darśayannāha atra ca sarvavyādhyuparodha jvare sarvavyādhyuparodha tadyathā iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 4.0 tādṛśi ca jane sarvo 'pi manorathairapi rudhirapānamapi nāmādriyante //
NŚVi zu NāṭŚ, 6, 66.2, 19.0 tasmātsarva evaite svabhāvāt krodhanāḥ //
NŚVi zu NāṭŚ, 6, 72.2, 35.0 sā ca sarvaviṣayeti ṭīkākāraḥ //
NŚVi zu NāṭŚ, 6, 72.2, 37.0 kavinaṭaśikṣārthameva sarvamidaṃ prakaraṇam //
NŚVi zu NāṭŚ, 6, 72.2, 46.0 sarvasya hi kṛtakatvamuktaṃ bhavati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 19.0 etacca sarvamasmābhiḥ uttaratra āśramanirūpaṇe vispaṣṭamabhidhāsyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 7.0 sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 6.0 teṣāṃ sarveṣāṃ pratyavāyaḥ samānaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 2.0 chedanabhedanahananair yāvanti pāpāni niṣpadyante teṣāṃ sarveṣāṃ khale dhānyadānaṃ pratīkāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 3.0 tathā kuryāt ityatideśena brāhmaṇasya kṛṣau vihitetikartavyatā sarvāpyatra vihitā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 63.0 viśeṣāśravaṇāt sarve 'pyete vikalpyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 67.2 yā sakṛt saṃskṛtā nārī sarvagarbheṣu saṃskṛtā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 102.2 sarveṣāṃ sakulyānāṃ dvipadacatuṣpadadhānyahiraṇyādi dadyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 221.4 ājaṃ gavyaṃ vā vaiśyasya sarveṣāṃ vā gavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 238.2 eteṣāmapyabhāve tu sarveṣāṃ sarvayajñiyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 238.2 eteṣāmapyabhāve tu sarveṣāṃ sarvayajñiyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.2 ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.1 sarvaṃ vāpi caredgrāmaṃ pūrvoktānām asaṃbhave /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭhettu pārśvataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.2 kiṅkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.2 kiṅkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 373.3 śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.11 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.7 avidāsino hradāt sarvasampannā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 603.2 pitṛpatnyaḥ sarvā mātaraḥ /
Rasahṛdayatantra
RHT, 1, 13.1 paramātmanīva niyataṃ layo yatra sarvasattvānām /
RHT, 1, 20.1 galitānalpavikalpasarvārthavivarjitaś cidānandaḥ /
RHT, 1, 22.2 vigalitasarvakleśaṃ jñeyaṃ śāntaṃ svayaṃsaṃvedyam //
RHT, 3, 9.2 sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //
RHT, 4, 7.2 alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām //
RHT, 4, 13.2 milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //
RHT, 4, 24.2 saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ //
RHT, 4, 26.2 kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam //
RHT, 5, 21.2 vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //
RHT, 5, 30.2 sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //
RHT, 6, 10.2 grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //
RHT, 6, 18.2 agnibalenaiva tato garbhadrutiḥ sarvalohānām //
RHT, 7, 3.1 sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa /
RHT, 8, 7.2 ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //
RHT, 8, 9.1 sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /
RHT, 8, 18.2 drutahemanibhaḥ sūto rañjati lohāni sarvāṇi //
RHT, 9, 16.1 sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt /
RHT, 10, 14.1 ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /
RHT, 10, 17.2 saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //
RHT, 11, 1.2 svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /
RHT, 11, 1.3 praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān //
RHT, 11, 5.2 dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //
RHT, 11, 10.1 raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /
RHT, 12, 1.2 yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /
RHT, 12, 1.3 tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //
RHT, 12, 4.2 nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti //
RHT, 12, 6.1 śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ /
RHT, 12, 12.1 kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam /
RHT, 13, 7.1 sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /
RHT, 15, 4.2 drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni //
RHT, 18, 27.1 tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /
RHT, 18, 37.1 tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /
RHT, 18, 43.1 pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /
RHT, 18, 45.2 tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca //
RHT, 18, 67.2 evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //
RHT, 19, 8.2 tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati //
Rasamañjarī
RMañj, 1, 12.1 sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi /
RMañj, 1, 26.1 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
RMañj, 1, 26.2 jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //
RMañj, 1, 29.2 yuktaṃ sarvasya sūtasya taptakhalve vimardanam //
RMañj, 1, 35.2 vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //
RMañj, 1, 36.1 sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /
RMañj, 2, 2.2 tasmātsarvaprayatnena jāritaṃ mārayedrasam //
RMañj, 2, 7.2 piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //
RMañj, 2, 10.1 svarṇābhrasarvalohāni yatheṣṭāni ca jārayet /
RMañj, 2, 13.2 bhasma tadyogavāhi syātsarvakarmasu yojayet //
RMañj, 2, 27.2 adhasthaṃ rasasindūraṃ sarvakarmasu yojayet //
RMañj, 2, 29.3 adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet //
RMañj, 2, 34.3 āraktaṃ jāyate bhasma sarvayogeṣu yojayet //
RMañj, 2, 36.2 śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam //
RMañj, 2, 49.2 ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //
RMañj, 2, 61.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
RMañj, 3, 12.1 tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /
RMañj, 3, 19.1 sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
RMañj, 3, 21.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
RMañj, 3, 45.2 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
RMañj, 3, 48.1 mriyate nāma sandehaḥ sarvarogeṣu yojayet /
RMañj, 3, 53.2 sarvarogaharaṃ vyoma jāyate yogavāhakam //
RMañj, 3, 63.1 etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /
RMañj, 3, 63.2 kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //
RMañj, 3, 64.1 pāṣāṇamṛttikādīni sarvalohagatāni ca /
RMañj, 3, 81.2 subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet //
RMañj, 4, 10.3 vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam //
RMañj, 4, 11.2 yojayet sarvarogeṣu na vikāraṃ karoti hi //
RMañj, 4, 21.1 dadedvai sarvarogeṣu mṛtāśini hitāśini /
RMañj, 4, 27.0 sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //
RMañj, 5, 5.2 adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca //
RMañj, 5, 31.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
RMañj, 5, 33.2 bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet //
RMañj, 5, 39.2 sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //
RMañj, 5, 46.2 tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //
RMañj, 5, 58.1 tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet /
RMañj, 5, 63.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake /
RMañj, 5, 64.3 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //
RMañj, 6, 9.2 ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ //
RMañj, 6, 14.1 sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /
RMañj, 6, 21.2 bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //
RMañj, 6, 32.1 khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ /
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
RMañj, 6, 47.2 sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam //
RMañj, 6, 53.3 śītabhañjīraso nāma sarvajvaravināśakaḥ //
RMañj, 6, 59.1 bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /
RMañj, 6, 65.2 viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //
RMañj, 6, 78.2 navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet //
RMañj, 6, 83.1 tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ /
RMañj, 6, 100.1 tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /
RMañj, 6, 103.2 sarvasya samabhāgena viṣeṇa paridhūpayet //
RMañj, 6, 114.2 tattadrogānupānena sarvarogeṣu yojayet //
RMañj, 6, 123.1 devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ /
RMañj, 6, 138.2 catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //
RMañj, 6, 140.1 tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ /
RMañj, 6, 141.1 śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ /
RMañj, 6, 142.0 rāmavāṇaraso nāma sarvarogapraṇāśakaḥ //
RMañj, 6, 152.1 hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 181.1 sarvavātavikārāṃstu nihantyākṣepakādikān /
RMañj, 6, 183.2 dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /
RMañj, 6, 198.2 saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //
RMañj, 6, 204.2 viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //
RMañj, 6, 211.1 jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate /
RMañj, 6, 227.2 tailinyo vaṭakāstāsu sarvamekatra cūrṇayet //
RMañj, 6, 233.1 rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /
RMañj, 6, 237.2 ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam //
RMañj, 6, 248.1 paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ /
RMañj, 6, 254.2 yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //
RMañj, 6, 294.1 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet /
RMañj, 6, 312.2 rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //
RMañj, 6, 314.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /
RMañj, 6, 315.2 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //
RMañj, 6, 316.1 mardayedbhāvayetsarvānekaviṃśativārakān /
RMañj, 6, 316.2 vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //
RMañj, 6, 318.1 ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ /
RMañj, 6, 322.2 sarvatulyāṃśabhallātaphalamekatra cūrṇayet //
RMañj, 6, 329.1 mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /
RMañj, 6, 333.2 arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //
RMañj, 6, 340.1 recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam /
RMañj, 6, 342.1 sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca /
RMañj, 6, 343.2 jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet //
RMañj, 7, 3.1 recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye /
RMañj, 7, 5.3 kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane //
RMañj, 7, 8.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RMañj, 7, 13.1 saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet /
RMañj, 8, 11.2 śaṅkhamuktāmbhodhiphenayutaiḥ sarvair vicūrṇayet /
RMañj, 8, 17.2 kṛṣṇāñjanaṃ tayostulyaṃ sarvamekatra cūrṇayet //
RMañj, 9, 54.1 sarvāṇi samabhāgāni kṛtvā ca varacūrṇitān /
RMañj, 9, 102.1 pūjayetsarvarogāṇāmaparāhne yathābali /
Rasaprakāśasudhākara
RPSudh, 1, 8.1 drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /
RPSudh, 1, 21.1 sarva ekīkṛtā eva sarvakāryakarāḥ sadā /
RPSudh, 1, 21.1 sarva ekīkṛtā eva sarvakāryakarāḥ sadā /
RPSudh, 1, 21.2 sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //
RPSudh, 1, 21.2 sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //
RPSudh, 1, 32.1 puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet /
RPSudh, 1, 43.2 amlauṣadhāni sarvāṇi sūtena saha mardayet //
RPSudh, 1, 86.1 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /
RPSudh, 1, 94.2 samabhāgāni sarvāṇi dhmāpayetkhadirāgninā //
RPSudh, 1, 112.1 nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /
RPSudh, 1, 113.2 aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ //
RPSudh, 1, 118.2 sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //
RPSudh, 1, 119.0 anenaiva prakāreṇa sarvalohāni jārayet //
RPSudh, 1, 120.2 mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //
RPSudh, 1, 130.2 prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //
RPSudh, 1, 161.2 sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //
RPSudh, 1, 161.2 sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //
RPSudh, 1, 164.1 eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /
RPSudh, 1, 165.1 itthaṃ saṃsevite sūte sarvarogādvimucyate /
RPSudh, 1, 165.2 sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim //
RPSudh, 2, 22.1 sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /
RPSudh, 2, 23.0 sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //
RPSudh, 2, 23.0 sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //
RPSudh, 2, 49.2 sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //
RPSudh, 2, 64.2 sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam //
RPSudh, 2, 70.2 sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //
RPSudh, 2, 103.1 samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /
RPSudh, 2, 107.1 sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /
RPSudh, 3, 44.2 bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī //
RPSudh, 3, 45.1 kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /
RPSudh, 3, 51.1 cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /
RPSudh, 4, 5.2 taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //
RPSudh, 4, 23.3 tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param //
RPSudh, 4, 26.2 sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //
RPSudh, 4, 26.2 sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //
RPSudh, 4, 34.2 doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //
RPSudh, 4, 48.1 tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /
RPSudh, 4, 55.2 pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //
RPSudh, 4, 66.2 kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //
RPSudh, 4, 70.2 anena vidhinā kāryaṃ sarvalohasya sādhanam //
RPSudh, 4, 71.1 jāyate sarvarogānāṃ sevitaṃ palitāpaham /
RPSudh, 4, 73.2 sarvarogānnihantyeva nātra kāryā vicāraṇā //
RPSudh, 4, 83.1 svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet /
RPSudh, 4, 92.0 sarvarogān haratyāśu śaktidāyi guṇādhikam //
RPSudh, 4, 100.3 raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //
RPSudh, 4, 101.1 jāyate sarvakāryeṣu rogocchedakaraṃ sadā /
RPSudh, 4, 113.2 śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /
RPSudh, 4, 117.1 pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /
RPSudh, 4, 117.1 pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /
RPSudh, 5, 4.2 kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā //
RPSudh, 5, 6.1 abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /
RPSudh, 5, 25.2 sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //
RPSudh, 5, 27.1 sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /
RPSudh, 5, 35.1 saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /
RPSudh, 5, 38.2 mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //
RPSudh, 5, 51.1 mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam /
RPSudh, 5, 53.1 anupānaprayogeṇa sarvarogānnihanti ca /
RPSudh, 5, 64.1 rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā /
RPSudh, 5, 68.1 sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /
RPSudh, 5, 76.2 nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam //
RPSudh, 5, 91.1 sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /
RPSudh, 5, 98.1 samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /
RPSudh, 5, 101.0 anupānaviśeṣaṇaṃ sarvarogānnihanti ca //
RPSudh, 5, 103.2 guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //
RPSudh, 5, 106.0 kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //
RPSudh, 5, 108.2 girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //
RPSudh, 5, 115.2 vallonmitaṃ vai seveta sarvarogagaṇāpaham //
RPSudh, 5, 120.1 sarvamehaharaścaiva pittaśleṣmavināśanaḥ /
RPSudh, 5, 129.2 viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //
RPSudh, 5, 133.2 strīrogānhanti sarvāṃśca śvāsakāsapurogamān //
RPSudh, 6, 18.1 sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /
RPSudh, 6, 21.1 rasāyanavarā sarvā vātaśleṣmavināśinī /
RPSudh, 6, 29.1 bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /
RPSudh, 6, 37.2 evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //
RPSudh, 6, 51.2 tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //
RPSudh, 6, 69.1 sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /
RPSudh, 6, 78.2 dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //
RPSudh, 6, 79.1 sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate /
RPSudh, 6, 80.3 sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet //
RPSudh, 6, 91.1 sādhāraṇarasāḥ sarve bījapūrarasena vai /
RPSudh, 6, 92.0 biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //
RPSudh, 7, 2.1 sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
RPSudh, 7, 11.2 khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //
RPSudh, 7, 20.1 sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /
RPSudh, 7, 22.1 śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /
RPSudh, 7, 23.2 aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //
RPSudh, 7, 26.2 nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //
RPSudh, 7, 31.1 vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
RPSudh, 7, 40.0 ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //
RPSudh, 7, 46.2 ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //
RPSudh, 7, 52.2 sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //
RPSudh, 7, 53.0 ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //
RPSudh, 7, 55.1 kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /
RPSudh, 7, 59.2 arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //
RPSudh, 7, 61.2 sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //
RPSudh, 7, 67.1 sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /
RPSudh, 8, 13.2 nāśayeddhi taruṇajvarārikaḥ sarvadoṣaśamanaḥ sukhāvahaḥ //
RPSudh, 8, 17.2 dhūrtādbījaṃ kārayedvai triśaṇaṃ sarvebhyo vai dvaiguṇā hemadugdhā //
RPSudh, 8, 18.2 khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim //
RPSudh, 8, 25.0 tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai //
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
RPSudh, 8, 31.2 kṛṣṇāyuktaṃ śuddhamākallakaṃ syāt sarvāṇyevaṃ cūrṇayedvai samāni //
RPSudh, 8, 32.2 khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena //
RPSudh, 8, 33.0 bhakṣedrātrau pāyayettaṃḍulodaṃ hanyāt sarvān sarvadoṣātisārān //
RPSudh, 8, 33.0 bhakṣedrātrau pāyayettaṃḍulodaṃ hanyāt sarvān sarvadoṣātisārān //
RPSudh, 9, 39.2 sarvakāryakarā dehalohasiddhipradāyakāḥ //
RPSudh, 10, 13.2 bhūnāgamṛttikā tulyā sarvairebhirvimarditā /
RPSudh, 11, 11.1 yāmamardhamitaṃ śuddhā sarvakāryeṣu yojayet /
RPSudh, 11, 12.1 samabhāgāni sarvāṇi mardayennimbukai rasaiḥ /
RPSudh, 11, 52.2 vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet //
RPSudh, 11, 62.2 paścācca śoṣayetsarvaṃ yantre ḍamaruke nyaset //
RPSudh, 11, 67.1 kācakūpyāṃ kṣipet sarvaṃ kūpīṃ vālukāyantrake /
RPSudh, 11, 82.2 sūtamātraṃ kṣārasattvaṃ sarvaṃ caikatra marditam //
RPSudh, 11, 86.2 vaṃgaṃ vallamitaṃ śuddhaṃ sarvamekatra gālayet //
RPSudh, 11, 96.1 sarvebhyastriguṇenātha sumbalena pramardayet /
RPSudh, 11, 116.1 kūpyāmāropayetsarvaṃ mukhaṃ tāmreṇa rundhayet /
RPSudh, 11, 120.2 tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet //
RPSudh, 11, 127.0 jāyate pravaraṃ tāraṃ sarvadoṣavivarjitam //
RPSudh, 11, 135.1 ahorātreṇa sarvāṇi navanītasamāni ca /
RPSudh, 11, 137.1 arbhakāḥ pātayetsarvāḥ madhyabhājanakopari /
RPSudh, 11, 137.2 badhyate mauktikaṃ śreṣṭhataraṃ sarvaguṇairyutam //
RPSudh, 12, 14.2 saṃcūrṇya sarvaṃ pṛthageva pālikaṃ kṣīreṇa pācyaṃ daśabhāgakena //
RPSudh, 13, 3.1 sarvāṇyevaṃ vicūrṇyātha nālikerodare kṣipet /
RPSudh, 13, 7.1 mūlaṃ tvak cābdhiśoṣasya sarvāṇyekatra mardayet /
Rasaratnasamuccaya
RRS, 1, 23.2 nṛṇāṃ bhavetsūtakadarśanena yatsarvatīrtheṣu kṛtābhiṣekāt //
RRS, 1, 43.1 paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
RRS, 1, 73.2 pārado vividhairyogaiḥ sarvarogaharaḥ sa hi //
RRS, 1, 75.1 trayaḥ sūtādayaḥ sūtāḥ sarvasiddhikarā api /
RRS, 1, 77.1 rasanātsarvadhātūnāṃ rasa ityabhidhīyate /
RRS, 1, 79.2 sarvadhātugataṃ tejomiśritaṃ yatra tiṣṭhati //
RRS, 2, 8.2 dehalohakaraṃ tacca sarvarogaharaṃ param //
RRS, 2, 13.1 niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /
RRS, 2, 20.3 evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //
RRS, 2, 41.1 bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /
RRS, 2, 44.2 tattadrogaharairyogaiḥ sarvarogaharaṃ param //
RRS, 2, 49.2 evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /
RRS, 2, 55.1 rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
RRS, 2, 55.2 vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā //
RRS, 2, 60.2 sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
RRS, 2, 77.2 durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //
RRS, 2, 100.1 sarvamekatra saṃcūrṇya paṭena parigālya ca /
RRS, 2, 101.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 2, 143.2 rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /
RRS, 2, 153.3 evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret //
RRS, 3, 3.2 śvetadvīpe purā devi sarvaratnavibhūṣite /
RRS, 3, 3.3 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RRS, 3, 10.1 nijagandhena tānsarvānharṣayansarvadānavān /
RRS, 3, 10.1 nijagandhena tānsarvānharṣayansarvadānavān /
RRS, 3, 64.2 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //
RRS, 3, 83.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
RRS, 3, 94.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
RRS, 3, 95.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRS, 3, 97.3 kṣālayedāranālena sarvarogeṣu yojayet //
RRS, 3, 105.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
RRS, 3, 150.1 hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /
RRS, 3, 150.2 sarvarogaharo vṛṣyo jāraṇāyātiśasyate //
RRS, 3, 157.1 sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā /
RRS, 4, 34.2 sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /
RRS, 4, 65.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /
RRS, 4, 67.2 sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //
RRS, 4, 72.2 indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /
RRS, 5, 6.2 abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RRS, 5, 8.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
RRS, 5, 10.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //
RRS, 5, 13.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 24.2 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //
RRS, 5, 28.2 rasāyanavidhānena sarvarogāpahārakam //
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 5, 55.1 śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /
RRS, 5, 60.2 pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet //
RRS, 5, 82.0 kharalohātparaṃ sarvamekaikasmācchatottaram //
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 97.2 tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet //
RRS, 5, 100.2 lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /
RRS, 5, 101.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RRS, 5, 114.4 sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //
RRS, 5, 132.2 kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam //
RRS, 5, 137.1 anubhūtaṃ mayā satyaṃ sarvarogajarāpaham /
RRS, 5, 137.2 triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet //
RRS, 5, 173.2 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //
RRS, 5, 179.2 tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //
RRS, 5, 185.2 sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //
RRS, 5, 189.2 sarvānudakadoṣāṃśca tattadrogānupānataḥ //
RRS, 5, 208.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RRS, 5, 214.1 tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /
RRS, 5, 237.2 evaṃ kandukayantreṇa sarvatailānyupāharet //
RRS, 6, 1.1 rasaśāstrāṇi sarvāṇi samālocya yathākramam /
RRS, 6, 4.2 sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi /
RRS, 6, 46.3 sarvametad aghoreṇa pūjayed aṅkuśānvitam //
RRS, 6, 50.3 sarveṣāṃ rasasiddhānāṃ nāma saṃkīrtayet tadā //
RRS, 6, 54.1 ete sarve tu sūtendrā rasasiddhā mahābalāḥ /
RRS, 6, 54.2 caranti sarvalokeṣu nityā bhogaparāyaṇāḥ //
RRS, 6, 57.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRS, 6, 57.2 sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //
RRS, 6, 57.2 sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //
RRS, 6, 59.2 tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām //
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
RRS, 6, 62.2 rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ //
RRS, 7, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RRS, 7, 1.2 sarvauṣadhimaye deśe ramye kūpasamanvite //
RRS, 7, 22.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RRS, 7, 23.1 śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet /
RRS, 7, 24.2 sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //
RRS, 7, 33.1 dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /
RRS, 8, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //
RRS, 8, 22.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
RRS, 8, 63.1 uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
RRS, 9, 12.2 agnibalenaiva tato garbhe dravanti sarvasattvāni //
RRS, 9, 16.2 yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /
RRS, 9, 41.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
RRS, 9, 64.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /
RRS, 10, 15.2 gārā ca mṛttikātulyā sarvair etair vinirmitā /
RRS, 10, 79.1 caṇakāmlaśca sarveṣāmeka eva praśasyate /
RRS, 10, 79.2 amlavetasamekaṃ vā sarveṣāmuttamottamam /
RRS, 10, 87.3 śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu //
RRS, 10, 97.1 kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam /
RRS, 11, 26.2 sarvopaskaramādāya rasakarma samārabhet //
RRS, 11, 43.0 athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ //
RRS, 11, 71.2 khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ //
RRS, 11, 86.2 yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ //
RRS, 12, 8.1 paripāṭyānayā sarvaṃ rogāṇāṃ hi cikitsanam /
RRS, 12, 21.1 jambīrasya rase sarvaṃ mardayecca dinatrayam /
RRS, 12, 25.2 dhātrīphalasamāyuktaṃ sarvajvaravināśanam /
RRS, 12, 26.2 sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam //
RRS, 12, 43.2 bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt //
RRS, 12, 57.2 sarvajvaravināśāya jvarāṅkuśa iti smṛtaḥ //
RRS, 12, 59.1 etatsarvaṃ samaṃ kṛtvā mardayet khallamadhyataḥ /
RRS, 12, 71.1 pañcaniṣko'gnijāraśca sarvamekatra melayet /
RRS, 12, 136.2 sarvaṃ jambīranīreṇa dināni trīṇi mardayet //
RRS, 12, 138.3 sarvān navajvarān hanti raso'yaṃ jalamañjarī //
RRS, 12, 146.1 vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam /
RRS, 13, 11.2 sarvapittagadadhvaṃsī vātapittagadāpahaḥ //
RRS, 13, 14.2 mūtrakṛcchrāṇi sarvāṇi nāśayennātra saṃśayaḥ //
RRS, 13, 28.1 bhasmīkṛtamidaṃ sarvaṃ pṛthaṅ māṣamitaṃ matam /
RRS, 13, 29.1 etatsarvaṃ samaṃ yojyaṃ mardayitvāmlavetasaiḥ /
RRS, 13, 34.2 bhūtāṅkuśasya bhāgaikaṃ sarvaṃ cāmlena mardayet //
RRS, 13, 53.2 sarvam ekatra saṃyojya dināni trīṇi mardayet //
RRS, 13, 57.2 bhārṅgīsaptaguṇā grāhyā sarvaṃ cūrṇaṃ prakalpayet //
RRS, 14, 7.2 ekīkṛtya tataḥ sarvam arkakṣīreṇa mardayet //
RRS, 14, 18.2 niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam //
RRS, 14, 36.1 khādetparamayā bhaktyā lokeśe sarvadarśinī /
RRS, 14, 75.1 sugandhāṃ vā pibetkhādet sarvavāntipraśāntaye /
RRS, 14, 77.2 madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān //
RRS, 14, 79.0 madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān //
RRS, 14, 80.2 kramavṛddhamidaṃ sarvaṃ śāṇeyau nāgavaṅgakau //
RRS, 14, 81.1 drāvayitvaikataḥ sarvaṃ retayitvā tataścaret /
RRS, 14, 82.1 sarvaṃ khalle vinikṣipya mardayed amlavargataḥ /
RRS, 14, 95.1 sarvalakṣaṇasampūrṇaṃ vinihanti kṣayāmayam /
RRS, 14, 99.2 kṣayādisarvarogaghnī syāt pañcāmṛtaparpaṭī //
RRS, 15, 1.2 sarvarogakarāḥ puṃsāmarśāṃsīti hi viśrutāḥ //
RRS, 15, 4.0 śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ //
RRS, 15, 8.1 mṛdvagninā pacetsthālyāṃ sarvaṃ yāvatsupiṇḍitam /
RRS, 15, 17.2 ekīkṛtya kṣipetsarvaṃ nārikelakaraṇḍake //
RRS, 15, 20.2 palamekaṃ pṛthak sarvaṃ ślakṣṇaṃ dṛṣadi peṣayet //
RRS, 15, 21.2 mṛdvagninā pacetsarvaṃ cūrṇaśeṣaṃ yathā bhavet //
RRS, 15, 28.2 sarvamekatra vidrāvya kṣiptvālaṃ cālpamalpakam //
RRS, 15, 39.1 saptāhaṃ mardayetsarvaṃ dattvā cūrṇodakaṃ muhuḥ /
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 15, 46.2 pṛthvībhaṭena saṃtulyaṃ sarvatulyaṃ ca gandhakam //
RRS, 15, 50.2 jvarāṃśca viṣamān sarvānhanti rogānanekadhā //
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 15, 70.2 tatsarvaṃ parimardyātha bhāvayitvārdrakāmbunā //
RRS, 15, 73.1 trailokyatilakaḥ so'yaṃ khyātaḥ sarvarasottamaḥ /
RRS, 15, 73.2 sarvavyādhiharaḥ śrīmāñchambhunā parikīrtitaḥ //
RRS, 15, 78.1 kramottaraguṇaṃ cūrṇaṃ sarveṣāṃ dviguṇaṃ guḍam /
RRS, 15, 80.1 sarvatulyaṃ guḍaṃ yojyaṃ karṣaṃ bhuktvārśasāṃ jayet /
RRS, 16, 5.2 kāṃcanārarasairghṛṣṭaṃ sarvātīsāranāśanam //
RRS, 16, 11.1 kāṣṭhenāloḍya tatsarvaṃ kṣipetkuṭajapatrake /
RRS, 16, 23.1 sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca /
RRS, 16, 40.2 vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ //
RRS, 16, 60.2 tāvadeva mṛtaṃ tāpyaṃ sarvamanyacca tatsamam //
RRS, 16, 63.2 paladvayaṃ ca lāṃgalyāḥ sarveṣāṃ dvādaśāṃśakam //
RRS, 16, 72.2 sarvaṃ samāṃśikaṃ kṛtvā rase cārdhāṃśikaṃ kṣipet //
RRS, 16, 73.1 sarvametanmardayitvā bhāvayedatiyatnataḥ /
RRS, 16, 78.1 tattadauṣadhayogena sarvātīsāranāśanaḥ /
RRS, 16, 103.2 hastapādādisaṃkocaḥ sarvājīrṇasya lakṣaṇam //
RRS, 16, 104.1 śuddhasūtaṃ viṣaṃ gandhaṃ samaṃ sarvavicūrṇitam /
RRS, 16, 104.2 maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ //
RRS, 16, 105.1 mardayed bhāvayet sarvam ekaviṃśativārakam /
RRS, 16, 105.2 vaṭīṃ guñjātrayīṃ khādetsarvājīrṇapraśāntaye //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 133.2 tadardhaṃ kṛṣṇalavaṇaṃ sarvatulyaṃ marīcakam //
RRS, 16, 143.2 tatsarvaṃ vijayādrāvaiḥ śigrucitrakabhṛṃgajaiḥ //
RRS, 16, 147.2 svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ //
RRS, 16, 151.1 sarvamajīrṇaṃ kaphamārutapāṇḍuśophahalīmakakāmalāśūlam /
RRS, 16, 155.2 viṣamuṣṭiḥ sarvatulyā jaṃbīrāmlena marditam //
RRS, 17, 11.2 palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe //
RRS, 17, 17.2 asvāsthyaṃ sarvagātreṣu mūtramehasya lakṣaṇam //
RRS, 22, 16.1 pañcaguñjāmitaṃ sarvaṃ ratnaṃ bhāgottaraṃ param /
RRS, 22, 17.1 sarvasmād aṣṭaguṇitaṃ bhasma vaikrāntasambhavam /
RRS, 22, 18.2 sarvamekatra saṃmardya chāgīdugdhena taddvyaham //
RRS, 22, 21.1 mahāvandhyādivandhyānāṃ sarvāsāṃ saṃtatipradaḥ /
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
Rasaratnākara
RRĀ, R.kh., 1, 20.1 tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam /
RRĀ, R.kh., 1, 33.2 sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //
RRĀ, R.kh., 1, 33.2 sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //
RRĀ, R.kh., 1, 33.2 sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //
RRĀ, R.kh., 2, 2.5 svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /
RRĀ, R.kh., 2, 9.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ //
RRĀ, R.kh., 3, 2.2 tasmātsarvaprayatnena jāritaṃ mārayedrasam //
RRĀ, R.kh., 3, 18.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RRĀ, R.kh., 3, 19.1 svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /
RRĀ, R.kh., 3, 45.1 mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /
RRĀ, R.kh., 4, 7.1 adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /
RRĀ, R.kh., 4, 10.1 yojayetsarvarogeṣu dhamedvā bhūdhare pacet /
RRĀ, R.kh., 4, 28.2 dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet //
RRĀ, R.kh., 4, 36.3 nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 4, 39.1 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /
RRĀ, R.kh., 4, 52.2 sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam //
RRĀ, R.kh., 5, 23.0 sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ //
RRĀ, R.kh., 6, 16.2 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 6, 32.0 evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //
RRĀ, R.kh., 6, 34.2 caturgajapuṭenaivaṃ niścandraṃ sarvarogajit //
RRĀ, R.kh., 6, 40.1 sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu /
RRĀ, R.kh., 6, 42.1 drave jīrṇe samādāya sarvaṃ rogeṣu yojayet /
RRĀ, R.kh., 7, 9.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRĀ, R.kh., 7, 12.0 kṣālayedāranālena sarvarogeṣu yojayet //
RRĀ, R.kh., 7, 29.2 na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ //
RRĀ, R.kh., 7, 40.1 śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /
RRĀ, R.kh., 7, 41.2 śudhyante nātra sandehaḥ sarveṣu paramā amī //
RRĀ, R.kh., 7, 44.2 sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca //
RRĀ, R.kh., 8, 5.2 śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī //
RRĀ, R.kh., 8, 18.1 adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /
RRĀ, R.kh., 8, 45.0 jāyate tadvidhānena sarvarogāpahārakam //
RRĀ, R.kh., 8, 46.1 apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā /
RRĀ, R.kh., 8, 66.2 mriyate nātra saṃdehaḥ sarvarogeṣu yojayet //
RRĀ, R.kh., 8, 69.1 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /
RRĀ, R.kh., 8, 70.2 śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet //
RRĀ, R.kh., 8, 89.2 nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt //
RRĀ, R.kh., 8, 101.0 lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham //
RRĀ, R.kh., 9, 4.2 sarvarogaharam etat sarvakuṣṭhaharaṃ param //
RRĀ, R.kh., 9, 4.2 sarvarogaharam etat sarvakuṣṭhaharaṃ param //
RRĀ, R.kh., 9, 5.2 kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param //
RRĀ, R.kh., 9, 10.2 secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye //
RRĀ, R.kh., 9, 11.1 sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate /
RRĀ, R.kh., 9, 11.2 tasmāt sarvaṃ prayatnena lauhamādau vimārayet //
RRĀ, R.kh., 9, 42.2 sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /
RRĀ, R.kh., 9, 46.0 ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //
RRĀ, R.kh., 9, 51.2 annabhūtam āyasādyaṃ sarvarogajvarāpaham //
RRĀ, R.kh., 9, 52.0 triphalārasasaṃyuktaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 9, 64.2 śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam //
RRĀ, R.kh., 10, 25.1 sarvabījāsthimāṃsānāṃ śuṣkaṃ piṣṭvā hyanekadhā /
RRĀ, R.kh., 10, 25.2 sarvabījeṣu vā tailaṃ grāhyaṃ pātālayantrake //
RRĀ, R.kh., 10, 26.1 vaṃśādisarvakāṣṭhānāṃ nārikelakapālakam /
RRĀ, R.kh., 10, 27.0 grāhayetsarvabījānāṃ taṃ ca yogeṣu yojayet //
RRĀ, R.kh., 10, 34.2 dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine //
RRĀ, R.kh., 10, 41.1 saktukādyān prayuñjīta sarvaroge rasāyane /
RRĀ, R.kh., 10, 66.1 vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasam /
RRĀ, R.kh., 10, 66.2 gomūtragandhaḥ sarveṣāṃ sarvakarmasu yaugikāḥ //
RRĀ, R.kh., 10, 66.2 gomūtragandhaḥ sarveṣāṃ sarvakarmasu yaugikāḥ //
RRĀ, R.kh., 10, 69.6 kevaloṣṇodake vā sthite ūrdhvaṃ vībhūte paddhapatravat sarvaṃ grāhyam /
RRĀ, Ras.kh., 1, 2.2 yasyāḥ siddhau manuṣyāṇāṃ jāyante sarvasiddhayaḥ //
RRĀ, Ras.kh., 1, 3.2 tasmāt sarvaprayatnena tasmin yatno vidhīyatām //
RRĀ, Ras.kh., 1, 7.2 ghṛtair lehyaṃ tu karṣaikaṃ saptāhāt sarvadoṣajit //
RRĀ, Ras.kh., 1, 21.1 pibet sarvavikāraghnaṃ tridinaṃ śivabhāṣitam /
RRĀ, Ras.kh., 1, 22.1 tridinaṃ karṣamātraṃ tu pibet sarvavikārajit /
RRĀ, Ras.kh., 1, 29.1 bhasmasūtaṃ bhavet tadvai yojyaṃ sarvarasāyane /
RRĀ, Ras.kh., 1, 30.2 gandhārdhaṃ ṭaṅkaṇaṃ dattvā sarvatulyāṃ haridrikām //
RRĀ, Ras.kh., 2, 5.1 sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 8.1 samaṃ sarvaṃ sadā cānu bhakṣyaṃ syāt krāmaṇe hitam /
RRĀ, Ras.kh., 2, 10.2 tat sarvaṃ bhṛṅgajair drāvair marditaṃ bhāvayet tryaham //
RRĀ, Ras.kh., 2, 17.2 sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam //
RRĀ, Ras.kh., 2, 18.1 suvarṇaṃ pāradaṃ kāntaṃ mṛtaṃ sarvaṃ samaṃ bhavet /
RRĀ, Ras.kh., 2, 22.1 yāmaikaṃ mardayet sarvaṃ madhusarpiryutaṃ lihet /
RRĀ, Ras.kh., 2, 26.2 sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet //
RRĀ, Ras.kh., 2, 28.2 pāradād dviguṇaṃ gandhaṃ śuddhaṃ sarvaṃ vimardayet //
RRĀ, Ras.kh., 2, 35.2 sitāmadhvājyakais tulyaṃ sarvaṃ bhāṇḍe nirodhayet //
RRĀ, Ras.kh., 2, 43.2 sarvaṃ vātāritailena miśraṃ karṣaṃ lihet sadā //
RRĀ, Ras.kh., 2, 46.2 mākṣikaṃ gandhakaṃ śuddhaṃ sarvaṃ jambīrajair dravaiḥ //
RRĀ, Ras.kh., 2, 52.2 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet //
RRĀ, Ras.kh., 2, 54.1 tat sarvaṃ bhṛṅgajair drāvair mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 59.1 mṛdvagninā ca tat sarvaṃ piṇḍitaṃ bhakṣayet palam /
RRĀ, Ras.kh., 2, 61.1 snuhyarkapayasā mardyaṃ tat sarvaṃ divasatrayam /
RRĀ, Ras.kh., 2, 73.1 tat sarvaṃ triphalākvāthair bhṛṅgaśigrukacitrakaiḥ /
RRĀ, Ras.kh., 2, 75.1 sarvamekīkṛtaṃ khāden niṣkaikaṃ vatsarāvadhi /
RRĀ, Ras.kh., 2, 77.1 triguṇaṃ gandhakaṃ sūtātsarvaṃ divyauṣadhadravaiḥ /
RRĀ, Ras.kh., 2, 82.1 tatsarvaṃ cāndhitaṃ dhāmyaṃ tatkhoṭaṃ mṛtapāradam /
RRĀ, Ras.kh., 2, 83.1 sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet /
RRĀ, Ras.kh., 2, 86.1 tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam /
RRĀ, Ras.kh., 2, 88.1 sarvaṃ mardyaṃ taptakhalve jambīrāṇāṃ dravairdinam /
RRĀ, Ras.kh., 2, 88.2 tatsarvaṃ kacchape yantre kṣiptvā tatraiva gandhakam //
RRĀ, Ras.kh., 2, 92.2 tatsarvaṃ pakvamūṣāyāṃ kṣiptvā vastreṇa bandhayet //
RRĀ, Ras.kh., 2, 102.2 sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ //
RRĀ, Ras.kh., 2, 116.2 tīkṣṇaṃ ca tulyatulyāṃśaṃ sarveṣāṃ gandhakaṃ samam //
RRĀ, Ras.kh., 2, 117.1 sarvaṃ pālāśatailena mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 122.1 bālaraṇḍājamūtrābhyāṃ tatsarvaṃ mardayed dinam /
RRĀ, Ras.kh., 2, 126.1 sarvarogajarāmṛtyūn vatsarānnāśayatyalam /
RRĀ, Ras.kh., 2, 138.1 tatsarvaṃ jāyate bhasma tattulyaṃ mṛtapāradam /
RRĀ, Ras.kh., 2, 138.2 madhunāloḍitaṃ sarvaṃ guñjārdhārdhaṃ vivardhayan //
RRĀ, Ras.kh., 3, 3.1 piṣṭvā tena praleptavyā mūṣā sarvāṅgulāvadhi /
RRĀ, Ras.kh., 3, 4.1 tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ saṃcūrṇya mardayet /
RRĀ, Ras.kh., 3, 11.1 tattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajair dravaiḥ /
RRĀ, Ras.kh., 3, 31.1 amlavarge samaṃ sarvaṃ mardayed divasatrayam /
RRĀ, Ras.kh., 3, 32.2 vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet //
RRĀ, Ras.kh., 3, 37.2 hematulyaṃ muṇḍacūrṇaṃ sarvamamlairvimardayet //
RRĀ, Ras.kh., 3, 49.2 sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam //
RRĀ, Ras.kh., 3, 52.2 etatsarvaṃ samaṃ cūrṇaṃ cūrṇāṃśaṃ mṛtavajrakam //
RRĀ, Ras.kh., 3, 53.1 sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ /
RRĀ, Ras.kh., 3, 53.1 sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ /
RRĀ, Ras.kh., 3, 57.1 pādabhāgaṃ mṛtaṃ vajraṃ tatsarvaṃ kṣīrakandajaiḥ /
RRĀ, Ras.kh., 3, 71.1 tulyaṃ tulyaṃ kṣipet tasmin dinaṃ sarvaṃ vimardayet /
RRĀ, Ras.kh., 3, 80.2 sūkṣmacūrṇaṃ samaṃ sarvaṃ cūrṇāṃśaṃ śuddhapāradam //
RRĀ, Ras.kh., 3, 84.1 snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet /
RRĀ, Ras.kh., 3, 98.2 palaṃ palaṃ tālavaṅgau tatsarvaṃ cāmlavetasaiḥ //
RRĀ, Ras.kh., 3, 101.2 sarvaṃ divyauṣadhadrāvair mardayed divasatrayam //
RRĀ, Ras.kh., 3, 114.2 tattulyaṃ drutasūtaṃ tu sarvaṃ yāmaṃ vimardayet //
RRĀ, Ras.kh., 3, 128.2 tasya mūtrapurīṣābhyāṃ sarvalohasya lepanāt //
RRĀ, Ras.kh., 3, 138.2 vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā //
RRĀ, Ras.kh., 3, 143.2 jāyate bhasmasūto'yaṃ sarvayogeṣu yojayet //
RRĀ, Ras.kh., 3, 144.2 śuddhanāgasya bhāgaikaṃ sarvamamlena mardayet //
RRĀ, Ras.kh., 3, 147.1 svarṇādisarvalohāni krameṇaiva ca jārayet /
RRĀ, Ras.kh., 3, 153.2 sarvaṃ palatrayaṃ khāden nityaṃ syāt krāmaṇe hitam //
RRĀ, Ras.kh., 3, 154.2 tridinaṃ mātuluṅgāmlaistatsarvaṃ mardayed dṛḍham //
RRĀ, Ras.kh., 3, 158.2 yojayetsarvayogeṣu jarāmṛtyuharo bhavet //
RRĀ, Ras.kh., 3, 163.1 tatsarvamamlavargeṇa taptakhalve dinatrayam /
RRĀ, Ras.kh., 3, 171.2 sūtārdhaṃ māritaṃ vajraṃ sarvamamlena mardayet //
RRĀ, Ras.kh., 3, 173.1 dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi /
RRĀ, Ras.kh., 3, 176.2 tadgātrasvedamātreṇa sarvalohāni kāñcanam //
RRĀ, Ras.kh., 3, 192.1 tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam /
RRĀ, Ras.kh., 3, 193.1 sarveṣām uktayogānām anu syācchuddhagandhakam /
RRĀ, Ras.kh., 3, 200.2 kākinīputrasarvāṅgaṃ pṛthivītattvamucyate //
RRĀ, Ras.kh., 3, 220.2 bhuñjānaḥ sarvabhogāṃśca yogināṃ sa priyo bhavet /
RRĀ, Ras.kh., 4, 3.2 citramūlaṃ daśapalaṃ sarvaṃ cūrṇaṃ viloḍayet //
RRĀ, Ras.kh., 4, 9.2 tatsarvaṃ peṣayec chlakṣṇaṃ sitavastreṇa bandhayet //
RRĀ, Ras.kh., 4, 15.2 mṛtābhraṃ gandhakaṃ śuddhaṃ kaṇā sarvaṃ samaṃ ghṛtaiḥ //
RRĀ, Ras.kh., 4, 17.1 tatsarvaṃ nīlikādrāvaiḥ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 4, 19.1 ekīkṛtya pibetsarvaṃ varṣaikena jarāṃ jayet /
RRĀ, Ras.kh., 4, 22.2 anena mantreṇa sarve abhrakayogā abhimantrya bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 22.4 kākatuṇḍībījacūrṇaṃ sarvaṃ tulyaṃ prakalpayet //
RRĀ, Ras.kh., 4, 33.2 gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ //
RRĀ, Ras.kh., 4, 40.2 sarveṣāṃ lohayogānāmanu syātkṣīrapānakam /
RRĀ, Ras.kh., 4, 56.1 kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ /
RRĀ, Ras.kh., 4, 64.2 anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 98.1 pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet /
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 113.3 sarvaṃ tulyaṃ kṛtaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
RRĀ, Ras.kh., 5, 4.1 kṣipettasmin ghṛtaiḥ kṣaudraiḥ sarvamāloḍya rakṣayet /
RRĀ, Ras.kh., 5, 12.2 kākatuṇḍīphalaṃ sarvaṃ samametattu kalpayet //
RRĀ, Ras.kh., 5, 15.1 pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi /
RRĀ, Ras.kh., 5, 18.1 tulyaṃ sarvaṃ kṛtaṃ sūkṣmamiḍāmūtreṇa mardayet /
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, Ras.kh., 5, 25.1 tulyaṃ ca nīlikādrāvaṃ sarvaṃ yāmaṃ vimardayet /
RRĀ, Ras.kh., 5, 27.2 dinaṃ śivāmbunā sarvaṃ mardayellohapātrake //
RRĀ, Ras.kh., 5, 37.2 saptāhādrañjayetkeśān sarvanasyeṣvayaṃ vidhiḥ //
RRĀ, Ras.kh., 5, 53.1 sarvaṃ tulyaṃ kṣipedbhāṇḍe lohaje tannirodhayet /
RRĀ, Ras.kh., 5, 59.1 śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam /
RRĀ, Ras.kh., 5, 59.2 bhāṇḍe sarvaṃ pacetkiṃcittaṃ kṣipellohabhājane //
RRĀ, Ras.kh., 5, 63.1 keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai /
RRĀ, Ras.kh., 5, 70.1 tailena sarvaromāṇi keśān saṃlepayettryaham /
RRĀ, Ras.kh., 6, 2.2 sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham //
RRĀ, Ras.kh., 6, 21.1 sarvāṅgodvartanaṃ kuryāt sayavaiḥ śālmalīdravaiḥ /
RRĀ, Ras.kh., 6, 25.1 tatsarvaṃ dinamekaṃ tu kāmadevo raso bhavet /
RRĀ, Ras.kh., 6, 29.1 māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 34.2 raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam //
RRĀ, Ras.kh., 6, 50.2 śatāvarī ca rambhāyāḥ phalaṃ sarvaṃ samaṃ bhavet //
RRĀ, Ras.kh., 6, 51.1 sarvatulyā sitā yojyā madhunā loḍitaṃ lihet /
RRĀ, Ras.kh., 6, 55.1 etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak /
RRĀ, Ras.kh., 6, 61.1 pratyekaṃ cūrṇayettulyaṃ sarvatulyaṃ gavāṃ payaḥ /
RRĀ, Ras.kh., 6, 61.2 tatsarvaṃ cālayan pacyād yāvatpiṇḍatvamāgatam //
RRĀ, Ras.kh., 6, 63.2 sarvatulyā sitā yojyā rakṣayennūtane ghaṭe //
RRĀ, Ras.kh., 6, 66.2 vāsāgokṣurayormūlaṃ sarvaṃ cūrṇaṃ samaṃ bhavet //
RRĀ, Ras.kh., 6, 67.1 cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā /
RRĀ, Ras.kh., 6, 87.2 nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, Ras.kh., 7, 1.2 teṣāṃ pragalbhāḥ pramadāśca sarvā bhavanti tṛptāḥ surataprasaṅge //
RRĀ, Ras.kh., 7, 10.2 rocanā sahadevī ca samaṃ sarvaṃ prapeṣayet //
RRĀ, Ras.kh., 7, 23.2 sarvaṃ pūgaphalasyāntaḥ kṣiptvā veṣṭyaṃ trilohakaiḥ //
RRĀ, Ras.kh., 7, 27.2 sarvaṃ baddhvā kaṭau vīryaṃ cirakālaṃ na muñcati //
RRĀ, Ras.kh., 7, 35.2 sarvaṃ mardyaṃ vaṭakṣīraiḥ kuberākṣasya bījake //
RRĀ, Ras.kh., 7, 39.3 aṣṭamāṃśena tatsarvaṃ mardayettaptakhalvake //
RRĀ, Ras.kh., 7, 42.2 māgadhīṃ ca jalaiḥ piṣṭvā tatsarvaṃ taptakhalvake //
RRĀ, Ras.kh., 7, 51.1 kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi /
RRĀ, Ras.kh., 7, 69.2 anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti /
RRĀ, Ras.kh., 8, 24.2 vikhyātaṃ sarvalokeṣu kṛtvā vamanarecanam //
RRĀ, Ras.kh., 8, 60.1 snānānte poṭalī grāhyā sarve matsyā bhavanti te /
RRĀ, Ras.kh., 8, 71.1 sarvavāṅmayavettā ca vāyuvegī bhavennaraḥ /
RRĀ, Ras.kh., 8, 118.2 matsyā bhavanti te sarve tāmrapātre vinikṣipet //
RRĀ, Ras.kh., 8, 125.1 sa eva sarvalohānāṃ sparśavedhakaro bhavet /
RRĀ, Ras.kh., 8, 137.2 tasya pṛṣṭhāttṛṇaṃ grāhyaṃ tatsarvaṃ kanakaṃ bhavet //
RRĀ, Ras.kh., 8, 165.1 sarvasparśā na saṃdeha ekameva samāharet /
RRĀ, Ras.kh., 8, 170.1 tathā pathyānibhāścaiva sarve te sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 170.2 sparśanādatra sarveṣāṃ vedhayuktir vidhīyate //
RRĀ, Ras.kh., 8, 172.1 tatsarvaṃ jāyate svarṇamevaṃ kuryādyathepsitam /
RRĀ, Ras.kh., 8, 173.1 taṃ sarvaṃ nikṣipenmadhye sarvaṃ tatkāñcanaṃ bhavet /
RRĀ, Ras.kh., 8, 173.1 taṃ sarvaṃ nikṣipenmadhye sarvaṃ tatkāñcanaṃ bhavet /
RRĀ, Ras.kh., 8, 184.1 śrīśaile sarvayogānām uktānāṃ vidhirucyate /
RRĀ, V.kh., 1, 5.2 śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam //
RRĀ, V.kh., 1, 8.1 rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /
RRĀ, V.kh., 1, 10.2 rasaśāstrāṇi sarvāṇi samālokya yathākramam //
RRĀ, V.kh., 1, 14.1 sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi /
RRĀ, V.kh., 1, 17.2 sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ //
RRĀ, V.kh., 1, 61.1 sarvametamaghoreṇa pūjayed aṅkuśānvitam /
RRĀ, V.kh., 1, 66.1 sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā /
RRĀ, V.kh., 1, 69.2 ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //
RRĀ, V.kh., 1, 70.1 caranti sarvalokeṣu nirjarāmaraṇāḥ sadā /
RRĀ, V.kh., 1, 73.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRĀ, V.kh., 1, 73.2 sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //
RRĀ, V.kh., 1, 73.2 sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //
RRĀ, V.kh., 1, 75.2 tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
RRĀ, V.kh., 2, 3.1 aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /
RRĀ, V.kh., 2, 4.2 śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //
RRĀ, V.kh., 2, 45.1 yuktaṃ sarvasya sūtasya taptakhalve vimardanam /
RRĀ, V.kh., 2, 53.3 vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //
RRĀ, V.kh., 2, 54.1 sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
RRĀ, V.kh., 3, 5.1 sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
RRĀ, V.kh., 3, 15.2 kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //
RRĀ, V.kh., 3, 20.1 śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam /
RRĀ, V.kh., 3, 20.2 sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //
RRĀ, V.kh., 3, 20.2 sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //
RRĀ, V.kh., 3, 21.2 sarvakāryakarā eṣā vajramūṣā mahābalā //
RRĀ, V.kh., 3, 38.1 mriyate nātra sandehaḥ sarvakarmasu yojayet /
RRĀ, V.kh., 3, 63.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
RRĀ, V.kh., 3, 128.2 pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //
RRĀ, V.kh., 4, 5.2 nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam //
RRĀ, V.kh., 4, 15.2 piṣṭikā jāyate divyā sarvakāmaphalapradā //
RRĀ, V.kh., 4, 22.1 jāyate piṣṭikā divyā sarvakāmaphalapradā /
RRĀ, V.kh., 4, 38.1 sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /
RRĀ, V.kh., 4, 78.2 sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 82.1 meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /
RRĀ, V.kh., 4, 92.1 yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet /
RRĀ, V.kh., 4, 108.1 jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /
RRĀ, V.kh., 4, 109.1 karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /
RRĀ, V.kh., 4, 116.2 ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak //
RRĀ, V.kh., 4, 143.2 sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 147.1 meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /
RRĀ, V.kh., 5, 32.1 sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /
RRĀ, V.kh., 5, 33.2 jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //
RRĀ, V.kh., 5, 40.1 tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /
RRĀ, V.kh., 5, 46.1 viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /
RRĀ, V.kh., 5, 51.2 raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //
RRĀ, V.kh., 6, 1.4 tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam //
RRĀ, V.kh., 6, 7.1 ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi /
RRĀ, V.kh., 6, 31.2 mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //
RRĀ, V.kh., 6, 44.1 sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /
RRĀ, V.kh., 6, 59.1 sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam /
RRĀ, V.kh., 6, 76.1 cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /
RRĀ, V.kh., 6, 94.1 ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet /
RRĀ, V.kh., 7, 23.1 ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /
RRĀ, V.kh., 7, 42.2 drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet //
RRĀ, V.kh., 7, 44.2 dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //
RRĀ, V.kh., 7, 54.2 sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //
RRĀ, V.kh., 7, 66.1 gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /
RRĀ, V.kh., 7, 74.2 śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //
RRĀ, V.kh., 7, 85.2 kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //
RRĀ, V.kh., 7, 121.2 drutaṃ ca tatsarvamamlavargeṇa mardayet //
RRĀ, V.kh., 8, 16.2 sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt //
RRĀ, V.kh., 8, 30.1 agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /
RRĀ, V.kh., 8, 40.1 ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam /
RRĀ, V.kh., 8, 51.2 tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake //
RRĀ, V.kh., 8, 104.2 mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /
RRĀ, V.kh., 8, 114.2 sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //
RRĀ, V.kh., 9, 3.2 amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet //
RRĀ, V.kh., 9, 8.1 strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 9, 45.0 raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet //
RRĀ, V.kh., 9, 55.2 sarvametattaptakhalve haṃsapādyā dravairdinam //
RRĀ, V.kh., 9, 65.2 tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet //
RRĀ, V.kh., 9, 72.2 jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //
RRĀ, V.kh., 9, 73.2 sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //
RRĀ, V.kh., 9, 80.1 khoṭatulyaṃ śuddhahema sarvamekatra drāvayet /
RRĀ, V.kh., 9, 86.1 mardayettriphalādrāvais tatsarvaṃ divasatrayam /
RRĀ, V.kh., 9, 87.1 tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet /
RRĀ, V.kh., 9, 89.1 amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam /
RRĀ, V.kh., 9, 130.1 tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam /
RRĀ, V.kh., 10, 18.1 sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet /
RRĀ, V.kh., 10, 18.2 sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //
RRĀ, V.kh., 10, 23.1 sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet /
RRĀ, V.kh., 10, 24.1 sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
RRĀ, V.kh., 10, 34.2 tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //
RRĀ, V.kh., 10, 43.2 pratyekaṃ yojayettasmin sarvamekatra pācayet //
RRĀ, V.kh., 10, 49.2 rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /
RRĀ, V.kh., 10, 52.2 krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //
RRĀ, V.kh., 10, 52.2 krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //
RRĀ, V.kh., 10, 53.2 uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet //
RRĀ, V.kh., 10, 56.2 sarvaṃ tadamlavargeṇa mardayeddivasatrayam //
RRĀ, V.kh., 10, 65.2 etairvimarditaṃ sūtaṃ grasate sarvalohakam //
RRĀ, V.kh., 10, 66.2 viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe //
RRĀ, V.kh., 10, 68.2 saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet //
RRĀ, V.kh., 10, 84.2 śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //
RRĀ, V.kh., 10, 87.2 palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet //
RRĀ, V.kh., 10, 90.2 rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //
RRĀ, V.kh., 11, 18.1 sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet /
RRĀ, V.kh., 11, 26.2 sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //
RRĀ, V.kh., 11, 28.2 dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ //
RRĀ, V.kh., 12, 17.2 divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //
RRĀ, V.kh., 12, 36.2 tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam //
RRĀ, V.kh., 12, 46.2 sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //
RRĀ, V.kh., 12, 48.1 sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /
RRĀ, V.kh., 12, 65.1 caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi /
RRĀ, V.kh., 13, 10.1 pañcamāhiṣabhāgaikaṃ sarvamekatra lolayet /
RRĀ, V.kh., 13, 43.1 sarvaṃ snuhyarkapayasā mardayeddivasatrayam /
RRĀ, V.kh., 13, 52.1 sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 13, 54.1 stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet /
RRĀ, V.kh., 13, 65.1 lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /
RRĀ, V.kh., 13, 65.2 meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //
RRĀ, V.kh., 13, 88.1 sarvalohāni sattvāni tathā caiva mahārasāḥ /
RRĀ, V.kh., 13, 92.2 tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam //
RRĀ, V.kh., 14, 6.2 gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet //
RRĀ, V.kh., 14, 11.2 saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //
RRĀ, V.kh., 14, 18.1 svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam /
RRĀ, V.kh., 14, 20.1 jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam /
RRĀ, V.kh., 14, 28.3 gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam //
RRĀ, V.kh., 14, 52.3 tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam //
RRĀ, V.kh., 14, 83.1 tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /
RRĀ, V.kh., 14, 97.1 cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /
RRĀ, V.kh., 15, 2.1 gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet /
RRĀ, V.kh., 15, 9.1 asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /
RRĀ, V.kh., 15, 11.2 mardayeccaṇakāmlaiśca sarvametaddināvadhi //
RRĀ, V.kh., 15, 24.1 samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /
RRĀ, V.kh., 15, 59.2 tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet //
RRĀ, V.kh., 15, 60.1 ityevaṃ sarvasatvāni drāvayogācca jārayet /
RRĀ, V.kh., 15, 61.2 sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ //
RRĀ, V.kh., 15, 124.2 abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //
RRĀ, V.kh., 16, 20.1 grasate sarvalohāni satvāni vividhāni ca /
RRĀ, V.kh., 16, 20.2 vajrādisarvalohāni dattāni ca mṛtāni ca /
RRĀ, V.kh., 16, 29.2 tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat //
RRĀ, V.kh., 16, 38.1 tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /
RRĀ, V.kh., 16, 66.2 sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //
RRĀ, V.kh., 16, 93.2 divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //
RRĀ, V.kh., 16, 94.2 tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //
RRĀ, V.kh., 16, 100.1 sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam /
RRĀ, V.kh., 17, 39.1 sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /
RRĀ, V.kh., 17, 55.2 etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /
RRĀ, V.kh., 17, 57.2 drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param //
RRĀ, V.kh., 17, 59.2 tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā //
RRĀ, V.kh., 17, 69.2 iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet //
RRĀ, V.kh., 18, 4.1 sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare /
RRĀ, V.kh., 18, 5.0 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ //
RRĀ, V.kh., 18, 6.2 milanti drutayaḥ sarvā rasarāje na saṃśayaḥ //
RRĀ, V.kh., 18, 8.0 milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //
RRĀ, V.kh., 18, 12.3 milanti drutayaḥ sarvā mīlitā jārayettataḥ //
RRĀ, V.kh., 18, 58.2 ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet //
RRĀ, V.kh., 18, 59.2 punaśca melayettadvat sarvavajjārayettataḥ //
RRĀ, V.kh., 18, 88.1 ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat /
RRĀ, V.kh., 18, 113.1 vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /
RRĀ, V.kh., 18, 123.2 tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //
RRĀ, V.kh., 18, 125.2 taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 127.3 tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ //
RRĀ, V.kh., 18, 128.2 vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 129.2 tenaiva vedhayetsarvāṃ saśailavanakānanām /
RRĀ, V.kh., 18, 131.2 tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam //
RRĀ, V.kh., 18, 132.2 rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //
RRĀ, V.kh., 18, 138.2 tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam //
RRĀ, V.kh., 18, 145.2 tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ //
RRĀ, V.kh., 18, 160.2 mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //
RRĀ, V.kh., 18, 182.1 tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /
RRĀ, V.kh., 19, 7.2 taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //
RRĀ, V.kh., 19, 9.2 kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //
RRĀ, V.kh., 19, 10.2 sarve marakatāstena samīcīnā bhavanti vai //
RRĀ, V.kh., 19, 14.1 tatsarvaṃ pācayedyāmam avatārya surakṣayet /
RRĀ, V.kh., 19, 16.1 tatsarvaṃ pācayedyāmamavatārya surakṣayet /
RRĀ, V.kh., 19, 58.2 māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //
RRĀ, V.kh., 19, 61.1 sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /
RRĀ, V.kh., 19, 61.2 tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /
RRĀ, V.kh., 19, 63.2 tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam //
RRĀ, V.kh., 19, 67.0 tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //
RRĀ, V.kh., 19, 69.1 alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet /
RRĀ, V.kh., 19, 76.2 vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //
RRĀ, V.kh., 19, 77.2 mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //
RRĀ, V.kh., 19, 82.2 mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //
RRĀ, V.kh., 19, 83.2 kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet /
RRĀ, V.kh., 19, 83.3 ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 88.2 ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 98.1 cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /
RRĀ, V.kh., 19, 102.2 tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane //
RRĀ, V.kh., 19, 104.2 muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //
RRĀ, V.kh., 19, 109.1 sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ /
RRĀ, V.kh., 19, 113.1 pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam /
RRĀ, V.kh., 19, 114.1 tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak /
RRĀ, V.kh., 19, 116.2 gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //
RRĀ, V.kh., 19, 118.1 taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet /
RRĀ, V.kh., 19, 121.2 cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet //
RRĀ, V.kh., 19, 126.1 māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /
RRĀ, V.kh., 19, 127.3 sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ //
RRĀ, V.kh., 19, 127.3 sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ //
RRĀ, V.kh., 19, 129.2 kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //
RRĀ, V.kh., 19, 136.2 tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate //
RRĀ, V.kh., 19, 140.1 ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
RRĀ, V.kh., 19, 140.2 tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //
RRĀ, V.kh., 20, 1.2 tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt //
RRĀ, V.kh., 20, 9.2 jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //
RRĀ, V.kh., 20, 24.2 ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //
RRĀ, V.kh., 20, 26.2 sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ //
RRĀ, V.kh., 20, 27.1 tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /
RRĀ, V.kh., 20, 31.2 śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /
RRĀ, V.kh., 20, 40.0 covābaddho bhavatyeṣa khoṭo vai sarvakāryakṛt //
RRĀ, V.kh., 20, 49.2 khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //
RRĀ, V.kh., 20, 57.3 jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //
RRĀ, V.kh., 20, 60.2 grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //
RRĀ, V.kh., 20, 62.1 tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ /
RRĀ, V.kh., 20, 63.2 tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam //
RRĀ, V.kh., 20, 73.2 pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //
RRĀ, V.kh., 20, 78.2 kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet //
RRĀ, V.kh., 20, 85.2 kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 105.2 eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet //
RRĀ, V.kh., 20, 106.1 bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet /
RRĀ, V.kh., 20, 106.1 bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet /
RRĀ, V.kh., 20, 109.1 grasate sarvalohāni satvāni vividhāni ca /
RRĀ, V.kh., 20, 129.2 sarvavadgrasate datte guhyākhyaṃ yogamuttamam //
Rasendracintāmaṇi
RCint, 1, 20.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
RCint, 2, 22.2 raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //
RCint, 3, 42.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
RCint, 3, 47.2 dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //
RCint, 3, 48.1 triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /
RCint, 3, 49.2 ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /
RCint, 3, 59.2 grasate sarvalohāni sarvasattvāni vajrakam //
RCint, 3, 59.2 grasate sarvalohāni sarvasattvāni vajrakam //
RCint, 3, 64.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
RCint, 3, 65.2 svarṇādisarvalohāni sattvāni grasate kṣaṇāt //
RCint, 3, 69.1 sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /
RCint, 3, 76.2 etair vimarditaḥ sūto grasate sarvalohakam //
RCint, 3, 142.1 sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /
RCint, 3, 167.2 sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //
RCint, 3, 185.2 recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye //
RCint, 3, 187.2 tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //
RCint, 3, 188.1 kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane /
RCint, 4, 9.2 melayati sarvadhātūnaṅgārāgnau tu dhamanena //
RCint, 4, 20.2 mriyate nātra sandehaḥ sarvarogeṣu yojayet //
RCint, 4, 23.3 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet //
RCint, 4, 29.1 sarvarogaharaṃ vyoma jāyate yogavāhakam /
RCint, 4, 31.2 ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //
RCint, 4, 33.2 drave jīrṇe samādāya sarvarogeṣu yojayet //
RCint, 4, 39.2 drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni //
RCint, 4, 44.1 etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
RCint, 4, 45.1 pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /
RCint, 5, 5.2 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //
RCint, 6, 1.0 athātaḥ sarvalohādhyāyaṃ vyācakṣmahe //
RCint, 6, 5.1 taptāni sarvalohāni kadalīmūlavāriṇi /
RCint, 6, 17.1 sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
RCint, 6, 19.2 lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet //
RCint, 6, 25.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RCint, 6, 62.2 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //
RCint, 6, 63.1 sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /
RCint, 6, 66.3 ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //
RCint, 6, 72.2 sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam //
RCint, 6, 74.1 sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /
RCint, 7, 7.0 jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //
RCint, 7, 24.2 yojayet sarvarogeṣu na vikāraṃ karoti tat //
RCint, 7, 26.1 sarvarogaharo vipraḥ kṣatriyo rasavādakṛt /
RCint, 7, 27.2 vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ //
RCint, 7, 29.2 sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet //
RCint, 7, 35.1 dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /
RCint, 7, 54.1 sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
RCint, 7, 56.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
RCint, 7, 74.0 vajravat sarvaratnāni śodhayenmārayet tathā //
RCint, 7, 105.3 suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet //
RCint, 8, 7.0 sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //
RCint, 8, 11.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
RCint, 8, 17.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RCint, 8, 20.2 śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //
RCint, 8, 33.2 vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //
RCint, 8, 42.1 vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /
RCint, 8, 48.2 guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet /
RCint, 8, 50.2 tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha //
RCint, 8, 53.1 bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
RCint, 8, 54.1 sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /
RCint, 8, 92.2 vidalāni ca sarvāṇi kakārādīṃśca varjayet //
RCint, 8, 111.2 ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ //
RCint, 8, 115.3 kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ //
RCint, 8, 122.1 dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /
RCint, 8, 128.2 maladhūlimat sarvaṃ sarvatra vivarjayettasmāt //
RCint, 8, 151.1 trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
RCint, 8, 176.1 vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /
RCint, 8, 190.2 saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //
RCint, 8, 211.2 āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham //
RCint, 8, 212.2 sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam //
RCint, 8, 222.2 kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //
RCint, 8, 223.1 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /
RCint, 8, 223.1 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /
RCint, 8, 227.2 vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā //
RCint, 8, 239.2 nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //
RCint, 8, 240.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /
RCint, 8, 246.2 balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //
RCint, 8, 250.2 dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //
RCint, 8, 262.2 miśrayitvā palāśasya sarvāṅgarasabhāvitam //
RCint, 8, 269.2 sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam //
RCint, 8, 271.2 etadrasāyanavaraṃ sarvarogeṣu yojayet //
RCint, 8, 274.2 vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā //
RCint, 8, 275.1 apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān /
Rasendracūḍāmaṇi
RCūM, 3, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RCūM, 3, 1.2 sarvauṣadhamaye deśe ramye kūpasamanvite //
RCūM, 3, 8.1 karaṇāni vicitrāṇi sarvāṇyapi samāharet /
RCūM, 3, 14.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RCūM, 3, 15.1 śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet /
RCūM, 3, 24.2 sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //
RCūM, 3, 31.2 dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ //
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 4, 19.2 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //
RCūM, 4, 25.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
RCūM, 4, 83.1 uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
RCūM, 5, 42.1 lohābhrakādikaṃ sarvaṃ rasasya parijārayet /
RCūM, 5, 56.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //
RCūM, 5, 92.1 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /
RCūM, 5, 110.1 gāraśca mṛttikātulyaḥ sarvairetair vimarditā /
RCūM, 7, 10.3 bandhādāne ca sūtasya sarvadoṣāpakarmaṇi //
RCūM, 8, 30.2 drāvaṇaḥ sarvalohānāṃ rasādīnāṃ ca niścitam //
RCūM, 8, 35.1 dehalohakaraṃ sarvaṃ mahārogāpakarṣaṇam /
RCūM, 8, 44.2 sarvavyādhiharaḥ śreṣṭho jarāmṛtyuvināśanaḥ //
RCūM, 8, 47.3 valīpalitavidhvaṃsi sarvavyādhiharaṃ param //
RCūM, 9, 6.1 ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /
RCūM, 9, 10.2 drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi //
RCūM, 9, 22.1 śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu /
RCūM, 9, 31.1 kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /
RCūM, 10, 8.2 dehalohakaraṃ tattu sarvarogaharaṃ param //
RCūM, 10, 13.1 niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /
RCūM, 10, 21.1 evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /
RCūM, 10, 26.2 bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā //
RCūM, 10, 28.3 tattadrogaharair yogaiḥ sarvaroganikṛntanam //
RCūM, 10, 52.1 evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /
RCūM, 10, 64.1 rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
RCūM, 10, 64.2 vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā //
RCūM, 10, 93.1 sarvamekatra saṃcūrṇya paṭena parigālya ca /
RCūM, 10, 94.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 10, 112.1 rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /
RCūM, 10, 122.1 evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /
RCūM, 10, 131.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //
RCūM, 10, 143.1 sarvamekatra saṃmelya samagandhena yojayet /
RCūM, 10, 145.1 bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /
RCūM, 10, 147.3 mahāraseṣu sarveṣu tāpyameva varaṃ matam //
RCūM, 11, 17.2 dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ //
RCūM, 11, 39.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
RCūM, 11, 51.1 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /
RCūM, 11, 57.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
RCūM, 11, 66.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
RCūM, 11, 108.2 hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //
RCūM, 11, 109.1 sarvarogaharo vṛṣyo jāraṇāyātiśasyate /
RCūM, 11, 113.1 sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā /
RCūM, 12, 27.2 sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ //
RCūM, 12, 59.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /
RCūM, 12, 61.2 sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //
RCūM, 13, 8.2 kṣayādijān gadān sarvāṃstattadrogānupānataḥ //
RCūM, 13, 11.2 sarvatulyena balinā rasena kṛtakajjalīm //
RCūM, 13, 19.2 garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam //
RCūM, 13, 21.2 vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam //
RCūM, 13, 22.2 sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ //
RCūM, 13, 31.1 lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet /
RCūM, 13, 34.1 tridoṣajān gadānsarvān kaphavātodbhavānapi /
RCūM, 13, 34.2 asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ /
RCūM, 13, 36.2 vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam //
RCūM, 13, 39.1 kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /
RCūM, 13, 40.3 bahunātra kimuktena sarvarogavināśanam //
RCūM, 13, 42.1 tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam /
RCūM, 13, 42.2 aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ //
RCūM, 13, 43.1 śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ /
RCūM, 13, 49.2 jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca //
RCūM, 13, 51.3 bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam //
RCūM, 13, 53.1 samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /
RCūM, 13, 53.1 samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /
RCūM, 13, 53.2 sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam //
RCūM, 13, 59.1 suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam /
RCūM, 13, 63.2 yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ //
RCūM, 13, 64.1 karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram /
RCūM, 13, 66.2 mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam //
RCūM, 13, 66.2 mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam //
RCūM, 13, 78.1 harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /
RCūM, 13, 78.2 āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni //
RCūM, 14, 7.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
RCūM, 14, 14.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RCūM, 14, 22.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 25.1 vinā bilvaphalaṃ cātra sarvamanyat praśasyate /
RCūM, 14, 29.2 tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //
RCūM, 14, 37.2 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 14, 57.1 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /
RCūM, 14, 58.2 sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //
RCūM, 14, 59.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
RCūM, 14, 74.1 tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /
RCūM, 14, 86.0 kharalohāt paraṃ sarvamekaikasmācchatottaram //
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 95.1 lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /
RCūM, 14, 96.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RCūM, 14, 123.1 tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /
RCūM, 14, 126.2 kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ //
RCūM, 14, 148.3 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /
RCūM, 14, 154.2 tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //
RCūM, 14, 156.2 sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //
RCūM, 14, 160.2 sarvān gudajadoṣāṃśca tattadrogānupānataḥ //
RCūM, 14, 177.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RCūM, 14, 181.1 tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /
RCūM, 14, 207.2 pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati //
RCūM, 14, 208.1 rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /
RCūM, 14, 208.2 rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ //
RCūM, 14, 212.2 ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //
RCūM, 14, 221.2 sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //
RCūM, 14, 228.3 evaṃ kandukayantreṇa sarvatailānyupāharet //
RCūM, 15, 2.1 sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ /
RCūM, 15, 31.2 sarvadoṣavinirmukto rasarājaḥ prajāyate //
RCūM, 15, 54.2 bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam //
RCūM, 15, 56.1 sarvarogān haredeva śaktiyukto guṇādhikaḥ /
RCūM, 15, 58.2 sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //
RCūM, 15, 64.2 evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
RCūM, 16, 9.2 grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //
RCūM, 16, 22.1 sarvāmlagojalopetakāñjikaiḥ svedayettryaham /
RCūM, 16, 24.2 sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ //
RCūM, 16, 54.2 ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ //
RCūM, 16, 59.1 daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /
RCūM, 16, 63.2 pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam //
RCūM, 16, 69.1 prakarotyekavāreṇa naraṃ sarvāṅgasundaram /
RCūM, 16, 79.2 ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //
RCūM, 16, 97.1 samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /
Rasendrasārasaṃgraha
RSS, 1, 3.2 ekīkṛtya tu te sarve likhyante yatnato mayā //
RSS, 1, 5.1 sādhyeṣu bheṣajaṃ sarvamīritaṃ tattvavedinā /
RSS, 1, 17.2 prayogeṣu ca sarveṣu yathālābhaṃ prakalpayet //
RSS, 1, 20.2 sarvebhyaḥ śarva śarvebhyo namaste rudrarūpebhyaḥ //
RSS, 1, 33.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
RSS, 1, 33.3 jāyate śuddhasūto'yaṃ yujyate sarvakarmasu //
RSS, 1, 37.2 sarvadoṣavinirmuktaṃ yojayedrasakarmasu //
RSS, 1, 49.3 vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //
RSS, 1, 59.3 bhasma tadyogavāhi syātsarvakarmasu yojayet //
RSS, 1, 72.2 adhaḥsthaṃ rasasindūraṃ sarvarogeṣu yojayet //
RSS, 1, 81.1 aṅgabhaṅgādikaṃ doṣaṃ sarvaṃ nāśayati kṣaṇāt /
RSS, 1, 101.1 sarvaṃ cārddhāṃśaṃ vā aṣṭādaśādhikaṃ vāpi dravyam /
RSS, 1, 110.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
RSS, 1, 123.2 evaṃ gaṃdhakaśuddhiḥ syāt sarvarogeṣu yojayet //
RSS, 1, 159.1 sarvarogaharaṃ vyoma jāyate yogavāhikam /
RSS, 1, 162.3 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet //
RSS, 1, 164.3 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
RSS, 1, 188.3 manohvā tvoṇḍrapuṣpābhā śasyate sarvakarmasu //
RSS, 1, 190.2 mandāgniṃ maladuṣṭiṃ ca śuddhā sarvarujāpahā //
RSS, 1, 191.3 kṣālayedāranālena sarvarogeṣu yojayet //
RSS, 1, 224.3 anena mriyate nūnaṃ varāṭaṃ sarvarogajit //
RSS, 1, 241.3 evaṃ ṭaṅkaṃ samādāya sarvarogeṣu yojayet //
RSS, 1, 244.1 śaṅkhaḥ sarvarujo hanti viśeṣādudarāmayam /
RSS, 1, 255.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RSS, 1, 274.2 mriyate nātra sandehaḥ sarvarogeṣu yojayet //
RSS, 1, 285.2 saśilo bhasmatāmeti tadrajaḥ sarvamehajit //
RSS, 1, 296.1 taptāni sarvalauhāni kadalīmūlavāriṇi /
RSS, 1, 318.1 rasābhāve tu sarveṣāṃ kvātho grāhyo manīṣibhiḥ /
RSS, 1, 324.2 eraṇḍādigaṇo hyeṣa sarvavātavikāranut //
RSS, 1, 343.1 sarvametanmṛtaṃ lauhaṃ paktavyaṃ mitrapañcakaiḥ /
RSS, 1, 345.3 ityevaṃ sarvalauhānāṃ kartavyaṃ syānnirutthitam //
RSS, 1, 347.2 vayasyaṃ guru cakṣuṣyaṃ sarvamedo'nilāpaham //
RSS, 1, 363.2 śudhyante sarvaratnāni maṇayaśca na saṃśayaḥ //
RSS, 1, 373.3 drave śuṣke samuttārya sarvayogeṣu yojayet //
RSS, 1, 384.2 guñjādisarvabījānāṃ naramūtraiḥ paṭu vinā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 15.2 na tasya vidyate lakṣma sarvāṅgairupalakṣitam //
Rasādhyāya
RAdhy, 1, 1.1 siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /
RAdhy, 1, 5.1 prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ /
RAdhy, 1, 5.2 līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //
RAdhy, 1, 31.2 vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //
RAdhy, 1, 104.1 bījīnyarūṣkarasyāpi sarva ete niyāmikāḥ /
RAdhy, 1, 110.2 vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati //
RAdhy, 1, 121.1 ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram /
RAdhy, 1, 172.2 hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //
RAdhy, 1, 174.1 tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ /
RAdhy, 1, 177.1 tasmāt sarvaprayatnena jāritaṃ mārayedrasam /
RAdhy, 1, 190.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RAdhy, 1, 191.2 svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt //
RAdhy, 1, 192.2 sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ //
RAdhy, 1, 193.2 vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //
RAdhy, 1, 218.1 gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /
RAdhy, 1, 249.2 mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam //
RAdhy, 1, 257.2 kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam //
RAdhy, 1, 267.2 itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //
RAdhy, 1, 294.1 nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /
RAdhy, 1, 353.2 yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //
RAdhy, 1, 385.2 tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām //
RAdhy, 1, 392.2 satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //
RAdhy, 1, 412.2 yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet //
RAdhy, 1, 416.1 sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ /
RAdhy, 1, 425.1 vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ /
RAdhy, 1, 428.2 vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //
RAdhy, 1, 461.1 etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /
RAdhy, 1, 467.1 khalve prakṣipya sarvāstānmardayeddinasaptakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 4.0 brahmacaryasyaiva sarvatapomūlatvāt //
RAdhyṬ zu RAdhy, 11.2, 5.0 tadrahitasyāparatapasaḥ sarvasyāpi niṣphalatvāt //
RAdhyṬ zu RAdhy, 11.2, 8.0 dvayorapi sarvakarmaphalānām ādimūlatvāt //
RAdhyṬ zu RAdhy, 31.2, 1.0 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti //
RAdhyṬ zu RAdhy, 38.1, 4.0 sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti //
RAdhyṬ zu RAdhy, 42.2, 7.0 evaṃ sūtaḥ sarvair apyauṣadhaiḥ saptadināni piṣṭvā paścāt kāñjikena kṣālyaḥ //
RAdhyṬ zu RAdhy, 52.1, 1.0 mūrchitotthitapāradasya palāni 64 sarvottamatāmracūrṇasya palāni 16 dvātriṃśattame bhāge lavaṇaṃ palāni 9 ityarthaḥ //
RAdhyṬ zu RAdhy, 52.1, 2.0 sarvasarve ekīkṛtya nimbukarasena saṃmṛdya mṛkṣaṇopamā pīṭhī kāryā //
RAdhyṬ zu RAdhy, 52.1, 2.0 sarvasarve ekīkṛtya nimbukarasena saṃmṛdya mṛkṣaṇopamā pīṭhī kāryā //
RAdhyṬ zu RAdhy, 52.1, 5.0 nimbukarasaś ca tathā kṣepyo yathā sarvamauṣadhaṃ majjati //
RAdhyṬ zu RAdhy, 69.2, 4.0 rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate //
RAdhyṬ zu RAdhy, 89.2, 13.0 sarveṣāmupari nimbukarasaḥ kṣepya eva //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 161.2, 5.0 yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 11.0 iti pañcamṛtsnābhiḥ sarvadoṣaśuddhiḥ //
RAdhyṬ zu RAdhy, 172.2, 3.0 tāvat yāvatā sarvaṃ hīrakabhasma jīryati //
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 223.2, 13.0 udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca //
RAdhyṬ zu RAdhy, 223.2, 13.0 udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca //
RAdhyṬ zu RAdhy, 230.2, 9.0 iti sarvotkṛṣṭā hemarājiḥ samāptaḥ //
RAdhyṬ zu RAdhy, 235.2, 4.0 ayaḥprakāśarājistābhyaḥ sarvābhyo rājibhya uttamā sarvottamakārīty arthaḥ //
RAdhyṬ zu RAdhy, 235.2, 4.0 ayaḥprakāśarājistābhyaḥ sarvābhyo rājibhya uttamā sarvottamakārīty arthaḥ //
RAdhyṬ zu RAdhy, 235.2, 9.0 evaṃ sarvasaṃkhyāyās triṃśatpalāni mūṣāyāṃ prakṣipyāvartanīyāni //
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 235.2, 14.0 iti sarvottamāyaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 239.2, 3.0 sarvamauṣadhaṃ catvāri palāni jāryata ityarthaḥ //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 263.2, 2.0 ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam //
RAdhyṬ zu RAdhy, 263.2, 3.0 tataḥ sarvottamaṃ suvarṇagadyāṇakaṃ gālayitvā vallamātraṃ bhekacūrṇaṃ madhye kṣipyate //
RAdhyṬ zu RAdhy, 263.2, 7.0 tato dravarūpāṇi sarvāṇi bhaveyus tattannāmnī ca drutir bhavati //
RAdhyṬ zu RAdhy, 269.2, 2.0 sarvalohānāṃ drutirbhavati //
RAdhyṬ zu RAdhy, 287.2, 1.2 tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 339.2, 1.0 sarvottamasājīmaṇacatuṣkasya cūrṇaṃ sthālyāṃ kṣiptvā saṃdhyāyāṃ jalaghaṭastatra kṣepyaḥ //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 357.2, 6.0 tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti //
RAdhyṬ zu RAdhy, 357.2, 6.0 tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti //
RAdhyṬ zu RAdhy, 374.2, 4.0 tato'sya kṛṣṇarūpyasya gadyāṇāḥ 8 sarvottamanavakahemagadyāṇāḥ 12 ubhayaṃ viṃśatigadyāṇakā gālyante pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 10.1 tataḥ śuddhatāmrasya catuḥṣaṣṭigadyāṇakān gālayitvā ekakhoṭagadyāṇo madhye kṣipyate sarvottamaṃ rūpyaṃ bhavati /
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 413.2, 5.0 evaṃ prahareṇaikena sarvā api gālanīyā //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 438.2, 4.0 sarvadattaṃ jīryate //
RAdhyṬ zu RAdhy, 438.2, 10.0 sarvottamaṃ rūpyaṃ bhavati //
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 3.0 evaṃ sarvasaṃkhyayā trayāṇāṃ dvipañcāśadadhikaṃ śatadvayam 252 bhavanti //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 13.0 sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet //
RAdhyṬ zu RAdhy, 478.2, 26.0 yato yathā jñānī yadbhāṣate tatsarvaṃ satyaṃ bhavati //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 1, 1.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
RArṇ, 1, 1.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
RArṇ, 1, 1.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
RArṇ, 1, 1.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
RArṇ, 1, 5.1 tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam /
RArṇ, 1, 6.1 sūcitā sarvatantreṣu yā punarna prakāśitā /
RArṇ, 1, 34.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
RArṇ, 1, 45.2 prayānti narakaṃ sarve chittvā sukṛtasaṃcayam //
RArṇ, 2, 40.2 sugupte suṣame sthāne sarvabādhāvivarjite //
RArṇ, 2, 61.1 svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā /
RArṇ, 2, 75.1 aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye /
RArṇ, 2, 76.2 sarvakarmākaraṃ devi vighnopadravanāśanam //
RArṇ, 2, 87.2 pāyasānnaṃ maheśāni sarvabhūtadayātmakam //
RArṇ, 2, 102.1 tato nirīkṣya taddīpaṃ sarvāstatra kumārikāḥ /
RArṇ, 3, 18.2 tāḥ sarvāḥ kiṃkarāstasya auṣadhaṃ peṣayanti tāḥ //
RArṇ, 3, 19.1 tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam /
RArṇ, 3, 29.2 anye ye yoginīmantrāḥ sarvānnārīśca jāpayet //
RArṇ, 4, 44.2 raktavargakṛtālepā sarvaśuddhiṣu śobhanā //
RArṇ, 4, 62.1 indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ /
RArṇ, 5, 43.1 sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /
RArṇ, 5, 43.1 sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /
RArṇ, 6, 73.1 kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi /
RArṇ, 6, 77.0 klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ //
RArṇ, 6, 99.2 aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //
RArṇ, 6, 116.2 sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te //
RArṇ, 6, 116.2 sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te //
RArṇ, 6, 128.2 sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /
RArṇ, 7, 57.1 śvetadvīpe purā devi sarvaratnavibhūṣite /
RArṇ, 7, 57.2 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RArṇ, 7, 63.3 nijagandhena tān sarvān harṣayaddevadānavān //
RArṇ, 7, 77.1 dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake /
RArṇ, 7, 117.3 niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //
RArṇ, 7, 142.1 pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /
RArṇ, 8, 12.1 bhedayet sarvalohāni yacca kena na bhidyate /
RArṇ, 8, 34.2 mūṣālepena kurute sarvadvaṃdveṣu melanam //
RArṇ, 8, 35.2 guñjāṭaṅkaṇayogena sarvasattveṣu melanam //
RArṇ, 8, 36.2 milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ //
RArṇ, 8, 37.2 strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane //
RArṇ, 8, 40.1 rasoparasalohāni sarvāṇyekatra dhāmayet /
RArṇ, 8, 48.1 indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /
RArṇ, 8, 70.2 vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam //
RArṇ, 8, 86.2 vyāpakatvena sarve ca samabhāgāstatheṣyate //
RArṇ, 9, 2.4 śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //
RArṇ, 9, 9.2 bhāvito niculakṣāraḥ sarvasattvāni jārayet //
RArṇ, 9, 11.1 sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /
RArṇ, 10, 40.1 tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /
RArṇ, 11, 2.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
RArṇ, 11, 8.1 gaganaṃ jārayedādau sarvasattvamataḥ param /
RArṇ, 11, 12.1 sarvasattvopakārāya bhagavan tvadanujñayā /
RArṇ, 11, 28.0 golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ //
RArṇ, 11, 73.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /
RArṇ, 11, 81.2 anena kramayogena sarvasattvāni jārayet //
RArṇ, 11, 84.2 tato'pi sarvasattvāni drāvayet sūtagarbhataḥ //
RArṇ, 11, 103.2 ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet //
RArṇ, 11, 104.2 sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ //
RArṇ, 11, 109.1 sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
RArṇ, 11, 128.1 sarvāṇi samabhāgāni śikhiśoṇitamātritam /
RArṇ, 11, 139.1 saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /
RArṇ, 11, 144.1 sarvarogavinirmukto jīvedācandratārakam /
RArṇ, 11, 144.2 tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //
RArṇ, 11, 149.2 haṭhāgninā dhāmyamāno grasate sarvamādarāt //
RArṇ, 11, 151.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
RArṇ, 11, 154.1 sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /
RArṇ, 11, 210.2 jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //
RArṇ, 11, 217.3 dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //
RArṇ, 12, 37.2 dinānte bandhamāyāti sarvalohāni rañjayet //
RArṇ, 12, 67.3 vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //
RArṇ, 12, 68.1 jārayetsarvalohāni sattvānyapi ca pācayet /
RArṇ, 12, 72.0 tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī //
RArṇ, 12, 114.2 vedhayet sarvalohāni kāñcanāni bhavanti ca //
RArṇ, 12, 120.2 kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //
RArṇ, 12, 128.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
RArṇ, 12, 138.2 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //
RArṇ, 12, 142.0 raktacitrakasaṃyukto raso'pi sarvado bhavet //
RArṇ, 12, 149.2 sparśavedhe tu sā jñeyā sarvakāryārthasādhinī //
RArṇ, 12, 154.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
RArṇ, 12, 160.2 tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ //
RArṇ, 12, 161.2 lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet //
RArṇ, 12, 164.1 ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /
RArṇ, 12, 166.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RArṇ, 12, 168.3 bandhanaṃ rasarājasya sarvasattvavaśaṃkaram //
RArṇ, 12, 172.2 raktacandanasaṃyuktaṃ sarvalohāni jārayet //
RArṇ, 12, 173.2 milanti sarvalohāni dravanti salilaṃ yathā //
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 211.2 yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //
RArṇ, 12, 217.3 śatāṃśenaiva deveśi sarvalohāni vedhayet //
RArṇ, 12, 237.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
RArṇ, 12, 247.2 avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ //
RArṇ, 12, 249.0 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
RArṇ, 12, 254.1 paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /
RArṇ, 12, 258.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
RArṇ, 12, 267.1 śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /
RArṇ, 12, 291.3 ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //
RArṇ, 12, 305.1 guṭikā sundarī nāma sarvāyudhanivāraṇī /
RArṇ, 12, 306.2 tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /
RArṇ, 12, 308.2 madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //
RArṇ, 12, 318.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
RArṇ, 12, 324.2 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //
RArṇ, 12, 344.1 tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /
RArṇ, 12, 345.2 vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //
RArṇ, 12, 349.3 yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //
RArṇ, 12, 353.3 sarvarogavinirmukto jīvedvaktre vidhāraṇāt //
RArṇ, 12, 355.2 ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //
RArṇ, 12, 362.2 yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //
RArṇ, 12, 366.2 vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
RArṇ, 13, 18.2 strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet //
RArṇ, 13, 19.2 krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //
RArṇ, 13, 27.2 vedhayet pūrvayogena bhakṣayet sarvayogataḥ /
RArṇ, 14, 23.0 śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //
RArṇ, 14, 35.1 sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ /
RArṇ, 14, 36.2 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //
RArṇ, 14, 40.2 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //
RArṇ, 14, 46.2 tadbhasmasūtakaṃ devi sarvaroganibarhaṇam //
RArṇ, 14, 65.2 sahasrāṃśena tenaiva sarvalohāni vedhayet //
RArṇ, 14, 102.2 dvau bhāgau drutasūtasya sarvam ekatra mardayet //
RArṇ, 14, 104.1 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /
RArṇ, 14, 116.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 118.2 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //
RArṇ, 14, 120.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 122.2 ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet //
RArṇ, 14, 130.3 ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //
RArṇ, 14, 149.2 krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //
RArṇ, 14, 149.2 krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //
RArṇ, 14, 153.1 etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /
RArṇ, 14, 167.1 ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /
RArṇ, 15, 16.1 sparśanāt sarvalohāni rajataṃ ca kariṣyati /
RArṇ, 15, 18.2 śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /
RArṇ, 15, 25.2 vedhayet sarvalohāni sparśamātreṇa pārvati //
RArṇ, 15, 28.1 vedhayet sarvalohāni sparśamātreṇa hematā /
RArṇ, 15, 29.2 sa rasaḥ sāritaścaiva sarvalohāni vidhyati //
RArṇ, 15, 38.4 bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ /
RArṇ, 15, 42.3 udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //
RArṇ, 15, 49.1 sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /
RArṇ, 15, 50.2 vedhayet sarvalohāni sparśamātreṇa sundari //
RArṇ, 15, 61.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 80.2 sarvavyādhiharo devi palaike tasya bhakṣite //
RArṇ, 15, 112.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
RArṇ, 15, 115.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
RArṇ, 15, 116.2 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye //
RArṇ, 15, 127.1 sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /
RArṇ, 15, 145.2 vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //
RArṇ, 15, 158.2 dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //
RArṇ, 15, 164.2 ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //
RArṇ, 15, 206.1 udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /
RArṇ, 16, 3.2 maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet //
RArṇ, 16, 27.2 vedhayet sarvalohāni bhārasaṃkhyāni pārvati //
RArṇ, 16, 30.1 mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /
RArṇ, 16, 34.1 eṣa kāpāliko yogaḥ sarvalohāni rañjayet /
RArṇ, 16, 44.2 pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //
RArṇ, 16, 45.2 rañjayet sarvalohāni yāvat kuṅkumasaṃnibham //
RArṇ, 16, 48.2 rañjayet sarvalohāni tāraṃ hema viśeṣataḥ //
RArṇ, 16, 85.1 sevante candravadanāḥ sarvābharaṇabhūṣitāḥ /
RArṇ, 16, 88.1 vedhayet sarvalohāni chede dāhe na saṃśayaḥ /
RArṇ, 17, 39.0 sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet //
RArṇ, 17, 46.2 sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti //
RArṇ, 17, 149.2 jāyate hema kalyāṇaṃ sarvadoṣavivarjitam //
RArṇ, 17, 163.3 sarvadoṣavinirmuktaṃ jāyate hema śobhanam //
RArṇ, 18, 29.2 tat sarvaṃ kanakaṃ nityaṃ bhakṣite dvādaśe pale /
RArṇ, 18, 88.3 ekaikaṃ dvādaśāṃśāḥ syuḥ sarvamekatra kārayet //
RArṇ, 18, 94.0 sarvāstā bhakṣayet paścāt rudrāyuḥ sa bhavennaraḥ //
RArṇ, 18, 139.2 meḍhre dāho'gnimāndyaṃ ca jātaḥ sarvāṅgasaṃśayaḥ //
RArṇ, 18, 143.2 rasāyane sujīrṇe tu tena sarvaṃ vidhīyate //
RArṇ, 18, 146.1 sarvāhāreṇa divasairdviguṇaiḥ siddhimāpnuyāt /
RArṇ, 18, 167.2 sarvarogavinirmukto valīpalitavarjitaḥ //
RArṇ, 18, 169.2 tasya saṃsparśamātreṇa sarvalohāni kāñcanam //
RArṇ, 18, 175.1 sarvāṃstānekataḥ kṛtvā mūṣāmadhye sthitān dhamet /
RArṇ, 18, 177.2 sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā //
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
RArṇ, 18, 181.2 guṭikā jāyate divyā vaktrasthā sarvasiddhidā //
RArṇ, 18, 182.3 vajrabaddhā tu guṭikā vaktrasthā sarvasiddhidā //
RArṇ, 18, 185.2 abhayaḥ sarvaśatrūṇāṃ vajrakāyo mahābalaḥ //
RArṇ, 18, 187.2 kathayetsarvajantūnāṃ na me siddhī rasāyane //
RArṇ, 18, 191.1 aśubhaiḥ karmabhiḥ sarvaiḥ sampradāyo na sidhyati /
RArṇ, 18, 197.2 etat sarvaṃ vimardyaṃ tu sūtakaṃ golakasya ca //
RArṇ, 18, 203.2 sarvarogavinirmukto valīpalitavarjitaḥ //
RArṇ, 18, 207.2 tasya saṃsparśamātreṇa sarvalohāni kāñcanam //
RArṇ, 18, 218.1 kalalaṃ ca bhavet sarvaṃ puraś cāpo vinikṣipet /
Ratnadīpikā
Ratnadīpikā, 1, 12.2 sarveṣāṃ puruṣāḥ śreṣṭhāḥ te'dhikā rasabandhakāḥ //
Ratnadīpikā, 1, 15.1 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ /
Ratnadīpikā, 1, 22.1 akālamṛtyusarpāgnisarvavyādhibhayāni ca /
Ratnadīpikā, 1, 24.1 ṣaṭkoṇaṃ śuddhatīkṣṇāgraṃ sarvadoṣairvivarjitam /
Ratnadīpikā, 1, 44.2 madhyamo hi bhayātkuryāt sarvakṛṣṭaṃ bhayonmukhe //
Ratnadīpikā, 1, 46.1 lauhāni yāni ratnāni sarvaratnāni yāni ca /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
RājMār zu YS, 3, 48.1, 3.0 sarvavaśitvaṃ pradhānajayaḥ //
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
RājMār zu YS, 3, 49.1, 3.0 sarveṣāṃ guṇapariṇāmānāṃ bhāvānāṃ svāmivadākramaṇaṃ sarvabhāvādhiṣṭhātṛtvam //
RājMār zu YS, 3, 49.1, 3.0 sarveṣāṃ guṇapariṇāmānāṃ bhāvānāṃ svāmivadākramaṇaṃ sarvabhāvādhiṣṭhātṛtvam //
Rājanighaṇṭu
RājNigh, Gr., 2.2 ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam //
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //
RājNigh, Dharaṇyādivarga, 4.1 sā bhūmir urvarākhyā yā sarvaśasyodbhavapradā /
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
RājNigh, Guḍ, 47.2 sarvasiddhikarī divyā vaśyā rasaniyāminī //
RājNigh, Guḍ, 137.1 karṇasphoṭā kaṭus tiktā himā sarvaviṣāpahā /
RājNigh, Guḍ, 137.2 grahabhūtādidoṣaghnī sarvavyādhivināśinī //
RājNigh, Parp., 143.2 sarvavaśyakarī caiva rase siddhiguṇapradā //
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Śat., 84.2 pūrvoktanīlikādeśyā saguṇā sarvakarmasu //
RājNigh, Śat., 86.2 vraṇasaṃropaṇī caiva sarvadantaviṣārtijit //
RājNigh, Mūl., 211.1 vālukāni ca sarvāṇi durjarāṇi gurūṇi ca /
RājNigh, Śālm., 48.2 śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣahāri //
RājNigh, Prabh, 64.2 sarvatvagdoṣaśamano viṣasparśavināśanaḥ //
RājNigh, Kar., 91.1 navamallikātiśaityā surabhiḥ sarvarogahṛt //
RājNigh, Kar., 99.1 sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā /
RājNigh, Āmr, 20.1 rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ /
RājNigh, Āmr, 99.1 ārukāṇi ca sarvāṇi madhurāṇi himāni ca /
RājNigh, Āmr, 183.2 pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Āmr, 223.1 sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā /
RājNigh, Āmr, 224.1 syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti /
RājNigh, Āmr, 226.2 sukhaprayogasulabhā sarvavyādhiṣu śasyate //
RājNigh, Āmr, 243.1 pūgaṃ sammohakṛt sarvaṃ kaṣāyaṃ svādu recanam /
RājNigh, 12, 145.2 rasāyanaprayogāc ca sarvarogaharā matā /
RājNigh, 13, 39.2 rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ //
RājNigh, 13, 92.2 nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //
RājNigh, 13, 102.2 viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam //
RājNigh, 13, 110.2 sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //
RājNigh, 13, 142.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
RājNigh, 13, 174.1 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /
RājNigh, 13, 174.2 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam //
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 208.1 vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /
RājNigh, 13, 216.2 tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //
RājNigh, Pānīyādivarga, 24.1 sarasvatījalaṃ svādu pūtaṃ sarvarujāpaham /
RājNigh, Pānīyādivarga, 26.1 śatadror vipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam /
RājNigh, Pānīyādivarga, 28.2 sarvāmayaharaṃ saukhyaṃ balakāntipradaṃ laghu //
RājNigh, Pānīyādivarga, 39.1 sarvā gurvī prāṅmukhī vāhinī yā laghvī paścādvāhinī niścayena /
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Pānīyādivarga, 130.1 auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam /
RājNigh, Pānīyādivarga, 151.1 sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru /
RājNigh, Pānīyādivarga, 155.1 madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi /
RājNigh, Pānīyādivarga, 155.1 madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi /
RājNigh, Pānīyādivarga, 155.2 jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam //
RājNigh, Kṣīrādivarga, 12.2 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ //
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 21.2 sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam //
RājNigh, Kṣīrādivarga, 26.2 sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam //
RājNigh, Kṣīrādivarga, 32.2 puṣṇanti dhātavaḥ sarve balapuṣṭivivardhanam //
RājNigh, Kṣīrādivarga, 63.1 śītaṃ varṇabalāvahaṃ sumadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kaphahārakaṃ rucikaraṃ sarvāṅgaśūlāpaham /
RājNigh, Kṣīrādivarga, 63.2 kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham //
RājNigh, Kṣīrādivarga, 74.2 cakṣuṣyaṃ sarvarogaghnaṃ dīpanaṃ viṣanāśanam //
RājNigh, Kṣīrādivarga, 76.2 ahṛdyaṃ sarvarogāḍhyaṃ dadhijaṃ tadghṛtaṃ smṛtam //
RājNigh, Kṣīrādivarga, 86.1 nārīsarpistu cakṣuṣyaṃ pathyaṃ sarvāmayāpaham /
RājNigh, Kṣīrādivarga, 121.2 sarvavyādhiharaṃ pathyaṃ nānātvagdoṣanāśanam //
RājNigh, Śālyādivarga, 16.2 sarvāmayaharo rucyaḥ pittadāhānilāsrajit //
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Śālyādivarga, 25.2 tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut //
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Śālyādivarga, 93.2 jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt //
RājNigh, Śālyādivarga, 153.0 pakvaṃ haritalūnaṃ ca dhānyaṃ sarvaguṇāvaham //
RājNigh, Māṃsādivarga, 4.1 sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam /
RājNigh, Māṃsādivarga, 14.2 sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham //
RājNigh, Māṃsādivarga, 14.2 sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham //
RājNigh, Māṃsādivarga, 19.2 sarvasthānaviśeṣeṇa saṃkhyā ca gatir ucyate //
RājNigh, Māṃsādivarga, 59.2 vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham //
RājNigh, Māṃsādivarga, 80.1 niḥśalkā ninditā matsyāḥ sarve śalkayutā hitāḥ /
RājNigh, Māṃsādivarga, 84.1 pakvaṃ māṃsaṃ hitaṃ sarvaṃ balavīryavivardhanam /
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Manuṣyādivargaḥ, 71.1 kakundarau tu sarveṣāṃ syātāṃ jaghanakūpakau /
RājNigh, Siṃhādivarga, 132.1 anye ca plavagā ye ye te sarve kṣudrasārasāḥ /
RājNigh, Siṃhādivarga, 183.2 tatra tatra budhairjñeyaḥ sa sarvaḥ kīṭasaṃjñakaḥ //
RājNigh, Rogādivarga, 99.2 ekaḥ sarvasamāsena vyāse ṣaḍiti sapta te //
RājNigh, Sattvādivarga, 25.1 ete dvādaśataḥ sarve dviṣaṣṭiḥ samudāhṛtāḥ /
RājNigh, Sattvādivarga, 53.2 tridoṣaśamanī jyotsnā sarvavyādhikaraṃ tamaḥ //
RājNigh, Miśrakādivarga, 21.2 ekīkṛtamidaṃ sarvaṃ yakṣakardama iṣyate //
RājNigh, Miśrakādivarga, 24.2 sarvairekatra militaiḥ pañcakolakamucyate //
RājNigh, Miśrakādivarga, 25.2 sarvairekatra militaiḥ pañcavetasamucyate //
RājNigh, Miśrakādivarga, 27.2 sarvaistu militairetaiḥ syānmahāpañcamūlakam //
RājNigh, Miśrakādivarga, 63.1 sarvauṣadhisamāyuktāḥ śuṣkāścāmalakatvacaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 27.2 galitānalpavikalpaḥ sarvādhvavivakṣitaś cidānandaḥ /
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 32.1 jñānajñeyamidaṃ viddhi sarvamantreṣu saṃmatam /
SDS, Rāseśvaradarśana, 43.2 kāśyādisarvaliṅgebhyo rasaliṅgārcanaṃ śivamiti /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 75.0 guṇāś ca sarve dravyāśrayā dṛṣṭāḥ rūpādaya iva paṭādiṣu //
SarvSund zu AHS, Sū., 9, 2.2, 10.0 eva ca sarvaṃ kāryadravyaṃ pañcamahābhūtātmakam pañcabhir mahābhūtair ārabdhatvāt //
SarvSund zu AHS, Sū., 9, 2.2, 3.0 tad evaṃ sarvaṃ dravyaṃ pañcabhūtātmakaṃ sthitam //
SarvSund zu AHS, Sū., 9, 3.1, 8.0 yathā sarvaṃ dravyaṃ pañcamahābhūtātmakaṃ bhūyasā mahābhūtenānyamahābhūtābhibhavaṃ kṛtvā yathā tena vyapadiśyate pārthivamidam āpyam idamiti //
SarvSund zu AHS, Sū., 9, 4.1, 1.0 yataḥ sarvaṃ dravyam anekarasam //
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 6.1, 3.0 evamāpyādiṣu sarvaṃ yojyam //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 14.1, 2.0 tadevaṃ yāvat kiṃcid guṇajātaṃ dravye sthitaṃ tatsarvaṃ vīryam eva //
SarvSund zu AHS, Sū., 9, 14.1, 3.0 sarvaṃ vīryaṃ karotītyata evāha nāvīryam ityādi //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 14.1, 5.0 ata evāha sarvetyādi //
SarvSund zu AHS, Sū., 9, 14.1, 7.0 yasmātsarvā kriyā vīryakṛtā vīryeṇa janitā //
SarvSund zu AHS, Sū., 9, 16.2, 6.0 prabhāvaḥ sarvātiśāyī dravyasvabhāvaḥ tasya ca kriyānirvartanasāmānye satyapi vīryasaṃjñā pūrvoktāddhetor na pravartate //
SarvSund zu AHS, Sū., 9, 28.1, 10.0 nanu sarvamapi deśakālādivaśād vicitrapratyayārabdham parasparavailakṣaṇyād dravyāṇām //
SarvSund zu AHS, Sū., 9, 29, 20.0 tasmādrasopadeśena na sarvaṃ dravyamādiśet //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 16, 3.1, 15.0 tasmāt sarvasnehebhyaḥ sarpir evottamam saṃskārasyānuvartanād iti nyāyāt nyāyyam eva //
SarvSund zu AHS, Sū., 16, 8.1, 10.0 prayukte ca nasyādikarmaṇi sarva eva na snehyāḥ //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 12.2, 4.0 sneha iti sāmānyaśabdaprayogāt sarvaḥ snehaḥ sarpirādiś catuṣprakāro gṛhyate //
SarvSund zu AHS, Sū., 16, 19.2, 2.0 śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt ca śamayati //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Utt., 39, 14.2, 1.0 evaṃ saṃskṛtakoṣṭhasya narasya yasya yadrasāyanaṃ yaugikam upalabhyate sātmyajño bhiṣak sarvamālocya tasya tadrasāyanam upāharet //
SarvSund zu AHS, Utt., 39, 14.2, 2.1 haraṇāt sarvarogāṇāṃ yāsāv uktā harītakī /
SarvSund zu AHS, Utt., 39, 14.2, 2.2 pathyatvāt sarvadhātūnāṃ pathyā śivatayā śivā //
SarvSund zu AHS, Utt., 39, 14.2, 3.2 abhayaṃ sarvarogebhyo bhavatyāyuś ca śāśvatam //
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
SarvSund zu AHS, Utt., 39, 27.2, 5.0 evametat sarvam upayujya saṃvatsaraśataṃ nīrogo jarārahito jīvati //
SarvSund zu AHS, Utt., 39, 41.3, 3.0 śarkarātulārdhenānvitaṃ tadetatsarvaṃ lehamiva pacet //
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 91.2, 13.0 pakṣaṃ mudgarasānnabhojanaḥ sarvakuṣṭhair vimucyate //
SarvSund zu AHS, Utt., 39, 114.2, 4.0 sarvadaiva vā vātārto grīṣmartucaryācaraṇena śīlayet //
Skandapurāṇa
SkPur, 1, 7.1 sa praṇamya ca tānsarvānsūtastān munipuṃgavān /
SkPur, 1, 7.2 pradattamāsanaṃ bheje sarvadharmasamanvitaḥ //
SkPur, 1, 10.1 sarvāgamaparārthajñaḥ satyadharmaparāyaṇaḥ /
SkPur, 1, 12.1 ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ /
SkPur, 1, 13.2 provācedaṃ munīnsarvānvaco bhūtārthavācakam //
SkPur, 1, 14.1 śṛṇudhvaṃ munayaḥ sarve kārttikeyasya sambhavam /
SkPur, 1, 19.1 vedavedāṅgatattvajñaiḥ sarvadharmāgamānvitaiḥ /
SkPur, 1, 27.3 uvāca sarvaṃ sarvajño vyāsāyākliṣṭakāriṇe /
SkPur, 3, 1.2 śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm /
SkPur, 3, 5.1 ahameka iti jñātvā sarvā /
SkPur, 3, 16.2 dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca //
SkPur, 3, 23.3 bhāvāśca sarve te devamupatasthuḥ svarūpiṇaḥ //
SkPur, 3, 27.1 rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho /
SkPur, 3, 30.1 sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ /
SkPur, 4, 8.1 sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ /
SkPur, 4, 10.3 evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati //
SkPur, 4, 19.1 jñātvā sarvasṛjaṃ paścānmahābhūtapratiṣṭhitam /
SkPur, 4, 20.2 lokānsarvānsamāviśya dhārayāmāsa sarvadā //
SkPur, 4, 21.2 asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ //
SkPur, 4, 28.1 kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ /
SkPur, 4, 29.1 kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ /
SkPur, 4, 29.2 ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ //
SkPur, 4, 30.1 kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ /
SkPur, 4, 31.1 evamuktastato brahmā sarveṣāmeva saṃnidhau /
SkPur, 4, 33.2 sa sraṣṭā sarvabhūtānāṃ balavāṃstanmayaṃ jagat /
SkPur, 4, 34.1 tataste sarvalokeśā namaścakrurmahātmane //
SkPur, 4, 40.2 yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca //
SkPur, 4, 41.1 vipraiśca dāntaiḥ śamayogayuktaistīrthaiśca sarvairapi cāvanīdhraiḥ /
SkPur, 5, 2.1 ekāgramanasaḥ sarve nirmamā hy anahaṃkṛtāḥ /
SkPur, 5, 3.1 tanniṣṭhās tatparāḥ sarve tadyuktāstadapāśrayāḥ /
SkPur, 5, 3.2 sarvakriyāḥ prakurvāṇāstameva manasā gatāḥ //
SkPur, 5, 4.2 sarvaprāṇicaraḥ śrīmānsarvabhūtapravartakaḥ /
SkPur, 5, 4.2 sarvaprāṇicaraḥ śrīmānsarvabhūtapravartakaḥ /
SkPur, 5, 8.1 candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā /
SkPur, 5, 8.2 sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ /
SkPur, 5, 9.1 etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ /
SkPur, 5, 17.2 śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ //
SkPur, 5, 22.2 asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca //
SkPur, 5, 25.1 yo 'hametāḥ prajāḥ sarvāḥ saptalokapratiṣṭhitāḥ /
SkPur, 5, 33.1 parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ /
SkPur, 5, 34.2 sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit //
SkPur, 5, 35.2 ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca //
SkPur, 5, 39.1 tato brahmā diśaḥ sarvā nirīkṣya mukhapaṅkajaiḥ /
SkPur, 5, 47.1 namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ /
SkPur, 5, 47.2 namaḥ sahasrapādāya sarvapādāya vai namaḥ //
SkPur, 5, 48.2 namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ //
SkPur, 5, 48.2 namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ //
SkPur, 5, 51.2 vyāpine sarvasattvānāṃ puruṣaprerakāya ca //
SkPur, 5, 67.2 sa sarvapāpanirmukto rudraloke mahīyate //
SkPur, 7, 1.2 brahmalokaṃ samāsādya bhagavānsarvalokapaḥ /
SkPur, 7, 5.2 sarvaśrutimayaṃ brahma oṃ iti vyājahāra ha //
SkPur, 7, 7.3 sarvavidyādhidevī tvaṃ tasmād devi bhaviṣyasi //
SkPur, 7, 9.2 sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ //
SkPur, 7, 10.2 puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ //
SkPur, 7, 15.1 tatsthāpitamatho dṛṣṭvā gaṇāḥ sarve mahātmanaḥ /
SkPur, 7, 17.2 brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ /
SkPur, 7, 18.2 samprekṣyāha gaṇādhyakṣo gaṇānsarvānpinākinaḥ //
SkPur, 7, 20.1 tataste gaṇapāḥ sarve samāyāntaṃ suradviṣam /
SkPur, 7, 21.1 hate tasmiṃstadā devo diśaḥ sarvā avaikṣata /
SkPur, 7, 25.2 khyātaṃ śivataḍāgaṃ tatsarvapāpapramocanam //
SkPur, 7, 29.1 evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati /
SkPur, 7, 34.2 paśyatāṃ sarvadevānāmantardhānamagātprabhuḥ //
SkPur, 7, 35.2 sarvatīrthābhiṣekasya phalena samayojayat //
SkPur, 8, 8.1 te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ /
SkPur, 8, 12.2 ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim //
SkPur, 8, 16.1 tataste ṛṣayaḥ sarve tapasā dagdhakilbiṣāḥ /
SkPur, 8, 24.2 sarvairdevagaṇaiḥ sārdhaṃ tapaśceruḥ samāhitāḥ //
SkPur, 8, 30.2 apaśyanta tataḥ sarve sūryāyutasamaprabham /
SkPur, 8, 35.1 tamapaśyanta te sarve devā divyena cakṣuṣā /
SkPur, 9, 1.2 te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ /
SkPur, 9, 9.2 utpattipralayānāṃ ca kartre sarvasahāya ca //
SkPur, 9, 10.1 ṛṣidaivatanāthāya sarvabhūtādhipāya ca /
SkPur, 9, 13.2 atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān /
SkPur, 9, 15.2 sarvakāryeṣu ca sadā hitaḥ pathyaśca śaṃkaraḥ //
SkPur, 9, 17.3 svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit //
SkPur, 9, 30.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
SkPur, 9, 32.1 jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
SkPur, 9, 33.1 madanapuravidārī netradantāvapātī vigatabhayaviṣādaḥ sarvabhūtapracetāḥ /
SkPur, 9, 33.2 satatam abhidadhānaś cekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ //
SkPur, 10, 3.2 vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava //
SkPur, 10, 12.2 cariṣyanti mayā sārdhaṃ sarva ete hi yājñikāḥ //
SkPur, 10, 14.2 satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt //
SkPur, 10, 31.1 bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ /
SkPur, 10, 32.3 sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate //
SkPur, 10, 33.2 bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ /
SkPur, 10, 40.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur, 11, 3.2 apatyena mahābāho sarvametadavāpyate /
SkPur, 11, 21.2 bhagavanputramicchāmi guṇaiḥ sarvairalaṃkṛtam /
SkPur, 11, 23.1 arcitaḥ sarvadevānāṃ tīrthakoṭisamāvṛtaḥ /
SkPur, 11, 30.1 tapaḥśarīrāstāḥ sarvās tisro yogabalānvitāḥ /
SkPur, 11, 30.2 sarvāścaiva mahābhāgāḥ sarvāśca sthirayauvanāḥ //
SkPur, 11, 30.2 sarvāścaiva mahābhāgāḥ sarvāśca sthirayauvanāḥ //
SkPur, 11, 37.1 tvaṃ hi dhārayase lokānimānsarvānsvatejasā /
SkPur, 11, 40.1 sarvadevapatiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ /
SkPur, 11, 40.1 sarvadevapatiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ /
SkPur, 12, 23.2 sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ //
SkPur, 12, 23.2 sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ //
SkPur, 12, 24.1 sarvānnabhakṣadaścaiva amṛtasrava eva ca /
SkPur, 12, 24.2 sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ /
SkPur, 12, 24.3 nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ //
SkPur, 12, 49.3 tatsarvaṃ me prayacchasva tato mokṣamavāpsyati //
SkPur, 12, 50.3 tatte sarvaṃ mayā dattaṃ bālaṃ muñca mamāgrataḥ //
SkPur, 13, 3.2 svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat //
SkPur, 13, 4.1 devadānavasiddhānāṃ sarvalokanivāsinām /
SkPur, 13, 7.2 devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
SkPur, 13, 9.2 airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham /
SkPur, 13, 9.3 āruhya sarvāmararāṭ sa vajraṃ bibhrat samāgātpurataḥ surāṇām //
SkPur, 13, 10.1 tejaḥpratāpādhikadivyarūpaḥ prodbhāsayan sarvadiśo vivasvān /
SkPur, 13, 13.2 samīraṇaḥ sarvajagadvibhartā vimānamāruhya samabhyagāddhi //
SkPur, 13, 14.1 saṃtāpayan sarvasurāsureśāṃs tejo'dhikas tejasi saṃniviśya /
SkPur, 13, 15.2 āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca //
SkPur, 13, 16.1 āpyāyayan sarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ /
SkPur, 13, 17.1 śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī /
SkPur, 13, 27.2 sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe //
SkPur, 13, 38.2 balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām /
SkPur, 13, 46.2 stambhitānsarvadevāṃstānidamāha mahādyutiḥ //
SkPur, 13, 47.1 mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram /
SkPur, 13, 51.1 tataste stambhitāḥ sarve tathaiva tridivaukasaḥ /
SkPur, 13, 53.1 tata evaṃ pravṛtte tu sarvadevanivāraṇe /
SkPur, 13, 55.2 brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ //
SkPur, 13, 59.1 ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi /
SkPur, 13, 69.1 gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ /
SkPur, 13, 72.1 jagato mātaraḥ sarvā devakanyāśca kṛtsnaśaḥ /
SkPur, 13, 72.2 gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ //
SkPur, 13, 82.2 surabhikusumareṇukᄆptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai //
SkPur, 13, 83.2 haṃsanūpuranirhrādā sarvaramyadigantarā //
SkPur, 13, 86.2 prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām //
SkPur, 13, 114.2 saṃbabhūvur diśaḥ sarvāḥ pavanākampimūrtibhiḥ //
SkPur, 13, 116.2 parvatasya nitambeṣu sarveṣvevābhijajñire //
SkPur, 13, 124.2 sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ //
SkPur, 13, 126.1 iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ /
SkPur, 13, 127.1 tata evaṃ pravṛtte tu sarvabhūtasamāgame /
SkPur, 13, 130.3 kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho //
SkPur, 13, 134.1 muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ /
SkPur, 13, 134.2 sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā /
SkPur, 13, 136.1 iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham /
SkPur, 14, 25.3 stūyamānaḥ suraiḥ sarvairamarānidamabravīt //
SkPur, 14, 27.1 tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ /
SkPur, 15, 2.2 lokānsarvāṃs tāpayānaṃ sarveṣvakaruṇātmakam //
SkPur, 15, 2.2 lokānsarvāṃs tāpayānaṃ sarveṣvakaruṇātmakam //
SkPur, 15, 10.2 aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati //
SkPur, 15, 22.2 namaḥ sarvārthaliṅgāya sarvalokāṅgaliṅgine //
SkPur, 15, 22.2 namaḥ sarvārthaliṅgāya sarvalokāṅgaliṅgine //
SkPur, 15, 25.1 namaḥ sarvārthaliṅgāya tamoliṅgāya vai namaḥ /
SkPur, 15, 31.2 tuṣṭaste 'haṃ dadānyetattava sarvaṃ manogatam /
SkPur, 15, 35.2 bhagavanviditaṃ sarvaṃ bhaviṣyaṃ devasattama /
SkPur, 16, 5.2 kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
SkPur, 16, 5.3 sarvāndhārayase lokānātmanā samayādvibho //
SkPur, 16, 8.3 uvāca vacasā vyāsa diśaḥ sarvā vinādayan //
SkPur, 16, 9.2 tvatsamaḥ sarvavedajñastvadīyo munipuṃgava //
SkPur, 17, 4.1 ihāgatasya yacchasva śuci sarvaguṇānvitam /
SkPur, 17, 10.2 jāne sarvopayogaṃ ca jāne cāduṣṭatāṃ tava /
SkPur, 17, 17.2 gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi //
SkPur, 18, 8.1 athainaṃ cārusarvāṅgī pīnonnatapayodharā /
SkPur, 18, 29.2 saha devairahaṃ sarvā /
SkPur, 18, 31.3 kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā //
SkPur, 18, 34.1 devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim /
SkPur, 18, 34.2 ṛṣayaścaiva te sarve vāgbhis tuṣṭuvire tadā //
SkPur, 19, 27.2 bhavecca sarvāmararājatulyastripiṣṭape krīḍati cecchayā svayam //
SkPur, 20, 1.3 tanme sarvamaśeṣeṇa kathayasva mahāmune //
SkPur, 20, 10.2 sraṣṭre sarvasureśānāṃ brahmaṇaḥ pataye namaḥ //
SkPur, 20, 16.2 saṃsārotpattināśāya sarvakāmapradāya ca //
SkPur, 20, 36.2 śilpāni caiva sarvāṇi nimittajñānameva ca //
SkPur, 20, 37.2 bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam /
SkPur, 20, 37.3 abdairadhītavānsarvaṃ vyāsa pañcabhireva ca //
SkPur, 20, 38.2 sarvalokapriyo nityaṃ manonayananandanaḥ //
SkPur, 20, 41.2 abhijñau sarvabhūtānāṃ trailokye sacarācare //
SkPur, 20, 49.2 bhagavantāv ṛṣī satyau gatijñau sarvadehinām /
SkPur, 20, 50.2 tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ /
SkPur, 20, 69.1 abhivādya ṛṣīnsarvānsa didṛkṣurudāradhīḥ /
SkPur, 21, 15.3 yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tat pradadāni te //
SkPur, 21, 21.2 sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate //
SkPur, 21, 22.2 namaḥ kanakaliṅgāya sarvaliṅgāya vai namaḥ //
SkPur, 21, 28.1 namo yogādhipataye sarvayogapradāya ca /
SkPur, 21, 30.2 savitre sarvadevānāṃ dharmāyānekarūpiṇe //
SkPur, 21, 31.1 amṛtāya vareṇyāya sarvadevastutāya ca /
SkPur, 21, 32.1 tripuraghnāya cogrāya sarvāśubhaharāya ca /
SkPur, 21, 37.2 sarvabhūtāsamajñāya sarvabhūtānukampine //
SkPur, 21, 37.2 sarvabhūtāsamajñāya sarvabhūtānukampine //
SkPur, 21, 48.2 anāveśyāya sarveṣāṃ dṛśyāyādṛśyarūpiṇe //
SkPur, 21, 49.3 namaste sarvalokeśa namaste lokabhāvana //
SkPur, 22, 3.2 nirīkṣya gaṇapānsarvāndevyā saha tadā prabhuḥ //
SkPur, 22, 4.3 tasya sarvasya śailāde udarkaṃ saṃniśāmaya //
SkPur, 22, 13.2 śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham //
SkPur, 23, 1.2 te gaṇeśā mahāsattvāḥ sarve deveśvareśvarāḥ /
SkPur, 23, 5.2 kasya vādyotsavaṃ deva sarvakāmasamṛddhimat //
SkPur, 23, 6.1 tāṃs tathāvādinaḥ sarvānnamato bhaktavatsalaḥ /
SkPur, 23, 8.1 nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ /
SkPur, 23, 9.1 tamimaṃ mama saṃdeśādyūyaṃ sarve 'bhisaṃmatāḥ /
SkPur, 23, 11.2 evamukte bhagavatā gaṇapāḥ sarva eva te /
SkPur, 23, 29.1 tārārūpāṇi sarvāṇi nakṣatrāṇi dhruvastathā /
SkPur, 23, 31.2 nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ //
SkPur, 23, 33.1 tīrthāni caiva sarvāṇi dānāni vividhāni ca /
SkPur, 23, 34.2 chandāṃsi caiva sarvāṇi piśācā devayonayaḥ /
SkPur, 23, 35.1 teṣvāgateṣu sarveṣu bhagavāngovṛṣadhvajaḥ /
SkPur, 23, 35.2 sarvakāryavidhiṃ kartumādideśa pitāmaham //
SkPur, 23, 36.1 ekaikaṃ kalaśaṃ tatra sarvauṣadhisamanvitam /
SkPur, 23, 39.2 pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ //
SkPur, 23, 40.1 sauvarṇeṣu tu sarveṣu tīrthāni vividhāni ca /
SkPur, 23, 40.2 dānāni caiva sarvāṇi bhagavānsaṃnyaveśayat //
SkPur, 23, 42.1 audumbareṣu sarveṣu saritaḥ sāgarāṃstathā /
SkPur, 23, 46.2 gaṇādhipāśca sarve te abhyaṣiñcanta nandinam //
SkPur, 23, 57.2 sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
SkPur, 23, 59.2 tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca //
SkPur, 25, 4.2 tvamasmākaṃ ca tasyāśca sarvasya jagatastathā /
SkPur, 25, 21.1 parvataṃ cāsya vaibhrājaṃ kāmagaṃ sarvakāñcanam /
SkPur, 25, 21.3 tenāyaṃ sarvalokeṣu cariṣyati yathepsitam //
SkPur, 25, 27.1 gaṇāścāsya tato 'bhyetya sarve devapriyepsayā /
SkPur, 25, 28.2 vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca //
SkPur, 25, 29.3 asmākamīśaḥ sarveṣāṃ devānāmapi ceśvaraḥ //
SkPur, 25, 34.1 bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ /
SkPur, 25, 35.2 sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ /
SkPur, 25, 35.3 uvāca praṇataḥ sarvānbrūta kiṃ karavāṇi vaḥ //
SkPur, 25, 36.1 ta evamuktā gaṇapāḥ sarva eva mahābalāḥ /
SkPur, 25, 39.2 evamuktastadā sarvānpraṇamya bahumānataḥ /
SkPur, 25, 40.2 namo vaḥ sarvabhūtebhyo namo yogibhya eva ca /
SkPur, 25, 42.1 namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca /
SkPur, 25, 48.2 namo dhaneśarūpebhyaḥ sarvarūpibhya eva ca //
SkPur, 25, 49.1 namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca /
SkPur, 25, 50.2 namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ //
SkPur, 25, 53.2 diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā //
SkPur, 25, 54.3 so 'śvamedhāvabhṛthavatsarvapāpaiḥ pramucyate //
SkPur, 25, 55.2 pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //
SkPur, 25, 56.2 tataste gaṇapāḥ sarve saṃstutāstena dhīmatā /
SkPur, 25, 57.1 devāśca sarvalokāśca tato devaḥ svayaṃ prabhuḥ /
SkPur, 25, 59.1 yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā /
Smaradīpikā
Smaradīpikā, 1, 10.2 tena sarvam idaṃ dṛṣṭaṃ punar āvartitaṃ jagat //
Smaradīpikā, 1, 60.4 śīrṣe sarvaśarīre tu vaset kāmas tithikramāt //
Spandakārikā
SpandaKār, 1, 2.1 yatra sthitamidaṃ sarvaṃ kāryaṃ yasmāc ca nirgatam /
SpandaKār, 1, 10.2 yatas tadepsitaṃ sarvaṃ jānāti ca karoti ca //
SpandaKār, Dvitīyo niḥṣyandaḥ, 3.1 yasmātsarvamayo jīvaḥ sarvabhāvasamudbhavāt /
SpandaKār, Dvitīyo niḥṣyandaḥ, 3.1 yasmātsarvamayo jīvaḥ sarvabhāvasamudbhavāt /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.1 didṛkṣayeva sarvārthān yadā vyāpyāvatiṣṭhate /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2 ekatrāropayetsarvaṃ tato 'nyena na pīḍyate //
SpandaKār, Caturtho niḥṣyandaḥ, 2.2 vasuguptavacchivāya hi bhavati sadā sarvalokasya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 8.0 sā caiṣā spandaśaktir garbhīkṛtānantasargasaṃhāraikaghanāhantācamatkārānandarūpā niḥśeṣaśuddhāśuddharūpāmātṛmeyasaṃkocavikāsābhāsanasatattvā sarvopaniṣadupāsyā yugapad evonmeṣanimeṣamayī //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 12.2 sarvaśabdenopādānādinairapekṣyaṃ karturdhvanitam //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.1 sāvadhāraṇatvāt sarvavākyānām evakāro 'tra trir yojyaḥ /
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 1.3 iti śivasūtrapratipāditena sarvabhedopasaṃhārātmanā nijaujovṛttisphāraṇarūpeṇa paripūrṇāntarmukhasvarūpasevanātmanā bhairavarūpeṇodyamena parīkṣyam //
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 11.2, 2.2 sarvāḥ śaktīś cetasā darśanādyāḥ sve sve vedye yaugapadyena viṣvak /
SpandaKārNir zu SpandaKār, 1, 11.2, 4.2 iyaṃ sā bhairavī mudrā sarvatantreṣu gopitā //
SpandaKārNir zu SpandaKār, 1, 13.2, 6.2 sarvālambanadharmaiś ca sarvatattvair aśeṣataḥ /
SpandaKārNir zu SpandaKār, 1, 13.2, 6.2 sarvālambanadharmaiś ca sarvatattvair aśeṣataḥ /
SpandaKārNir zu SpandaKār, 1, 13.2, 6.3 sarvakleśāśayaiḥ śūnyaṃ na śūnyaṃ paramārthataḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 5.3 tasmātsaṃviditaṃ sarvamiti saṃvinmayo bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 7.0 kasmāt jīvaḥ sarvamayaḥ ityatra hetuḥ sarvabhāvānāṃ samudbhavād utpattihetutvāt apādānabhāvapradhānaśca nirdeśaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 7.0 kasmāt jīvaḥ sarvamayaḥ ityatra hetuḥ sarvabhāvānāṃ samudbhavād utpattihetutvāt apādānabhāvapradhānaśca nirdeśaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 11.0 sarvamayatve hetvantaramāha tatsaṃvedana ityardhena //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.2 sākṣādbhavanmaye nātha sarvasmin bhuvanāntare /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 8.2 athavā paratattvasthaḥ sarvakālairna bādhyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 14.2 ta ātmopāsakāḥ sarve na gacchanti paraṃ padam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.1 kathaṃ jñānena bahirmukhenāvabhāsena sarvaṃ gocaraṃ nīlasukhādirūpaṃ viṣayam ālokya /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 3.0 evaṃ ca na kenacid anyena vyatiriktena vastunā bādhyate sarvasmin svātmanaḥ svīkṛtatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 9.2 evaṃ bhavatvidaṃ sarvamiti kāryonmukhī yadā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.2 sthūlaśabdānuvedhamayas tu vikalpaḥ sarvasya svānubhavasiddhaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 3.0 atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 21.0 katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 26.0 athavā na sarvasvagrāhyagrāhi cakṣuḥśrotram indriyasvābhāvyāt ghrāṇendriyādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 27.0 ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 11.0 diśi diśi sarvāsu dikṣu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 27.0 śmaśruśreṇyā api sarvametatsaṃbandhanīyam //
Tantrasāra
TantraS, 1, 2.1 vitatas tantrāloko vigāhituṃ naiva śakyate sarvaiḥ /
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 1, 12.0 tato 'pi sarvasmāt sāraṃ ṣaḍardhaśāstrāṇi //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 4, 25.0 yathoktaṃ śrīnandiśikhāyām sarvasāmyaṃ paraṃ vratam iti //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 8.0 abhyāsāt tu sarvepsitasiddhyādayo 'pi //
TantraS, 5, 11.1 tadgrastasarvabāhyāntarbhāvamaṇḍalam ātmani /
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 5, 15.0 tadgrāsakavahnipraśame vyānodaye sarvāvacchedavandhyaḥ sphurati //
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 7, 25.0 śivatattvaṃ punar aparimeyaṃ sarvādhvottīrṇaṃ sarvādhvavyāpakaṃ ca //
TantraS, 7, 25.0 śivatattvaṃ punar aparimeyaṃ sarvādhvottīrṇaṃ sarvādhvavyāpakaṃ ca //
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 9, 50.0 yac ca sarvāntarbhūtaṃ pūrṇarūpaṃ tat turyātītaṃ sarvātītaṃ mahāpracayaṃ ca nirūpayanti //
TantraS, 9, 50.0 yac ca sarvāntarbhūtaṃ pūrṇarūpaṃ tat turyātītaṃ sarvātītaṃ mahāpracayaṃ ca nirūpayanti //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 10, 14.0 karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca sarvāvacchedaśūnyaṃ śivatattvaṃ ṣaṭtriṃśam //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 11, 10.0 asadgurus tu anyaḥ sarva eva //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 19.0 sa ca daiśiko guruḥ ācāryo dīkṣakaḥ cumbakaḥ sa cāyaṃ pūrṇajñāna eva sarvottamaḥ tena vinā dīkṣādyasampatteḥ //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 6.0 evaṃ sarvasthānādhiṣṭhātṛtve bhagavatyāḥ sarvaṃ pūrṇaṃ tadadhiṣṭhānāt bhavati iti //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
Tantrāloka
TĀ, 1, 12.1 yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ /
TĀ, 1, 19.1 ato 'trāntargataṃ sarvaṃ saṃpradāyojjhitairbudhaiḥ /
TĀ, 1, 34.2 amukta eva muktastu sarvāvacchedavarjitaḥ //
TĀ, 1, 35.1 yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam /
TĀ, 1, 56.1 sarvāpahnavahevākadharmāpyevaṃ hi vartate /
TĀ, 1, 61.2 vibhutvātsarvago nityabhāvādādyantavarjitaḥ //
TĀ, 1, 66.1 uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ /
TĀ, 1, 66.2 jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram //
TĀ, 1, 67.2 eka evāsya dharmo 'sau sarvākṣepeṇa vartate //
TĀ, 1, 82.1 tattvagrāmasya sarvasya dharmaḥ syād anapāyavān /
TĀ, 1, 83.1 hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam /
TĀ, 1, 86.1 grāmadharmavṛttiruktastasya sarvaṃ prasidhyati /
TĀ, 1, 101.2 krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam //
TĀ, 1, 104.2 śāsanarodhanapālanapācanayogātsa sarvamupakurute /
TĀ, 1, 188.2 puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ //
TĀ, 1, 191.1 sarvapratītisadbhāvagocaraṃ bhūtameva hi /
TĀ, 1, 203.2 kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā //
TĀ, 1, 274.1 yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ /
TĀ, 1, 277.2 uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī //
TĀ, 1, 287.1 vijñānabhitprakaraṇe sarvasyoddeśanaṃ kramāt /
TĀ, 1, 297.1 varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam /
TĀ, 2, 11.2 sa sarvastanmukhaprekṣī tatropāyatvabhāk katham //
TĀ, 2, 31.2 sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām //
TĀ, 3, 2.1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
TĀ, 3, 89.2 viśvabījādataḥ sarvaṃ bāhyaṃ bimbaṃ vivartsyati //
TĀ, 3, 113.2 yo 'sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ //
TĀ, 3, 139.1 prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā /
TĀ, 3, 183.2 itthaṃ yadvarṇajātaṃ tatsarvaṃ svaramayaṃ purā //
TĀ, 3, 225.2 tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati //
TĀ, 3, 251.1 saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate /
TĀ, 3, 262.1 nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ /
TĀ, 3, 276.2 vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam //
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 4, 27.1 bauddhārhatādyāḥ sarve te vidyārāgeṇa rañjitāḥ /
TĀ, 4, 38.2 sarvān bhramayate māyā sāmokṣe mokṣalipsayā //
TĀ, 4, 43.2 sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ //
TĀ, 4, 45.2 sarvaśāstrārthavettṛtvamakasmāccāsya jāyate //
TĀ, 4, 88.2 prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam //
TĀ, 4, 98.2 sarvātmakatvāttatrastho 'pyabhyāso 'nyavyapohanam //
TĀ, 4, 106.2 liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā //
TĀ, 4, 107.1 vihitaṃ sarvamevātra pratiṣiddhamathāpi vā /
TĀ, 4, 113.1 śuddhavidyātmakaṃ sarvamevedamahamityalam /
TĀ, 4, 123.2 sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ //
TĀ, 4, 134.2 sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam //
TĀ, 4, 139.1 tatrānandaśca sarvasya brahmacārī ca tatparaḥ /
TĀ, 4, 169.1 etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ /
TĀ, 4, 170.1 tato 'ntaḥsthitasarvātmabhāvabhogoparāgiṇī /
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 4, 193.1 etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam /
TĀ, 4, 194.2 prāṇyādvā mṛśate vāpi sa sarvo 'sya japo mataḥ //
TĀ, 4, 210.1 phalaṃ sarvamapūrṇatve tatra tatra prakalpitam /
TĀ, 4, 217.2 vihitaṃ sarvamevātra pratiṣiddhamathāpi ca //
TĀ, 4, 241.1 saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam /
TĀ, 4, 242.1 sarveṣāṃ vāhako jīvo nāsti kiṃcid ajīvakam /
TĀ, 4, 248.1 sarvajñānottarādau ca bhāṣate sma maheśvaraḥ /
TĀ, 4, 257.1 iha sarvātmake kasmāttadvidhipratiṣedhane /
TĀ, 4, 274.2 samatā sarvadevānām ovallīmantravarṇayoḥ //
TĀ, 4, 275.1 āgamānāṃ gatīnāṃ ca sarvaṃ śivamayaṃ yataḥ /
TĀ, 5, 14.2 antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi //
TĀ, 5, 20.2 sarvatattvamayaḥ proktametacca triśiromate //
TĀ, 5, 31.1 cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat /
TĀ, 5, 61.1 parasminneti viśrāntiṃ sarvāpūraṇayogataḥ /
TĀ, 5, 67.1 visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam /
TĀ, 5, 71.1 śākte kṣobhe kulāveśe sarvanāḍyagragocare /
TĀ, 5, 71.2 vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhīḥ //
TĀ, 5, 109.2 yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit //
TĀ, 5, 122.1 atra prayāsavirahātsarvo 'sau devatāgaṇaḥ /
TĀ, 5, 137.1 smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ /
TĀ, 5, 138.1 smṛtiḥ svarūpajanikā sarvabhāveṣu rañjikā /
TĀ, 5, 152.1 upalakṣaṇametacca sarvamantreṣu lakṣayet /
TĀ, 6, 28.2 ataḥ saṃvidi sarvo 'yamadhvā viśramya tiṣṭhati //
TĀ, 6, 29.1 amūrtāyāḥ sarvagatvānniṣkriyāyāśca saṃvidaḥ /
TĀ, 6, 36.2 yato 'sti tena sarvo 'yamadhvā ṣaḍvidha ucyate //
TĀ, 6, 58.2 uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt //
TĀ, 6, 60.1 sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ /
TĀ, 6, 61.2 ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt //
TĀ, 6, 96.1 pibanti ca surāḥ sarve daśapañca parāḥ kalāḥ /
TĀ, 6, 122.1 tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat /
TĀ, 6, 143.2 tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ //
TĀ, 6, 149.2 sarve rudrāstathā mūle māyāgarbhādhikāriṇaḥ //
TĀ, 6, 217.1 eko nādātmako varṇaḥ sarvavarṇāvibhāgavān /
TĀ, 6, 236.1 kṣakāraḥ sarvasaṃyogagrahaṇātmā tu sarvagaḥ /
TĀ, 6, 236.1 kṣakāraḥ sarvasaṃyogagrahaṇātmā tu sarvagaḥ /
TĀ, 6, 236.2 sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ //
TĀ, 7, 2.2 bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām //
TĀ, 7, 45.1 mālāmantreṣu sarveṣu mānaso japa ucyate /
TĀ, 7, 46.1 padamantreṣu sarveṣu yāvattatpadaśaktigam /
TĀ, 8, 6.1 didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate /
TĀ, 8, 20.1 tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam /
TĀ, 8, 20.1 tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam /
TĀ, 8, 44.2 sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ //
TĀ, 8, 46.1 sarve devā nilīnā hi tatra tatpūjitaṃ sadā /
TĀ, 8, 110.1 sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ /
TĀ, 8, 120.1 vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya /
TĀ, 8, 146.2 medhībhūto vimānānāṃ sarveṣāmupari dhruvaḥ //
TĀ, 8, 147.1 atra baddhāni sarvāṇyapyūhyante 'nilamaṇḍale /
TĀ, 8, 158.2 tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ //
TĀ, 8, 189.2 vyāpinī sarvamadhvānaṃ vyāpya devī vyavasthitā //
TĀ, 8, 220.1 aparā brahmaṇo 'ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ /
TĀ, 8, 275.1 te sarve 'tra vinihitā rudrāśca tadutthabhogabhujaḥ /
TĀ, 8, 294.2 te puṃsi sarve tāṃstatra śodhayanmucyate bhavāt //
TĀ, 8, 302.1 sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ /
TĀ, 8, 305.2 sarve 'nantapramukhā dīpyante śatabhavapramukhāntāḥ //
TĀ, 8, 314.1 api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ /
TĀ, 8, 327.2 anantasya samīpe tu tatsarvaṃ pariniṣṭhitam //
TĀ, 8, 329.2 aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ //
TĀ, 8, 373.1 sarveṣāmeteṣāṃ jñānāni viduḥ svatulyanāmāni /
TĀ, 8, 376.1 suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ /
TĀ, 8, 376.1 suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ /
TĀ, 8, 391.2 grathito 'dhvā tayā sarva ūrdhvaścādhastanastathā //
TĀ, 8, 393.2 nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ //
TĀ, 8, 400.2 sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā //
TĀ, 8, 406.1 tatsarvaṃ prākṛtaṃ proktaṃ vināśotpattisaṃyutam /
TĀ, 9, 8.1 vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ /
TĀ, 9, 29.2 vastutaścinmayasyaiva hetutā taddhi sarvagam //
TĀ, 11, 21.2 yattu sarvāvibhāgātma svatantraṃ bodhasundaram //
TĀ, 11, 51.1 saṃkalayyocyate sarvamadhunā sukhasaṃvide /
TĀ, 11, 64.1 sarvābhidhānasāmarthyād aniyantritaśaktayaḥ /
TĀ, 11, 68.2 anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ //
TĀ, 11, 86.2 tallīnatā tannirāsaḥ sarvaṃ caitatkramākramāt //
TĀ, 11, 88.2 te sarve sarvadāḥ kintu kasyacit kvāpi mukhyatā //
TĀ, 11, 88.2 te sarve sarvadāḥ kintu kasyacit kvāpi mukhyatā //
TĀ, 11, 91.2 lokapāstravidhau mantrān muktvā sarvaṃ viśodhakam //
TĀ, 11, 93.1 sarvametadvibhātyeva parameśitari dhruve /
TĀ, 11, 101.1 sarvapramāṇairno siddhaṃ svapne kartrantaraṃ yathā /
TĀ, 12, 5.1 sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate /
TĀ, 12, 12.1 tathaivaṃ kurvataḥ sarvaṃ samabhāvena paśyataḥ /
TĀ, 12, 17.2 laukikālaukikaṃ sarvaṃ tenātra viniyojayet //
TĀ, 12, 23.2 śrīsarvācāravīrālīniśācarakramādiṣu //
TĀ, 12, 25.2 sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti //
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 18.2 paratvena ca sarvāsāṃ devatānāṃ prapūjayet //
TĀ, 16, 30.2 śivopayuktaṃ hi havirna sarvo bhoktumarhati //
TĀ, 16, 45.2 anena vidhinā sarvānrasaraktādikāṃstathā //
TĀ, 16, 91.1 mahāprakāśastattena mayi sarvamidaṃ jagat /
TĀ, 16, 105.2 sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret //
TĀ, 16, 221.2 piṇḍākṣarāṇāṃ sarveṣāṃ varṇasaṃkhyā vibhedataḥ //
TĀ, 16, 222.2 bījāni sarvatattveṣu vyāptṛtvena prakalpayet //
TĀ, 16, 224.1 śodhakanyāsamātreṇa sarvaṃ śodhyaṃ viśudhyati /
TĀ, 16, 271.1 gurorbhavettadā sarvasāmye ko bheda ucyatām /
TĀ, 16, 302.1 gurudīkṣāmantraśāstrādhīnasarvasthitis tataḥ /
TĀ, 16, 302.2 duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām //
TĀ, 17, 13.2 āvāhanānantaraṃ hi karma sarvaṃ nigadyate //
TĀ, 17, 62.2 sarvā śivībhavettattvāvalī śuddhānyathā pṛthak //
TĀ, 17, 83.1 uktaṃ traiśirase tantre sarvasaṃpūraṇātmakam /
TĀ, 17, 116.1 māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā /
TĀ, 17, 121.2 tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana //
TĀ, 18, 7.2 yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ //
TĀ, 18, 9.2 vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ //
TĀ, 19, 10.1 vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ /
TĀ, 19, 12.1 āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpanīm /
TĀ, 19, 55.1 sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi /
TĀ, 21, 13.1 vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate /
TĀ, 21, 24.2 mahājālaprayogeṇa sarvasmādadhvamadhyataḥ //
TĀ, 21, 38.2 tādṛśasyaiva saṃskārān sarvān prāgvatprakalpayet //
TĀ, 21, 39.1 nirbījadīkṣāyogena sarvaṃ kṛtvā puroditam /
TĀ, 26, 13.1 naimittikastu sarveṣāṃ parvaṇāṃ pūjanaṃ japaḥ /
TĀ, 26, 37.1 tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau /
TĀ, 26, 38.2 suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam //
TĀ, 26, 39.2 tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ //
TĀ, 26, 43.1 sarvago 'pi marudyadvadvyajanenopajīvitaḥ /
TĀ, 26, 43.2 arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet //
TĀ, 26, 45.1 devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ /
TĀ, 26, 68.1 kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet /
TĀ, 26, 76.1 puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 1.2 brūhi me jagatāṃ nātha sarvavidyāmaya prabho /
ToḍalT, Prathamaḥ paṭalaḥ, 1.3 mahāvidyāsu sarvāsu pūjyāsu bhuvanatraye //
ToḍalT, Prathamaḥ paṭalaḥ, 5.2 sarve devāḥ sadārāśca mahākṣobham avāpnuyuḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 11.1 saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 13.1 kabandhapūjanāddevi sarvasiddhīśvaro bhavet /
ToḍalT, Prathamaḥ paṭalaḥ, 19.2 anyāsu sarvavidyāsu ṛṣir yaḥ parikīrtitaḥ //
ToḍalT, Dvitīyaḥ paṭalaḥ, 11.2 sarvāḥ samudragāminya ūrdhvasrotā bhavanti hi //
ToḍalT, Dvitīyaḥ paṭalaḥ, 15.1 sarvāḥ pātālagāminya ūrdhvasrotā bhavanti hi /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 21.1 iti cāṣṭavidhaṃ mantraṃ sarvatantreṣu gopitam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 46.2 abhiṣecanamātreṇa mucyate sarvapātakaiḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 22.2 namaskāraṃ samuccārya sarvaṃ dadyād vicakṣaṇaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 32.1 sa śaiva iti vikhyātaḥ sarvatantreśvaro bhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 40.1 anyathā mūtravat sarvaṃ gaṅgātoyaṃ bhaved yadi /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 2.2 śṛṇu devi mahāmantravāsanāṃ sarvasiddhidām /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 7.1 hṛdayaṃ jaṭharaṃ pādaṃ tathā sarvāṅguliḥ śive /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 7.2 brahmarūpaṃ kakāraṃ ca sarvāṅgaṃ tanusaṃśayaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 9.1 sarvāṅgadyotanaṃ tejo jagadānandarūpakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 10.1 sarvavighnaharaṃ devi kakāraṃ toyarūpakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 10.2 sarvapāpaharaṃ rephaṃ tasmād vahnirna cānyathā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.2 dhyānapūjādikaṃ sarvaṃ samānaṃ vīravandite //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 sarvamantrasya caitanyaṃ śṛṇu pārvati sādaram //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 28.2 bhāvayet sarvamantrāṇāṃ caitanyaṃ jāyate priye //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 32.2 sarvāṅgulīr nakhaṃ caiva bhāvayet sādhakottamaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 33.2 sarvā nāḍyastathā jyotī romaṃ ca bhūṣaṇādikam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.2 sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram //
ToḍalT, Saptamaḥ paṭalaḥ, 4.1 kṣudrarūpā janāḥ sarve kimākāreṇa saṃsthitāḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 22.2 pramāṇaṃ kathitaṃ sarvaṃ manuṣyasya priyaṃvade //
ToḍalT, Saptamaḥ paṭalaḥ, 24.2 tatsarvaṃ śrotumicchāmi yadi sneho'sti māṃ prati //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 3.2 hṛdādisarvagātreṣu navalakṣāḥ prakīrtitāḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.1 atha pārśve tathā carme tathaiva sarvasaṃdhiṣu /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 11.3 tanmadhye sāgarāḥ sarve saptadvīpā vasuṃdharā //
ToḍalT, Navamaḥ paṭalaḥ, 26.2 iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam //
ToḍalT, Navamaḥ paṭalaḥ, 39.2 gauravarṇāṃ muktakeśīṃ sarvābharaṇabhūṣitām //
ToḍalT, Daśamaḥ paṭalaḥ, 3.2 bahuyonyuktavidhinā sarvakarmāṇi sādhayet //
ToḍalT, Daśamaḥ paṭalaḥ, 5.2 bahuyonyuktavidhinā cānyat sarvaṃ samāpayet //
ToḍalT, Daśamaḥ paṭalaḥ, 12.3 āsāṃ dhyānādikaṃ sarvaṃ kathitaṃ me purā tava //
Vetālapañcaviṃśatikā
VetPV, Intro, 4.2 kecit kathāṃ rasasphītām ataḥ sarvaṃ vidhīyate //
VetPV, Intro, 12.1 evaṃ guṇasamāviṣṭo rājā sarvāvasaram āsthāna upaviṣṭo'sti //
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
VetPV, Intro, 37.1 tadanantaraṃ sarvopaskaradravyāṇi gṛhītvā digambaraś caturdaśyāṃ mahāśmaśāne gataḥ //
VetPV, Intro, 43.2 sarvopaskarasaṃyuktaṃ śmaśānaṃ bhāti bhūtale //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 9.0 ākāśaṃ caitad yugmāntarasthaṃ sat suṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
VNSūtraV zu VNSūtra, 9.1, 2.0 tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ //
VNSūtraV zu VNSūtra, 9.1, 3.0 sarvaśoṣakatvāt tṛḍ eva saṃhāraḥ //
VNSūtraV zu VNSūtra, 11.1, 1.0 caryāpañcakaṃ tv anāśritāvadhūtonmattasarvabhakṣyamahāvyāpakasvarūpam //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 18.0 mahāvismayaḥ ca vigato vinaṣṭaḥ smayo mitāmitāhaṃkāradarpaḥ sarvollaṅghanavṛttyā svarūpānupraveśaḥ //
VNSūtraV zu VNSūtra, 13.1, 20.0 saiva sarvamudrāṇāṃ kroḍīkaraṇāt mudrā tasyā maunapadasamāveśamayatā //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Ānandakanda
ĀK, 1, 1, 6.2 sādhu sādhu mahābhāge sarvalokopakāriṇi /
ĀK, 1, 1, 6.3 tatsarvaṃ jāyate sūtācchuddhātmaprāṇavallabhe //
ĀK, 1, 1, 7.1 sarvalokopakārārthaṃ guhyāt guhyatamaṃ hitam /
ĀK, 1, 1, 8.1 tatsarvaṃ sampravakṣyāmi śṛṇu bhairavi samprati /
ĀK, 1, 1, 18.1 pañcavarṇāni deveśi sarvasattvayutāni ca /
ĀK, 1, 2, 2.2 śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te /
ĀK, 1, 2, 20.2 nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ //
ĀK, 1, 2, 21.1 bhūpatiścāsya mantrī ca sarvaśāstraviśāradaḥ /
ĀK, 1, 2, 21.2 sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ //
ĀK, 1, 2, 24.1 nagare sarvavarṇāḍhye mahāmāheśvarāvṛte /
ĀK, 1, 2, 33.2 kakṣapatākāsaṃyuktāṃ sarvopakaraṇojjvalām //
ĀK, 1, 2, 47.1 nīlakaṇṭhaṃ ca sarvajñaṃ sarvābharaṇabhūṣitam /
ĀK, 1, 2, 58.1 sarvāṅgoddhūlanaṃ kuryāt bhasmanā pañcabhiśca taiḥ /
ĀK, 1, 2, 62.2 trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm //
ĀK, 1, 2, 65.1 krodhakālapadaṃ caitatsarvaṃ sambuddhisaṃyutam /
ĀK, 1, 2, 67.2 gopitaḥ sarvatantreṣu rahasyo'tyantadurlabhaḥ //
ĀK, 1, 2, 77.2 sarvaśatrupramathanī ceti dakṣiṇapārṣṇikām //
ĀK, 1, 2, 82.2 astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam //
ĀK, 1, 2, 103.1 raṃ bījena daheddehaṃ sarvamāplāvayettataḥ /
ĀK, 1, 2, 124.1 gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ /
ĀK, 1, 2, 126.1 svasvavarṇadharāḥ sarve tvaṣṭavidyeśvarāstu te /
ĀK, 1, 2, 127.2 ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ //
ĀK, 1, 2, 144.1 pūjayeyuḥ prayatnena nityaṃ sarvārthasiddhaye /
ĀK, 1, 2, 152.5 amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā /
ĀK, 1, 2, 155.1 ratnodakairbhavetsnānaṃ sarvaṃ mūlena śāmbhavi /
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 164.1 madhurādirasā gandhāḥ sarvadhānyāni pārvati /
ĀK, 1, 2, 175.2 narakādyāḥ sarvalokā garuḍā garuḍāṇḍakāḥ //
ĀK, 1, 2, 176.1 brahmāṇḍāḥ khecarāḥ sarve bhūcarāśca jalecarāḥ /
ĀK, 1, 2, 176.2 sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ //
ĀK, 1, 2, 185.1 upacāreṣu sarveṣu dadyādācamanaṃ priye /
ĀK, 1, 2, 185.2 sarvopacārānmūlena dadyātstotraṃ japecchive //
ĀK, 1, 2, 189.2 hṛdaye śivatattvaṃ ca sarvatattvaṃ hi tālugam //
ĀK, 1, 2, 191.2 prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ //
ĀK, 1, 2, 195.2 oṃ hrīṃ śrīṃ siddhayoginībhyaḥ sarvamātṛbhyo namaḥ /
ĀK, 1, 2, 195.3 oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ /
ĀK, 1, 2, 195.3 oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ /
ĀK, 1, 2, 195.6 baliṃ dadyāditi śive sarvavighnopaśāntaye /
ĀK, 1, 2, 196.2 saṃtuṣṭāḥ sarvadevāḥ syuḥ tuṣṭe tu rasabhairave //
ĀK, 1, 2, 202.1 sarvaiśvaryapradaṃ dhyāyet śūlapātravarābhayam /
ĀK, 1, 2, 203.2 sarvasiddhipradaṃ devi sarvakāmaphalapradam //
ĀK, 1, 2, 203.2 sarvasiddhipradaṃ devi sarvakāmaphalapradam //
ĀK, 1, 2, 204.1 smaraṇaṃ rasarājasya sarvopadravanāśanam /
ĀK, 1, 2, 206.2 pṛthivyāṃ sarvatīrtheṣu sāgarānteṣu darśanāt //
ĀK, 1, 2, 214.2 bhakṣaṇādrasarājasya sarvapāpaṃ vinaśyati //
ĀK, 1, 2, 220.2 namaste kālakālāya namaḥ sarvaguṇātmane //
ĀK, 1, 2, 226.2 sarvauṣadhībhyo'pyadhiko hyaṇumātropayogataḥ //
ĀK, 1, 2, 227.1 eko'pi sarvadoṣaghno'rucināśana te namaḥ /
ĀK, 1, 2, 229.1 divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi /
ĀK, 1, 2, 229.1 divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi /
ĀK, 1, 2, 235.2 tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ //
ĀK, 1, 2, 244.2 sarvāṅgasauṣṭhavāḥ kāntāḥ snigdhā vaśyā bhavanti ca //
ĀK, 1, 2, 248.1 paramā pāradī vidyā sarvalokeṣu durlabhā /
ĀK, 1, 2, 252.1 sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ /
ĀK, 1, 2, 256.1 iti stutvā sūtarājaṃ sarvaṃ karma samarpayet /
ĀK, 1, 2, 257.1 raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā /
ĀK, 1, 2, 265.2 dhyātvā tasyārghyapādyādi kuryātsarvopacārakam //
ĀK, 1, 3, 1.1 atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm /
ĀK, 1, 3, 5.1 dīkṣāṃ ca vidhivatprāpya śiṣyaḥ sarvārthadṛgbhavet /
ĀK, 1, 3, 11.1 rasaśālāṃ praviśyātha sarvopakaraṇojjvalām /
ĀK, 1, 3, 16.2 śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam //
ĀK, 1, 3, 80.1 rudrarūpī bhavān jātaḥ sarvabhūtahito bhava /
ĀK, 1, 3, 83.2 yathā nirvāṇadīkṣāyāstathā sarvaṃ prakalpayet //
ĀK, 1, 3, 85.1 śivakumbhavadanyacca sarvamasmin vinikṣipet /
ĀK, 1, 3, 95.2 īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava //
ĀK, 1, 3, 103.1 āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmanum /
ĀK, 1, 3, 104.1 jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā /
ĀK, 1, 3, 104.2 sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam //
ĀK, 1, 3, 104.2 sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam //
ĀK, 1, 3, 113.1 tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ /
ĀK, 1, 3, 114.1 yena tvamarcyase tena pūjitāḥ sarvadevatāḥ /
ĀK, 1, 3, 115.1 tvatpādodakapānena sarvatīrthaphalaṃ labhet /
ĀK, 1, 3, 116.1 yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet /
ĀK, 1, 3, 122.1 nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu /
ĀK, 1, 3, 125.1 durlabhā sarvatantreṣu tava prītyā prakāśitā /
ĀK, 1, 4, 14.2 triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet //
ĀK, 1, 4, 26.1 sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet /
ĀK, 1, 4, 45.1 citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet /
ĀK, 1, 4, 59.1 vandhyā karkoṭakī nimbaḥ sarvaṃ dhānyāmlapeṣitam /
ĀK, 1, 4, 63.1 citrakaṃ kākajaṅghā ca sarvamamlagaṇena ca /
ĀK, 1, 4, 67.2 pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ //
ĀK, 1, 4, 86.2 grasate guhyasūto'yaṃ sarvasiddhiprado bhavet //
ĀK, 1, 4, 96.1 sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret /
ĀK, 1, 4, 114.2 abhrakasya daśāṃśaṃ tu sarvametadvimardayet //
ĀK, 1, 4, 119.1 evaṃ sarvāṇi bījāni sattvaṃ cābhrakasya ca /
ĀK, 1, 4, 119.2 svarṇādisarvalohāni satvāni vividhāni ca //
ĀK, 1, 4, 120.1 dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam /
ĀK, 1, 4, 123.2 tuvarī vetasāmlaṃ ca sarvametatsamāṃśakam //
ĀK, 1, 4, 127.1 aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam /
ĀK, 1, 4, 131.2 hemādisarvalohāni ratnāni vividhāni ca //
ĀK, 1, 4, 133.1 tadā rasendraścarati tatsarvaṃ cāraṇocitaḥ /
ĀK, 1, 4, 152.2 pakṣacchede rasendrasya śreṣṭhaḥ syāt sarvakarmaṇi //
ĀK, 1, 4, 172.2 gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param //
ĀK, 1, 4, 173.1 dvaṃdvāni sarvalohāni pakvabījāni bhairavi /
ĀK, 1, 4, 190.1 milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca /
ĀK, 1, 4, 193.1 tasyāṃ milanti satvāni sarvāṇi ca mahārasāḥ /
ĀK, 1, 4, 195.1 dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet /
ĀK, 1, 4, 205.1 mūṣāpralepātkurute sarvadvandveṣu melanam /
ĀK, 1, 4, 206.1 guñjāṭaṅkaṇalepena sarvasatveṣu melanam /
ĀK, 1, 4, 207.1 milanti sarvadravyāṇi strīstanyaparipeṣitaiḥ /
ĀK, 1, 4, 210.2 rasoparasalohāni sarvāṇyekatra melayet //
ĀK, 1, 4, 222.2 ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet //
ĀK, 1, 4, 226.1 stanyena mardayetsarvaṃ mūṣālepaṃ tu kārayet /
ĀK, 1, 4, 266.2 tadeva jāyate divyaṃ sarvasiddhipradāyakam //
ĀK, 1, 4, 272.1 abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt /
ĀK, 1, 4, 277.2 mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham //
ĀK, 1, 4, 280.2 mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet //
ĀK, 1, 4, 297.2 kharparaṃ ca samaṃ sarvaṃ kuṭilaṃ ca caturguṇam //
ĀK, 1, 4, 298.1 dhametsarvaṃ cūrṇayecca bhasmayet puṭapañcakaiḥ /
ĀK, 1, 4, 311.1 tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 311.1 tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 316.1 tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 330.2 śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 345.2 mūlabījaṃ devadālyāḥ samaṃ sarvaṃ ca bhāvayet //
ĀK, 1, 4, 359.1 bhūlatā tripalaṃ sarvaṃ mardayecchoṣayet pacet /
ĀK, 1, 4, 364.2 etatsarvaṃ ṣoḍaśāṃśaṃ mardyamamlagaṇairdinam //
ĀK, 1, 4, 375.1 jahāti svagatānsarvān sarvalohāni bhakṣayet /
ĀK, 1, 4, 375.1 jahāti svagatānsarvān sarvalohāni bhakṣayet /
ĀK, 1, 4, 392.1 hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya grāsaṃ gṛhṇa gṛhṇa hrīṃ svāhā /
ĀK, 1, 4, 405.1 tulyaṃ saṃmardayetsarvāṃścaṇakāmlairdināvadhi /
ĀK, 1, 4, 409.1 garbhadrāvaṇabījaṃ ca sarvamāvartayeddṛḍham /
ĀK, 1, 4, 417.1 mardayeccaṇakāmlena sarvametaddināvadhi /
ĀK, 1, 4, 434.1 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ /
ĀK, 1, 4, 440.2 rañjayetpakvabījāni sarvāṇyevaṃ surārcite //
ĀK, 1, 4, 446.1 etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām /
ĀK, 1, 4, 446.2 bhāṇḍe sarvaṃ vinikṣipya gavāṃ mūtre caturguṇe //
ĀK, 1, 4, 484.2 sarvaṃ tāmramaye pātre mṛdunā vahninā pacet //
ĀK, 1, 4, 493.2 sarvaṃ saṃmardayed devadālīnīrair dinaṃ tataḥ //
ĀK, 1, 4, 513.2 sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam //
ĀK, 1, 5, 13.2 sarvasiddhān namaskṛtya devatāśca viśeṣataḥ //
ĀK, 1, 5, 17.1 sughṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
ĀK, 1, 5, 36.1 sarvāṇi samabhāgāni śikhiśoṇitamarditam /
ĀK, 1, 5, 47.1 saṃsparśād vedhayet sarvam idaṃ hema mṛtaṃ priye /
ĀK, 1, 5, 52.1 sarvarogavinirmukto jīveccandrārkatārakam /
ĀK, 1, 5, 52.2 tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //
ĀK, 1, 5, 57.2 haṭhāgninā dhāmyamāno grasate sarvamādarāt //
ĀK, 1, 5, 59.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
ĀK, 1, 5, 60.1 lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā /
ĀK, 1, 5, 72.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu /
ĀK, 1, 5, 75.1 vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
ĀK, 1, 5, 75.2 gandhakaṃ jārayedādau sarvasattvānyataḥ param //
ĀK, 1, 5, 76.1 tataḥ sarvāṇi lohāni dvandvāni vividhāni ca /
ĀK, 1, 6, 9.2 bhṛṅgāmalakatailena sarvāṅgam abhiṣecayet //
ĀK, 1, 6, 11.1 sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā /
ĀK, 1, 6, 12.1 sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam /
ĀK, 1, 6, 12.2 dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ //
ĀK, 1, 6, 15.2 nikṣipecca pibet prātar vāntiḥ syāt sarvarogahā //
ĀK, 1, 6, 17.2 virecanam iti proktaṃ sarvavyādhivināśanam //
ĀK, 1, 6, 24.1 karṣaṃ guḍaṃ ca tat sarvaṃ bhakṣayed uṣṇavāri ca /
ĀK, 1, 6, 26.1 ghṛtaiḥ karṣaṃ lihet prātaḥ saptāhāt sarvarogajit /
ĀK, 1, 6, 28.1 tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet /
ĀK, 1, 6, 33.2 rasāyane rogaśāntyāṃ śreṣṭhaḥ sarvaguṇapradaḥ //
ĀK, 1, 6, 37.2 sarvametat samīkṛtya bhajed āroṭakaṃ tathā //
ĀK, 1, 6, 44.1 sa śatāyuṣyam āpnoti sarvarogavivarjitaḥ /
ĀK, 1, 6, 50.1 etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet /
ĀK, 1, 6, 59.2 tatsarvaṃ kanakaṃ divyaṃ bhakṣite dvādaśe pale //
ĀK, 1, 6, 93.1 etatsarvaṃ rasendrasya krāmaṇaṃ kathitaṃ priye /
ĀK, 1, 6, 109.2 dāho'ṅgabhaṅgasarve'nye vyādhayaḥ sambhavanti vai //
ĀK, 1, 6, 111.2 sarvam etaccaikapalaṃ gomūtre tu catuṣpale //
ĀK, 1, 6, 116.2 navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ //
ĀK, 1, 6, 127.1 sarvarogair vinirmukto valīpalitavarjitaḥ /
ĀK, 1, 6, 129.1 yasya saṃsparśamātreṇa sarvalohāni kāñcanam /
ĀK, 1, 7, 9.1 rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ /
ĀK, 1, 7, 12.1 klībā napuṃsake strīṇāṃ striyaḥ sarvahitā narāḥ /
ĀK, 1, 7, 35.1 sarvajñatvaṃ sarvagatvaṃ svecchāviharaṇaṃ tathā /
ĀK, 1, 7, 47.1 ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam /
ĀK, 1, 7, 47.2 sarvadoṣapraśamanaṃ sarvasaukhyaṃ rasāyanam //
ĀK, 1, 7, 47.2 sarvadoṣapraśamanaṃ sarvasaukhyaṃ rasāyanam //
ĀK, 1, 7, 65.1 nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam /
ĀK, 1, 7, 69.2 palamātropayogena sarvarogavivarjitaḥ //
ĀK, 1, 7, 77.2 sarvajñaḥ sarvakartā ca hartā goptā sa sarvagaḥ //
ĀK, 1, 7, 83.2 divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ //
ĀK, 1, 7, 90.1 rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham /
ĀK, 1, 7, 94.2 bhrāmakaṃ cumbakaṃ sarvarogāṇāṃ nāśane hitam //
ĀK, 1, 7, 103.2 tatsarvaṃ kaṇaśaḥ kṛtvā kācādyairauṣadhaiḥ samaiḥ //
ĀK, 1, 7, 125.1 amṛtīkaraṇamityuktaṃ sarvayogavahaṃ param /
ĀK, 1, 7, 138.2 tathā pañcadaśābde ca sarvalokapriyo bhavet //
ĀK, 1, 7, 142.1 tridoṣaśamanaṃ divyaṃ sarvarogāpahārakam /
ĀK, 1, 7, 150.2 rasāyanaṃ rogaharaṃ sarvasiddhipradāyakam //
ĀK, 1, 7, 151.1 ityūcire surāḥ sarve sākṣādamṛtasaṃmitam /
ĀK, 1, 7, 152.1 sarvaṃ rasāyane yojyaṃ raktapītasitāsitam /
ĀK, 1, 7, 183.1 aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet /
ĀK, 1, 7, 185.2 ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ //
ĀK, 1, 8, 16.1 uttarottarataḥ sarve caite sarvaguṇottarāḥ /
ĀK, 1, 8, 16.1 uttarottarataḥ sarve caite sarvaguṇottarāḥ /
ĀK, 1, 9, 14.2 guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet //
ĀK, 1, 9, 23.2 tasmātsarvaprayatnena kuryājjāraṇapūrvakam //
ĀK, 1, 9, 44.2 eṣa ṣoḍaśamāsānte sarvarogādvimucyate //
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 9, 158.2 caturguṇaṃ ca tatsarvamekīkṛtya vimardayet //
ĀK, 1, 9, 174.2 tatsarvaṃ saṃpuṭe kṣiptvā bhūdharākhye puṭe pacet //
ĀK, 1, 9, 179.1 sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ /
ĀK, 1, 9, 179.1 sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ /
ĀK, 1, 9, 183.2 tayostulyaṃ mṛtaṃ hema kāntaṃ sarvasamaṃ priye //
ĀK, 1, 9, 189.1 tayostulyaṃ mṛtaṃ hema sarvatulyaṃ mṛtaṃ ghanam /
ĀK, 1, 9, 189.2 ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ //
ĀK, 1, 9, 193.1 vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk /
ĀK, 1, 10, 2.2 devadeva kṛpāmūrte sarvānugrāhaka prabho /
ĀK, 1, 10, 19.1 mṛtasañjīvanī nāmnā ghuṭikā sarvasiddhidā /
ĀK, 1, 10, 36.2 kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 50.1 āsyāntarasthitā kuryāt sarvasiddhīś cirāyuṣaḥ /
ĀK, 1, 10, 54.1 ghuṭikā jāyate nāmnā khecarī sarvasiddhidā /
ĀK, 1, 10, 59.1 vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā /
ĀK, 1, 10, 70.1 kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet /
ĀK, 1, 10, 83.2 gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā //
ĀK, 1, 10, 101.2 nāmnā mahābhairavīyaṃ ghuṭikā sarvasiddhidā //
ĀK, 1, 10, 109.1 mukhasthitā dvādaśābdaṃ sarvarogavināśanī /
ĀK, 1, 10, 110.2 āsyasthā sarvarogaghnī dvādaśābdaṃ varānane //
ĀK, 1, 10, 119.2 mukhasthā dvādaśābdāntaṃ sarvalokagatipradā //
ĀK, 1, 10, 121.2 ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā //
ĀK, 1, 10, 123.1 sarasvatyā ca sāvitryā sevyate sarvalokagaḥ /
ĀK, 1, 10, 128.2 aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ //
ĀK, 1, 10, 134.2 sadāśivāyuḥ sa bhavet sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 10, 138.1 saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ /
ĀK, 1, 10, 138.1 saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ /
ĀK, 1, 10, 139.2 śastrastambhakaraścāsāṃ sarvāsām api vidyate //
ĀK, 1, 10, 140.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 10, 140.2 vakṣyate mantrarājo'yaṃ sarvasiddhipradāyakaḥ //
ĀK, 1, 11, 10.2 tatsūtasya vapuḥ sarvaṃ pārthivaṃ tattvamucyate //
ĀK, 1, 11, 28.2 sraṣṭā hartā ca goptā ca sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 11, 38.1 vajryādisarvalokeṣu svecchayā viharatyasau /
ĀK, 1, 11, 39.1 bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ /
ĀK, 1, 11, 42.1 rasāyanasya sarvasya siddhido'yaṃ maheśvari /
ĀK, 1, 12, 2.2 vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye /
ĀK, 1, 12, 4.1 tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye /
ĀK, 1, 12, 5.2 evamādīni vidyante sarvasiddhikarāṇi ca //
ĀK, 1, 12, 47.2 pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 12, 55.1 siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ /
ĀK, 1, 12, 81.2 sajīvā atha tānsarvānbhramarāṃstānvivarjayet //
ĀK, 1, 12, 103.2 kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ //
ĀK, 1, 12, 140.2 vedhayet sarvalohāni sparśamātrānna saṃśayaḥ //
ĀK, 1, 12, 147.2 viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī //
ĀK, 1, 12, 152.2 pṛṣṭhāttasya tṛṇaṃ grāhyaṃ tatsarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 12, 180.1 taddevapārśvayoḥ sarve pāṣāṇāḥ śvetapītakāḥ /
ĀK, 1, 12, 180.2 sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet //
ĀK, 1, 12, 185.2 kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ //
ĀK, 1, 12, 186.1 atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate /
ĀK, 1, 12, 187.1 kuryātsarvāṇi lohāni tasyāmāvartayet priye /
ĀK, 1, 12, 187.2 tatsarvaṃ jāyate svarṇaṃ kuryādevaṃ yatheṣṭakam //
ĀK, 1, 12, 188.1 sūkṣmaścetsarvalohānāṃ drutānāmantare kṣipet /
ĀK, 1, 12, 188.2 tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi //
ĀK, 1, 12, 199.2 śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate //
ĀK, 1, 12, 201.19 oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.31 oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye /
ĀK, 1, 13, 1.3 śrutaṃ tava prasādena divyaṃ sarvarasāyanam //
ĀK, 1, 13, 32.2 sarvavyādhipraśamanaṃ bhavenmāsatrayātpriye //
ĀK, 1, 13, 36.1 sarvatīrtheṣu saṃsnātaḥ sarvavrataphalānvitaḥ /
ĀK, 1, 13, 36.1 sarvatīrtheṣu saṃsnātaḥ sarvavrataphalānvitaḥ /
ĀK, 1, 13, 36.2 aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt //
ĀK, 1, 13, 37.2 sa yogavijñaḥ sarvajñaḥ sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 13, 38.1 śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ /
ĀK, 1, 14, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 14, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 14, 9.1 svāminsarvottama trāhi śaraṇāgatapālaka /
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 14, 42.7 hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati /
ĀK, 1, 15, 3.1 brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam /
ĀK, 1, 15, 13.2 dvitīye nāgabalavān sarvavyādhivivarjitaḥ //
ĀK, 1, 15, 15.1 aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ /
ĀK, 1, 15, 15.1 aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ /
ĀK, 1, 15, 34.2 vedhayetsarvalohāni kāñcanāni ca kārayet //
ĀK, 1, 15, 53.2 saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet //
ĀK, 1, 15, 69.2 saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ //
ĀK, 1, 15, 80.1 pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
ĀK, 1, 15, 81.1 tadraso gandhakopetaḥ sarvalohaṃ vilāpayet /
ĀK, 1, 15, 84.2 paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati //
ĀK, 1, 15, 85.2 rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet //
ĀK, 1, 15, 94.1 paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret /
ĀK, 1, 15, 130.2 sarvavyādhivinirmukto jarāmaraṇavarjitaḥ //
ĀK, 1, 15, 163.2 caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet //
ĀK, 1, 15, 169.2 caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ //
ĀK, 1, 15, 199.1 eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet /
ĀK, 1, 15, 205.1 sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ /
ĀK, 1, 15, 226.1 saptadhā ca tataḥ sarvaṃ cūrṇīkṛtya punaḥ priye /
ĀK, 1, 15, 238.1 mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ /
ĀK, 1, 15, 240.2 māsaṃ seveta niyamātsarvarogaiḥ pramucyate //
ĀK, 1, 15, 247.2 sarvaṃ ca madhunāloḍya snigdhabhāṇḍe vinikṣipet //
ĀK, 1, 15, 261.2 ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet //
ĀK, 1, 15, 262.2 ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam //
ĀK, 1, 15, 284.1 aṣṭādaśavidhaṃ kuṣṭhaṃ sarvarogānvināśayet /
ĀK, 1, 15, 290.1 adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī /
ĀK, 1, 15, 290.2 daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ //
ĀK, 1, 15, 293.1 mahāsiddhaiḥ parivṛtaḥ sarvalokān yadṛcchayā /
ĀK, 1, 15, 294.2 jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ //
ĀK, 1, 15, 304.1 tatraiva sarvatīrthāni siddhayo vividhā api /
ĀK, 1, 15, 308.2 samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram //
ĀK, 1, 15, 314.1 sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā /
ĀK, 1, 15, 317.1 siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ /
ĀK, 1, 15, 319.1 agnīṣomātmakaṃ sarvamauṣadhaṃ jaladhau surāḥ /
ĀK, 1, 15, 321.2 kṛpayā tanmayā sarvaṃ viṣaṃ ca kabalīkṛtam //
ĀK, 1, 15, 330.2 ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām //
ĀK, 1, 15, 357.2 oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā /
ĀK, 1, 15, 366.1 yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ /
ĀK, 1, 15, 366.2 sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet //
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 377.2 śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā //
ĀK, 1, 15, 378.2 sarvamājyena lulitaṃ jyotsnāyāṃ nikṣipetsudhīḥ //
ĀK, 1, 15, 380.1 asya mantraṃ punarvacmi sarvasiddhipradāyakam /
ĀK, 1, 15, 396.1 tripakṣātsevitajayā sarvalokavaśaṃkarī /
ĀK, 1, 15, 398.2 karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ //
ĀK, 1, 15, 406.1 maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk /
ĀK, 1, 15, 408.2 haridrayā ca sahitā sarvamehavināśinī //
ĀK, 1, 15, 410.1 sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ /
ĀK, 1, 15, 411.1 sarvasvāduyutā siddhā pittaghnī vīryavardhanī /
ĀK, 1, 15, 412.2 elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ //
ĀK, 1, 15, 420.2 jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām //
ĀK, 1, 15, 437.2 sarvatulyā sitā yojyā yogas trailokyamohanam //
ĀK, 1, 15, 439.1 priyālamajjā taistulyā caitatsarvasamā jayā /
ĀK, 1, 15, 440.2 sarvarogopaśamanāṃstridoṣaghnānbalapradān //
ĀK, 1, 15, 447.2 sarvarogaharān vṛṣyān buddhīndriyabalapradān //
ĀK, 1, 15, 449.1 sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā /
ĀK, 1, 15, 449.1 sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā /
ĀK, 1, 15, 449.2 pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham //
ĀK, 1, 15, 451.1 etaiḥ samā siddhamūlī sarvatulyā ca śarkarā /
ĀK, 1, 15, 483.1 sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ /
ĀK, 1, 15, 527.1 kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ /
ĀK, 1, 15, 532.2 sarvasomalatānāṃ ca vidhireka upāsane //
ĀK, 1, 15, 538.1 aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate /
ĀK, 1, 15, 543.1 sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet /
ĀK, 1, 15, 575.2 sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān //
ĀK, 1, 15, 581.2 sarvavyādhipraśamanaṃ jīvecca śaradaḥ śatam //
ĀK, 1, 15, 584.1 ekīkṛtya ca tatsarvaṃ snigdhabhāṇḍe vinikṣipet /
ĀK, 1, 15, 587.1 pratyahaṃ palamātrāśī māsātsarvagadānharet /
ĀK, 1, 15, 593.1 mantreṇānena seveta sarvo doṣo vinaśyati /
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 15, 603.1 vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ /
ĀK, 1, 15, 613.2 etatsarvaṃ samaṃ vṛddhadārukaṃ kāñjikānvitam //
ĀK, 1, 15, 614.2 māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet //
ĀK, 1, 15, 617.2 māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam //
ĀK, 1, 15, 620.2 varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ //
ĀK, 1, 15, 626.1 daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit /
ĀK, 1, 15, 634.1 bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī /
ĀK, 1, 16, 11.2 sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ //
ĀK, 1, 16, 19.1 tilatailaṃ pañcapalaṃ pācayetsarvamekataḥ /
ĀK, 1, 16, 28.1 pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā /
ĀK, 1, 16, 32.2 durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt //
ĀK, 1, 16, 33.2 śreṣṭhaḥ sarvarasāyaneṣu viduṣāṃ bhogārthināṃ yogināṃ siddhiṃ samyagihātanoti vapuṣaḥ saṃsevanād anvaham //
ĀK, 1, 16, 39.2 āḍhakaṃ yojayetsarvaṃ kākatuṇḍīphalaṃ palam //
ĀK, 1, 16, 40.2 piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye //
ĀK, 1, 16, 48.1 āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet /
ĀK, 1, 16, 54.1 etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
ĀK, 1, 16, 74.1 kākamācīmidaṃ sarvamayaḥpātre vimardayet /
ĀK, 1, 16, 83.1 tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam /
ĀK, 1, 16, 84.2 mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 16, 98.2 ambhojamūlaṃ jambvāśca tatsarvaṃ ca samāṃśakam //
ĀK, 1, 16, 100.2 varākvāthaḥ sarvamidaṃ mandavahnau vipācayet //
ĀK, 1, 16, 105.2 palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane //
ĀK, 1, 16, 109.1 prātaḥ snānamidaṃ karma sarvasādhāraṇaṃ smṛtam /
ĀK, 1, 16, 113.2 sarveṣāṃ siddhamūlānāṃ rakṣābandhanakarmaṇi //
ĀK, 1, 16, 114.2 kathyante manavo divyāḥ sarvasādhāraṇāḥ smṛtāḥ //
ĀK, 1, 16, 121.2 sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām //
ĀK, 1, 17, 5.2 śṛṇu devi pravakṣyāmi sarvayogyaṃ sukhaṅkaram /
ĀK, 1, 17, 6.2 trāyate viśvamakhilaṃ sarvadevātmakaṃ priye //
ĀK, 1, 17, 7.1 tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam /
ĀK, 1, 17, 19.1 anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ /
ĀK, 1, 17, 43.1 sarve'pi madhuraprāyāḥ svāduśītāḥ sukhapradāḥ /
ĀK, 1, 17, 50.2 palāṇḍu laśunaṃ sarvakandaṃ siddhārthakaṃ tathā //
ĀK, 1, 17, 52.1 sarvakṣīrayutānsarvānrasānamadhurānapi /
ĀK, 1, 17, 52.1 sarvakṣīrayutānsarvānrasānamadhurānapi /
ĀK, 1, 17, 74.2 trivṛtsarvasamā yojyā hyetatsarvasamā sitā //
ĀK, 1, 17, 74.2 trivṛtsarvasamā yojyā hyetatsarvasamā sitā //
ĀK, 1, 17, 75.2 rātrau varā sevitā cetsarvadoṣavināśinī //
ĀK, 1, 19, 4.1 kālānusāriṇaḥ sarve prayatne kālarūpiṇaḥ /
ĀK, 1, 19, 23.1 śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam /
ĀK, 1, 19, 30.2 śakragopāvṛtā pṛthvī sarvasasyamanoharā //
ĀK, 1, 19, 44.2 kupyanti ṛtavaḥ sarve pravartante kramācchive //
ĀK, 1, 19, 54.1 grīṣme prāvṛṣi śītaṃ syātsarveṣāṃ prāṇināṃ balam /
ĀK, 1, 19, 58.1 dantakāṣṭhādikaṃ sarvaṃ vidadhyātparameśvari /
ĀK, 1, 19, 70.2 yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā //
ĀK, 1, 19, 80.1 madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param /
ĀK, 1, 19, 118.1 svacchaṃ rāga iti jñeyaḥ sarvasantāpanāśanaḥ /
ĀK, 1, 19, 130.1 mādhavīmaṇḍape ramye sarvasantāpahāriṇi /
ĀK, 1, 19, 156.1 bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ /
ĀK, 1, 19, 179.2 anyānapi rasānsarvānalpamātraṃ yathāruci //
ĀK, 1, 19, 186.2 bhuktamātreṇa tatsarvaṃ ṣaḍrasaṃ madhurāyate //
ĀK, 1, 19, 206.1 sa eva mūlaṃ sarveṣāmagnīnāṃ tatkṣaye kṣayaḥ /
ĀK, 1, 19, 215.2 nābhisthāne sthito vahniḥ sarveṣāṃ prāṇināmapi //
ĀK, 1, 20, 2.1 prapañcitaṃ jagatsarvaṃ tryambaka tripurāntaka /
ĀK, 1, 20, 5.2 sarvadivyāyudhopeta varavyāghrājināṃbara //
ĀK, 1, 20, 8.2 sarvo'pi hi tvamevāsi prasīda parameśvara //
ĀK, 1, 20, 9.1 tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā /
ĀK, 1, 20, 14.2 sādhu sādhu mahāmāye sarvaṃ vetsi sanātane /
ĀK, 1, 20, 19.1 na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ /
ĀK, 1, 20, 23.1 yathāhaṃ sarvalokeṣu pūjanīyo maheśvari /
ĀK, 1, 20, 23.2 tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā //
ĀK, 1, 20, 23.2 tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā //
ĀK, 1, 20, 24.2 dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ //
ĀK, 1, 20, 28.1 sarvasminsamaye śāstre muktirastyantakālajā /
ĀK, 1, 20, 30.1 śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham /
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 20, 33.2 pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ //
ĀK, 1, 20, 36.1 sarveṣāṃ dehamūlaṃ syāttatsthairye pavanaḥ prabhuḥ /
ĀK, 1, 20, 55.2 etatpadmāsanaṃ khyātaṃ sarvaroganibarhaṇam //
ĀK, 1, 20, 66.2 sarveṣu nāḍīcakreṣu vartante daśa vāyavaḥ //
ĀK, 1, 20, 113.2 vāyau calati sarve'pi calantīndriyadhātavaḥ //
ĀK, 1, 20, 114.1 sthite vāyau sthire sarvaṃ vapuḥprabhṛti śāmbhavi /
ĀK, 1, 20, 137.2 tasya ṣaṇmāsataḥ sarve rogā naśyanti yoginaḥ //
ĀK, 1, 20, 154.2 vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye //
ĀK, 1, 20, 184.1 avadhyo dehibhiḥ sarvair mānanīyaḥ surairapi /
ĀK, 1, 20, 185.1 sarvakarmasu yuktaḥ sansa tattvaṃ vetti yogini /
ĀK, 1, 20, 190.1 mayoditamidaṃ sarvaṃ divyavāyurasāyanam /
ĀK, 1, 20, 191.1 sarvayajñaphalopetaḥ sa snātaḥ sarvatīrthake /
ĀK, 1, 20, 191.1 sarvayajñaphalopetaḥ sa snātaḥ sarvatīrthake /
ĀK, 1, 20, 195.2 tadvākyenaiva sarve'pi labhante'pi śubhāśubham //
ĀK, 1, 21, 16.1 kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam /
ĀK, 1, 21, 26.1 rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi /
ĀK, 1, 21, 27.1 nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham /
ĀK, 1, 21, 51.2 sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye //
ĀK, 1, 21, 64.2 tataḥ sarvajanaṃ me ca vaśamānaya śabdakam //
ĀK, 1, 21, 81.2 tatra tīrthāni sarvāṇi gaṅgādīni vasanti ca //
ĀK, 1, 21, 93.1 maṇḍalena dvitīyena sarvakuṣṭhavināśanam /
ĀK, 1, 21, 105.2 yadṛcchayā sarvaloke viharatyeva sarvadā //
ĀK, 1, 21, 107.1 bhasma tenaiva sarvāṅgamasakṛtparimardayet /
ĀK, 1, 21, 110.1 sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham /
ĀK, 1, 22, 1.2 kharjūrīpatravatpatraḥ puruṣaḥ sarvasiddhidaḥ //
ĀK, 1, 22, 7.2 vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ //
ĀK, 1, 22, 10.2 vidhāya tilakaṃ paśyetsarvavaśyo bhaveddhruvam //
ĀK, 1, 22, 12.1 sarvavaśyaṃ bhavetkṣīraiḥ piṣṭvā pāne gadāñjayet /
ĀK, 1, 22, 21.1 baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ /
ĀK, 1, 22, 25.2 tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam //
ĀK, 1, 22, 30.2 taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet //
ĀK, 1, 22, 31.1 mahiṣītakrapiṣṭena tena sarvāṅgalepanam /
ĀK, 1, 22, 52.2 nidhāpayati tatsarvamakṣayaṃ nātra saṃśayaḥ //
ĀK, 1, 22, 55.1 sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte /
ĀK, 1, 22, 60.1 tadeva śirasā dhāryaṃ sarvasiddhirbhaved dhruvam /
ĀK, 1, 23, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 23, 1.2 śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
ĀK, 1, 23, 2.1 vijñāpayiṣyāmyaparaṃ sarvalokahitaṅkaram /
ĀK, 1, 23, 3.2 sarvānugrāhaka śrīman tadājñāpaya bhairava //
ĀK, 1, 23, 4.1 śrutvā devyāḥ stutiparaṃ sarvalokahitapradam /
ĀK, 1, 23, 6.1 rasādisaṃskāravidhiṃ sarvaroganibarhaṇam /
ĀK, 1, 23, 21.1 vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā /
ĀK, 1, 23, 39.2 jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak //
ĀK, 1, 23, 41.2 sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam //
ĀK, 1, 23, 50.1 kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet /
ĀK, 1, 23, 62.2 pārado bhasmatāṃ yāti sarvarogaharaḥ paraḥ //
ĀK, 1, 23, 78.1 pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā /
ĀK, 1, 23, 81.1 bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ /
ĀK, 1, 23, 87.1 sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
ĀK, 1, 23, 91.2 mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ //
ĀK, 1, 23, 94.1 rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
ĀK, 1, 23, 96.1 jarāmaraṇarogaghnaṃ sarvasiddhipradāyakam /
ĀK, 1, 23, 99.2 mākṣīkasatvaṃ gandhāṃśaṃ tatsarvaṃ mardayeddinam //
ĀK, 1, 23, 102.1 jarāmaraṇarogaghnaṃ sarvasiddhipradaṃ śubham /
ĀK, 1, 23, 104.2 tataśca sarvarogaghnaṃ rasabhasma bhavecchubham //
ĀK, 1, 23, 106.2 mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet //
ĀK, 1, 23, 114.1 haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ /
ĀK, 1, 23, 115.1 jarāmaraṇarogaghnaḥ sarvasiddhipradaḥ śubhaḥ /
ĀK, 1, 23, 121.1 mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake /
ĀK, 1, 23, 123.1 raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam /
ĀK, 1, 23, 127.2 pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā //
ĀK, 1, 23, 131.2 kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ //
ĀK, 1, 23, 136.2 svarṇapiṣṭirbhaveddivyā sarvavāñchitadāyinī //
ĀK, 1, 23, 139.2 divyā sā sarvakarmārhā devānāmapi durlabhā //
ĀK, 1, 23, 149.1 gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā /
ĀK, 1, 23, 158.1 sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam /
ĀK, 1, 23, 163.1 asaṃśayaṃ gandhapiṣṭirmriyate sarvakāryakṛt /
ĀK, 1, 23, 164.1 sarvakarmasu mukhyāni viśeṣādvādakarmaṇi /
ĀK, 1, 23, 174.2 evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ //
ĀK, 1, 23, 181.1 nāmnā gandhakabaddho'yaṃ sarvayogeṣu yojayet /
ĀK, 1, 23, 184.2 sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ //
ĀK, 1, 23, 193.2 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit //
ĀK, 1, 23, 195.2 jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ //
ĀK, 1, 23, 208.1 cūrṇito bhakṣitaḥ prātaḥ sarvarogavināśakaḥ /
ĀK, 1, 23, 218.1 adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet /
ĀK, 1, 23, 221.1 yojayet sarvarogeṣu dhamedvā bhūdhare pacet /
ĀK, 1, 23, 235.2 dinaikaṃ mūrchitaṃ samyak sarvayogeṣu yojayet //
ĀK, 1, 23, 271.1 dinānte bandhamāyāti sarvalohāni rañjati /
ĀK, 1, 23, 297.1 vajraṃ ca ghātayetsā tu sarvasatvaṃ ca ghātayet /
ĀK, 1, 23, 297.2 jārayetsarvalohāni satvānyapi ca jārayet //
ĀK, 1, 23, 302.2 tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ //
ĀK, 1, 23, 343.2 vedhayetsarvalohāni kāñcanāni bhavanti ca //
ĀK, 1, 23, 345.1 vedhayetsarvalohāni lakṣāṃśena varānane /
ĀK, 1, 23, 354.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 361.1 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt /
ĀK, 1, 23, 370.2 sparśauṣadhīti sā jñeyā sarvakāmārthasādhanī //
ĀK, 1, 23, 375.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
ĀK, 1, 23, 380.1 tāratulyāni caitāni sarveṣāṃ sūtakaṃ samam /
ĀK, 1, 23, 381.1 lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet /
ĀK, 1, 23, 384.2 ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau //
ĀK, 1, 23, 386.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā /
ĀK, 1, 23, 388.2 bandhanaṃ rasarājasya sarvasatvavaśaṃkaram //
ĀK, 1, 23, 392.1 raktacandanasaṃyuktaṃ sarvalohāni jārayet /
ĀK, 1, 23, 392.2 milanti sarvalohāni dravanti salilaṃ yathā //
ĀK, 1, 23, 405.1 sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā /
ĀK, 1, 23, 432.2 śatāṃśenaiva taddevi sarvalohāni vedhayet //
ĀK, 1, 23, 449.2 tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //
ĀK, 1, 23, 459.1 avadhyaḥ sarvabhūtānāṃ svecchāhāraḥ sa khecaraḥ /
ĀK, 1, 23, 460.2 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
ĀK, 1, 23, 465.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
ĀK, 1, 23, 469.2 śulbaṃ ca mardayetsarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu //
ĀK, 1, 23, 493.2 ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ ca tat //
ĀK, 1, 23, 506.1 gulikā sundarī nāma sarvāyudhanivāriṇī /
ĀK, 1, 23, 508.2 madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //
ĀK, 1, 23, 519.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
ĀK, 1, 23, 525.1 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam /
ĀK, 1, 23, 544.1 vaktre kare ca bibhṛyātsarvāyudhanivāraṇam /
ĀK, 1, 23, 555.1 ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet /
ĀK, 1, 23, 562.1 yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam /
ĀK, 1, 23, 566.2 vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
ĀK, 1, 23, 626.2 sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ //
ĀK, 1, 23, 628.1 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ /
ĀK, 1, 23, 631.1 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhimān /
ĀK, 1, 23, 637.1 tadbhasma sūtakaṃ devi sarvaroganibarhaṇam /
ĀK, 1, 23, 685.2 dvau bhāgau drutasūtasya sarvamekatra mardayet //
ĀK, 1, 23, 687.1 tatsarvaṃ jārayedbhasma śaṅkhakundendusannibham /
ĀK, 1, 23, 694.1 sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet /
ĀK, 1, 23, 696.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 698.2 tatsarvaṃ jāyate bhasma śaṅkhakundendusannibham //
ĀK, 1, 23, 700.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 702.2 ṭaṅkaṇasya palānyaṣṭau sarvamekatra jārayet //
ĀK, 1, 23, 710.2 ekīkṛtyātha tatsarvaṃ vajrīkṣīreṇa peṣayet //
ĀK, 1, 23, 728.1 krāmaṇaṃ sarvadhātūnāṃ sarvadvandveṣu melanam /
ĀK, 1, 23, 728.1 krāmaṇaṃ sarvadhātūnāṃ sarvadvandveṣu melanam /
ĀK, 1, 23, 731.1 tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet /
ĀK, 1, 23, 742.2 ratnānāṃ drutayaḥ sarvā melayitvā yathāvidhi //
ĀK, 1, 24, 15.1 sparśanātsarvalohāni rajataṃ ca kariṣyati /
ĀK, 1, 24, 17.1 śuddhabhasma bhavetsarvaṃ punarhemnaḥ śataṃ kṣipet /
ĀK, 1, 24, 17.2 tadbhasma jāyate sarvaṃ śuddhahemasamaprabham //
ĀK, 1, 24, 19.1 sarvavedhī bhavetsūtaḥ koṭivedhī mahārasaḥ /
ĀK, 1, 24, 24.1 vedhayetsarvalohāni sparśamātreṇa hematām /
ĀK, 1, 24, 25.2 sa rasaś cāritaścaiva sarvalohāni vidhyati //
ĀK, 1, 24, 51.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
ĀK, 1, 24, 70.1 sarvavyādhijayo devi palaikena subhakṣite /
ĀK, 1, 24, 94.2 udvartanena tenaiva sarvakuṣṭhavināśanam //
ĀK, 1, 24, 101.2 tālakasya palaṃ sarvamekīkṛtyātha mardayet //
ĀK, 1, 24, 103.1 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
ĀK, 1, 24, 107.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet //
ĀK, 1, 24, 109.1 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye /
ĀK, 1, 24, 119.1 sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /
ĀK, 1, 24, 136.2 vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ //
ĀK, 1, 24, 149.2 bhavedvahnisahaḥ kṣipraṃ sūtakaḥ sarvakarmakṛt //
ĀK, 1, 24, 155.1 ete nigalayogābhyāṃ sarvabandhaphalodayaḥ /
ĀK, 1, 24, 180.1 meghanādā kākamācī sarvāṃśaṃ mardayedrasam /
ĀK, 1, 24, 183.2 jārayetsa raso devi mūrchitaḥ sarvarogahā //
ĀK, 1, 24, 189.1 mūrchito jāyate sūtaḥ sarvarogaharaḥ śubhaḥ /
ĀK, 1, 24, 193.2 kapikacchukaromāṇi tatsarvaṃ peṣayejjalaiḥ //
ĀK, 1, 24, 198.2 eṣāṃ dravaistaptakhalve sarvaṃ mardyamatandritaḥ //
ĀK, 1, 25, 17.1 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /
ĀK, 1, 25, 23.2 gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //
ĀK, 1, 25, 82.2 uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi //
ĀK, 1, 26, 42.1 lohābhrakādikaṃ sarvaṃ rasasyopari jārayet /
ĀK, 1, 26, 88.2 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //
ĀK, 1, 26, 131.1 vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām /
ĀK, 1, 26, 138.2 idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet //
ĀK, 1, 26, 140.2 kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam //
ĀK, 1, 26, 163.1 gārāśca mṛttikā tulyā sarvairetairvinirmitā /
ĀK, 2, 1, 36.2 idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet //
ĀK, 2, 1, 42.1 gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt /
ĀK, 2, 1, 47.2 sarvasiddhiprado balyastridoṣaghno rasāyanaḥ //
ĀK, 2, 1, 80.2 kṣālayedāranālena sarvayogeṣu yojayet //
ĀK, 2, 1, 101.2 sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet //
ĀK, 2, 1, 103.2 śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 125.2 vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //
ĀK, 2, 1, 146.1 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 154.1 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 156.1 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 167.2 pattrābhrakasya sindūraṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 170.2 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 180.1 sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ /
ĀK, 2, 1, 182.1 sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam /
ĀK, 2, 1, 185.2 haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //
ĀK, 2, 1, 188.1 rasāyane sarvasūtaharaṇe sarvarañjane /
ĀK, 2, 1, 188.1 rasāyane sarvasūtaharaṇe sarvarañjane /
ĀK, 2, 1, 189.2 maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //
ĀK, 2, 1, 197.1 capalā bahubhedā ca sarvalohasvarūpataḥ /
ĀK, 2, 1, 202.2 sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ //
ĀK, 2, 1, 203.2 sarvalohāni kurvanti suvarṇaṃ tārameva ca //
ĀK, 2, 1, 214.1 sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 1, 220.2 sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam //
ĀK, 2, 1, 220.2 sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam //
ĀK, 2, 1, 228.2 mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //
ĀK, 2, 1, 229.1 sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham /
ĀK, 2, 1, 240.1 rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /
ĀK, 2, 1, 253.1 viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam /
ĀK, 2, 1, 263.1 sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /
ĀK, 2, 1, 263.1 sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /
ĀK, 2, 1, 296.2 nāśayed viṣakāsārtisarvanetrāmayāpaham //
ĀK, 2, 1, 350.2 śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā //
ĀK, 2, 1, 360.2 sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam //
ĀK, 2, 1, 361.2 śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak //
ĀK, 2, 2, 1.2 svarṇādisarvalohānāmutpattyādikramaṃ bruve /
ĀK, 2, 2, 9.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
ĀK, 2, 2, 27.1 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca /
ĀK, 2, 2, 36.1 sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham /
ĀK, 2, 2, 40.2 śuddhānāṃ sarvalohānāṃ māraṇe rītirīdṛśī //
ĀK, 2, 3, 6.1 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut /
ĀK, 2, 3, 24.1 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
ĀK, 2, 4, 13.2 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam //
ĀK, 2, 4, 15.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
ĀK, 2, 4, 35.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
ĀK, 2, 4, 37.1 pratyekaṃ tāmramānena sarvānekatra dhāmayet /
ĀK, 2, 4, 47.2 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet //
ĀK, 2, 4, 49.1 śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 5, 6.2 rasāyanebhyaḥ sarvebhyo vidyācchataguṇādhikam //
ĀK, 2, 5, 16.2 purā proktaṃ mayā sarvaṃ kāntasatvaṃ yathāvidhi //
ĀK, 2, 5, 23.1 secayetkāntalohaṃ tu sarvadoṣanivṛttaye /
ĀK, 2, 5, 49.1 anubhūtaṃ mayā devi sarvarogāpahārakam /
ĀK, 2, 5, 65.2 jīrṇe ghṛte samādāya sarvayogeṣu yojayet //
ĀK, 2, 5, 70.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ /
ĀK, 2, 5, 74.1 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ /
ĀK, 2, 5, 80.2 pramehasarvaśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ guṇaiḥ //
ĀK, 2, 6, 37.1 nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt /
ĀK, 2, 7, 16.2 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām //
ĀK, 2, 7, 20.2 tadbhāṇḍasādhitaṃ sarvamanyavyañjanapūrvakam //
ĀK, 2, 7, 36.1 sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam /
ĀK, 2, 7, 36.2 tatsarvaṃ tena vaṭakāḥ kāryāste karṣamātrakāḥ //
ĀK, 2, 7, 41.2 gokṣīraṃ pañcalavaṇaṃ sarvaṃ ca dviguṇaṃ madhu //
ĀK, 2, 7, 44.2 pañcamāhiṣabhāgaikaṃ sarvamekatra loḍayet //
ĀK, 2, 7, 90.1 sarveṣāṃ māritānāṃ ca lohānāmabhrakasya ca /
ĀK, 2, 7, 92.2 drave jīrṇe samādāya sarvayogeṣu yojayet //
ĀK, 2, 7, 95.1 mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam /
ĀK, 2, 7, 105.2 sarvaśūlapramehaghnaṃ dīpanaṃ paramaṃ hitam //
ĀK, 2, 8, 15.1 sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam /
ĀK, 2, 8, 21.2 cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam /
ĀK, 2, 8, 38.2 etairyuktaṃ marakataṃ sarvapāpaharaṃ param //
ĀK, 2, 8, 40.1 snigdhaṃ marakataṃ svacchaṃ sarvadoṣaharaṃ śubham /
ĀK, 2, 8, 76.2 sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ //
ĀK, 2, 8, 102.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
ĀK, 2, 8, 131.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
ĀK, 2, 8, 136.2 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam //
ĀK, 2, 8, 137.1 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam /
ĀK, 2, 8, 138.1 āyuṣyaṃ dhanyamojasyaṃ yaśasyaṃ sarvapāpmajit /
ĀK, 2, 8, 147.2 indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam //
ĀK, 2, 8, 154.1 maṅgalyaṃ kāntijananaṃ snigdhaṃ sarvaviṣāpaham /
ĀK, 2, 8, 163.1 maṅgalyaṃ dhāraṇāttaddhi sarvagrahaviṣāpaham /
ĀK, 2, 8, 192.2 indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet //
ĀK, 2, 8, 198.1 sarveṣāṃ calarāgāṇāṃ rāgabandhanakṛnmataḥ /
ĀK, 2, 8, 207.1 atisthito vītihotraḥ sarvataḥ sarvarūpabhāk /
ĀK, 2, 8, 208.2 sasyakaḥ sarvarogaghno viṣamṛtyubhayāpahaḥ //
ĀK, 2, 9, 3.3 śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te //
ĀK, 2, 9, 6.2 tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ //
ĀK, 2, 9, 35.1 vedhayetsarvalohāni kāñcanāni bhavanti ca /
ĀK, 2, 9, 38.1 nirbījamapi badhnāti rasaṃ sarvaviṣāpahā /
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
ĀK, 2, 9, 101.2 sarpiṇī chattriṇī caiva gośṛṅgī sarvasiddhidā //
ĀK, 2, 10, 3.1 himajā kaṭukā tiktā recanī sarvavātanut /
ĀK, 2, 10, 10.2 sarvasiddhikarī divyā rasarājaniyāmikā //
ĀK, 2, 10, 12.2 sarvavaśyakarī saiṣā sarpādiviṣanāśanī //
ĀK, 2, 10, 27.1 sarvalohadrutikarā pīnasāhiviṣāpahā /
ĀK, 2, 10, 57.2 sarvāśca śarapuṅkhāstu kaṭūṣṇāḥ kaphavātahāḥ //
Āryāsaptaśatī
Āsapt, 2, 25.1 adhikaḥ sarvebhyo yaḥ priyaḥ priyebhyo hṛdi sthitaḥ satatam /
Āsapt, 2, 48.2 apy ekavāsasas tava sarvayuvabhyo 'dhikā śobhā //
Āsapt, 2, 281.2 kṣiptahale haladhara iva sarvaṃ puramarjitaṃ sutanu //
Āsapt, 2, 461.1 yan nāvadhim arthayate pātheyārthaṃ dadāti sarvasvam /
Āsapt, 2, 586.1 sarvāṅgam arpayantī lolā suptaṃ śrameṇa śayyāyām /
Āsapt, 2, 596.1 sarvāsām eva sakhe paya iva surataṃ manohāri /
Āsapt, 2, 599.2 koṭir varāṭikā vā dyūtavidheḥ sarva eva paṇaḥ //
Āsapt, 2, 645.1 sarvaṃ vanaṃ tṛṇālyā pihitaṃ pītāḥ sitāṃśuravitārāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 24.2, 4.0 viṣamārambhamūlādyair jvara eko nigadyate ityādi auṣadhagrahaṇena ca sarvapathyāvarodhaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 8.0 maitrīparo maitrīpradhānaḥ maitrī ca sarvaprāṇiṣvātmanīva buddhiḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 44.2, 2.0 sarvadā sarvasmin kāle nityage cāvasthike ca //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 28.0 avaikārikavikāreṇa sarvasminneva jagati prakṛtirūpe kāraṇatvaṃ brūte //
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 26.1, 7.0 sarveṣu ityādinā anubandhaḥ //
ĀVDīp zu Ca, Sū., 20, 26.1, 8.0 nānātmajāḥ sarve iti doṣāntarāsaṃpṛktadoṣajanyā uktāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 34.0 anurasasamanvita iti sarvānurasayukte yathā viṣe vacanaṃ hi uṣṇam anirdeśyarasam ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 10.2, 2.0 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 3.0 sarvadravyam iti kāryadravyam //
ĀVDīp zu Ca, Sū., 26, 11, 2.0 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 27.2, 3.0 doṣavikalpajñānācca liṅgajñānaṃ yāvaddhi liṅgaṃ tat sarvaṃ doṣavikalpasambaddham //
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 41, 2.0 prāyeṇeti na sarve //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 26, 44, 4.0 taccaikīkaraṇaṃ dvitryādibhiḥ sarvair jñeyam //
ĀVDīp zu Ca, Sū., 26, 44, 5.0 adhyātmalokasyeti sarvaprāṇijanasya //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 27.0 prāyaḥ sarvaṃ tiktam ityādistu grantho hārītīyaḥ iha kenāpi pramādāl likhitaḥ //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 18.0 kapitthabilvāmrāṇām avasthābhedena guṇakathanaṃ sarvāvasthāsu teṣāmupayojyatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 35.0 upapāditapoṣaṇānāṃ dhātumalānāṃ prakṛtyanuvidhānam upasaṃharati te sarva ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 39.0 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 39.0 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 35.2, 3.0 nanu yadi sukhārthā sarvaprāṇināṃ pravṛttistatkathaṃ ko 'pi amārge pravartata ityāha jñānetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 10.0 pravaramiti sarvarasam //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 22.8, 4.0 sarvagrahaṃ vivṛṇoti tatretyādi //
ĀVDīp zu Ca, Vim., 1, 22.8, 5.0 sarvasyeti miśrīkṛtasyānnamāṃsasūpāder ekapiṇḍena mānam //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 22.8, 9.0 etadeva śabdavyutpattyā darśayati sarvasya hītyādi //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
ĀVDīp zu Ca, Śār., 1, 15.2, 8.0 sarvā iti parapuruṣagatā api //
ĀVDīp zu Ca, Śār., 1, 15.2, 10.0 kṣetram avyaktavarjitaṃ sarvaṃ vakṣyamāṇam //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 21.0 vacanaṃ hi sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt //
ĀVDīp zu Ca, Śār., 1, 21.2, 26.0 buddhau hi sarvakaraṇavyāpārārpaṇaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 30.2, 3.0 sarvamevaitaditi kharatvādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 5.0 kathametatsarvaṃ sparśanendriyajñeyam ityāha sparśanetyādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 34.2, 6.0 idānīṃ sarvabāhyajñānasādhanamāha ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 45.2, 1.0 sarvaiḥ pramāṇairiti pratyakṣādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 1.0 atraiva sāmagrījanyatve sarvakāryāṇāmupapattimāha na hyeka ityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 4.0 tataścātmā bhāvaṃ prati nirapekṣatvāt sarvebhyo bhāvebhyo'pyagre nityaṃ sadeva //
ĀVDīp zu Ca, Śār., 1, 67.1, 8.0 sampūrṇasarvāṅgo jāta iti ādisarge jātaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 2.0 sarvāsu naragohastikīṭādiyoniṣu //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 6.0 aparamapi vaśitvagamakaṃ karmāha vaśī sarvaṃ nirasyatīti //
ĀVDīp zu Ca, Śār., 1, 78.2, 7.0 vaśī sannayaṃ mokṣārthaṃ pravṛttaḥ sarvārambhaṃ śubhāśubhaphalaṃ tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 4.0 sarvāśrayasthā iti sarvaparaśarīragatāḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 4.0 sarvāśrayasthā iti sarvaparaśarīragatāḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 2.0 vibhutvaṃ sarvagataparimāṇayogitvam //
ĀVDīp zu Ca, Śār., 1, 81.2, 3.0 ata eveti uktasarvagatatvāt //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 10.0 sarvayonigatamapyātmānaṃ manasānubandhagatam ekayonāvavasthitaṃ vidyād iti yojyam //
ĀVDīp zu Ca, Śār., 1, 83.2, 4.0 sarveṣāmiti khādibhūtānām //
ĀVDīp zu Ca, Śār., 1, 83.2, 5.0 sarve bhāvā iti sarve bhūtadharmā darśanayogyāḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 5.0 sarve bhāvā iti sarve bhūtadharmā darśanayogyāḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 2.0 sarvadoṣaśabdena vātādayo rajastamasī ca gṛhyante //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 1.0 kva caitā vedanāḥ sarvā ityādipraśnasyottaraṃ yoga ityādi //
ĀVDīp zu Ca, Śār., 1, 141.2, 7.0 smṛtiḥ sarvabhāvatattvasmaraṇam //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
ĀVDīp zu Ca, Śār., 1, 142.2, 3.0 sarvasaṃyogair iti sarvair ātmasaṃbandhibhiḥ śarīrabuddhyahaṅkārādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 142.2, 3.0 sarvasaṃyogair iti sarvair ātmasaṃbandhibhiḥ śarīrabuddhyahaṅkārādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 9.0 sarvametaditi karmaṇām asamārambhaḥ ityādyuktam //
ĀVDīp zu Ca, Śār., 1, 149.2, 9.0 jñānayogād iti tattvajñānayogāt upajātatattvajñāno hi tadbalādeva sarvaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 12.0 dṛṣṭaṃ pratyakṣopalakṣaṇaṃ śrutaṃ tvāgamapratītaṃ tena sarvapūrvānubhūtāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 1.0 idānīṃ saṃkṣepeṇa saṃsārahetumajñānaṃ tathā mokṣahetuṃ ca samyagjñānaṃ darśayannāha sarvamityādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 2.0 sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 2.0 sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 4.0 asvam iti sarvaṃ kāraṇavad evātmavyatiriktaṃ paramārthataḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 13.0 sarvam ativartata iti sarvaṃ buddhyādi tyajati //
ĀVDīp zu Ca, Śār., 1, 153.2, 13.0 sarvam ativartata iti sarvaṃ buddhyādi tyajati //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 155.3, 1.0 sarvavid ityādipraśnasyottaram ataḥ paramityādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 4.2, 2.0 kiṃciditi na sarvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 37.2, 4.0 sarvarogapraśamanīmiti saṃyogasaṃskārādinā //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 2, 3.4, 7.0 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
ĀVDīp zu Ca, Cik., 2, 16, 6.0 anye tu sarpirādīnāṃ sarveṣāmeva bhallātakena saṃskāraṃ vyākhyānayanti //
ĀVDīp zu Ca, Cik., 22, 7.2, 2.0 pittānilāv ityādiḥ sarvatṛṣṇāsamprāptigranthaḥ //
ĀVDīp zu Ca, Cik., 22, 10.2, 1.0 sarvatṛṣṇānāmupadravān āha mukhaśoṣetyādi //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 22, 16.2, 2.0 āhārarasāt sarvadhātupoṣako dhāturasa utpadyate sa ca raso dehapoṣako 'mbubhava iti āpya ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 18.2, 1.1 idānīṃ tṛṣṇānāmasādhyatālakṣaṇam āha sarvāstvityādi /
ĀVDīp zu Ca, Cik., 1, 4, 7, 7.0 sarvavācogatāni sarvavākyaviśeṣāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 7.0 sarvavācogatāni sarvavākyaviśeṣāḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 5.2 atibālo hy asaṃpūrṇasarvadhātuḥ striyo vrajan /
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 7.0 nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 1.0 sarvavājīkaraṇebhyaḥ pradhānarūpaṃ vājīkaraṇamāha vājītyādi //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 1.2 vaco mahārthaṃ munayaśca sarve papracchur ugraṃ praṇipatya sūtam //
ŚivaPur, Dharmasaṃhitā, 4, 21.2 sarvāṇi bhūtāni tadarthameva mṛtau pravartanti haṭhāt svabhāvataḥ //
ŚivaPur, Dharmasaṃhitā, 4, 28.1 tatastu devairmunibhiśca sarvaiḥ sarvātmakaṃ yajñamayaṃ karālam /
ŚivaPur, Dharmasaṃhitā, 4, 28.1 tatastu devairmunibhiśca sarvaiḥ sarvātmakaṃ yajñamayaṃ karālam /
ŚivaPur, Dharmasaṃhitā, 4, 35.2 tasyaitadīdṛgvacanaṃ niśamya daityendra tuṣṭo'smi labhasva sarvam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 5.0 anuviddham iva jñānaṃ sarvaṃ śabdena gamyate //
ŚSūtraV zu ŚSūtra, 1, 5.1, 2.2 sa eva sarvaśaktīnāṃ sāmarasyād aśeṣataḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 1.0 jñānaṃ bāhyākṣajaṃ jāgrat sarvasādhāraṇārthakam //
ŚSūtraV zu ŚSūtra, 1, 9.1, 14.0 sarvākṣagocaratvena yā tu bāhyatayā sthirā //
ŚSūtraV zu ŚSūtra, 1, 9.1, 15.0 sṛṣṭiḥ sādhāraṇī sarvapramātṝṇāṃ sa jāgaraḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 12.0 bhūmikāḥ santy ayaṃ yābhir yāti sarvottarāṃ sthitim //
ŚSūtraV zu ŚSūtra, 1, 12.1, 8.0 umā kumārī saṃtyaktasarvāsaṅgā maheśituḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 3.0 grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām //
ŚSūtraV zu ŚSūtra, 1, 16.1, 5.0 ity uktanītyā tat sarvam aham ity anusaṃhiteḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 6.0 etat sarvaṃ bhavec chaktisaṃdhāne sati yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 5.0 iti nītyā jagat sarvam aham eveti yā matiḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 10.0 mantravīryasya sarveṣāṃ mantrāṇāṃ prāṇarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 3.0 athādyās tithayaḥ sarve svarā bindvavasānagāḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 10.0 sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini //
ŚSūtraV zu ŚSūtra, 2, 7.1, 11.0 iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 16.0 ata eva jagat sarvaṃ sṛjaty antar anuttare //
ŚSūtraV zu ŚSūtra, 2, 7.1, 26.0 svarūpagopanāt sarvakartṛtvādyapasārataḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 8.0 ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā //
ŚSūtraV zu ŚSūtra, 3, 19.1, 14.0 tathā sarvāsv avasthāsu yukto bhūyād itīryate //
ŚSūtraV zu ŚSūtra, 3, 22.1, 5.0 saṃvedanaṃ bhavaty arthāt sarvāvasthāsu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 2.0 samprāptaḥ sādhakaḥ sākṣāt sarvalokāntarātmanā //
ŚSūtraV zu ŚSūtra, 3, 27.1, 10.0 ity uktanītyā sā sarvasvātmeśāmarśasampadaḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 6.0 vikasat saṃkucat sarvaṃ vedyaṃ yat saṃvidātmakam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 6.0 ahaṃtācchāditatvena sarvam asya prakāśate //
ŚSūtraV zu ŚSūtra, 3, 37.1, 5.0 sarvasādhāraṇāśeṣanirmitiś ca bhavet tadā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 5.0 tanmayaṃ bhavatīty arthāt tadā sarvaṃ carācaram //
ŚSūtraV zu ŚSūtra, 3, 44.1, 2.0 sarvāsāṃ mukhyabhūteṣu sarvāvaṣṭambhadāyiṣu //
ŚSūtraV zu ŚSūtra, 3, 44.1, 2.0 sarvāsāṃ mukhyabhūteṣu sarvāvaṣṭambhadāyiṣu //
ŚSūtraV zu ŚSūtra, 3, 44.1, 6.0 madhyaṃ sarvāntaratvena pradhānaṃ viśvabhittikam //
ŚSūtraV zu ŚSūtra, 3, 44.1, 10.0 dedīpyamānā sarvāsu daśāsv antarnirantaram //
Śukasaptati
Śusa, 2, 3.22 yo dānaṃ kuryātsa bhavetsarvasampadāṃ sthānam /
Śusa, 3, 3.8 ityevaṃ pṛṣṭābhyāṃ yathālabdhaṃ yathāvṛttaṃ yathāproktaṃ yathāsuptaṃ sarvaṃ tābhyāṃ kathitam /
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 19.4 tataḥ sa evaṃ kṛtvā rājño 'grato gatvā sarvaṃ nivedayāmāsa /
Śusa, 5, 22.2 yatastvameva sarvasaṃśayacchettā /
Śusa, 5, 24.3 sanṛpā na vijānanti api sarvārthakovidāḥ //
Śusa, 9, 1.5 puṣpahāso nāma mantrī sarvamantriṇāmagraṇīr nirdeṣo guptaḥ /
Śusa, 9, 1.17 dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ //
Śusa, 9, 4.9 evaṃ kṛte rājā sarvamajñāsīt /
Śusa, 11, 9.2 sarvamanyadahaṃ kariṣye /
Śusa, 11, 9.11 tato mayā āliṅgya sarvāpi svajanavārtā pṛṣṭā /
Śusa, 14, 6.1 muñcantu māninaḥ sarve mānaṃ sevantu vallabhāḥ /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 17, 3.5 tatputraḥ pitrā sarvāmapi kramādvidyāṃ grāhitaḥ /
Śusa, 21, 1.2 vraja devi na doṣo 'sti vrajatāṃ sarvakarmasu /
Śusa, 21, 3.1 tayā ca sarvo 'pi mayūravṛttānto niveditaḥ /
Śusa, 21, 7.1 kuṭṭinyā tatsarvaṃ jñātvā mantriṇe niveditam /
Śusa, 23, 1.3 yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ //
Śusa, 23, 4.2 aiśvaryaṃ priyasambhogaṃ vinā sarvaṃ nirarthakam //
Śusa, 23, 11.4 kharaśca pavano bhīru grīṣme sarvamidaṃ kharam //
Śusa, 23, 25.8 tato bahubhirapi vaiśikairna tatsarvasvaṃ gṛhītuṃ śaknoti /
Śusa, 23, 25.9 tatastayā sarvamapi māturniveditam /
Śusa, 23, 25.15 tato 'sau prītastvāṃ prati sarvaṃ dāsyati /
Śusa, 23, 26.5 sāhasī sarvakāryeṣu lakṣmībhājanamuttamam //
Śusa, 23, 29.3 tathā ca kṛte tena sarvasvaṃ dattam /
Śusa, 23, 32.2 tvayyadhyuṣito 'pi suto gatasarvasvaḥ samāyayau /
Śusa, 23, 41.2 tatastasminsarvo 'pi paurajanaḥ prīto babhūva /
Śusa, 23, 41.5 dravyaṃ ca sarvaṃ gṛhītam /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śusa, 23, 41.20 mlecchībhūtā iyaṃ veśyā sarvasvaṃ me tvayā hṛtam //
Śusa, 23, 42.10 pāramparyāgataṃ dravyaṃ gṛhāṇa sarvasvam paraṃ māṃ maivaṃ viḍambaya /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Śusa, 25, 2.4 tena ca guṇinā sarvo 'pi jana āvarjitaḥ śrāvakā apyātmāyattāḥ kṛtāḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 9.1 yadi sarvātmanāsevyāḥ smarasmerālasekṣaṇāḥ /
Śyainikaśāstra, 1, 12.1 tasmāt sarvātmanā tyājyaḥ saṅga eveti niścayaḥ /
Śyainikaśāstra, 2, 11.2 taccāramukhataḥ sarvaṃ śrotavyaṃ svadhiyā punaḥ /
Śyainikaśāstra, 2, 17.1 atastāṃ sarvabhāvena pumāṃścaivānurañjayet /
Śyainikaśāstra, 2, 30.1 sarvartuṣu divāsvapnaḥ so'pi vyaktārtha eva hi /
Śyainikaśāstra, 2, 32.1 vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa /
Śyainikaśāstra, 3, 7.2 āraṇyān sarvadaivatyān paśūn prokṣan mahāvane //
Śyainikaśāstra, 3, 26.1 raso'bhimāno 'haṃkāraḥ kāmasarvasvam ucyate /
Śyainikaśāstra, 3, 79.2 te sarve rasajananāya naikarūpāḥ kalpyante vihitavidhānasamprayogāt //
Śyainikaśāstra, 4, 2.2 yatrāṅgulībhiḥ sarvābhiḥ śyainapatpāśapīḍanam //
Śyainikaśāstra, 4, 31.1 tathaiva vājavattve'pi sāmānye sarvapakṣiṇām /
Śyainikaśāstra, 4, 37.1 yaḥ sarvāṅge himaprakhyo haṃsavājaḥ sa kathyate /
Śyainikaśāstra, 4, 51.2 pakṣatī cāyate vakṣo vistīrṇaṃ sarvapatriṇām //
Śyainikaśāstra, 5, 32.2 mālatījanitāmodapramode sarvadehinām //
Śyainikaśāstra, 5, 56.1 trisaptakadinānyeva yujyante sarvaśākhināṃ /
Śyainikaśāstra, 5, 58.2 māṃsena deyaṃ sarveṣāṃ śākhināṃ dinasaptakam //
Śyainikaśāstra, 5, 73.2 ghṛte sarvasamāsena melayitvāmiṣeṇa ca //
Śyainikaśāstra, 7, 2.1 parāvṛttya tataḥ sarve ye 'nye maṇḍalacāriṇaḥ /
Śyainikaśāstra, 7, 21.1 varjayet sarvamāṃsāni dharmo hyatra vidhīyate /
Śyainikaśāstra, 7, 21.2 māṃsaṃ tu [... au3 letterausjhjh] sarvarājabhiḥ //
Śyainikaśāstra, 7, 22.1 sarvabhūtātmabhūtaistaiḥ [... au2 letterausjhjh] parāvaraiḥ /
Śyainikaśāstra, 7, 27.1 āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ tāmasā mṛgāḥ //
Śāktavijñāna
ŚāktaVij, 1, 3.2 sarveṣu trikaśāstreṣu sūcitaṃ śambhunā svayam //
ŚāktaVij, 1, 26.1 tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 13.1 nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 52.1 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet /
ŚdhSaṃh, 2, 11, 52.2 śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ //
ŚdhSaṃh, 2, 11, 64.1 mriyate nātra saṃdehaḥ sarvayogeṣu yojayet /
ŚdhSaṃh, 2, 11, 65.1 mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet /
ŚdhSaṃh, 2, 11, 70.1 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /
ŚdhSaṃh, 2, 11, 78.1 ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā /
ŚdhSaṃh, 2, 11, 92.1 vajravat sarvaratnāni śodhayenmārayettathā /
ŚdhSaṃh, 2, 11, 98.1 nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet /
ŚdhSaṃh, 2, 11, 103.1 tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati /
ŚdhSaṃh, 2, 12, 1.1 pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /
ŚdhSaṃh, 2, 12, 15.1 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet /
ŚdhSaṃh, 2, 12, 29.1 gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu /
ŚdhSaṃh, 2, 12, 34.2 adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet //
ŚdhSaṃh, 2, 12, 44.1 ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /
ŚdhSaṃh, 2, 12, 45.2 sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam //
ŚdhSaṃh, 2, 12, 58.1 māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /
ŚdhSaṃh, 2, 12, 61.2 kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ //
ŚdhSaṃh, 2, 12, 62.2 svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ //
ŚdhSaṃh, 2, 12, 72.1 kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam /
ŚdhSaṃh, 2, 12, 82.2 vidhireṣa prayojyastu sarvasmin poṭṭalīrase //
ŚdhSaṃh, 2, 12, 83.2 ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //
ŚdhSaṃh, 2, 12, 89.2 teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet //
ŚdhSaṃh, 2, 12, 99.1 tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /
ŚdhSaṃh, 2, 12, 109.1 ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ /
ŚdhSaṃh, 2, 12, 114.2 dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet //
ŚdhSaṃh, 2, 12, 139.2 sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak //
ŚdhSaṃh, 2, 12, 142.1 vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /
ŚdhSaṃh, 2, 12, 144.1 vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /
ŚdhSaṃh, 2, 12, 147.2 guñjādvayaṃ dadītāsya madhunā sarvamehanut //
ŚdhSaṃh, 2, 12, 159.1 anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ /
ŚdhSaṃh, 2, 12, 160.1 triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet /
ŚdhSaṃh, 2, 12, 164.1 triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam /
ŚdhSaṃh, 2, 12, 177.1 puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /
ŚdhSaṃh, 2, 12, 178.1 jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /
ŚdhSaṃh, 2, 12, 178.2 triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 180.1 sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ /
ŚdhSaṃh, 2, 12, 183.1 snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /
ŚdhSaṃh, 2, 12, 212.2 sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //
ŚdhSaṃh, 2, 12, 220.2 bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam //
ŚdhSaṃh, 2, 12, 223.2 viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //
ŚdhSaṃh, 2, 12, 224.2 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 225.1 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ /
ŚdhSaṃh, 2, 12, 225.2 mardayedbhāvayetsarvamekaviṃśativārakam //
ŚdhSaṃh, 2, 12, 226.1 vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye /
ŚdhSaṃh, 2, 12, 233.1 sarvānvātavikārāṃstu nihantyākṣepakādikān /
ŚdhSaṃh, 2, 12, 238.1 kilāsaṃ sarvakuṣṭhāni visarpaṃ ca bhagandaram /
ŚdhSaṃh, 2, 12, 252.1 hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi /
ŚdhSaṃh, 2, 12, 265.2 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet //
ŚdhSaṃh, 2, 12, 288.2 jayetsarvāmayānkālādidaṃ loharasāyanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 17.3 sa āmasaṃjñako dehe sarvadoṣaprakopakaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.3 śaṃsanti munayaḥ sarve prayoge kṛṣṇam abhrakam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 14.2 kṣālayedāranāle vā sarvayogeṣu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 7.0 sarve dhātava iti dhātugrahaṇena upadhātava uparasāśca grāhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.2 yantropari svabhāge'sti rase tatsarvabhājane /
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.2 sarvatulyaṃ ca dhānyāmlaṃ bhūnāgaṃ mṛttikā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 11.1 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 29.1 sarve bhānunibhā dīptā doṣāḥ paṭalavarjitāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 5.1 śilājatviti vikhyātaṃ sarvavyādhivināśanam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 14.3 gomūtragandhi sarveṣāṃ yathāpūrvamanuttamam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 27.0 pūrvaśodhitameveti sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 12.0 kāryakṣamamiti anena prakāreṇa yacchilājatu snehaśuddhaṃ kṛtaṃ tat sarvakāryeṣu yojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 14.2 śilājatu prayuñjānaḥ sarvarogaiḥ pramucyate /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 10.0 sarvarogāṇāṃ jetā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 22.1 sarvopaskaramādāya rasakarma samārabhet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.2 jalaukāranibaddhaḥ sarvajo grathito manmatharasadāyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 6.2 sarvopaskaramādāya rasakarma samārabhet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 12.0 hastakuṭṭakanirghātādayaḥ sarvāṇi suvarṇakāropaskarāṇi ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.3 sūtapādamitaṃ sarvaṃ svarjikākṣārasaṃyutam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.5 tataḥ sarvaṃ samānīya kṣālayediti buddhimān //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 35.0 tathāhi yuktaṃ sūtasya sarvasya taptakhalve vimardanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 42.3 dravyeṇa yāvatā sarvaṃ plutaṃ bhavati mardane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 52.3 kṣārā mukhakarāḥ sarve sarve hyamlāḥ prabodhakāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 52.3 kṣārā mukhakarāḥ sarve sarve hyamlāḥ prabodhakāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 62.3 śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayet samam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 63.1 sarvatulyaṃ viṣaṃ dagdhaṃ sarvaṃ toyairvimardayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 63.1 sarvatulyaṃ viṣaṃ dagdhaṃ sarvaṃ toyairvimardayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 63.2 mūṣādisampuṭaṃ kuryāt sarvasandhipralepane //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.3 valmīkamṛt sarvasamā tadardhaṃ vastraṃ tathā gomayakaṃ ca sarvam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.3 valmīkamṛt sarvasamā tadardhaṃ vastraṃ tathā gomayakaṃ ca sarvam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 74.2 ekatra kuṭṭayet sarvaṃ mṛttikā vajravadbhavet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 98.1 evaṃ hyagnisaho jāto rasendraḥ sarvakarmasu /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.1 anenaiva bhavecchuddhaḥ sarvadoṣavivarjitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 7.1 evaṃ gandhakaśuddhiḥ syāt sarvakarmasu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.3 maladoṣādikaṃ nāsti sarvakāryeṣu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 8.3 tasmātsūtaṃ ca yad grāhyaṃ sarvadoṣavivarjitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 12.3 rasāyane sarvalohamāraṇe rasarañjane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 12.1 adhaḥsthaṃ rasasindūraṃ sarvakarmasu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 7.0 kecit tu jvālāmukhītyanena bhallātakam iti vyākhyānayanti tanna sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 11.0 aṣṭāṃśaṃ trikaṭuṃ dadyāditi śṛṅgabhāgānmilitakaṭutrayasya sarvajvarāpaha ityanenānvayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 23.0 jvaraghnīti sāmānyena sarvajvaraharetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 46.0 kakārādiyutaṃ sarvamiti sarvamāhāranimittaṃ kakārapūrvakaṃ śākaphalādikaṃ tyajet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 46.0 kakārādiyutaṃ sarvamiti sarvamāhāranimittaṃ kakārapūrvakaṃ śākaphalādikaṃ tyajet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 teṣu pūrvoktadravyeṣu sarvasamaṃ samastadravyasāmyaṃ gandhakaṃ kṣiptvā sarvamekatra mardayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 teṣu pūrvoktadravyeṣu sarvasamaṃ samastadravyasāmyaṃ gandhakaṃ kṣiptvā sarvamekatra mardayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 sarvasamamiti sarvaṃ pāradasuvarṇaṭaṅkaṇamauktikamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 sarvasamamiti sarvaṃ pāradasuvarṇaṭaṅkaṇamauktikamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 5.0 eṣā tu sarvebhyaścaturdravyebhyo dviguṇā grāhyā tena ṣaṭ śāṇadviguṇitetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 8.0 ekadravyaparimāṇāt eke jalapippalītyatra vyākhyānayanti tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 4.0 svarṇakṣīrīparimāṇasamam etatsarvaṃ saṃcūrṇya godugdhena kṛtvā sādhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 4.0 tanna sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.1 saṃmardya sarvaṃ madhunā ghṛtena ghṛtasya pātre nihitaṃ prayatnāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 11.0 eke viṣamuṣṭiśabdena mahānimba iti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 4.0 etadapi pūrvaṃ kathitameva eke muṇḍamiti kiṭṭaviśeṣaṃ manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.3 agnituṇḍā vaṭī khyātā sarvarogakulāntakā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 sāro lohaḥ etattāmrādikaṃ sarvaṃ mṛtaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 eke ṣaḍdravyaṃ tu pāradasāmyaṃ deyamiti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 5.0 abhrakādīnāṃ ṣaḍbhāgā iti sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
Abhinavacintāmaṇi
ACint, 1, 42.1 mahatāṃ sarvavṛkṣāṇāṃ mūlavalkaṃ pradāpayet /
ACint, 1, 42.2 latikā hrasvavṛkṣāṇāṃ sarvāṅgaṃ parikalpayet //
ACint, 1, 96.2 saṃjīvanī sarvarasāyanānāṃ somo yathā sarvavanaspatīnām //
ACint, 1, 96.2 saṃjīvanī sarvarasāyanānāṃ somo yathā sarvavanaspatīnām //
ACint, 1, 119.3 teṣu mukhyaṃ saindhavaṃ syāt sarvabhāveṣu kṣepayet //
ACint, 2, 1.2 mṛtāś cāmṛtatulyā hi bhavanti sarvadhātavaḥ //
ACint, 2, 14.3 mriyate nāsti sandehaḥ sarvarogeṣu yojayet //
ACint, 2, 25.2 etāṇi sūtanāmāni sarvarogeṣu yojayet //
Agastīyaratnaparīkṣā
AgRPar, 1, 7.2 uttamaṃ sarvasattvānāṃ yathā śakras tathaiva saḥ //
AgRPar, 1, 29.3 sarvaratneṣv amī pañca doṣāḥ sādhāraṇā matāḥ /
Bhāvaprakāśa
BhPr, 6, 2, 12.1 vijayā sarvarogeṣu rohiṇī vraṇarohiṇī /
BhPr, 6, 2, 13.1 akṣiroge'bhayā śastā jīvantī sarvarogahṛt /
BhPr, 6, 2, 19.2 sukhaprayogā sulabhā sarvarogeṣu śasyate //
BhPr, 6, 2, 33.2 ghṛtena vātajān rogān sarvarogān guḍānvitā //
BhPr, 6, 2, 201.2 pittahṛnmadhurā tiktā sarvakaṇḍūvināśinī //
BhPr, 6, Karpūrādivarga, 20.1 candanāni tu sarvāṇi sadṛśāni rasādibhiḥ /
BhPr, 6, Karpūrādivarga, 41.2 tiktatvātkaphajittena gugguluḥ sarvadoṣahā //
BhPr, 6, 8, 35.0 vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //
BhPr, 6, 8, 47.1 ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam /
BhPr, 6, 8, 51.1 sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ /
BhPr, 6, 8, 54.1 upadhātuṣu sarveṣu tattaddhātuguṇā api /
BhPr, 6, 8, 85.2 vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam //
BhPr, 6, 8, 92.2 sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //
BhPr, 6, 8, 92.2 sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //
BhPr, 6, 8, 122.0 sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //
BhPr, 6, 8, 139.1 srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ /
BhPr, 6, 8, 154.2 sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ //
BhPr, 6, 8, 164.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
BhPr, 6, 8, 170.1 rasāyane mato vipraḥ sarvasiddhipradāyakaḥ /
BhPr, 6, 8, 176.2 sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ //
BhPr, 6, 8, 178.2 sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //
BhPr, 7, 3, 14.1 nirutthaṃ jāyate bhasma sarvakarmasu yojayet /
BhPr, 7, 3, 26.3 etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam //
BhPr, 7, 3, 101.3 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //
BhPr, 7, 3, 106.1 śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /
BhPr, 7, 3, 128.2 tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam //
BhPr, 7, 3, 133.2 nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet //
BhPr, 7, 3, 158.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 164.2 tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //
BhPr, 7, 3, 166.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 174.2 yathocitānupānena sarvakarmasu yojayet //
BhPr, 7, 3, 183.2 sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //
BhPr, 7, 3, 203.2 śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet //
BhPr, 7, 3, 206.3 evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //
BhPr, 7, 3, 213.2 mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu //
BhPr, 7, 3, 214.2 ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet //
BhPr, 7, 3, 237.2 evaṃ śudhyanti te sarve proktā uparasā hi ye //
BhPr, 7, 3, 247.2 sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //
BhPr, 7, 3, 248.1 vajravat sarvaratnāni śodhayenmārayettathā /
Caurapañcaśikā
CauP, 1, 24.1 adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 4.1, 5.0 idānīṃ sūtracatuṣṭayasya sākalyena kṛtsnaṃ tātparyārthaṃ saṃgṛhya avyabhicaritaṃ sarvasūtrāṇāṃ rāddhāntavākyaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 19.1, 2.0 jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam //
KādSvīSComm zu KādSvīS, 33.1, 7.0 tat sarvaṃ tu prakartavyaṃ yoṣāyāḥ sukhalabdhaye //
Dhanurveda
DhanV, 1, 11.2 daśamaikādaśe candre sarvakarmāṇi kārayet //
DhanV, 1, 23.2 pūrvavedhaiḥ kṛtāḥ puṃsā śarāḥ syuḥ sarvasādhakāḥ //
DhanV, 1, 25.2 paścime dhanadhānyaṃ ca sarvaṃ caivottare bhavet //
DhanV, 1, 26.2 sarvapuṣṭikarāścaiva siddhidāḥ śastrakarmaṇi //
DhanV, 1, 34.2 tad bhavenmānuṣaṃ cāpaṃ sarvalakṣaṇasaṃyutam //
DhanV, 1, 42.2 etair doṣair vinirmuktaṃ sarvalakṣaṇakārakam //
DhanV, 1, 45.2 vitastibhiḥ saptabhiśca mitaṃ sarvārthasādhakam //
DhanV, 1, 48.1 vartitaḥ syād guṇaḥ sūkṣmaḥ sarvakāryasaho yudhi /
DhanV, 1, 51.2 paṭṭasūtreṇa saṃnaddhaḥ sarvakāryasaho yudhi //
DhanV, 1, 65.1 sarvalohāstu ye bāṇā nārācāste prakīrtitāḥ /
DhanV, 1, 158.2 saḥ syāddhanurbhṛtāṃ śreṣṭhaḥ pūjitaḥ sarvapārthivaiḥ //
DhanV, 1, 175.2 lepamātreṇa vīrāṇāṃ sarvaśastranivāraṇam //
DhanV, 1, 177.1 viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine /
DhanV, 1, 177.2 baddhvā bhuje vilepād vā kāye sarvāstrāpavārakaḥ //
DhanV, 1, 178.1 sarvavyāghrādisattvāṇāṃ bhūtādīṇāṃ na jāyate /
DhanV, 1, 210.1 yasmin raṇe yaḥ puruṣaḥ pradhānaḥ sa sarvayatnena hi rakṣaṇīyaḥ /
DhanV, 1, 210.2 tasmin vinaṣṭe kila sarvabhūte sarve'pi yodhāstvabalā bhavanti //
DhanV, 1, 210.2 tasmin vinaṣṭe kila sarvabhūte sarve'pi yodhāstvabalā bhavanti //
DhanV, 1, 224.2 anusarve'pi piśitā yasya yānti raṇe jayaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 17.2 sarvarogakṣayakaraṃ dehānalavivardhakam //
GherS, 1, 43.2 tasmāt sarvaprayatnena mūlaśodhanam ācaret //
GherS, 1, 53.2 sarvarogān nihantīha dehānalavivardhanam //
GherS, 2, 10.2 bhadrāsanaṃ bhaved etat sarvavyādhivināśakam //
GherS, 2, 15.2 siṃhāsanaṃ bhaved etat sarvavyādhivināśakam //
GherS, 2, 43.1 dehāgnir vardhate nityaṃ sarvarogavināśanam /
GherS, 3, 4.2 yena vijñātamātreṇa sarvasiddhiḥ prajāyate //
GherS, 3, 8.3 nāśayet sarvarogāṃś ca mahāmudrābhisevanāt //
GherS, 3, 9.1 yatra yatra sthito yogī sarvakāryeṣu sarvadā /
GherS, 3, 20.2 prasādād asya bandhasya sādhayet sarvavāñchitam //
GherS, 3, 34.2 viparītakarī mudrā sarvatantreṣu gopitā //
GherS, 3, 36.2 sa siddhaḥ sarvalokeṣu pralaye 'pi na sīdati //
GherS, 3, 44.2 tāni sarvāṇi naśyanti yonimudrānibandhanāt /
GherS, 3, 64.2 sā bhavec chāmbhavī mudrā sarvatantreṣu gopitā //
GherS, 3, 86.2 kākī mudrā bhaved eṣā sarvarogavināśinī //
GherS, 3, 87.1 kākīmudrā parā mudrā sarvatantreṣu gopitā /
GherS, 3, 91.2 tasmāt sarvaprayatnena sādhayen mudrikāṃ parām //
GherS, 3, 93.2 tat sarvaṃ nāśayed āśu yatra mudrā bhujaṅginī //
GherS, 3, 94.2 vallabhaṃ sarvasiddhānāṃ jarāmaraṇanāśanam //
GherS, 3, 97.1 mudrāṇāṃ paṭalaṃ hy etat sarvavyādhivināśanam /
GherS, 4, 16.1 yas tu pratyāharet kāmān sarvāṅgān iva kacchapaḥ /
GherS, 4, 18.2 sarve doṣāḥ praṇaśyanti svasthaś caivopajāyate //
GherS, 5, 34.3 tat sarvaṃ śrotum icchāmi tad vadasva dayānidhe //
GherS, 5, 66.1 sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet //
GherS, 5, 72.1 ujjāyīkumbhakaṃ kṛtvā sarvakāryāṇi sādhayet /
GherS, 5, 83.2 saṃtyajya viṣayān sarvān manomūrchā sukhapradā //
GherS, 7, 17.3 unmanī sahajāvasthā sarve caikātmavācakāḥ //
GherS, 7, 18.2 jvālāmālākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat //
GherS, 7, 19.3 sarvaṃ brahma vijānīyāt sarvaṃ paśyati cātmani //
GherS, 7, 19.3 sarvaṃ brahma vijānīyāt sarvaṃ paśyati cātmani //
GherS, 7, 21.1 evaṃvidhiḥ samādhiḥ syāt sarvasaṃkalpavarjitaḥ /
GherS, 7, 21.3 sarveṣu nirmamo bhūtvā samādhiṃ samavāpnuyāt //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.3 sarvābhīṣṭaprasiddhyarthaṃ taṃ namāmi gajānanam /
GokPurS, 1, 4.2 abhivādya munīn sarvān śaunakādīṃs tapodhanān //
GokPurS, 1, 5.1 papraccha kuśalaṃ sarvaṃ tapaḥsvādhyāyakarmasu /
GokPurS, 1, 14.1 tat sarvaṃ kathayāsmākaṃ paraṃ kautūhalaṃ hi naḥ /
GokPurS, 1, 18.1 vyāsaprasādād vakṣyāmi sarvaṃ pratyakṣadarśivat /
GokPurS, 1, 45.2 gokarṇe sarvadā vāsaṃ maraṇam muktimaṇḍape /
GokPurS, 1, 49.2 tataḥ prajāḥ prajāpālāḥ sarve sattvavivarjitāḥ //
GokPurS, 1, 52.1 iti niścitya te sarve kailāsam agaman surāḥ /
GokPurS, 1, 57.2 dānavair hṛtasarvasvā īśvaraṃ śaraṇaṃ yayuḥ //
GokPurS, 2, 3.1 cakarṣa sarvabalato rāvaṇo rākṣasādhipaḥ /
GokPurS, 2, 6.2 vaivāhiko nāma giriḥ sarvasiddhaniṣevitaḥ //
GokPurS, 2, 14.1 atha vāyumukhāt sarvaṃ vṛttaṃ śrutvā maheśvaraḥ /
GokPurS, 2, 20.2 namaste rāvaṇabhujagarvasarvasvahāriṇe //
GokPurS, 2, 39.1 sarvāṇy aśmāni liṅgāni tīrthāny ambhāṃsi sarvaśaḥ /
GokPurS, 2, 39.2 sarve tapasvino rājan gokarṇe surapūjite //
GokPurS, 2, 50.1 ete cānye ca rājendra sarve brahmarṣayo 'malāḥ /
GokPurS, 2, 53.1 evaṃ devāḥ sagandharvā ye sarve devayonayaḥ /
GokPurS, 2, 58.1 sarveṣāṃ śivaliṅgānāṃ sārvabhaumo mahābalam /
GokPurS, 2, 58.2 koṭitīrthaṃ ca sarveṣāṃ tīrthānāṃ mukhyatāṃ gatam //
GokPurS, 2, 60.1 te sarve prāpya gokarṇaṃ snātvā tīrthajale śubhe /
GokPurS, 2, 76.1 pṛthivyāṃ sarvatīrthāni samudraṃ praviśanti hi /
GokPurS, 2, 79.1 kṣetreṣv anyeṣu sarveṣu parvaṇy eva vidhīyate /
GokPurS, 3, 4.1 campakādyair vṛto vṛkṣaiḥ sarvartukusumānvitaiḥ /
GokPurS, 3, 18.1 nākramiṣyanty āyudhāni tvāṃ sarvebhyo 'dhiko 'py asi /
GokPurS, 3, 19.1 kamaṇḍaluṃ ca saṃsthāpya sarvatīrtham ayaṃ svakam /
GokPurS, 3, 27.1 rudrājñayā sārabhūtaṃ sarvaṃ tatrāgataṃ hy abhūt /
GokPurS, 3, 28.2 koṭitīrtham iti khyātaṃ sarvapāpapraṇāśanam //
GokPurS, 3, 29.2 tasmin snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 3, 32.2 koṭitīrthe snānamātrān mucyate sarvapātakaiḥ //
GokPurS, 3, 51.1 tat sarvaṃ dṛṣṭavāṃs tvaṃ tu madavihvalito bhṛśam /
GokPurS, 3, 60.3 sarvapāpaviśuddhaḥ san yena tvaṃ nīrujo bhaveḥ //
GokPurS, 4, 18.1 jñātvā sarvaṃ mahādevaḥ sasmāra ca pitāmaham /
GokPurS, 4, 27.1 nadīrūpeṇa cānyena sarvapāpāpanodinī /
GokPurS, 4, 30.1 tāni sarvāṇi tīrthāni tāmragauryāṃ na saṃśayaḥ /
GokPurS, 4, 33.1 sarvapāpavinirmuktās te'pi yānty uttamāṃ gatim /
GokPurS, 4, 39.2 śeṣaṃ sarvāṅgam api tu vānarākāram adbhutam //
GokPurS, 4, 53.1 tataḥ sarve 'pi jahṛṣuḥ siddhaś cāgād yathāgatam /
GokPurS, 4, 57.1 sa sarvaṃ rājyam akarot prajānāṃ drohakṛtkhalaḥ /
GokPurS, 4, 60.2 prāptāḥ smo narakaṃ sarve mahārauravasaṃjñakam //
GokPurS, 4, 65.2 pitṛbhiḥ sahitaḥ sarvaiḥ svargaṃ yātaḥ kurūttama //
GokPurS, 5, 31.1 sthānam etan mahābhāge sarvapāpaharaṃ bhavet /
GokPurS, 5, 34.2 tasya vai pitaraḥ sarve pūtā nirvāṇam āpnuyuḥ //
GokPurS, 5, 39.2 yenaivaṃ tarpitāḥ sarve muktiṃ vindema śāśvatīm //
GokPurS, 5, 43.2 tena tatpitaraḥ sarve tṛptim eṣyanti śāśvatīm //
GokPurS, 5, 56.2 vyādhitaḥ putradārādyāḥ sarve pañcatvam āgatāḥ //
GokPurS, 5, 57.1 kuṣṭhavyādhiyutaḥ so 'pi coraiḥ sarvam apāhṛtam /
GokPurS, 5, 72.2 pitṛsthālī mahāpuṇyā sarvapāpaharā śubhā /
GokPurS, 6, 11.1 bhṛgor āśramam āsādya sarvaṃ tasmai nyavedayat /
GokPurS, 6, 32.1 sa cāha dharmaṃ rakṣa tvaṃ sarvā vai māmakāḥ prajāḥ /
GokPurS, 6, 33.1 dadhāra dharmo bhagavān prajāḥ sarvās tadā nṛpa /
GokPurS, 6, 36.2 liṅgam etat pūjakānāṃ sarvasiddhikaraṃ bhavet //
GokPurS, 6, 42.2 loke śreṣṭhatamaṃ bhūyāt sarvapāpapraṇāśanam //
GokPurS, 6, 50.1 śaktiṃ cāpi dadau tasmai sarvaśatruniṣūdinīm /
GokPurS, 6, 57.2 sarvasiddhipradaṃ kṣetraṃ gaccha gokarṇam uttamam /
GokPurS, 6, 71.1 vyaktāvyaktasvarūpeṇa bhūteṣu vasa sarvadā /
GokPurS, 6, 74.1 siddhāhaṃ sarvabhūteṣu cariṣye śāśvatīḥ samāḥ /
GokPurS, 7, 16.1 sarvasiddhikaraṃ cāstu pitṛśāpavimokṣadam /
GokPurS, 7, 21.2 arājakā tadā cāsīt sarvā bhūmir mahīpate //
GokPurS, 7, 39.1 cakṣuṣoḥ sarvamartyānāṃ vasāmi tatprasādataḥ /
GokPurS, 7, 40.1 tad ārabhya narāḥ sarve sanimeṣā nṛpābhavan /
GokPurS, 7, 78.2 tajjñātvā munayaḥ sarve hy ānetuṃ jāhnavīṃ nṛpa //
GokPurS, 7, 81.2 sarvalokahitārthāya tapasoddhartum arhasi //
GokPurS, 8, 17.1 unmajjanapurobhāge sarvatīrthasamanvitā /
GokPurS, 8, 18.2 vaitaraṇyāṃ naraḥ snātvā sarvapāpaiḥ pramucyate //
GokPurS, 8, 22.1 ācaṣṭa sarvavṛttāntaṃ kharāsuravadhe kṛtam /
GokPurS, 8, 30.2 sarvapāpavinirmuktāḥ prāpnuvanti parāṃ gatim //
GokPurS, 8, 39.2 tasyāṃ snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 54.1 tīrthaṃ tad etan nṛpate sarvapāpaharaṃ param /
GokPurS, 8, 62.2 tatrābhavac cāndratīrthaṃ sarvarogavināśakaṃ //
GokPurS, 8, 65.2 sarvāḥ striyaḥ parityajya tām eva ramayaty ayam //
GokPurS, 8, 73.2 tatra snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 79.2 tasmint snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 80.1 dṛṣṭvā tac ca śilāmārgaṃ sarvapāpakṣayo bhavet /
GokPurS, 8, 80.2 sarvadevamayaḥ sākṣāc chiṃśumāraḥ prajāpatiḥ //
GokPurS, 8, 85.1 tattīrthasnānamātreṇa sarvān kāmān avāpnuyāt /
GokPurS, 9, 5.1 tat spṛṣṭvā sarvabhūtāni svargaṃ gacchanty aharniśam /
GokPurS, 9, 6.1 tiryagyonigatāś cāpi sarve 'pi nṛpasattama /
GokPurS, 9, 13.2 tac cakratīrthaṃ vikhyātaṃ sarvapāpapraṇāśanam //
GokPurS, 9, 15.3 puṣyamāse tadā lokāḥ sarve gokarṇam āyayuḥ //
GokPurS, 9, 17.3 tadā saṃpūjya māṃ bhaktyā sarve yānti triviṣṭapam //
GokPurS, 9, 18.2 sarve yadi divaṃ yānti nāvakāśo bhaved divi /
GokPurS, 9, 21.2 dṛṣṭvā dṛṣṭvā gatāḥ sarve purukutso dvijottamaḥ //
GokPurS, 9, 42.1 tatsarvaṃ tvatprasādena labheya karuṇānidhe /
GokPurS, 9, 42.3 na śokas te bhaved bhūyaḥ sarvaṃ prāpsyasi cintitam //
GokPurS, 9, 55.2 yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam /
GokPurS, 9, 56.2 snātvā sampūjya kāmeśaṃ sarvapāpaiḥ pramucyate //
GokPurS, 9, 63.1 tiraskṛtaḥ sa sarvaiś ca munibhir bhāvitātmabhiḥ /
GokPurS, 9, 66.1 tatrāsti sarvapāpaghnī nadī kāmāghanāśinī /
GokPurS, 9, 71.1 snātvā sarveṣu tīrtheṣu talliṅgaṃ paripūjya ca /
GokPurS, 9, 76.2 avadhyatvaṃ sarvabhūtaiḥ ṛte mānuṣamātrataḥ //
GokPurS, 9, 79.2 śleṣmātakam iti śreṣṭhaṃ sarvasiddhaniṣevitam //
GokPurS, 10, 18.2 sarvakratuphalaṃ tasya bhavaty eva na saṃśayaḥ //
GokPurS, 10, 34.2 vināyakas tava suta iti sarvaṃ jagāda ha //
GokPurS, 10, 57.3 śaṅkhāsureṇāpahṛtā vayaṃ sarve janārdana //
GokPurS, 10, 64.1 vibhājayasva tānt sarvān adhīyīran dvijā bhuvi /
GokPurS, 10, 82.1 hanūmeśaṃ pūjayitvā sarvaśatrujayaṃ labhet /
GokPurS, 10, 86.2 mahākālīṃ samabhyarcya sarvān kāmān avāpnuyāt //
GokPurS, 10, 88.1 adṛśyāḥ sarvabhūtānāṃ durgādeśaṃ samāśritāḥ /
GokPurS, 10, 91.1 tīrthāni vo mahābhāgāḥ sarvapāpaharāṇi vai /
GokPurS, 11, 16.1 tataḥ śaktyādayaḥ sarve brahmalokaṃ yayuḥ suta /
GokPurS, 11, 55.2 romapādena tat sarvam uktaṃ sa tu vicāryatām //
GokPurS, 11, 68.2 sarvapāpavinirmuktāḥ prāpnuyuḥ paramāṃ gatim //
GokPurS, 11, 76.2 nadīnadaiḥ sarvatīrthaiḥ siddhaiḥ suragaṇaiḥ saha //
GokPurS, 11, 77.1 āvirbhavāmy atra nadyāṃ sarvapāpaharā nṛṇām /
GokPurS, 11, 79.1 iha datvā sarvabhogāṃstasmai dāsyāmi matpadam /
GokPurS, 12, 5.1 sarvadevātmakaṃ matvā gokarṇaṃ te kurūdvaha /
GokPurS, 12, 19.1 darśanād eva tasyās tu sarvapāpaṃ vyapohati /
GokPurS, 12, 20.1 tāni sarvāṇi śuddhyarthaṃ devyās tatra gatāni vai /
GokPurS, 12, 22.1 sarvān kāmān avāpnoti sarvapāpaiḥ pramucyate /
GokPurS, 12, 22.1 sarvān kāmān avāpnoti sarvapāpaiḥ pramucyate /
GokPurS, 12, 33.1 mālinī nāma vikhyātā nadī sarvarasānvitā /
GokPurS, 12, 37.2 tadbhītyā sarvabhūtāni taṃ deśaṃ nopacakramuḥ //
GokPurS, 12, 52.2 vyādhas tyaktvā tu tat sarvaṃ gokarṇaṃ pratijagmivān //
GokPurS, 12, 57.1 tad āśritya purā sarve siddhāḥ siddhim upāgatāḥ /
GokPurS, 12, 80.1 saṃvartakāya rājendra sarvaṃ tābhyāṃ śrutaṃ hy abhūt /
GokPurS, 12, 88.1 vivṛddhim agaman sarve te bālāḥ piturantike /
GokPurS, 12, 89.1 kṛtvā vratāni sarvāṇi datvā dānāni sarvaśaḥ /
GokPurS, 12, 95.2 kṛtvā dānaṃ brāhmaṇebhyaś ca sarvaṃ vrataṃ tadvad vividhaṃ caiva kṛtvā //
GokPurS, 12, 96.1 paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam /
GokPurS, 12, 99.1 sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam /
GokPurS, 12, 99.1 sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam /
GokPurS, 12, 99.2 sarvavrateṣu yat puṇyaṃ tat sarvaṃ labhate dhruvam //
GokPurS, 12, 99.2 sarvavrateṣu yat puṇyaṃ tat sarvaṃ labhate dhruvam //
GokPurS, 12, 100.1 sarvāmayavināśaḥ syāt sarvabhūtādināśanam /
GokPurS, 12, 100.1 sarvāmayavināśaḥ syāt sarvabhūtādināśanam /
Gorakṣaśataka
GorŚ, 1, 36.1 na jahāti mṛtaṃ cāpi sarvavyāpi dhanaṃjayaḥ /
GorŚ, 1, 36.2 ete sarvāsu nāḍīṣu bhramante jīvarūpiṇaḥ //
GorŚ, 1, 43.2 asyāḥ saṃkalpamātreṇa sarvapāpaiḥ pramucyate //
GorŚ, 1, 60.1 na hi pathyam apathyaṃ vā rasāḥ sarve 'pi nīrasāḥ /
GorŚ, 1, 94.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 12.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogajit //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.1 patrāṇi khalve nikṣipya mardayetsarvameva tat /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.2 dinasaptapramāṇena sarvatulyaṃ ca gandhakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.3 vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.3 saśilo bhasmatāmeti tadrajaḥ sarvarogahṛt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 12.2 nāmnā vaṅgeśvaraḥ sūtaḥ sarvarogeṣu pūjitaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 16.2 nirliptaṃ drāvitaṃ vaṅgaṃ sarvarogeṣu yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 24.2 pañcatiktakaṣāyeṇa pāyayetsarvakuṣṭhajit //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 32.2 kaṅkellicchallasalilaṃ śastaṃ pradareṣu sarveṣu //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 41.1 aśmarīṣu ca sarvāsu mūtrāghāte viśeṣataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.1 yaḥ kalpakāmaḥ kurute ca lohaṃ sa sarvaśaṅkāparivarjitāṅgaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.2 svarṇādisarvalohānāṃ kiṭṭasya ca guṇāvaham /
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 pāradaḥ sarvarogāṇāṃ jvarādīnāṃ jetā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.2 hemabhasma rasabhasma mauktikaṃ pāradaṃ kaṇakagandhakaṃ ca kuru sarvatulyakam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 9.0 madhunā tathā maricairapi māṣamātraiḥ sarvānatīsārān tathā sarvajāṃ grahaṇīṃ hanyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Haribhaktivilāsa
HBhVil, 1, 38.3 āśramī krodharahito vedavit sarvaśāstravit //
HBhVil, 1, 39.2 śuciḥ suveśas taruṇaḥ sarvabhūtahite rataḥ //
HBhVil, 1, 45.3 kṛpāsindhuḥ susampūrṇaḥ sarvasattvopakārakaḥ //
HBhVil, 1, 46.1 niḥspṛhaḥ sarvataḥ siddhaḥ sarvavidyāviśāradaḥ /
HBhVil, 1, 46.2 sarvasaṃśayasaṃchettā nālaso gurur āhṛtaḥ //
HBhVil, 1, 47.2 brāhmaṇaḥ sarvakālajñaḥ kuryāt sarveṣv anugraham /
HBhVil, 1, 47.2 brāhmaṇaḥ sarvakālajñaḥ kuryāt sarveṣv anugraham /
HBhVil, 1, 48.1 bhāvitātmā ca sarvajñaḥ śāstrajñaḥ satkriyāparaḥ /
HBhVil, 1, 54.3 sarveṣām eva lokānām asau pūjyo yathā hariḥ //
HBhVil, 1, 55.1 mahākūlaprasūto 'pi sarvayajñeṣu dīkṣitaḥ /
HBhVil, 1, 104.1 tatra śrīvāsudevasya sarvadevaśiromaṇeḥ /
HBhVil, 1, 122.3 sarvaiśvaryaṃ japan prāpya yāti viṣṇoḥ paraṃ padam //
HBhVil, 1, 131.3 sarvam aṣṭākṣarāntaḥsthaṃ yac cānyad api vāṅmayam //
HBhVil, 1, 132.1 sarvavedāntasārārthaṃ saṃsārārṇavatāraṇaḥ /
HBhVil, 1, 136.2 evam aṣṭākṣaro mantro jñeyaḥ sarvārthasādhakaḥ /
HBhVil, 1, 136.3 sarvaduḥkhaharaḥ śrīmān sarvamantrātmakaḥ śubhaḥ //
HBhVil, 1, 136.3 sarvaduḥkhaharaḥ śrīmān sarvamantrātmakaḥ śubhaḥ //
HBhVil, 1, 137.3 namo nārāyaṇeti mantraḥ sarvārthasādhakaḥ //
HBhVil, 1, 138.1 tasmāt sarveṣu kāleṣu namo nārāyaṇeti yaḥ /
HBhVil, 1, 139.2 aṣṭākṣaro mahāmantraḥ sarvapāpaharaḥ paraḥ /
HBhVil, 1, 139.3 sarveṣāṃ viṣṇumantrāṇāṃ rājatve parikīrtitaḥ //
HBhVil, 1, 140.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
HBhVil, 1, 141.2 sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ //
HBhVil, 1, 142.2 kīrtitaḥ sarvapāpaghnaḥ sarvakāmapradāyakaḥ //
HBhVil, 1, 142.2 kīrtitaḥ sarvapāpaghnaḥ sarvakāmapradāyakaḥ //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 148.2 sarveṣu mantravargeṣu śreṣṭhaṃ vaiṣṇavam ucyate /
HBhVil, 1, 152.1 mantrarāja iti proktaḥ sarveṣām uttamottamaḥ /
HBhVil, 1, 153.1 sarvaṃ dahati niḥśeṣaṃ tūlācalam ivānalaḥ /
HBhVil, 1, 154.3 sarvāṇy api praṇaśyanti rāmamantrānukīrtanāt //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 156.2 sarvāvatārabījasya sarvato vīryavattamāḥ //
HBhVil, 1, 157.2 sarveṣāṃ mantravaryāṇāṃ śreṣṭho vaiṣṇava ucyate /
HBhVil, 1, 161.17 tat sarvaṃ vividiṣatām ākhyāhīti /
HBhVil, 1, 164.2 eko vaśī sarvagaḥ kṛṣṇa īḍya eko 'pi san bahudhā yo vibhāti /
HBhVil, 1, 184.1 śāpānugrahakartṛtve yena sarvaṃ pratiṣṭhitam /
HBhVil, 1, 186.1 sarvaśāstrārthapārajño bhavaty eva na saṃśayaḥ /
HBhVil, 1, 191.3 teṣu sarveṣu mantreṣu mantrarājam imaṃ śṛṇu //
HBhVil, 1, 195.2 vināpi japamātreṇa labhate sarvam īpsitam //
HBhVil, 1, 199.2 sarve 'py āgamamārgeṇa kuryur vedānukāriṇā //
HBhVil, 1, 201.4 lokāś cāṇḍālaparyantāḥ sarve'py atrādhikāriṇaḥ //
HBhVil, 1, 216.1 śrīmadgopāladevasya sarvaiśvaryapradarśinaḥ /
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 1, 221.2 striyaḥ śūdrādayaś caiva sarve yatrādhikāriṇaḥ //
HBhVil, 1, 224.1 sarveṣāṃ siddhamantrāṇāṃ yato brahmākṣaro manuḥ /
HBhVil, 1, 226.1 sarvasampattinilayāḥ sarvatrāpy akutobhayāḥ /
HBhVil, 2, 6.2 adīkṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam /
HBhVil, 2, 10.1 ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca /
HBhVil, 2, 11.3 prāptā yais tu harer dīkṣā sarvaduḥkhavimocinī //
HBhVil, 2, 15.3 phālgune sarvavaśyatvam ācāryaiḥ parikīrtitam //
HBhVil, 2, 19.3 phālgune sarvakāmāḥ syur malamāsaṃ parityajet //
HBhVil, 2, 20.3 tasmāt sarvaprayatnena dīkṣāṃ kurvīta kārttike //
HBhVil, 2, 26.3 trayodaśī ca daśamī praśastā sarvakāmadā //
HBhVil, 2, 30.2 yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet /
HBhVil, 2, 67.2 āvāhya sarvās tāḥ prāṇapratiṣṭhām ācaret kramāt //
HBhVil, 2, 77.1 nyāsaṃ kalānāṃ sarvāsāṃ kuryād ekaikaśaḥ kramāt /
HBhVil, 2, 111.2 sarvā vibhāvya cidrūpāḥ kumbhe saṃyojya pūjayet //
HBhVil, 2, 115.3 yad vai viśuddhabhāvena sarvārthātmārpaṇaṃ gurau //
HBhVil, 2, 128.1 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca /
HBhVil, 2, 158.2 bhūtaśuddhyādikaraṇaṃ nyāsāḥ sarve yathāvidhi //
HBhVil, 2, 161.1 sarveṣāṃ puṇyakāryāṇāṃ svāmidṛṣṭyā pravartanam /
HBhVil, 2, 165.2 viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ //
HBhVil, 2, 166.1 sarveṣāṃ vaiṣṇavānāṃ ca vratānāṃ paripālanam /
HBhVil, 2, 185.1 śiṣyaḥ kumbhādi tat sarvaṃ dravam anyac ca śaktitaḥ /
HBhVil, 2, 194.2 sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ //
HBhVil, 2, 210.3 pūjayed vāsudevaṃ tu sarvapātakaśāntidam //
HBhVil, 2, 219.1 ekaikena naraḥ snātaḥ sarvapāpavarjitaḥ /
HBhVil, 2, 221.1 athavā dikṣu sarvāsu yathāsaṅkhyena lokapān /
HBhVil, 2, 226.1 oṃ namo bhagavate viṣṇave sarvarūpiṇe huṃ svāhā //
HBhVil, 2, 227.2 garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet //
HBhVil, 2, 232.2 tena vedāḥ purāṇāni sarve mantrāḥ susaṅgrahāḥ //
HBhVil, 2, 239.2 yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ //
HBhVil, 2, 242.2 sarvauṣadhipañcaratnamṛtsnāsaptakagarbhitam //
HBhVil, 2, 250.1 yaḥ samaḥ sarvabhūteṣu virāgo vītamatsaraḥ /
HBhVil, 2, 250.2 jitendriyaḥ śucir dakṣaḥ sarvāṅgāvayavānvitaḥ //
HBhVil, 2, 252.3 vīkṣayen medinīṃ sarvāṃ kiṃ punaś copasannatān //
HBhVil, 2, 254.1 yathā surāṇāṃ sarveṣāṃ paramaḥ parameśvaraḥ /
HBhVil, 2, 254.2 tathaiva sarvadānānāṃ vidyādānaṃ paraṃ smṛtam //
HBhVil, 2, 255.2 tat sarvaṃ nāśam āpnoti vidyādānena dehinām //
HBhVil, 3, 3.2 sarvakarmaphalaṃ tasyāniṣṭaṃ yacchati devatā //
HBhVil, 3, 16.2 sarvalakṣaṇahīno 'pi samucācāravān nṛpa /
HBhVil, 3, 16.3 śraddadhāno 'nasūyaś ca sarvān kāmān avāpnuyāt //
HBhVil, 3, 25.1 vidagdhagopālavilāsinīnāṃ sambhogacihnāṅkitasarvagātram /
HBhVil, 3, 27.2 catuḥślokīm imāṃ sarvadoṣaśāntyai śubhāptaye //
HBhVil, 3, 30.1 prātar bhajāmi bhajatām abhayaṅkaraṃ taṃ prāk sarvajanmakṛtapāpabhayāvahatyai /
HBhVil, 3, 33.2 sarvatīrthābhiṣekaṃ vai bahir antarviśodhanam //
HBhVil, 3, 34.3 gaṅgādisarvatīrtheṣu snāto bhavati putraka //
HBhVil, 3, 37.3 sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ //
HBhVil, 3, 45.3 tulyaphalāni sarvāṇi syur ity āha parāśaraḥ //
HBhVil, 3, 47.2 apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā /
HBhVil, 3, 53.2 mahāpātakayukto vā yukto vā sarvapātakaiḥ /
HBhVil, 3, 58.3 te sarve smaraṇād viṣṇor nāśam āyānty upadravāḥ //
HBhVil, 3, 62.1 sarvasatkarmaphaladatvam skānde kārttikaprasaṅge 'gastyoktau /
HBhVil, 3, 67.3 yasmin smṛte janmajarodbhavāni bhayāni sarvāṇy apayānti tāta //
HBhVil, 3, 69.2 varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam /
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
HBhVil, 3, 87.2 kiṃcid vijñāpayan sarvasvakṛtyāny arpayen namet //
HBhVil, 3, 88.2 sarvamaṅgalamaṅgalyaṃ vareṇyaṃ varadaṃ śivam /
HBhVil, 3, 88.3 nārāyaṇaṃ namaskṛtya sarvakarmāṇi kārayet //
HBhVil, 3, 95.3 nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi //
HBhVil, 3, 101.2 upapātakeṣu sarveṣu pātakeṣu mahatsu ca /
HBhVil, 3, 117.2 sarvapāpaprasakto 'pi dhyāyan nimiṣam acyutam /
HBhVil, 3, 118.3 prāyaścittaṃ hi sarvasya duṣkṛtasyeti niścitam //
HBhVil, 3, 126.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
HBhVil, 3, 134.3 snāpanaṃ sarvadevānāṃ gopradānasamaṃ smṛtam //
HBhVil, 3, 150.1 nīrājanaṃ tv idaṃ sarvaiḥ kartavyaṃ śucivigrahaiḥ /
HBhVil, 3, 151.1 strīṇāṃ puṃsāṃ ca sarveṣām etat sarveṣṭapūrakam /
HBhVil, 3, 151.1 strīṇāṃ puṃsāṃ ca sarveṣām etat sarveṣṭapūrakam /
HBhVil, 3, 189.3 sarvābhis tu śiraḥ paścād bāhū cāgreṇa saṃspṛśet //
HBhVil, 3, 211.3 sarvakālakṛtaṃ karma tena caikena naśyati //
HBhVil, 3, 224.2 sarvakaṇṭakinaḥ puṇyāḥ āyurdāḥ kṣīriṇaḥ smṛtāḥ /
HBhVil, 3, 238.1 sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā //
HBhVil, 3, 277.2 namas te sarvalokānāṃ prabhavāraṇi suvrate //
HBhVil, 3, 282.1 śaṅkhe vasanti sarvāṇi tīrthāni ca viśeṣataḥ /
HBhVil, 3, 287.1 akālamṛtyuharaṇaṃ sarvavyādhivināśanam /
HBhVil, 3, 289.2 sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ /
HBhVil, 3, 289.2 sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ /
HBhVil, 3, 307.2 brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ /
HBhVil, 3, 311.2 sandhyāhīno 'śucir nityam anarhaḥ sarvakarmasu /
HBhVil, 3, 328.2 bhujayoḥ pādayoś caiva sarvāṅgeṣu tathā kramāt //
HBhVil, 3, 339.3 sarve te tṛptim āyāntu maddattenāmbunā sadā //
HBhVil, 3, 340.3 devabrahmaṛṣīn sarvāṃs tarpayet sākṣatodakaiḥ //
HBhVil, 3, 343.2 vaivasvatāya kālāya sarvabhūtākṣayāya ca //
HBhVil, 3, 346.2 saṃtarpya vidhinā sarvān imaṃ mantram udīrayet //
HBhVil, 3, 352.2 api sarvanadītoyair mṛtkūṭaiś cātha gorasaiḥ /
HBhVil, 4, 12.1 jāyate mama bhaktaś ca sarvadharmasamanvitaḥ /
HBhVil, 4, 13.1 tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram /
HBhVil, 4, 14.3 sarvasaṅgāt parityajya mama lokaṃ tu gacchati //
HBhVil, 4, 17.2 madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ //
HBhVil, 4, 23.1 krauñcadvīpāt paribhraṣṭaḥ sarvadharmaparāyaṇaḥ /
HBhVil, 4, 23.2 sarvasaṅgān parityajya mama lokaṃ ca gacchati //
HBhVil, 4, 29.2 sarvapāpavinirmukto vāruṇaṃ lokam aśnute //
HBhVil, 4, 32.3 sarvaṃ tannāśam āpnoti maṇḍayitvā harer gṛham //
HBhVil, 4, 47.1 mahāpātakayukto vā yukto vā sarvapātakaiḥ /
HBhVil, 4, 47.2 dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ //
HBhVil, 4, 48.2 te'pi sarve pramucyante mahāpātakakoṭibhiḥ //
HBhVil, 4, 55.2 pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet //
HBhVil, 4, 56.3 uṣṇāmbunā ca prakṣālya sarvapāpaiḥ pramucyate //
HBhVil, 4, 84.3 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
HBhVil, 4, 99.3 tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati //
HBhVil, 4, 103.1 athavā jāhnavīm eva sarvatīrthamayīṃ budhaḥ /
HBhVil, 4, 111.3 sarvāṅgasundaraṃ devaṃ sarvābharaṇabhūṣitam //
HBhVil, 4, 111.3 sarvāṅgasundaraṃ devaṃ sarvābharaṇabhūṣitam //
HBhVil, 4, 112.3 tayā saṃkṣālayet sarvam antardehagataṃ malam //
HBhVil, 4, 118.3 tasmāt sarveṣu kāleṣu uṣṇāmbhaḥ pāvanaṃ smṛtam //
HBhVil, 4, 138.3 sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate //
HBhVil, 4, 139.2 mucyate sarvapāpebhyo yadyapi brahmahā bhavet //
HBhVil, 4, 167.2 nirmālyena prasādena sarvāṇy aṅgāni mārjayet //
HBhVil, 4, 168.3 sarvāṅgeṣu mahāśuddhisiddhaye kamalāsana //
HBhVil, 4, 174.2 ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam /
HBhVil, 4, 175.2 nyaset kirīṭamantraṃ ca mūrdhni sarvārthasiddhaye //
HBhVil, 4, 178.3 vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam //
HBhVil, 4, 179.3 iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ //
HBhVil, 4, 180.2 tat sarvaṃ rākṣasaṃ nityaṃ narakaṃ cādhigacchati //
HBhVil, 4, 196.1 ūrdhvapuṇḍradharo vipraḥ sarvalokeṣu pūjitaḥ /
HBhVil, 4, 197.1 ūrdhvapuṇḍradharaṃ dṛṣṭvā sarvapāpaiḥ pramucyate /
HBhVil, 4, 197.2 namaskṛtvāthavā bhaktyā sarvadānaphalaṃ labhet //
HBhVil, 4, 207.2 ekāntino mahābhāgāḥ sarvabhūtahite ratāḥ /
HBhVil, 4, 227.2 brahmaghno vātha goghno vā haitukaḥ sarvapāpakṛt /
HBhVil, 4, 249.2 sarvakarmādhikāraś ca śucīnām eva coditaḥ /
HBhVil, 4, 250.3 rahitaḥ sarvadharmebhyaḥ pracyuto narakaṃ vrajet //
HBhVil, 4, 266.3 adṛśyaṃ sarvabhūtānāṃ śatrūṇāṃ rakṣasām api //
HBhVil, 4, 295.3 sarvāṅgaṃ cihnitaṃ yasya śastrair nārāyaṇodbhavaiḥ /
HBhVil, 4, 301.2 śaṅkhacakrādicihnāni sarveṣv aṅgeṣu dhārayet //
HBhVil, 4, 319.3 yad yat karoti tat sarvam anantaphaladaṃ bhavet //
HBhVil, 4, 347.3 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
HBhVil, 4, 348.3 tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā //
HBhVil, 4, 349.3 martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat //
HBhVil, 4, 354.2 tasmāt sarvaprayatnena yathāvidhi tathā gurum /
HBhVil, 4, 355.2 guruśuśrūṣaṇaṃ nāma sarvadharmottamottamam /
HBhVil, 4, 356.2 etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet //
HBhVil, 4, 360.3 tasmāt sarvaprayatnena gurum eva prasādayet //
HBhVil, 5, 9.2 evaṃ sāmānyena sarveṣām eva pūjāvidhir likhitaḥ /
HBhVil, 5, 11.4 parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ /
HBhVil, 5, 33.2 haṃsapātreṇa sarvāṇi cepsitāni labhen mune /
HBhVil, 5, 34.3 tān sarvān samparityajya tāmraṃ tu mama rocate //
HBhVil, 5, 57.2 ghātais tribhir budho vighnān bhaumān sarvān nivārayet //
HBhVil, 5, 63.2 bhavanti niṣphalāḥ sarvā yathāvidhy apy aniṣṭhitāḥ //
HBhVil, 5, 81.1 ekāntibhiś ca bhagavān sarvadevamayaḥ prabhuḥ /
HBhVil, 5, 86.2 prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ //
HBhVil, 5, 124.3 nārāyaṇaṃ ca sarvāḍhyaṃ lakāreṇaiva pādayoḥ //
HBhVil, 5, 127.3 yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam //
HBhVil, 5, 132.5 paraṃ ca sarvaṃ purvaṃ likhitam eva /
HBhVil, 5, 143.2 evaṃ hṛdayaṃ bhagavān viṣṇuḥ sarvānvitaś ca bhūtātmā /
HBhVil, 5, 143.3 ṅe'ntāḥ savāsudevāḥ sarvātmayutaṃ ca saṃyogaṃ //
HBhVil, 5, 145.5 sarvānvitaḥ sarvaśabdayukto bhūtātmā sarvabhūtātmeti /
HBhVil, 5, 145.5 sarvānvitaḥ sarvaśabdayukto bhūtātmā sarvabhūtātmeti /
HBhVil, 5, 145.5 sarvānvitaḥ sarvaśabdayukto bhūtātmā sarvabhūtātmeti /
HBhVil, 5, 145.7 tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātmasaṃyogam iti napuṃsakatvam ārṣam /
HBhVil, 5, 145.7 tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātmasaṃyogam iti napuṃsakatvam ārṣam /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.14 sarvabhūtātmane vāsudevāyeti vadet tataḥ /
HBhVil, 5, 145.15 sarvātmasaṃyogapadād yogapadmapadaṃ punaḥ /
HBhVil, 5, 145.19 vāsudevāya ity uktvā sarvātmeti padaṃ tathā //
HBhVil, 5, 155.2 nyasyanti yugapat sarvāṇy aṅgais taiḥ pañcabhiḥ kramāt //
HBhVil, 5, 205.7 atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam /
HBhVil, 5, 212.2 sarvalakṣaṇasampannaṃ saundaryeṇābhiśobhitam //
HBhVil, 5, 213.11 mohanaṃ sarvagopīnāṃ sarvāsāṃ ca gavām api /
HBhVil, 5, 213.11 mohanaṃ sarvagopīnāṃ sarvāsāṃ ca gavām api /
HBhVil, 5, 219.4 ādau sampūjayet sarvair upacāraiś ca mānasaiḥ //
HBhVil, 5, 220.2 te sarve'py antararcāyāṃ kalpanīyā yathāruci //
HBhVil, 5, 244.2 yannāmoccāraṇād eva sarve naśyanty upadravāḥ /
HBhVil, 5, 245.3 sarvapāpaughaśamano bhāvābhāvakaro dvija /
HBhVil, 5, 253.3 bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me //
HBhVil, 5, 256.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
HBhVil, 5, 273.3 hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ //
HBhVil, 5, 323.2 brahmacaryeṇa pūjyaḥ syād anyathā sarvavighnadaḥ //
HBhVil, 5, 346.2 anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ //
HBhVil, 5, 347.3 anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ //
HBhVil, 5, 380.2 yatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 399.2 śālagrāmaśilālagnaṃ sarvaṃ yāti pavitratām //
HBhVil, 5, 406.1 pramāṇam asti sarvasya sukṛtasya hi putraka /
HBhVil, 5, 417.3 tenoḍhaṃ tu bhavet sarvaṃ trailokyaṃ sacarācaram //
HBhVil, 5, 418.2 tat sarvaṃ nirdahaty āśu śālagrāmaśilārcanam //
HBhVil, 5, 420.2 tatra dānaṃ ca homaś ca sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 437.1 sarve te narakaṃ yānti yāvad āhūtasamplavam /
HBhVil, 5, 442.1 adhiṣṭhānaṃ hi tad viṣṇoḥ sarvapāpapraṇāśanam /
HBhVil, 5, 442.2 sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam //
HBhVil, 5, 442.2 sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam //
HBhVil, 5, 450.1 evaṃ śrībhagavān sarvaiḥ śālagrāmaśilātmakaḥ /
HBhVil, 5, 463.3 teṣāṃ sparśanamātreṇa mucyate sarvapātakaiḥ //
HBhVil, 5, 464.2 sudarśanādyās tu śilāḥ pūjitāḥ sarvakāmadāḥ //
HBhVil, 5, 471.1 dadāti vāñchitaṃ sarvam aṣṭabhiḥ puruṣottamaḥ /
Haṃsadūta
Haṃsadūta, 1, 15.2 tamādau panthānaṃ racaya caritārthā bhavatu te virājantī sarvopari paramahaṃsasthitiriyam //
Haṃsadūta, 1, 20.1 mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam /
Haṃsadūta, 1, 87.1 samakṣaṃ sarveṣāṃ nivasasi samādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 14.1 evaṃvidhe maṭhe sthitvā sarvacintāvivarjitaḥ /
HYP, Prathama upadeśaḥ, 40.2 mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ //
HYP, Prathama upadeśaḥ, 50.2 idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam //
HYP, Prathama upadeśaḥ, 58.1 bhadrāsanaṃ bhaved etat sarvavyādhivināśanam /
HYP, Prathama upadeśaḥ, 69.2 abhyāsāt siddhim āpnoti sarvayogeṣv atandritaḥ //
HYP, Prathama upadeśaḥ, 72.2 sarvāṇy api haṭhābhyāse rājayogaphalāvadhi //
HYP, Dvitīya upadeśaḥ, 5.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
HYP, Dvitīya upadeśaḥ, 16.1 prāṇāyāmena yuktena sarvarogakṣayo bhavet /
HYP, Dvitīya upadeśaḥ, 16.2 ayuktābhyāsayogena sarvarogasamudgamaḥ //
HYP, Dvitīya upadeśaḥ, 37.2 prāṇāyāmair eva sarve praśuṣyanti malā iti //
HYP, Dvitīya upadeśaḥ, 56.1 bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ /
HYP, Dvitīya upadeśaḥ, 59.2 padmāsanaṃ bhaved etat sarvapāpapraṇāśanam //
HYP, Tṛtīya upadeshaḥ, 1.2 sarveṣāṃ yogatantrāṇāṃ tathādhāro hi kuṇḍalī //
HYP, Tṛtīya upadeshaḥ, 2.2 tadā sarvāṇi padmāni bhidyante granthayo'pi ca //
HYP, Tṛtīya upadeshaḥ, 5.1 tasmāt sarvaprayatnena prabodhayitum īśvarīm /
HYP, Tṛtīya upadeshaḥ, 8.2 vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api //
HYP, Tṛtīya upadeshaḥ, 16.1 na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ /
HYP, Tṛtīya upadeshaḥ, 23.1 ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ /
HYP, Tṛtīya upadeshaḥ, 60.1 sarveṣām eva bandhānām uttamo hy uḍḍīyānakaḥ /
HYP, Tṛtīya upadeshaḥ, 76.2 sarveṣāṃ haṭhatantrāṇāṃ sādhanaṃ yogino viduḥ //
HYP, Tṛtīya upadeshaḥ, 77.2 tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ //
HYP, Tṛtīya upadeshaḥ, 101.2 vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ //
HYP, Tṛtīya upadeshaḥ, 127.1 mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset /
HYP, Caturthopadeśaḥ, 7.2 praṇaṣṭasarvasaṃkalpaḥ samādhiḥ so 'bhidhīyate //
HYP, Caturthopadeśaḥ, 12.2 tadā sarvāṇi karmāṇi nirmūlayati yogavit //
HYP, Caturthopadeśaḥ, 32.1 ucchinnasarvasaṃkalpo niḥśeṣāśeṣaceṣṭitaḥ /
HYP, Caturthopadeśaḥ, 55.2 sarvaṃ ca khamayaṃ kṛtvā na kiṃcid api cintayet //
HYP, Caturthopadeśaḥ, 57.2 sarvacintāṃ parityajya na kiṃcid api cintayet //
HYP, Caturthopadeśaḥ, 60.1 jñeyaṃ sarvaṃ pratītaṃ ca jñānaṃ ca mana ucyate /
HYP, Caturthopadeśaḥ, 61.1 manodṛśyam idaṃ sarvaṃ yat kiṃcit sacarācaram /
HYP, Caturthopadeśaḥ, 69.2 niṣpattiḥ sarvayogeṣu syād avasthācatuṣṭayam //
HYP, Caturthopadeśaḥ, 74.2 mahāśūnyaṃ tadā yāti sarvasiddhisamāśrayam //
HYP, Caturthopadeśaḥ, 93.1 sarvacintāṃ parityajya sāvadhānena cetasā /
HYP, Caturthopadeśaḥ, 97.2 vismṛtya sarvam ekāgraḥ kutracin nahi dhāvati //
HYP, Caturthopadeśaḥ, 103.1 sarve haṭhalayopāyā rājayogasya siddhaye /
HYP, Caturthopadeśaḥ, 107.1 sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ /
HYP, Caturthopadeśaḥ, 107.1 sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ /
HYP, Caturthopadeśaḥ, 113.1 avadhyaḥ sarvaśastrāṇām aśakyaḥ sarvadehinām /
HYP, Caturthopadeśaḥ, 113.1 avadhyaḥ sarvaśastrāṇām aśakyaḥ sarvadehinām /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 4.0 sarvaṃ vākyaṃ sāvadhāraṇamiti nyāyāt //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 8.0 etenaujasaḥ kṣaye mriyate mūlasthānātpracyāvite tu sarvakarmaṇāmatipatito bhavatītyuktaṃ bhavati //
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 25.1 yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ /
JanMVic, 1, 39.0 sarvātītatvāt śivatattve śāntyatītā //
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 60.1 ṣaṣṭhe sarvāṅgasambhedaḥ saptame calanodgamaḥ /
JanMVic, 1, 99.2 sarvāśucinidhānasya kṛtaghnasya vināśinaḥ /
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 152.1 tatrāpi na sarvasya mokṣa ity uktam /
JanMVic, 1, 154.2 ācaranti ca tat te vai sarve nirayagāminaḥ //
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
JanMVic, 1, 181.1 mṛtoddharaṇasaṃjñāṃ ca dīkṣāṃ sarvādhvavartinīm /
Kaiyadevanighaṇṭu
KaiNigh, 2, 95.2 lavaṇaṃ lavaṇaṃ sarvaṃ pācanaṃ rocanaṃ mṛdu //
KaiNigh, 2, 114.2 kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu //
KaiNigh, 2, 124.1 kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ /
KaiNigh, 2, 131.1 pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 28, 3.0 sarve mantrāḥ kartuḥ praiṣatvāt //
KauśSDār, 5, 8, 29, 2.0 ghṛtaṃ sruvaṃ svadhitiṃ darbhaṃ cānvārambhaṇārthaṃ sarvān etān gṛhītvā abhi śāmitraṃ vaśām uttānāṃ kṛtvā lomānugatāṃ nābhilakṣite deśe vaśābhimukham āstṛṇāti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 100.0 tasmād agnis sarvā diśo vibhāti //
KaṭhĀ, 2, 2, 8.0 adhvaryur evāsya sarvasya praṇetā //
KaṭhĀ, 2, 2, 13.0 sarvābhir vai dhībhir yajñas saṃbhriyate //
KaṭhĀ, 2, 2, 14.0 sarvābhir eva dhībhir yajamāno yajñaṃ saṃbharati //
KaṭhĀ, 2, 2, 62.0 āpas sarvā devatāḥ //
KaṭhĀ, 2, 2, 65.0 sarvam āyur vyaśnavā ity evaitad āha //
KaṭhĀ, 2, 2, 66.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 2, 3, 2.0 ime vai lokā mahāvīrāt pravṛjyamānād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 4, 3.0 diśo vai mahāvīrāt pravṛktād abibhayus sarvā no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 4, 34.0 sarva ṛtvijaḥ pariviśanti //
KaṭhĀ, 2, 5-7, 3.0 ahaṃ rudro 'ham indro 'ham ādityo 'haṃ sarvasyāvayā haraso divyasyeti //
KaṭhĀ, 2, 5-7, 7.0 te 'bruvan bhavān sarvam iti //
KaṭhĀ, 2, 5-7, 10.0 yat sarvam iti taccharvasya śarvatvam //
KaṭhĀ, 2, 5-7, 16.0 sarvasyādhipatyaṃ yajamānaṃ gamayati //
KaṭhĀ, 2, 5-7, 25.0 ā ca parā ca pathibhiś carantam iti tasmād eṣa sarvān patho 'nusaṃcarati yad dakṣiṇā yad udaṅ //
KaṭhĀ, 2, 5-7, 50.0 tau devā abruvan sarvaṃ vai paryagṛhṇāthām astu no 'trāpīti //
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
KaṭhĀ, 2, 5-7, 67.0 sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati ya evaṃ veda //
KaṭhĀ, 2, 5-7, 95.0 sarvā vā etarhy etasmin devatā āśaṃsante mahyaṃ hoṣyati mahyaṃ hoṣyatīti //
KaṭhĀ, 3, 2, 28.0 sarvā vā etarhy etasmin devatā adhvaryor dadhigharma āśaṃsante mahyaṃ grahīṣyati mahyaṃ grahīṣyatīti //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 2, 31.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 5.0 [... au1 letterausjhjh] udvāsanaṃ kariṣyan sarvābhyo devatābhya eva niravadayate //
KaṭhĀ, 3, 3, 6.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 8.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 10.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 12.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 4, 9.0 sarvadevatyaṃ vai vāsaḥ //
KaṭhĀ, 3, 4, 10.0 sarvābhir evaināṃ devatābhis samardhayati //
KaṭhĀ, 3, 4, 252.0 sarvān eva lokān etair avakāśair avarunddhe //
KaṭhĀ, 3, 4, 257.0 devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 3, 4, 332.0 rakṣāṃsi vā etarhi sarvaṃ gharmaṃ ca mitoḥ //
KaṭhĀ, 3, 4, 350.0 pravṛñjanti sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai //
KaṭhĀ, 3, 4, 357.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 364.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 371.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 378.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 385.0 sarvam āyur eti //
Kokilasaṃdeśa
KokSam, 1, 26.1 sā vaidagdhī śrutiṣu sa punaḥ sarvaśāstrāvagāhas taccāmlānaprasarasarasaṃ niṣkalaṅkaṃ kavitvam /
KokSam, 1, 26.2 tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ //
KokSam, 1, 76.1 sarvotkṛṣṭā jagati viditāḥ keraleṣu dvijendrā vallīkauṇyos tadapi mahimā kāpi madhyaśritānām /
KokSam, 1, 92.1 tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta /
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 9.0 sa haro jayati sarvotkarṣeṇa vartate //
MuA zu RHT, 1, 1.2, 19.0 sāmānyatastadrūpaṃ dravatvaṃ viśeṣato rasarūpaṃ sarvopakāritvam //
MuA zu RHT, 1, 1.2, 22.0 akhilamiti sarvavyāpipadam //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 9.2, 7.0 ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti //
MuA zu RHT, 1, 9.2, 7.0 ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 9.2, 15.0 etaccharīraṃ tu sarvotkṛṣṭamiti tātparyārthaḥ //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 10.2, 2.0 kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 10.2, 6.3 sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti //
MuA zu RHT, 1, 13.2, 9.0 anenaiva sarvasaṃgrahaṇaṃ jñātavyam //
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve //
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve //
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 1, 14.2, 1.0 sarvaṃ samīkartumāha amṛtatvamityādi //
MuA zu RHT, 1, 18.2, 1.0 sarvopāyena śarīraṃ sthiraṃ kāryam ityāha nāmetyādi //
MuA zu RHT, 1, 19.2, 1.0 adhunā yogasya sarvakarmabhya utkṛṣṭatvaṃ darśayati yajñād ityādi //
MuA zu RHT, 1, 19.2, 2.0 atyantaṃ śreya iti adhikatarakalyāṇaṃ sarvopadravanivāraṇātmakaṃ bhaved ityadhyāhāraḥ //
MuA zu RHT, 1, 20.2, 3.0 punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ //
MuA zu RHT, 1, 20.2, 3.0 punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 1, 27.2, 1.0 śarīramūlaṃ sarve jñātavyamityāhāyatanam ityādi //
MuA zu RHT, 2, 3.2, 8.0 sarvasaṃmatamidaṃ vyākhyānām //
MuA zu RHT, 2, 3.2, 9.0 atra viśeṣaḥ kāñjike sarvadhānyāmlasaṃdhānaṃ tuṣavarjye tu kārayet //
MuA zu RHT, 2, 4.2, 8.1 uddiṣṭair oṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
MuA zu RHT, 2, 21.1, 8.3 piṣṭastataḥ svinnatanuḥ suvarṇamukhānayaṃ khādati sarvadhātūn //
MuA zu RHT, 3, 3.2, 1.0 sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi //
MuA zu RHT, 3, 3.2, 7.1 antardhūmena sarvāṃśca devadālīṃ dahettathā /
MuA zu RHT, 3, 3.2, 11.1 caṇakāmlaṃ ca sarveṣām ekameva praśasyate /
MuA zu RHT, 3, 3.2, 11.2 amlavetasamekaṃ vā sarveṣāmuttamottamam //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 9.2, 24.0 anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt //
MuA zu RHT, 3, 9.2, 25.0 sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni //
MuA zu RHT, 3, 20.2, 2.0 rasabandhane pāradabandhane gandhako 'bhitaḥ lelinakaḥ sarvotkṛṣṭaḥ //
MuA zu RHT, 4, 1.2, 7.0 tārakriyāsu śuklaṃ rasāyane sarvameva tu śreṣṭham iti //
MuA zu RHT, 4, 7.2, 5.0 sarveṣāṃ caturvarṇānāṃ madhye vajrī vajrasaṃjñakaḥ śreṣṭhaḥ pradhānaḥ //
MuA zu RHT, 4, 20.2, 7.0 sarvotkṛṣṭavidhirayaṃ pūrvamuditāt bahalasatvapātādityarthaḥ //
MuA zu RHT, 4, 23.2, 3.0 tatkṛtaṃ khoṭaṃ taiḥ sarvaiḥ piṣṭīstambhena khoṭabhasma kāryam //
MuA zu RHT, 4, 24.2, 3.0 vā satve sarvabījaṃ sarvaṃ rāgadāyi dravyaṃ saṃyojya nirvāhyaṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 4, 24.2, 3.0 vā satve sarvabījaṃ sarvaṃ rāgadāyi dravyaṃ saṃyojya nirvāhyaṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 35.2, 3.2 sarvaśāstraviśeṣajñaḥ kuśalo rasakarmaṇi /
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 6, 7.2, 14.0 yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 4.0 tatsarvāṅgagrastaṃ gaganamabhraṃ lakṣaṇaireva jñātavyamityarthaḥ //
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
MuA zu RHT, 7, 3.2, 1.0 biḍāntaramāha sarvetyādi //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 8, 5.2, 1.0 sarvakāraṇaṃ tīkṣṇamāha krāmatītyādi //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 3.0 vā rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ melāpaḥ sarvatrābhīṣṭaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 4.0 rasabandhanopāyamāha sarvairityādi //
MuA zu RHT, 8, 9.2, 6.0 kaiḥ saha jīrṇaḥ ebhiḥ pūrvoktaiḥ sarvair lohairdhātubhiḥ //
MuA zu RHT, 8, 18.2, 6.0 evaṃ rañjito rasaḥ sarvalohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ //
MuA zu RHT, 8, 19.2, 1.0 sarveṣāṃ dhāturasānāmuttarottaraṃ viśeṣatvam āha patrādityādi //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 1.2, 7.0 tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 16.2, 1.0 sāmānyena sarvalohānāṃ śodhanamāraṇamāha sarva ityādi //
MuA zu RHT, 9, 16.2, 1.0 sāmānyena sarvalohānāṃ śodhanamāraṇamāha sarva ityādi //
MuA zu RHT, 9, 16.2, 2.0 sarvo loho dhātuvargaḥ śudhyati mṛtaśca bhavati punaḥ rajyati ca //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 11.2, 5.0 etatsarvaṃ rase tārakriyāsu yojyamityarthaḥ //
MuA zu RHT, 11, 12.2, 3.0 evamamunā prakāreṇa yathā dhātunirvāhaṇavidhistathā bījānāṃ rase nirvāhaṇaṃ kuryāt sarvabījanirvāhaṇe abhrakasatvaṃ prathamaṃ nirvāhyamiti jñeyam //
MuA zu RHT, 12, 1.3, 5.0 keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni //
MuA zu RHT, 12, 1.3, 6.0 atastāvadrasaḥ sarvāṅgaṃ na carati //
MuA zu RHT, 12, 4.2, 1.0 sarve dvandveṣu satvaṃ prati dvandveṣu milanti ekībhavanti lohāni iti śeṣaḥ //
MuA zu RHT, 12, 6.2, 2.0 evaṃvidhaṃ bījaṃ śastaṃ kva sarvadvandve //
MuA zu RHT, 13, 7.2, 1.0 bījavidhānam āha sarveṣām ityādi //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 17, 5.2, 3.0 etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 40.3, 6.0 tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 33.2, 17.0 etatsarvaṃ brahmacaryeṇa kartavyamityarthaḥ //
MuA zu RHT, 19, 34.2, 5.3 khoṭo bandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ /
MuA zu RHT, 19, 64.2, 8.0 dātā bhuvanatritaye svargamṛtyupātāle bhavati sarvādhika ityabhiprāyaḥ //
MuA zu RHT, 19, 77.2, 6.0 yairmahadbhiḥ siddhaiḥ rasavādo dṛṣṭaste narā jayanti sarvotkarṣeṇa vartante //
MuA zu RHT, 19, 79.2, 2.0 śrīmadano madanābhidho rājā jayati sarvotkarṣeṇa vartate //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 5.2 sā hi sarvāṅgagā nāḍī pūrvācāryaiḥ subhāṣitā //
Nāḍīparīkṣā, 1, 16.1 sthirā śleṣmavatī proktā sarvaliṅgā ca sarvagā /
Nāḍīparīkṣā, 1, 16.1 sthirā śleṣmavatī proktā sarvaliṅgā ca sarvagā /
Nāḍīparīkṣā, 1, 65.1 vātaroge sthirā ca syādāvṛte sarvalakṣaṇā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 1, 9.1 saṃpradāyaviśvāsābhyāṃ sarvasiddhiḥ //
Paraśurāmakalpasūtra, 1, 14.1 sarvadarśanānindā //
Paraśurāmakalpasūtra, 1, 26.1 sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā //
Paraśurāmakalpasūtra, 1, 30.2 sarveṣu darśaneṣu gupteyaṃ vidyā //
Paraśurāmakalpasūtra, 1, 32.2 māntrī mantropadiṣṭayā sarvāś ca kuryāt //
Paraśurāmakalpasūtra, 1, 35.1 tacchirasi raktaśuklacaraṇaṃ bhāvayitvā tadamṛtakṣālitaṃ sarvaśarīram alaṃkuryāt //
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 8.1 sarveṣāṃ mantrāṇām ādau tritārīsaṃyogaḥ /
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 20.8 yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge /
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 4.1 na cāhaṃ sarvatattvajñaḥ kathaṃ dharmaṃ vadāmy ahaṃ /
ParDhSmṛti, 1, 5.1 tatas ta ṛṣayaḥ sarve dharmatattvārthakāṅkṣiṇaḥ /
ParDhSmṛti, 1, 16.2 sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge //
ParDhSmṛti, 1, 16.2 sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge //
ParDhSmṛti, 1, 35.1 aham adyaiva tat sarvam anusmṛtya bravīmi vaḥ /
ParDhSmṛti, 1, 48.2 hṛdaye kalpayed devaṃ sarvadevamayo hi saḥ //
ParDhSmṛti, 1, 56.2 sarve te niṣphalā jñeyāḥ patanti narake 'śucau //
ParDhSmṛti, 1, 57.2 sarve te narakaṃ yānti kākayoniṃ vrajanti ca //
ParDhSmṛti, 1, 65.2 na duṣyecchūdrajātīnāṃ kuryāt sarveṣu vikrayam //
ParDhSmṛti, 2, 10.1 adātā karṣakaś caiva sarve te samabhāginaḥ /
ParDhSmṛti, 2, 11.1 karṣakaḥ khalayajñena sarvapāpaiḥ pramucyate /
ParDhSmṛti, 2, 13.1 viprāṇāṃ triṃśakaṃ bhāgaṃ sarvapāpaiḥ pramucyate /
ParDhSmṛti, 3, 25.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
ParDhSmṛti, 3, 27.2 tasmāt sarvaprayatnena saṃparkaṃ varjayed budhaḥ //
ParDhSmṛti, 4, 18.2 sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt //
ParDhSmṛti, 4, 25.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
ParDhSmṛti, 6, 8.2 pakṣiṇāṃ caiva sarveṣām ahorātram abhojanam //
ParDhSmṛti, 6, 15.1 evaṃ catuṣpadānāṃ ca sarveṣāṃ vanacāriṇām /
ParDhSmṛti, 6, 36.2 bhuñjīta saha sarvaiś ca trisaṃdhyam avagāhanam //
ParDhSmṛti, 6, 45.2 gṛhadāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet //
ParDhSmṛti, 6, 53.1 sarvaṃ bhavati niśchidraṃ brāhmaṇair upapāditam /
ParDhSmṛti, 6, 54.2 athavā brāhmaṇās tuṣṭāḥ sarvaṃ kurvanty anugraham //
ParDhSmṛti, 6, 55.1 sarvān kāmān avāpnoti dvijasampāditair iha /
ParDhSmṛti, 6, 63.1 sarvadevamayo vipro na tadvacanam anyathā /
ParDhSmṛti, 8, 22.1 sampraṇītaḥ śmaśāneṣu dīpto 'gniḥ sarvabhakṣakaḥ /
ParDhSmṛti, 8, 22.2 evaṃ ca vedavid vipraḥ sarvabhakṣo 'pi daivatam //
ParDhSmṛti, 8, 23.1 amedhyāni tu sarvāṇi prakṣipyante yathodake /
ParDhSmṛti, 8, 23.2 tathaiva kilbiṣaṃ sarvaṃ prakṣipecca dvijānale //
ParDhSmṛti, 8, 34.2 patitāṃ paṅkamagnāṃ vā sarvaprāṇaiḥ samuddharet //
ParDhSmṛti, 9, 4.1 yoktreṣu pādahīnaṃ syāc caret sarvaṃ nipātane /
ParDhSmṛti, 9, 16.1 niṣpannasarvagātras tu dṛśyate vā sacetanaḥ /
ParDhSmṛti, 9, 18.2 tripādaṃ caiva karṇe tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 21.1 yāvat sampūrṇasarvāṅgas tāvat taṃ poṣayen naraḥ /
ParDhSmṛti, 9, 29.2 nāsikye padahīnaṃ tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 47.2 anivārayatāṃ teṣāṃ sarveṣāṃ pātakaṃ bhavet //
ParDhSmṛti, 9, 51.2 manunā caivam ekena sarvaśāstrāṇi jānatā //
ParDhSmṛti, 9, 54.2 sarvān keśān samuddhṛtya chedayed aṅguladvayam //
ParDhSmṛti, 10, 1.1 cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim /
ParDhSmṛti, 10, 37.2 saṃbhārān śodhayet sarvān gobālaiś ca phalodbhavān //
ParDhSmṛti, 11, 30.1 kapilāyā ghṛtaṃ grāhyaṃ sarvaṃ kāpilam eva vā /
ParDhSmṛti, 11, 38.1 brahmakūrco dahet sarvaṃ pradīptāgnir ivendhanam /
ParDhSmṛti, 11, 55.2 sarveṣām eva pāpānāṃ saṃkare samupasthite //
ParDhSmṛti, 12, 12.1 snātuṃ yāntaṃ dvijaṃ sarve devāḥ pitṛgaṇaiḥ saha /
ParDhSmṛti, 12, 21.2 sarva eva tu viprasya śrotre tiṣṭhanti dakṣiṇe //
ParDhSmṛti, 12, 24.2 sarve some pralīyante tasmād dānaṃ tu tadgrahe //
ParDhSmṛti, 12, 30.1 sarvaṃ gaṅgāsamaṃ toyaṃ rāhugraste divākare /
ParDhSmṛti, 12, 32.2 vedaṃ caivānadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ //
ParDhSmṛti, 12, 33.2 adhyetavyo 'py ekadeśo yadi sarvaṃ na śakyate //
ParDhSmṛti, 12, 50.2 etad gocarmadānena mucyate sarvakilbiṣaiḥ //
ParDhSmṛti, 12, 81.1 gavāṃ caivānugamanaṃ sarvapāpapraṇāśanam /
Rasakāmadhenu
RKDh, 1, 1, 14.1 sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā /
RKDh, 1, 1, 43.1 vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet /
RKDh, 1, 1, 44.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
RKDh, 1, 1, 71.1 idaṃ śrīrañjakaṃ yantraṃ sarvatantreṣu gopitam /
RKDh, 1, 1, 99.2 sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //
RKDh, 1, 1, 118.2 sarvaṃ tadamlavargeṇa mardayed divasatrayam //
RKDh, 1, 1, 138.1 uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RKDh, 1, 1, 172.1 ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet /
RKDh, 1, 1, 184.2 śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam //
RKDh, 1, 1, 185.1 sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet /
RKDh, 1, 1, 185.2 mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //
RKDh, 1, 1, 215.2 raktavargakṛtālepā sarvaśuddhiṣu śobhanā //
RKDh, 1, 1, 249.3 tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet //
RKDh, 1, 1, 250.2 haṭhamudreti vikhyātā sarvasiddhair namaskṛtā //
RKDh, 1, 1, 252.1 ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam /
RKDh, 1, 1, 252.2 haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā //
RKDh, 1, 2, 39.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
RKDh, 1, 2, 51.2 ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ //
RKDh, 1, 2, 56.14 kṣeprāptyanurūpaḥ sarvakṣeprāptyanurūpaḥ sarvasyonasya caikādyaiḥ //
RKDh, 1, 5, 40.1 indragopanibhaṃ yāvatsarvaṃ dviguṇajāraṇāt /
RKDh, 1, 5, 43.3 nirvāhya sarvabījāni vāpayetsecanena tu //
RKDh, 1, 5, 44.2 vāpayetsarvabījeṣu satataṃ sekapaṇḍitaḥ //
RKDh, 1, 5, 45.2 bhavanti sarvabījāni rañjitāni na saṃśayaḥ //
RKDh, 1, 5, 99.11 nāgastithyaṃśakaḥ sarve dhamettadardhaśeṣataḥ //
RKDh, 1, 5, 104.2 nāgabhāgadvayaṃ sarvaṃ hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 105.1 lohāṣṭakaṃ rasāḥ sarve tathaivoparasāḥ khalu /
RKDh, 1, 5, 114.1 vaṃgabhāgāśca catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 4.3 vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasaṃ //
RRSBoṬ zu RRS, 2, 104.2, 5.1 gomūtragandhi sarveṣāṃ sarvakarmasu yaugikam /
RRSBoṬ zu RRS, 2, 104.2, 5.1 gomūtragandhi sarveṣāṃ sarvakarmasu yaugikam /
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 9, 16.3, 5.0 evaṃ yāvat sarvaṃ pātraṃ uṣṇaṃ bhavet tāvat kuryāt //
RRSBoṬ zu RRS, 10, 11.2, 6.0 dagdhāṅgārādiviḍāntaṃ sarvamekatra saṃnīya mūṣāṃ viracayya viḍena liptvā śuṣkīkṛtya gṛhṇīyāditi //
RRSBoṬ zu RRS, 10, 13.2, 5.0 gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā //
RRSBoṬ zu RRS, 10, 13.2, 5.0 gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 92.1, 1.0 nibiḍaḥ nonnatānataḥ samānasarvāvayavaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 3.0 idam upalakṣaṇaṃ sarveṣāṃ khanijadravyāṇām //
RRSṬīkā zu RRS, 4, 34.2, 1.0 atha sādhāraṇān sarvaratnadoṣān āha grāsastrāsaśceti //
RRSṬīkā zu RRS, 5, 84.1, 3.0 tataḥ pāradaḥ sarvāṃllohādīn grasati //
RRSṬīkā zu RRS, 8, 32.2, 16.0 punarapi sarvam etattridhā bhavati //
RRSṬīkā zu RRS, 8, 32.2, 20.0 evaṃ cedamuktalakṣaṇaṃ sarvabījānāṃ saṃgrāhakaṃ bodhyam //
RRSṬīkā zu RRS, 8, 32.2, 25.0 sarvo'pi lohaḥ pratapto mākṣīkadaradavāpena bahuvāraṃ kṛtena śudhyati //
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
RRSṬīkā zu RRS, 8, 79.2, 3.0 tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate //
RRSṬīkā zu RRS, 8, 87.2, 10.3 ekatamaṃ sarvaṃ vā rasarañjane saṃkaro'pīṣṭaḥ //
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
RRSṬīkā zu RRS, 9, 12.2, 6.0 garbhadravantīti sthāne garbhadrutiḥ sarvalohānāmiti pāṭhaḥ //
RRSṬīkā zu RRS, 9, 30.2, 2.0 yatra sarvaṃ yantraṃ bhūmyudara evāvasthitaṃ vidadhyāt tadgarbhayantraṃ nāma //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 41.2, 4.0 atra pāradasya yantraṇamātraṃ vālukāyāṃ bhūmāveva vahnistūparyeva garbhayantre sarvameva bhūgarbhe //
RRSṬīkā zu RRS, 9, 64.3, 6.0 atrocyamānayā toyamṛdākhyayā mṛdā saṃdhiṃ ruddhvā saṃśoṣyoparisthitasarvamallabhāgaṃ kaṇṭhaparyantaṃ jalena pūrayet //
RRSṬīkā zu RRS, 9, 64.3, 12.0 lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā //
RRSṬīkā zu RRS, 10, 8.2, 4.0 atha sarvamūṣopayogisādhāraṇamṛttikām āha yā mṛttiketi //
RRSṬīkā zu RRS, 10, 15.3, 6.0 sarve ca mithastulyabhāgāḥ //
RRSṬīkā zu RRS, 10, 15.3, 7.0 sarvebhyaścaturguṇā mṛttikā tattulyā gārāḥ śvetapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 32.2, 11.0 idānīm ucyamānāstu sarvā bhūmikoṣṭhyaḥ //
RRSṬīkā zu RRS, 10, 42.3, 3.0 taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 10, 50.2, 19.0 tadasaṃnidhau sarvaśarīre krāmaṇābhāvena na manmathaḥ //
RRSṬīkā zu RRS, 10, 50.2, 24.0 pāradasiddhāvanubhūtasarvakriyāsādhakaḥ prabhūtadravyādisaṃpaccāpekṣyate //
RRSṬīkā zu RRS, 10, 50.2, 27.0 antaragnipraveśena sarvaṃ sambhavatīti bhāvaḥ //
RRSṬīkā zu RRS, 11, 60.3, 4.0 yantramūrchanaṃ tvasminnadhyāye dehopayogisarvabandhottaraṃ vakṣyāmi //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
RRSṬīkā zu RRS, 11, 74.2, 5.0 kiṃtu yogavāhitveneyaṃ sarvaroganāśiketi bodhanāya taduktiḥ //
Rasasaṃketakalikā
RSK, 1, 4.1 paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt /
RSK, 1, 29.1 talabhasma bhavedyogavāhi syāt sarvarogahṛt /
RSK, 1, 41.2 svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet //
RSK, 1, 44.1 pāradaḥ sarvarogaghno yogavāhī saro guruḥ /
RSK, 1, 45.1 sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ /
RSK, 1, 47.1 sarvarogavināśārthaṃ dehadārḍhyasya hetave /
RSK, 2, 2.1 śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ /
RSK, 2, 12.1 vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /
RSK, 2, 38.1 muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ /
RSK, 2, 42.2 nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt //
RSK, 2, 50.2 svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //
RSK, 2, 57.2 pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām //
RSK, 2, 64.2 mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ //
RSK, 3, 14.2 tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā //
RSK, 3, 16.2 sarvarogaharī kāmajananī kṣutprabodhanī //
RSK, 4, 2.2 sarvametatsamaṃ śuddhaṃ kāravellyā rasairdinam //
RSK, 4, 5.1 tatsamaṃ maricaṃ dattvā sarvamekatra cūrṇayet /
RSK, 4, 10.2 dattārdrakarasaiḥ sarvasaṃnipātavighātakṛt //
RSK, 4, 25.1 arkakṣīraiḥ punaḥ sarvaṃ yāmaikaṃ mardayeddṛḍham /
RSK, 4, 27.2 grahajīr nāśayetsarvā arkalokeśvaro rasaḥ //
RSK, 4, 38.1 ṭaṅkārdhaṃ bhakṣayetsarvaśūlaghnaḥ śaṅkhabhāskaraḥ /
RSK, 4, 49.2 amlena kajjalīṃ kṛtvā sarvamekatra kārayet //
RSK, 4, 54.1 sarvaśvitre prajāyante sphoṭakāścāgnidagdhavat /
RSK, 4, 70.1 bhṛṣṭaṭaṅkaṇacūrṇaṃ tu dadyātsarvasamānakam /
RSK, 4, 75.1 asya saṃsevanādete sarve jātā mahāśanāḥ /
RSK, 4, 82.2 kāse śvāse kṣaye śūle sarvaroge tu yojayet //
RSK, 4, 91.1 khalve saṃmardya tatsarvaṃ kācakūpyāṃ niveśayet /
RSK, 4, 99.1 seveta sarvaṃ tatprājño vṛṣyaṃ yatkiṃciducyate /
RSK, 4, 104.1 sarvarogaharo hyeṣa nijauṣadhānupānataḥ /
RSK, 4, 115.2 sarvalakṣaṇasampannaṃ sūtaṃ janayate varam //
RSK, 4, 121.2 udarācca vināntrāṇi sarvaṃ niryāti kilbiṣam //
RSK, 5, 2.2 reṇukā granthikaṃ bolaṃ sarveṣāṃ dviguṇaṃ guḍam //
RSK, 5, 9.2 vartiḥ sā vinihanti śūlamakhilaṃ sarvāṅgajaṃ mārutam vahniṃ cāśu karoti vāḍavasamaṃ sūryaprabhāvābhidhā //
RSK, 5, 10.2 sūtendravaṅgāyasabhasma sarvam etatsamānaṃ paribhāvayecca //
RSK, 5, 11.2 baddhā guṭī candrakaleti saṃjñā meheṣu sarveṣu niyojanīyā //
RSK, 5, 13.1 kastūrīndusamaṃ sarvaṃ tatsame vijayāsite /
RSK, 5, 16.3 etatsarvaṃ gojalapiṣṭaṃ vaṭikāstu caṇakābhāḥ /
RSK, 5, 27.2 nāgārjunena likhitā sarvanetrāmayāpahā //
RSK, 5, 38.2 mustāguru sitā sarvaṃ kramavṛddhaṃ samaṃ puram //
RSK, 5, 40.1 sarvadevapriyaḥ sarvaḥ mantrasiddhipradāyakaḥ /
RSK, 5, 40.1 sarvadevapriyaḥ sarvaḥ mantrasiddhipradāyakaḥ /
Rasataraṅgiṇī
RTar, 2, 17.1 sarveṣāmamlajātīnāṃ nimbūkaṃ guṇavattamam /
RTar, 4, 7.1 uktasarvaguṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RTar, 4, 21.1 vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet /
Rasārṇavakalpa
RAK, 1, 53.1 rasaḥ sarvamayo dhāturyena tuṣṭa umāpatiḥ /
RAK, 1, 99.2 lakṣavedhī rasaḥ sākṣātsarvalohaṃ ca kāñcanam //
RAK, 1, 105.2 dinānte bandhamāyāti sarvalohāni vidhyati //
RAK, 1, 128.2 jārayetsarvalohāni sarvasatvāni pātayet //
RAK, 1, 128.2 jārayetsarvalohāni sarvasatvāni pātayet //
RAK, 1, 134.2 tasmātsarvaprayatnena jñātavyā ca kulauṣadhī //
RAK, 1, 169.2 tenaiva vedhayetsamyak sarvalohāni kāñcanam //
RAK, 1, 176.1 ṣaṇmāse ca vyatikrānte tatsarvaṃ kāñcanaṃ bhavet /
RAK, 1, 188.2 sarvadoṣavinirmuktaṃ stambham āyāti tatkṣaṇāt //
RAK, 1, 193.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RAK, 1, 195.1 bandhanaṃ rasarājasya sarvalokavaśaṃkaram /
RAK, 1, 196.2 raktacandanasaṃyuktaṃ sarvalohāni jārayet //
RAK, 1, 197.2 milanti sarvalohāni dravate salilaṃ yathā //
RAK, 1, 200.2 uddhṛtya kāñcanaṃ divyaṃ sarvalakṣaṇasaṃyutam //
RAK, 1, 207.2 drāvayetsarvalohāni pāradaṃ caiva bandhayet //
RAK, 1, 242.2 trailokyarakṣaṇo doṣaḥ sarvasiddhikaro mataḥ //
RAK, 1, 256.3 bhakṣayet trirātraṃ tu sarvavyādhivināśinīm //
RAK, 1, 259.2 tattāre sūtakaṃ sarvaṃ bandhanaṃ jāyate tadā //
RAK, 1, 275.2 hanti cāṣṭādaśān kuṣṭhān sarvān rogāṃśca nāśayet //
RAK, 1, 296.0 sarvāsām auṣadhīnāṃ tu rasāyanamanuttamam //
RAK, 1, 302.3 sarvāsām auṣadhīnāṃ ca śvetārkaṃ cottamauṣadham //
RAK, 1, 320.1 sarvarogavinirmukto jāyate nātra saṃśayaḥ /
RAK, 1, 327.1 tadgandhakasya gandhena mohitāḥ sarvadevatāḥ /
RAK, 1, 338.1 vidhinā bhakṣayennityaṃ sarvakāmaphalapradam /
RAK, 1, 353.1 māsaikasya prayogena sarvarogavivarjitaḥ /
RAK, 1, 355.2 sarvavyādhivinirmukto dṛḍhakāyo bhavennaraḥ //
RAK, 1, 361.2 milite sarvalohāni dravate salilaṃ yathā //
RAK, 1, 414.1 saptakatritayenaiva sarvavyādhivivarjitam /
RAK, 1, 419.2 sa rasaḥ sarvalohāni sakṛlliptena vidhyati //
RAK, 1, 421.1 tvacaḥ sarvā visṛjyāstu nakharomāni sarvaśaḥ /
RAK, 1, 421.2 jāte tu sarvagātre tu vṛddho'pi taruṇākṛtiḥ //
RAK, 1, 422.2 medhāvī sarvaśāstrajño valīpalitavarjitaḥ //
RAK, 1, 436.2 vidhyati sarvalohāni lakṣāṃśena varānane //
RAK, 1, 459.1 sarvāṇi viṣamātrāṇi harate yasya dehagā /
RAK, 1, 464.1 mardanātsvedanāccaiva rasaḥ sarvāṃśca vidhyati /
RAK, 1, 464.2 ṣoḍaśāṃśena kalkena kramate sarvadhātuṣu //
RAK, 1, 466.2 viṃśatyaṃśena tatsūtaṃ sarvalohāni vidhyati //
RAK, 1, 468.2 sarvalohaviśuddhyarthaṃ tataḥ karma samācaret //
RAK, 1, 484.1 guṭikā jāyate sā tu sarvalohāni vidhyati /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 14.1 te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 17.1 tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram //
SDhPS, 1, 18.1 ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma te sarve 'śeṣeṇa saṃdṛśyante sma //
SDhPS, 1, 19.1 ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 20.1 yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti sa ca sarvo nikhilena śrūyate sma //
SDhPS, 1, 21.1 ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāś cāprāptaphalāś ca te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 22.1 ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇair upāyakauśalyair bodhisattvacaryāṃ caranti te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 23.1 ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 24.1 ye ca teṣu buddhakṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātustūpā ratnamayāḥ te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 36.2 sarvaṃ ca kṣetraṃ imu samprakampitaṃ ṣaḍbhirvikārehi subhīṣmarūpam //
SDhPS, 1, 37.2 avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ //
SDhPS, 1, 39.2 hīnā praṇītā tatha madhyamā ca iha sthito addaśi sarvametat //
SDhPS, 1, 93.2 sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati //
SDhPS, 1, 113.1 te taṃ bhagavantam abhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ //
SDhPS, 1, 114.1 sarve ca anuttarāṃ samyaksaṃbodhimabhisaṃprasthitā dharmabhāṇakāścābhuvan //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 122.1 tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṃdṛśyante //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 140.1 sarve ca te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 1, 151.1 iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ //
SDhPS, 2, 2.3 durvijñeyaṃ sarvaśrāvakapratyekabuddhaiḥ //
SDhPS, 2, 11.1 sarvadharmānapi śāriputra tathāgata eva deśayati //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 2, 36.4 durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṃvarṇayati /
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 104.1 yairapi śāriputra sattvaisteṣāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt saddharmaḥ śrutas te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino 'bhūvan //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 106.1 ye 'pi te śāriputra sattvās teṣām anāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śroṣyanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 108.1 ye 'pi te śāriputra sattvāsteṣāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 111.1 ye 'pi te śāriputra sattvā etarhi mamemaṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 3, 43.1 so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodham anusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi //
SDhPS, 3, 55.0 ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryās tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ //
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 3, 95.1 imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhir bodhisattvayānam eva samādāpayati //
SDhPS, 3, 105.1 tacca sahasaiva mahatāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet //
SDhPS, 3, 112.1 yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam //
SDhPS, 3, 120.1 mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha //
SDhPS, 3, 132.1 tāni ca mayā sarvāṇi bahirniveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ //
SDhPS, 3, 144.2 sarva evaite kumārakā mamaiva putrāḥ sarve ca me priyā manaāpāḥ //
SDhPS, 3, 144.2 sarva evaite kumārakā mamaiva putrāḥ sarve ca me priyā manaāpāḥ //
SDhPS, 3, 146.1 samaṃ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam //
SDhPS, 3, 148.1 sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyāṃ kimaṅga punaḥ svakānāṃ putrāṇām //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 153.2 ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti //
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 3, 201.1 tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati //
SDhPS, 3, 203.1 sarvāṃśca tān sattvāṃstathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 207.2 tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum //
SDhPS, 4, 3.2 tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ //
SDhPS, 4, 33.1 sarvamidam aparibhuktaṃ vinaśyet //
SDhPS, 4, 50.1 atha khalu bhagavaṃste puruṣāḥ sarva eva javena pradhāvitāstaṃ daridrapuruṣam adhyālambeyuḥ //
SDhPS, 4, 88.1 yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa taṃ tamevāhaṃ te sarvamanupradāsyāmi //
SDhPS, 4, 105.2 sarvaṃ saṃjānīyāḥ //
SDhPS, 4, 119.1 yaḥ kaścinmamopabhogo 'sti taṃ sarvamasmai puruṣāya niryātayāmi //
SDhPS, 4, 120.0 yacca me kiṃcidasti pratyātmakaṃ dhanaṃ tatsarvameṣa eva jānāti //
SDhPS, 5, 5.1 dharmasvāmī kāśyapa tathāgataḥ sarvadharmāṇāṃ rājā prabhurvaśī //
SDhPS, 5, 7.1 sarvadharmāṃśca kāśyapa tathāgato yuktyopanikṣipati //
SDhPS, 5, 10.1 sarvadharmārthagatiṃ ca tathāgato vyavalokayati //
SDhPS, 5, 11.1 sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 5, 11.1 sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 5, 11.1 sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 18.1 ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ //
SDhPS, 5, 22.1 ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī //
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 96.4 sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam //
SDhPS, 5, 104.1 atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt //
SDhPS, 5, 107.1 ye ca kecana vyādhaya utpadyante te sarve caturvidhāḥ /
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 5, 117.1 sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet //
SDhPS, 5, 119.1 so 'hamidānīṃ sarvaṃ paśyāmi //
SDhPS, 5, 133.2 kathaṃ ca sarvaṃ paśyāmīti vadasi /
SDhPS, 5, 169.1 yena sarvadharmā na prāptāḥ kutastasya nirvāṇamiti /
SDhPS, 5, 172.1 sa sarvadharmān anutpannān aniruddhān abaddhānamuktān atamo'ndhakārān na prakāśān paśyati //
SDhPS, 5, 173.1 ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam //
SDhPS, 5, 176.2 sarvasattvān vinayate na conā naiva cādhikā //
SDhPS, 5, 183.1 sarvadharmāvabodhāttu samyaksaṃbuddha ucyate /
SDhPS, 5, 190.1 evamajñānasaṃmūḍhe loke sarvaviduttamaḥ /
SDhPS, 5, 194.2 sarvadharmāvabodhāttu nirvāṇaṃ prāpyate 'mṛtam //
SDhPS, 5, 204.1 tathaiva śrāvakāḥ sarve prāptanirvāṇasaṃjñinaḥ /
SDhPS, 5, 207.2 sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ //
SDhPS, 5, 211.1 sarvadharmān samān śūnyānnirnānākaraṇātmakān /
SDhPS, 5, 213.1 sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā /
SDhPS, 5, 213.1 sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā /
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 67.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 94.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te 'pi sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 125.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 153.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 179.1 tārayatu bhagavān sarvasattvān //
SDhPS, 7, 193.1 sarve ca te traividyāḥ ṣaḍabhijñā aṣṭavimokṣadhyāyinaḥ saṃvṛttāḥ //
SDhPS, 7, 198.1 sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino 'rthinaścānuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 7, 203.1 tvaṃ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 220.2 sarve te kṣipramanuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti /
SDhPS, 7, 220.3 sarve ca te tathāgatajñānamanuprāpsyanti //
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 7, 228.1 sarve ca ta etarhi tiṣṭhanti dhriyante yāpayanti //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 264.1 atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam //
SDhPS, 7, 275.1 evameva bhikṣavastathāgato 'rhan samyaksaṃbuddho yuṣmākaṃ sarvasattvānāṃ ca deśikaḥ //
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 8, 35.1 aprameyāṇi cāsaṃkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavādakuśalānām //
SDhPS, 8, 69.1 sarvāṇyetānyahaṃ kāśyapa dvādaśa vaśībhūtaśatānyanantaraṃ vyākaromi //
SDhPS, 8, 72.1 ataḥ pañca mahāśrāvakaśatāni sarvāṇyanantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 8, 73.1 sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti //
SDhPS, 8, 102.2 kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetor yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham //
SDhPS, 8, 107.1 tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 3.1 sarvā etā ahaṃ bhaiṣajyarāja catasraḥ parṣado vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 47.1 sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ //
SDhPS, 10, 47.1 sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ //
SDhPS, 10, 47.1 sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 10, 58.1 sarvagītavādyanṛtyatūryatālāvacarasaṃgītisaṃpravāditaiḥ pūjā karaṇīyā //
SDhPS, 10, 59.1 ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 10, 75.2 sarvasattvamaitrīvihāraḥ khalu punarbhaiṣajyarāja tathāgatalayanam //
SDhPS, 10, 79.2 sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam //
SDhPS, 11, 19.2 ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 29.1 te sarve khalvihānayitavyā bhaviṣyanti //
SDhPS, 11, 30.2 tānapi tāvad bhagavaṃstathāgatātmabhāvāṃstathāgatanirmitān sarvān vandāmahai //
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
SDhPS, 11, 44.1 evaṃ samantāddaśasu dikṣu ekaikasyāṃ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti te sarve saṃdṛśyante sma //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 11, 54.1 anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan //
SDhPS, 11, 54.1 anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan //
SDhPS, 11, 56.1 na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 60.1 tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam //
SDhPS, 11, 62.1 sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt //
SDhPS, 11, 66.1 te ca sarvasattvā anyeṣu lokadhātuṣūpanikṣiptāḥ //
SDhPS, 11, 68.1 sarve ca te ratnavṛkṣāḥ pañcayojanaśatapramāṇāḥ //
SDhPS, 11, 71.1 tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ //
SDhPS, 11, 78.1 evaṃ te tathāgatāḥ sarve svān svānupasthāyakān saṃpreṣayāmāsuḥ //
SDhPS, 11, 80.1 tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo 'ñjalīḥ parigṛhya bhagavato mukham ullokayantyastasthuḥ //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 176.1 gaṅgānadīvālukāsamāśca sattvāḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyanti //
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
SDhPS, 11, 203.1 sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 206.1 sarve ca te sarvadharmān śūnyāniti saṃjānanti sma mahāyānaguṇāṃśca //
SDhPS, 11, 206.1 sarve ca te sarvadharmān śūnyāniti saṃjānanti sma mahāyānaguṇāṃśca //
SDhPS, 11, 207.2 sarvo 'yaṃ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
SDhPS, 11, 226.1 anuvyañjanayuktaṃ ca sarvasattvanamaskṛtam /
SDhPS, 11, 226.2 sarvasattvābhigamyaṃ ca antarāpaṇavadyathā //
SDhPS, 11, 240.1 atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati //
SDhPS, 11, 243.1 tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma dvātriṃśallakṣaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam //
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 11, 245.1 ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śṛṇvanti sarve te 'vinivartanīyā bhavantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 12, 7.1 atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhāvaṣṭau bhikṣusahasrāṇi sarvāṇi tāni yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadūcuḥ /
SDhPS, 12, 12.1 api tu khalu punargautami sarvaparṣadvyākaraṇena vyākṛtāsi //
SDhPS, 12, 27.4 vayaṃ bhagavan anāgate 'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāṃllekhayiṣyāmaḥ pāṭhayiṣyāmaś cintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 25.1 evaṃ hi mañjuśrīrbodhisattvo mahāsattvo 'bhīkṣṇaṃ sarvadharmān vyavalokayan viharaty anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
SDhPS, 13, 80.1 sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati //
SDhPS, 13, 80.1 sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati //
SDhPS, 13, 95.1 ye ca sattvā bodhāya samprasthitā bhavanti teṣāṃ sarveṣāmantike spṛhotpādayitavyā //
SDhPS, 13, 104.2 sarvabuddhādhiṣṭhito 'yaṃ mañjuśrīrdharmaparyāyaḥ //
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 126.1 sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo 'nuprayacchati sma //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 13, 129.1 evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 75.2 tena hi kulaputrāḥ sarva eva prayatā bhavadhvam //
SDhPS, 14, 76.1 susaṃnaddhā dṛḍhasthāmāśca bhavadhvaṃ sarvaścāyaṃ bodhisattvagaṇaḥ //
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 14, 108.1 anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
SDhPS, 15, 17.1 sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 15, 29.1 sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ /
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 35.1 tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā //
SDhPS, 15, 55.1 tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya //
SDhPS, 15, 57.1 sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ //
SDhPS, 15, 63.1 sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ /
SDhPS, 15, 69.1 te cābhyavaharantas tasmād ābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ //
SDhPS, 15, 69.1 te cābhyavaharantas tasmād ābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ //
SDhPS, 16, 15.1 teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāni tāni sarvāṇi cāvakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 16, 21.1 hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭād vaihāyasamantarīkṣe samantāt sarvāsu dikṣu pralambanti sma //
SDhPS, 16, 24.1 anena paryāyeṇa sarveṣāṃ teṣām aprameyāṇām asaṃkhyeyānāṃ buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā ratnamayīṃ chatrāvalīṃ yāvad brahmalokād upari vaihāyasamantarīkṣe dhārayāmāsuḥ //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 14.2 ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṃ jīvāpitāḥ //
SDhPS, 17, 18.1 atha khalvajita sa puruṣastān sarvasattvān samādāpayet //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
SDhPS, 18, 4.1 ye ca tasmin sattvā upapannās tān sarvān drakṣyati karmavipākaṃ ca teṣāṃ jñāsyatīti //
SDhPS, 18, 15.1 teṣāṃ teṣāṃ ca sattvānāṃ rutāni śṛṇvatastasya taiḥ sarvaśabdaiḥ śrotrendriyaṃ nābhibhūyate //
SDhPS, 18, 38.1 nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati //
SDhPS, 18, 57.1 anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 132.1 sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasralokadhātuṃ drakṣyati //
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 147.1 ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā sarvāṃstān dharmanayena saṃsyandayiṣyati //
SDhPS, 18, 148.1 yāvantaśca kecit trisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati //
SDhPS, 18, 151.1 yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati sarvaṃ tad bhūtaṃ deśayiṣyati //
SDhPS, 18, 152.1 sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati //
SDhPS, 18, 152.1 sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 19.1 tisro vidyā imā mukhyāḥ sarvaśāstravinirṇaye /
SkPur (Rkh), Revākhaṇḍa, 1, 24.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇaḥ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 1, 27.1 pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ /
SkPur (Rkh), Revākhaṇḍa, 1, 52.2 māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 13.2 ceruḥ kathaya tatsarvaṃ sarvajño 'si mato mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 19.1 te ca tatrāśramaṃ puṇyaṃ sarvairvṛkṣaiḥ samākulam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.2 kṣuttṛṣārahitaṃ kāntaṃ sarvavyādhivivarjitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 44.2 bhagavansarvalokānāṃ dīrghāyustvaṃ mato mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāntāśca yā mune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.1 sarvapāpaharaṃ puṇyaṃ purāṇaṃ rudrabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 52.2 mucyate sarvapāpebhyo rudrasya vacanaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 55.2 etāścānyāśca saritaḥ sarvapāpaharāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.2 samudrāḥ saritaḥ sarvāḥ kalpe kalpe kṣayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.2 etatsarvaṃ mahābhāga kathayasva pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.2 śṛṇvantu ṛṣayaḥ sarve tvayā saha nareśvara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 15.2 āloḍya sarvaśāstrāṇi vadārthaṃ tattvataḥ purā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 18.1 yacchrutvā mucyate jantuḥ sarvapāpairnareśvara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.2 paraṃ pradhānaḥ sarveṣāṃ matsyarūpo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 3.1 sarvabhūtamayaṃ tāta manunā saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 3.2 bhūyo vavande caraṇau sarvadevanamaskṛtau //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 14.2 hitārthaṃ sarvalokānāmumayā saha śaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.2 adṛśyaḥ sarvabhūtānāṃ sarvabhūtātmako vaśī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.2 adṛśyaḥ sarvabhūtānāṃ sarvabhūtātmako vaśī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 22.2 mucyante sarvapāpebhyo bhaktyā snātvā tu śaṃkara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.1 pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 27.1 yatphalaṃ sarvavedeṣu sarvayajñeṣu śaṃkara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 27.1 yatphalaṃ sarvavedeṣu sarvayajñeṣu śaṃkara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 27.2 avagāhena tatsarvaṃ bhavatviti matirmama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 28.1 sarvadānopavāseṣu sarvatīrthāvagāhane /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 28.1 sarvadānopavāseṣu sarvatīrthāvagāhane /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.2 tadaiva sarvapāpānāṃ mocinī tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 48.2 ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.1 sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.1 sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 50.2 ityetatsarvamākhyātaṃ mahābhāgyaṃ narottama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.2 śṛṇvantu ṛṣayaḥ sarve tvaṃ ca tāta yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 20.1 etatsaṃkṣepataḥ sarvaṃ saṃkṣiptaṃ tairmahātmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 35.1 meghamadhye sthitā bhābhiḥ sarvayoṣidanuttamā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 35.2 tato rudraṃ surāḥ sarve daityāśca saha dānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.1 tato devāsurāḥ sarve kanyāṃ vai samupāgaman /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 39.1 paśyatāmeva sarveṣāṃ sā kanyāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 39.2 punastāṃ dadṛśuḥ sarve yojanāntaradhiṣṭhitām //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 40.1 jagmuste tvaritāḥ sarve yatra sā samadṛśyata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 41.1 dhiṣṭhitāṃ samapaśyaṃste sarve mātaṃgagāminīm /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 50.2 mahārṇavāya deveśaḥ sarvabhūtapatiḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.1 plāvayitvā jagatsarvaṃ tasminnekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 16.1 trikūṭastu iti khyātaḥ sarvaratnairvibhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 20.1 evaṃ jagadidaṃ sarvaṃ mayūrādabhavatpurā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 29.1 sarveṣāṃ narmadā puṇyā rudradehādviniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 29.2 sarvābhyaśca saridbhyaś ca varadānānmahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.2 bhrāmayantī diśaḥ sarvā raveṇa mahatā purā //
SkPur (Rkh), Revākhaṇḍa, 7, 6.1 tavodare jagatsarvaṃ tiṣṭhate parameśvara /
SkPur (Rkh), Revākhaṇḍa, 7, 7.2 nirīkṣya sarvalokeśa yena saṃbhavate jagat //
SkPur (Rkh), Revākhaṇḍa, 7, 9.2 sacandrārkagrahāḥ sarve śarīrāttasya nirgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 10.1 tato hyekārṇavaṃ sarvaṃ vibhajya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 13.2 lokālokaṃ mahāśailaṃ sarvaṃ ca purataḥ sthitam //
SkPur (Rkh), Revākhaṇḍa, 8, 6.2 etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 7.2 jagatsarvaṃ mayā vatsa saṃhṛtaṃ kiṃ na budhyase //
SkPur (Rkh), Revākhaṇḍa, 8, 12.1 tataḥ śṛṇomi sahasā dikṣu sarvāsu suvrata /
SkPur (Rkh), Revākhaṇḍa, 8, 13.1 tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat /
SkPur (Rkh), Revākhaṇḍa, 8, 31.2 sarvā adarśanaṃ jagmurvidyuto 'bhragaṇeṣviva //
SkPur (Rkh), Revākhaṇḍa, 8, 34.1 bhāsayantyo jagatsarvaṃ vidyuto 'bhragaṇāniva /
SkPur (Rkh), Revākhaṇḍa, 8, 37.2 tāścāgatāḥ striyaḥ sarvāḥ kva gatāste gaṇeśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 41.2 diśastā viddhi sarveśāḥ sarvāstvaṃ munisattama //
SkPur (Rkh), Revākhaṇḍa, 8, 41.2 diśastā viddhi sarveśāḥ sarvāstvaṃ munisattama //
SkPur (Rkh), Revākhaṇḍa, 8, 44.1 layamāyāti yasmāddhi jagatsarvaṃ carācaram /
SkPur (Rkh), Revākhaṇḍa, 8, 45.1 tena devagaṇāḥ sarve saṃkṣiptā māyayā purā /
SkPur (Rkh), Revākhaṇḍa, 8, 55.2 snātvā te sarvaṃ pāpaṃ nāśayantyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 9, 3.2 sarvamāpūritaṃ vyoma vāryaughaiḥ pūrite tadā //
SkPur (Rkh), Revākhaṇḍa, 9, 4.2 jagatkṛtvodare sarvaṃ suṣvāpa bhagavānharaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 6.2 bhṛgvādiṛṣayaḥ sarve ye cānye sanakādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 10.2 śyāmāṃ kamalapatrākṣīṃ sarvābharaṇabhūṣitām //
SkPur (Rkh), Revākhaṇḍa, 9, 15.1 mama vedā hṛtāḥ sarve ato 'haṃ stotumudyataḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 15.2 vedairvyāptaṃ jagatsarvaṃ divyādivyaṃ carācaram //
SkPur (Rkh), Revākhaṇḍa, 9, 18.2 jaḍāndhabadhiraṃ sarvaṃ jagatsthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 9, 24.2 te 'pi sarve mahādeva praviṣṭāḥ sammukhārṇavam //
SkPur (Rkh), Revākhaṇḍa, 9, 25.2 duhiteyaṃ viśālākṣī sarvaḥ sarvaṃ vijānate //
SkPur (Rkh), Revākhaṇḍa, 9, 25.2 duhiteyaṃ viśālākṣī sarvaḥ sarvaṃ vijānate //
SkPur (Rkh), Revākhaṇḍa, 9, 29.2 kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 35.2 dānavāntakaro devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 40.2 pāvanī sarvabhūtānāṃ provāha salilaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 9, 45.1 gaṅgā tu vaiṣṇavī mūrtiḥ sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 9, 48.1 vyāpinī sarvabhūtānāṃ sūkṣmātsūkṣmatarā smṛtā /
SkPur (Rkh), Revākhaṇḍa, 10, 1.3 vibhaktā ṛṣibhiḥ sarvaistapoyuktairmahātmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 2.1 etadvistarataḥ sarvaṃ brūhi me vadatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 10, 4.2 vakṣye 'haṃ śrūyatāṃ sarvaiḥ katheyaṃ pūrvataḥ śrutā //
SkPur (Rkh), Revākhaṇḍa, 10, 10.1 sarveṣāṃ naśyate cāyuryugarūpānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 11.2 āśrayaṃ satyalokaṃ ca sarvalokamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 10, 19.1 tatrāpi sarve śuṣyanti saridbhiḥ saha sāgarāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 22.2 sarve te māmupāgamya kṣuttṛṣārtāstapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 23.1 ūcuḥ prāñjalayaḥ sarve sīdayāmo mahāmune /
SkPur (Rkh), Revākhaṇḍa, 10, 25.1 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ tava hṛdi sthitam /
SkPur (Rkh), Revākhaṇḍa, 10, 25.2 tasmāttvaṃ vetsi sarvaṃ ca kathayasva mahāvrata //
SkPur (Rkh), Revākhaṇḍa, 10, 26.2 anāvṛṣṭihataṃ sarvaṃ sīdate sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 10, 28.2 tyaktvodīcīṃ diśaṃ sarve yāmo yāmyāmanuttamām //
SkPur (Rkh), Revākhaṇḍa, 10, 30.1 rudrāṅgīṃ tāṃ mahāpuṇyāṃ sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 10, 32.2 evamuktāstu te sarve sametānucaraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 10, 33.1 narmadātīramāsādya sthitāḥ sarve 'kutobhayāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 70.2 sa narmadātīramupetya sarvaṃ sampūjayet sarvavimuktasaṃgaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 70.2 sa narmadātīramupetya sarvaṃ sampūjayet sarvavimuktasaṃgaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 71.2 te caiva sarvasya hitārthabhūtā vandyāśca te sarvajanasya mānyāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 71.2 te caiva sarvasya hitārthabhūtā vandyāśca te sarvajanasya mānyāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 6.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 11, 6.2 yasminsaṃsāragahane nimagnāḥ sarvajantavaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 10.1 anyathā niṣphalaṃ sarvaṃ śraddhāhīnaṃ tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 11, 12.1 tāmasī sarvalokasya trividhaṃ ca phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 11, 18.2 sarvayogavido ye ca samudramiva sindhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 19.2 sarveṣāmeva yogānāṃ yogo māheśvaro varaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 21.1 gatireṣā durārohā sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 11, 23.2 sarvarogavinirmuktaḥ sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 11, 42.2 narmadātaṭamāśritya sa mucyetsarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 49.1 dīnānāthaviśiṣṭebhyo dhanaṃ sarvaṃ parityaja /
SkPur (Rkh), Revākhaṇḍa, 11, 51.2 prāṇinaṃ sarvaśaraṇaṃ tadbhāvi śaraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 11, 64.3 narmadātīramāśritya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 65.1 vidhihīno japennityaṃ vedānsarvāñchataṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 70.2 mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 11, 71.2 mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 11, 72.2 narmadājalamāśritya tatsarvaṃ cākṣayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 79.2 yayā yātaṃ jagatsarvaṃ kṣayaṃ bhūyo hi dāruṇam //
SkPur (Rkh), Revākhaṇḍa, 11, 82.2 niḥśeṣam abhavat sarvaṃ śuṣkaṃ sthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 11, 83.2 anāvṛṣṭihataṃ sarvaṃ bhūmaṇḍalam abhūdbhṛśam //
SkPur (Rkh), Revākhaṇḍa, 11, 84.1 tataste ṛṣayaḥ sarve kṣuttṛṣārtāḥ sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 87.1 narmadātīramāśritya te sarve gamitā mayā /
SkPur (Rkh), Revākhaṇḍa, 11, 88.2 janitrī sarvabhūtānāṃ viśeṣeṇa dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 94.1 tasmāt sarvaprayatnena sevitavyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 12, 6.2 natāḥ sma sarve varade sukhaprade vimocayāsmānpaśupāśabandhāt //
SkPur (Rkh), Revākhaṇḍa, 13, 1.3 cintayāmāsa sarveṣāṃ dāsyāmi varamuttamam //
SkPur (Rkh), Revākhaṇḍa, 13, 14.1 hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 14.2 ṛṣayaste bhayaṃ sarve tatyajuḥ kṣuttṛṣodbhavam //
SkPur (Rkh), Revākhaṇḍa, 13, 21.1 evaṃ ta ṛṣayaḥ sarve tarpayantaḥ surānpitṝn /
SkPur (Rkh), Revākhaṇḍa, 13, 26.1 tatra sarvānnayiṣyāmi prasannā varadā hyaham /
SkPur (Rkh), Revākhaṇḍa, 13, 28.1 saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 29.1 śeṣā nadyaḥ samudrāśca sarva eva kṣayaṃgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 32.2 abhivandya ca māṃ sarve kṣāmayantaḥ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 35.2 dyotayanto diśaḥ sarvāḥ kuśahastāḥ sahāgrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 37.2 prasādād vedhasaḥ sarve revayā saha bhārata //
SkPur (Rkh), Revākhaṇḍa, 14, 1.2 tatasta ṛṣayaḥ sarve mahābhāgāstapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 2.3 babhūva raudrasaṃhāraḥ sarvabhūtakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 13.1 yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam /
SkPur (Rkh), Revākhaṇḍa, 14, 16.1 saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 19.1 tasmād etajjagatsarvaṃ carācaram /
SkPur (Rkh), Revākhaṇḍa, 14, 20.1 bhagaliṅgāṅkitaṃ sarvaṃ vyāptaṃ vai parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 14, 21.1 bhāti sarveṣu lokeṣu gīyate bhūrbhuvādiṣu /
SkPur (Rkh), Revākhaṇḍa, 14, 21.2 praviṣṭaḥ sarvabhūteṣu tena viṣṇurbhagaḥ smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 22.1 viśanādviṣṇurityuktaḥ sarvadevamayo mahān /
SkPur (Rkh), Revākhaṇḍa, 14, 24.2 saṃharasva jagatsarvaṃ mā vilambasva śobhane //
SkPur (Rkh), Revākhaṇḍa, 14, 26.2 jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 14, 49.1 sā ca devī diśaḥ sarvā vyāpya mṛtyur iva sthitā /
SkPur (Rkh), Revākhaṇḍa, 14, 52.2 dikṣu sarvāsu gagane vikaṭāyudhaśīlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 61.1 tārā grahagaṇāḥ sarve ye ca vaimānikā gaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 65.1 citādhūmākulaṃ sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 14, 65.2 hāhākārākulaṃ sarvamahahasvananisvanam //
SkPur (Rkh), Revākhaṇḍa, 14, 66.1 jagad etad abhūt sarvamaśaraṇyaṃ nirāśrayam //
SkPur (Rkh), Revākhaṇḍa, 15, 1.3 kālarātrir jagatsarvaṃ harate dīptalocanā //
SkPur (Rkh), Revākhaṇḍa, 15, 4.2 umāsaṃnoditā sarvāḥ pradhāvantyo diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 15, 7.2 sarvameva tad ucchannaṃ samādhṛṣya nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 15, 9.1 te grastā mṛtyunā sarve bhūtairmātṛgaṇaistathā /
SkPur (Rkh), Revākhaṇḍa, 15, 34.1 śūlī dhanuṣmānkavacī kirīṭī śmaśānabhasmokṣitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 36.1 sa saptalokāntaraniḥsṛtātmā mahabhujāveṣṭitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 39.2 jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 40.2 sā kālarātriḥ saha mātṛbhiśca gaṇāśca sarve śivamarcayanti //
SkPur (Rkh), Revākhaṇḍa, 15, 41.1 nandī ca bhṛṅgī ca gaṇādayaśca taṃ sarvabhūtaṃ praṇamanti devam /
SkPur (Rkh), Revākhaṇḍa, 15, 41.2 jāgadvaraṃ sarvajanasya kāraṇaṃ haraṃ smarārātim aharniśaṃ te //
SkPur (Rkh), Revākhaṇḍa, 16, 2.1 maheśvaraḥ sarvasureśvarāṇāṃ mantrair anekekhabaddhamālī /
SkPur (Rkh), Revākhaṇḍa, 16, 5.2 āpūritāstatra diśo daśaiva saṃkṣobhitāḥ sarvamahārṇavāśca //
SkPur (Rkh), Revākhaṇḍa, 16, 6.1 sa brahmalokaṃ prajagāma śabdo brahmāṇḍabhāṇḍaṃ pracacāla sarvam /
SkPur (Rkh), Revākhaṇḍa, 16, 7.1 praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam /
SkPur (Rkh), Revākhaṇḍa, 16, 7.2 bhītāśca sarve ṛṣayastataste surāsuraiścaiva mahoragaiśca //
SkPur (Rkh), Revākhaṇḍa, 17, 5.2 jihvāgreṇa jagatsarvaṃ lelihānamapaśyata //
SkPur (Rkh), Revākhaṇḍa, 17, 15.2 dhūmākulamabhūtsarvaṃ praṇaṣṭagrahatārakam //
SkPur (Rkh), Revākhaṇḍa, 17, 16.2 jvālāmālākulaṃ sarvamabhūdetaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 17, 18.2 dadahur vai jagatsarvamādityā rudrasambhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 23.2 tathā tatprājvalatsarvaṃ saṃvartāgnipradīpitam //
SkPur (Rkh), Revākhaṇḍa, 17, 25.1 jvālāmālākulaṃ kṛtvā jagatsarvaṃ cidāmakam /
SkPur (Rkh), Revākhaṇḍa, 17, 27.2 jagatsarvaṃ hi nirdagdhaṃ tribhirlokaiḥ sahānagha //
SkPur (Rkh), Revākhaṇḍa, 17, 36.2 yugāntāgnivinirdagdhāḥ sarve śīrṇamahāśilāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 37.1 evaṃ mayā purā dṛṣṭo yugānte sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 6.2 pravarṣamāṇo jagadapramāṇamekārṇavaṃ sarvamidaṃ cakāra //
SkPur (Rkh), Revākhaṇḍa, 18, 8.2 āpūritaṃ caiva jagat samantāt sarvaiśca tairjagmuradarśanaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 18, 9.1 mahārṇavāḥ sapta sarāṃsi dvīpā nadyo 'tha sarvā atha bhūrbhuvaśca /
SkPur (Rkh), Revākhaṇḍa, 18, 9.2 āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva //
SkPur (Rkh), Revākhaṇḍa, 19, 6.1 tasyāścaraṇavikṣepaiḥ sarvamekārṇavaṃ jalam /
SkPur (Rkh), Revākhaṇḍa, 19, 27.2 ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 19, 28.1 grasitvā śaṅkaraḥ sarvaṃ sadevāsuramānavam /
SkPur (Rkh), Revākhaṇḍa, 19, 29.1 sarvavyāpinamavyaktamanantaṃ viśvatomukham /
SkPur (Rkh), Revākhaṇḍa, 19, 32.1 adrākṣaṃ candravadanāṃ dhṛtiṃ sarveśvarīmumām //
SkPur (Rkh), Revākhaṇḍa, 19, 49.2 vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca //
SkPur (Rkh), Revākhaṇḍa, 19, 52.2 teṣāṃ mayā darśanameva sarvaṃ yāvanmuhūrtātsamakāri bhūpa //
SkPur (Rkh), Revākhaṇḍa, 19, 55.2 tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca //
SkPur (Rkh), Revākhaṇḍa, 19, 61.2 vimalaśaśinibhābhiḥ sarva evāpsarobhiḥ saha vividhavilāsaiḥ svargasaukhyaṃ labhante //
SkPur (Rkh), Revākhaṇḍa, 20, 5.2 sarve te pralayaṃ yānti yugānte samupasthite //
SkPur (Rkh), Revākhaṇḍa, 20, 7.1 evaṃ hi vyākulībhūte sarvauṣadhijalojjhite /
SkPur (Rkh), Revākhaṇḍa, 20, 11.1 pṛthivīmadahansarvāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 20, 23.1 meghanādasugambhīraṃ sarvāvayavasundaram /
SkPur (Rkh), Revākhaṇḍa, 20, 27.1 tvadādhārā hi deveśa sarve lokā vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 27.2 tvaṃ śreṣṭhaḥ sarvasattvānāṃ tvaṃ kartā dharaṇīdharaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 29.1 tvaṃ kīrtiḥ sarvakīrtīnāṃ dainyapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 32.2 tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 33.1 tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 35.1 bhaktyā paramayā rājansarvabhūtapatiḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 40.2 bhasmonmṛditasarvāṅgo mahātejāstrilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 41.2 tāvat sarvāṅgasambhūtyāmahatyā rūpasampadā //
SkPur (Rkh), Revākhaṇḍa, 20, 42.1 apaśyaṃ saṃvṛtāṃ nārīṃ sarvābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 20, 58.2 sarvabhūteṣu kṣāntiranasūyā śaucamaṅgalam akārpaṇyam aspṛheti //
SkPur (Rkh), Revākhaṇḍa, 20, 62.3 mucyate sarvapāpebhyo bhrūṇahatyā na muñcati //
SkPur (Rkh), Revākhaṇḍa, 20, 67.1 sarvapāpādhikaṃ pāpaṃ bālahatyā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 20, 79.1 sarvasattvopakārāya bṛhate puṇyalakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 20, 82.2 sarvapāpaharaṃ puṇyaṃ kathitaṃ te narottama //
SkPur (Rkh), Revākhaṇḍa, 21, 2.1 kathameṣā nadī puṇyā sarvanadīṣu cottamā /
SkPur (Rkh), Revākhaṇḍa, 21, 3.2 narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 21, 3.3 tārayetsarvabhūtāni sthāvarāṇi carāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 21, 10.2 sarvadevāśrito yasmādṛṣibhiḥ parisevitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 13.1 śrīkaṇṭhaḥ sagaṇaḥ sarvabhūtasaṅghairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 19.2 paśyanti mānavāḥ sarve satataṃ dharmabuddhayaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 25.1 varuṇeśvaramukhyāni sarvapāpaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 21, 38.1 sarvahiṃsānivṛttastu labhate phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 21, 44.2 rājarājeśvaraḥ śrīmānsarvastrījanavallabhaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 45.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 46.1 evaṃ teṣāṃ bhavetsarvaṃ ye mṛtā hyamareśvare /
SkPur (Rkh), Revākhaṇḍa, 21, 48.1 purāṇe śrūyate rājansarvaṃ koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 21, 61.1 ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 62.1 īśvarānugrahātsarvaṃ tatra koṭiguṇaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 21, 65.2 tatra devagaṇāḥ sarve sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 66.2 sarve samāgatāstāṃ vai paśyanti hyamareśvare //
SkPur (Rkh), Revākhaṇḍa, 21, 67.1 taiśca sarvaiḥ samāgamya vanditau tau śubhau kaṭau /
SkPur (Rkh), Revākhaṇḍa, 21, 67.2 purā yuge mahāghore sarvalokabhayaṃkare //
SkPur (Rkh), Revākhaṇḍa, 21, 68.2 sarvadevaiśca ṛṣibhirviśalyā tena sā smṛtā //
SkPur (Rkh), Revākhaṇḍa, 22, 1.3 āścaryabhūtā lokasya sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 22, 17.2 utpannāḥ śucayaḥ putrāḥ sarve te dhiṣṇyapāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 21.2 daityānsarvānsaṃharasva mayatārapurogamān //
SkPur (Rkh), Revākhaṇḍa, 22, 25.2 daityān dadahatuḥ sarvān mayatārapurogamān //
SkPur (Rkh), Revākhaṇḍa, 22, 26.1 dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan /
SkPur (Rkh), Revākhaṇḍa, 22, 27.2 jvālāmālākulaṃ sarvaṃ vāyunā nirmitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 22, 29.2 pūjayitvā surāḥ sarve jagmuste tridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 22, 36.1 etatte sarvamākhyātaṃ yatpṛṣṭo 'haṃ purā tvayā /
SkPur (Rkh), Revākhaṇḍa, 23, 2.1 saṃnyastasarvasaṃkalpo yastu prāṇānparityajet /
SkPur (Rkh), Revākhaṇḍa, 23, 4.2 bruvantyapsarasaḥ sarvā mama bhartā bhavediti //
SkPur (Rkh), Revākhaṇḍa, 23, 13.2 sarvapāpavinirmukto yāti vai śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 26, 3.1 purā ṛṣigaṇāḥ sarve sendrāścaiva marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 3.2 tāpitā asuraiḥ sarvaiḥ kṣayaṃ nītā hyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 7.1 dṛṣṭvā padmodbhavaṃ devaṃ sarvalokasya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 26, 7.2 te sarve tatra gatvā tu stutiṃ cakruḥ samāhitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 10.1 kiṃ vo hyāgamanaṃ devāḥ sarveṣāṃ ca vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 26, 10.2 kenāvamānitāḥ sarve śīghraṃ kathayatāmarāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 11.3 tenāsmākaṃ hṛtaṃ sarvaṃ dhanaratnairviyojitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 13.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 26, 14.1 tatraiva sarve gacchāmo yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 14.2 sa gatiścaiva sarveṣāṃ vidyate 'nyo na kaścana //
SkPur (Rkh), Revākhaṇḍa, 26, 15.1 evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 35.2 strīratnaṃ śobhanaṃ yacca tatsarvaṃ karṣate balāt //
SkPur (Rkh), Revākhaṇḍa, 26, 37.2 evaṃ prasādaṃ deveśa sarveṣāṃ kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 26, 39.2 etatsarvaṃ kariṣyāmi mā viṣādaṃ gamiṣyatha /
SkPur (Rkh), Revākhaṇḍa, 26, 40.1 āśvāsayitvā tāndevānsarvānindrapurogamān /
SkPur (Rkh), Revākhaṇḍa, 26, 53.2 bāṇasya dānavendrasya sarvalokabhayāvaham //
SkPur (Rkh), Revākhaṇḍa, 26, 55.1 na śakyate kathaṃ bhettuṃ sarvopāyairdvijottama /
SkPur (Rkh), Revākhaṇḍa, 26, 62.2 bāṇasya bhavanaṃ divyaṃ sarvaṃ kāñcanabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 26, 70.2 śṛṇvatāṃ sarvayodhānāmidaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 84.2 antaḥpuracaraiḥ sarvaiḥ sametām aviśaṅkitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 92.1 yat tat sarvaṃ mahābhāga kathayasva yathātatham /
SkPur (Rkh), Revākhaṇḍa, 26, 92.2 śrotumicchāmyahaṃ sarvaṃ kathayasvāviśaṅkitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 93.3 yaṃ śrutvā sarvanārīṇāṃ dharmavṛddhistu jāyate //
SkPur (Rkh), Revākhaṇḍa, 26, 108.2 tasyāstena phalenāśu sarvakarmasu bhāmini //
SkPur (Rkh), Revākhaṇḍa, 26, 112.1 utpadyate mahārājaḥ sarvalokeṣu pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 120.2 tena dānena sā nityaṃ sarvalokasya vallabhā //
SkPur (Rkh), Revākhaṇḍa, 26, 140.2 arghyeṇānena me sarvaṃ daurbhāgyaṃ nāśaya prabho /
SkPur (Rkh), Revākhaṇḍa, 26, 149.2 vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye //
SkPur (Rkh), Revākhaṇḍa, 26, 150.2 tasmai sarvaṃ tu viprāya ācāryāya pradīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 152.2 tatrasthaṃ pūjayet sarvam umādehārddhadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 26, 157.2 gurumūlaṃ yataḥ sarvaṃ gururjñeyo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 158.1 prīte gurau tataḥ sarvaṃ jagatprītaṃ surāsuram /
SkPur (Rkh), Revākhaṇḍa, 26, 159.1 tatsarvaṃ gurave deyamātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 26, 163.2 saubhāgyaṃ sarvalokeṣu sarvarddhisukhamuttamam //
SkPur (Rkh), Revākhaṇḍa, 26, 163.2 saubhāgyaṃ sarvalokeṣu sarvarddhisukhamuttamam //
SkPur (Rkh), Revākhaṇḍa, 26, 169.1 etatte kathitaṃ sarvaṃ vratānāmuttamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 27, 4.1 vayaṃ tu sarvasampannā bhaktigrāhyāḥ sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 27, 11.2 sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 16.1 gaṇāṃśca bhūtasaṅghāṃśca sarve sarvāṅgasaṃdhiṣu /
SkPur (Rkh), Revākhaṇḍa, 28, 16.1 gaṇāṃśca bhūtasaṅghāṃśca sarve sarvāṅgasaṃdhiṣu /
SkPur (Rkh), Revākhaṇḍa, 28, 25.2 sarvāsuravināśāya kālarūpā bhayāvahāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 34.2 sarvaṃ tadvyākulībhūtaṃ hāhākārasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 28, 35.2 tena saṃpreritāḥ sarve jvalanti viśikhāḥ śikhāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 36.2 digvibhāgaiśca sarvaiśca pravṛtto havyavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 37.1 sarvaṃ kiṃśukaparṇābhaṃ prajvalaccaiva dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 28, 40.2 devāgāreṣu sarveṣu gṛheṣvaṭṭālakeṣu ca //
SkPur (Rkh), Revākhaṇḍa, 28, 44.2 dahyamānā nṛpaśreṣṭha sarve gacchantyacetanāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 87.2 jaya sukhareśa suralokasāra jaya sarvasakalanirdagdhasāra //
SkPur (Rkh), Revākhaṇḍa, 28, 100.2 tvayā vyāptaṃ jagatsarvaṃ trailokyaṃ bhāsvatā yathā //
SkPur (Rkh), Revākhaṇḍa, 28, 103.2 adyaprabhṛti vatsa tvamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 28, 113.2 asmānnityaṃ bhaved rājansarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 121.3 etanme sarvamācakṣva saṃśayo 'sti mahāmune //
SkPur (Rkh), Revākhaṇḍa, 28, 132.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 28, 136.2 naśyate pātakaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 29, 17.3 adyaprabhṛti sarveṣāṃ yakṣāṇāmadhipo bhave //
SkPur (Rkh), Revākhaṇḍa, 29, 19.2 yattvayā prārthitaṃ sarvaṃ phalaṃ dharmasya tattathā /
SkPur (Rkh), Revākhaṇḍa, 29, 23.1 kāverīsaṅgamaṃ tena sarvapāpaharaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 23.2 svargāṇāmapi sarveṣāṃ dvārametadyudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 29, 26.1 tasmātsarvaprayatnena tatra snāyīta mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 7.1 satyavādī jitakrodhaḥ sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 7.2 sarvānkāmān avāpnoti rājannatraiva savarthā //
SkPur (Rkh), Revākhaṇḍa, 31, 1.3 brahmāvartamiti khyātaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 31, 5.2 yatphalaṃ sarvayajñānāṃ vidhivaddakṣiṇāvatām //
SkPur (Rkh), Revākhaṇḍa, 32, 1.2 pattreśvaraṃ tato gacchet sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 32, 4.1 rūpavān subhagaścaiva sarvaśatrubhayaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 5.1 sa kadācit sabhāmadhye sarvadevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 32, 22.2 tatra snānena caikena sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 33, 3.1 etattvāścaryamatulaṃ sarvalokeṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 18.2 tataścādarśanaṃ vahniḥ sarveṣāṃ paśyatāmagāt //
SkPur (Rkh), Revākhaṇḍa, 33, 21.1 agnikāryapravṛttānāṃ sarveṣāṃ vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 33, 23.2 nirīkṣya ca diśaḥ sarvā idaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 33, 24.2 kathyatāṃ kāraṇaṃ sarvaṃ śāstradṛṣṭyā vibhāvya ca //
SkPur (Rkh), Revākhaṇḍa, 33, 30.1 evamuktāstataḥ sarve brāhmaṇāḥ kṛtaniścayāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 31.2 uvāca śrūyatāṃ sarvair mama nāśasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 33, 35.1 bhavato matamājñāya sarve gatvāgnimandiram /
SkPur (Rkh), Revākhaṇḍa, 33, 46.1 sarvapāpaharaḥ puṇyaḥ śrutamātro narottama /
SkPur (Rkh), Revākhaṇḍa, 34, 7.2 sarvaṃ vyāpya sthitaṃ paśya sthāvaraṃ jaṅgamaṃ ca mām //
SkPur (Rkh), Revākhaṇḍa, 34, 19.2 dyotayanvai diśaḥ sarvā agnilokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 35, 26.1 pūrvaṃ tu garjanaṃ nāma sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 35, 31.2 kathitā snehabandhena sarvapāpakṣayakarī //
SkPur (Rkh), Revākhaṇḍa, 36, 19.2 yatkṛtaṃ śuddhabhāvena tatsarvaṃ saphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 37, 2.2 kathaṃ tāta surāḥ sarve dānavairbalavattaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 5.2 vepamānārditāḥ sarve brahmāṇamupatasthire //
SkPur (Rkh), Revākhaṇḍa, 37, 8.1 paritrāyasva deveśa sarvalokapitāmaha /
SkPur (Rkh), Revākhaṇḍa, 37, 10.2 vinā revājalaṃ puṇyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 37, 12.2 tathā caiva surāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 13.2 narmadām āgatāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 15.1 gīyate triṣu lokeṣu sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 37, 21.2 paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam //
SkPur (Rkh), Revākhaṇḍa, 38, 3.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 38, 3.2 śrotumicchāmyahaṃ sarvaparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 38, 9.2 svadharmaniratāḥ sarve vāñchantaḥ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 38, 11.2 alakṣyāgatanirgamyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 38, 30.1 tāvat puṇyajanaḥ sarvapuṣpapatraphalārthikaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 32.1 śobhanaṃ puruṣaṃ dṛṣṭvā sarvā api varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 38.1 evaṃ saṃkṣobhya taṃ sarvaṃ strījanaṃ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 39.1 tāvat te brāhmaṇāḥ sarve bhramitvā kānanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 43.1 itaścetaśca te sarve bhramitvā kānanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 38, 45.1 āśramād āśramaṃ sarve na tyajāmo vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 38, 50.1 sametya sahitāḥ sarve brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 38, 50.2 kṛtāñjalipuṭāḥ sarve stuvanti vividhaiḥ stavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 51.2 ārtānprāha surānsarvānmā viṣādaṃ gamiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 38, 53.2 bhāvayitvā tataḥ sarve munayaścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 38, 54.2 sametya sahitāḥ sarve tamūcus tripurāntakam //
SkPur (Rkh), Revākhaṇḍa, 38, 65.1 abhinandya dvijānsarvānanujñāto maharṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 1.3 snānamātrānnaro bhaktyā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 3.2 sarvapāpaharaṃ puṇyaṃ tīrthaṃ jātaṃ kathaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 39, 4.3 yena te vismayaḥ sarvaḥ śrutvā gacchati bhārata //
SkPur (Rkh), Revākhaṇḍa, 39, 8.1 agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 8.2 sarvalakṣaṇasampūrṇā ghaṇṭālalitaniḥsvanā //
SkPur (Rkh), Revākhaṇḍa, 39, 10.1 namaste kapile puṇye sarvalokanamaskṛte /
SkPur (Rkh), Revākhaṇḍa, 39, 16.2 kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 39, 18.1 sarvadevamayī tvaṃ tu sarvalokamayī tathā /
SkPur (Rkh), Revākhaṇḍa, 39, 18.1 sarvadevamayī tvaṃ tu sarvalokamayī tathā /
SkPur (Rkh), Revākhaṇḍa, 39, 23.2 cacāra pṛthivīṃ sarvāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 39, 24.2 sarvapāpaharaṃ khyātamṛṣisaṅghair niṣevitam //
SkPur (Rkh), Revākhaṇḍa, 39, 32.2 evambhūtāṃ hi kapilāṃ sarvadevamayīṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 39, 36.1 tasya te vaṃśajāḥ sarve daśa pūrve daśāpare /
SkPur (Rkh), Revākhaṇḍa, 39, 38.1 dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 39, 38.2 yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 10.1 sarvalakṣaṇasampannaḥ karañjo nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 18.1 tadāprabhṛti tattīrthaṃ sarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 18.2 snānamātrānarastatra mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 22.2 vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 23.2 putrapautrasamopetaḥ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 24.1 evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha /
SkPur (Rkh), Revākhaṇḍa, 41, 6.2 dhanadaṃ janayāmāsa sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 41, 9.1 tathā tvaṃ sarvadevānāṃ dhanagoptā bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 41, 16.3 vicarāmi yathākāmamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 41, 17.1 tathetyuktvā mahādevaḥ sarvalokanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 22.2 arcayed devamīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 41, 28.2 evaṃ tu te dharmasuta prabhāvastīrthasya sarvaḥ kathitaśca pārtha //
SkPur (Rkh), Revākhaṇḍa, 41, 29.1 śrutvā stuvanmucyate sarvapāpaiḥ punastrilokīm iha tatprabhāvāt //
SkPur (Rkh), Revākhaṇḍa, 42, 3.2 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 42, 24.2 tāni sarvāṇi rakṣantu tyaktaṃ vai bālakaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 42, 73.1 etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha /
SkPur (Rkh), Revākhaṇḍa, 42, 74.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 43, 3.3 yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 6.1 tataḥ puṣkariṇīṃ gacchet sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 43, 8.2 ādityahṛdayaṃ japtvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 26.2 etatte kathitaṃ sarvaṃ yatpṛṣṭaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 43, 28.1 tārayet sarvabhūtāni sthāvarāṇi carāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 43, 28.2 sarvadevādhidevena īśvareṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 44, 4.1 etadākhyāhi me sarvaṃ prasādād dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 44, 6.2 kīrtanāt tasya tīrthasya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 12.1 niṣkrāntā śūlabhedāc ca sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 44, 20.3 mucyate sarvapāpaistu uragaḥ kañcukairiva /
SkPur (Rkh), Revākhaṇḍa, 44, 22.1 sarve vighnā vinaśyanti dṛṣṭvā kambalakṣetrapam //
SkPur (Rkh), Revākhaṇḍa, 44, 25.1 mucyante pātakaiḥ sarvair ajñānajñānasaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 27.1 sarvadevamayaṃ sthānaṃ koṭiliṅgamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 44, 27.2 yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam //
SkPur (Rkh), Revākhaṇḍa, 44, 32.2 sarvapāpaharaṃ puṇyaṃ sarvadoṣaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 44, 32.2 sarvapāpaharaṃ puṇyaṃ sarvadoṣaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 44, 33.1 sarvatīrthamayaṃ tīrthaṃ śūlabhedaṃ janeśvara /
SkPur (Rkh), Revākhaṇḍa, 44, 33.2 śrute yasya prabhāve tu mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 34.2 yaḥ śṛṇoti naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 2.2 idaṃ tīrthaṃ mahāpuṇyaṃ sarvadevamayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 45, 16.2 sarvasya datse śīghraṃ tvamalpena tapasā vibho //
SkPur (Rkh), Revākhaṇḍa, 45, 18.2 sādhu sādhu mahādevi sarvalakṣaṇalakṣite /
SkPur (Rkh), Revākhaṇḍa, 45, 23.3 surān sarvān vijeṣyāmi tvatprasādān maheśvara //
SkPur (Rkh), Revākhaṇḍa, 45, 24.2 svapne 'pi tridaśāḥ sarve na yoddhavyāḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 45, 33.3 viṣṇuvarjaṃ surānsarvāñjayasveti varaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 45, 35.2 tathā punarnavo jātaḥ sarvāvayavaśobhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 37.1 sarvaṃ ca saphalaṃ tubhyaṃ mā dharmaste 'nyathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 45, 38.1 viṣṇuvarjaṃ surān sarvāñjeṣyasi tvaṃ ca māṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 46, 6.1 tato jayapradān sarvān itaścetaśca dhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 10.2 vardhāpayanti te sarve ye kecit puravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 11.2 dadarśa sa jagatsarvaṃ turaṅgāṃśca padātikān //
SkPur (Rkh), Revākhaṇḍa, 46, 14.2 ekībhūtāśca te sarve vāsavaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 15.2 kathamāgamanaṃ vo 'tra sarveṣām api nākinām /
SkPur (Rkh), Revākhaṇḍa, 46, 16.1 tataste hyamarāḥ sarve śakram etad vaco 'bruvan //
SkPur (Rkh), Revākhaṇḍa, 46, 17.3 ajeyaḥ sarvadevānāṃ kiṃ nu kāryamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 46, 27.2 vāditrāṇi ca sarvāṇi darśayasva śacīpate //
SkPur (Rkh), Revākhaṇḍa, 46, 30.2 upaviṣṭāḥ surāḥ sarve yamamārutakinnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 31.2 nanṛtuḥ puratastasya sarvā ekaikaśo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 46, 34.1 tena devagaṇāḥ sarve dhvastāḥ pārthivasattama /
SkPur (Rkh), Revākhaṇḍa, 46, 35.1 saṃtāpitāḥ surāḥ sarve kṣayaṃ nītā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 35.2 sarve 'pi marutastena bhagnāḥ saṃgrāmamūrdhani //
SkPur (Rkh), Revākhaṇḍa, 46, 36.1 yathā siṃhogajān sarvān vicitya vicared vanam /
SkPur (Rkh), Revākhaṇḍa, 46, 36.2 tadvad ekena te devā jitāḥ sarve parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 1.2 gīrvāṇāśca tataḥ sarve brahmāṇaṃ śaraṇaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 6.1 kimatrāgamanaṃ devāḥ sarveṣāṃ vai vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 47, 6.2 kenāpamānitāḥ sarve śīghraṃ me kathyatāṃ svayam //
SkPur (Rkh), Revākhaṇḍa, 47, 7.3 tena devagaṇāḥ sarve dhanaratnair viyojitāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 10.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām /
SkPur (Rkh), Revākhaṇḍa, 47, 10.2 sa trātā sarvajagatāṃ nānyo vidyeta kutracit //
SkPur (Rkh), Revākhaṇḍa, 47, 11.1 evamuktāḥ surāḥ sarve brahmaṇā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 47, 13.1 stūyamānaḥ suraiḥ sarvairbrahmādyaiśca janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 1.3 sarvāndevāṃśca nirjitya kasminsthāne samāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 24.2 kāruṇyāmbunidhe deva sarvabhaktipriyāya ca //
SkPur (Rkh), Revākhaṇḍa, 48, 40.1 āgatāśca surāḥ sarve brahmādyā vasubhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 48, 40.2 rathaṃ devamayaṃ kṛtvā sarvalakṣaṇasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 48, 48.1 dahyamānāḥ śarāṅgāraistatrasuḥ sarvadevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 72.1 te te sarve samuttasthur dānavāḥ śāstrapāṇayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 77.1 nihatā dānavāḥ sarve deveśena sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 83.1 tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 84.2 ṛkṣagrahādikaṃ sarvaṃ yaddṛśyaṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 48, 89.1 etadicchāmyahaṃ sarvaṃ yadi tuṣṭo maheśvara //
SkPur (Rkh), Revākhaṇḍa, 49, 2.2 hṛṣṭāstuṣṭāśca te sarve praṇemuḥ pārvatīpatim //
SkPur (Rkh), Revākhaṇḍa, 49, 3.2 upāviśantu te sarve ye kecana samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 7.1 avagāhyāpi sarvāṇi nairmalyaṃ nābhavannṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 10.1 manohāri yataḥ sthānaṃ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 49, 14.1 saṃsthāpayāmāsa puṇyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 19.2 sarvatīrtheṣu tattīrthaṃ sarvadevamayaṃ param //
SkPur (Rkh), Revākhaṇḍa, 49, 19.2 sarvatīrtheṣu tattīrthaṃ sarvadevamayaṃ param //
SkPur (Rkh), Revākhaṇḍa, 49, 20.1 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 20.1 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 28.2 dṛṣṭvā tīrthaṃ tu te sarve gīrvāṇā hṛṣṭacetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 31.2 nṛtyagītais tathā stotraiḥ sarvaiścāpi surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 32.1 pūjyamāno gaṇaiḥ sarvaiḥ siddhair nāgair maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 34.1 sarvapāpakṣayakaraṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 34.1 sarvapāpakṣayakaraṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 50, 6.2 avakīrṇī śyāvadantaḥ sarvāśī vṛṣalīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 12.2 teṣāṃ yaddīyate dānaṃ sarvamakṣayatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 50, 24.2 sarvadānāni dīyante teṣāṃ phalam avāpyate //
SkPur (Rkh), Revākhaṇḍa, 50, 30.2 sarveṣāmeva dānānāṃ kanyādānaṃ viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 50, 33.2 tena sarvamidaṃ dattaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 51, 3.1 viśeṣeṇa tu kurvīta śrāddhaṃ sarvayugādiṣu /
SkPur (Rkh), Revākhaṇḍa, 51, 9.2 śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 51, 12.2 sarvapāpavinirmukto viṣṇulokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 51, 15.2 dṛṣṭvā mārkaṇḍamīśānaṃ mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 28.1 gayādisarvatīrthānāṃ phalamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 54.2 yato 'sau sarvabhūtāni dadhāti dharaṇī kila //
SkPur (Rkh), Revākhaṇḍa, 51, 55.1 tato viprāya sā deyā sarvasasyaughamālinī /
SkPur (Rkh), Revākhaṇḍa, 51, 60.1 sarvasyāpi hi dānasya saṃkhyāstīha narādhipa /
SkPur (Rkh), Revākhaṇḍa, 51, 61.1 yatra gaur dṛśyate rājan sarvatīrthāni tatra hi /
SkPur (Rkh), Revākhaṇḍa, 52, 3.3 śūro dātā sudharmātmā sarvakāmasamṛddhimān //
SkPur (Rkh), Revākhaṇḍa, 53, 2.3 śravaṇādeva yasyāstu mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 10.2 tenaitacchāditaṃ sarvaṃ sadiṅmārtaṇḍamaṃlam //
SkPur (Rkh), Revākhaṇḍa, 53, 13.1 adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 30.1 jagmustrastāstu te sarve śabdaṃ kṛtvā vanaukasaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 39.3 kariṣye tamahaṃ sarvaṃ yatnenāpi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 53, 42.1 dharmajñaśca kṛtajñaśca sarvasattvahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 33.2 sarvapāpaharaṃ tīrthaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 54, 33.2 sarvapāpaharaṃ tīrthaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 54, 34.2 mokṣyase sarvapāpais tvaṃ mama vākyānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 38.1 putrāśca mātṛśokena sarve pañcatvamāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 38.2 snuṣāścaiva tadā sarvā mṛtāśca saha bhartṛbhiḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 39.1 pañcatvaṃ ca gatāḥ sarve munimukhyā nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 54, 41.2 ṛkṣaśṛṅgādisarveṣāṃ gṛhītvāsthīni yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 60.2 parasparaṃ ca yuyudhuḥ sarve 'pyāmiṣakāṅkṣayā //
SkPur (Rkh), Revākhaṇḍa, 54, 67.2 tān dadarśa punaḥ sarvān divyarūpadharāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 54, 69.1 pṛthagbhūtāṃśca tān sarvān vimāneṣu vyavasthitān /
SkPur (Rkh), Revākhaṇḍa, 55, 3.1 sarvān devān hṛdi dhyātvā brahmaviṣṇumaheśvarān /
SkPur (Rkh), Revākhaṇḍa, 55, 12.2 gaṇānāṃ caiva sarveṣām ādhipatyam athāstu me //
SkPur (Rkh), Revākhaṇḍa, 55, 19.1 ekaṃ gayāśiro muktvā sarvatīrthāni bhūpate /
SkPur (Rkh), Revākhaṇḍa, 55, 27.1 kulāni pretabhūtāni sarvāṇyapi hi tārayet /
SkPur (Rkh), Revākhaṇḍa, 55, 31.2 tatsarvaṃ nāśayet pāpaṃ snānamātreṇa bhūpate //
SkPur (Rkh), Revākhaṇḍa, 55, 35.1 rūpavānsubhagaścaiva sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 36.2 yacchrutvā mānavo nityaṃ mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 38.2 paṭhatāṃ śṛṇvatāṃ caiva naśyate sarvapātakam //
SkPur (Rkh), Revākhaṇḍa, 56, 2.2 etadākhyāhi me sarvaṃ prasanno yadi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 56, 3.3 devaiḥ sarvairmahābhāgā sarvalokahitāya vai //
SkPur (Rkh), Revākhaṇḍa, 56, 3.3 devaiḥ sarvairmahābhāgā sarvalokahitāya vai //
SkPur (Rkh), Revākhaṇḍa, 56, 4.2 gīrvāṇāstu gatāḥ sarve tasya mūrdhni nareśvara //
SkPur (Rkh), Revākhaṇḍa, 56, 13.3 yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 48.1 sarvadevamayaṃ sthānaṃ sarvatīrthamayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 56, 48.1 sarvadevamayaṃ sthānaṃ sarvatīrthamayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 56, 67.2 sopavāsāḥ saniyamāḥ sarve sāgniparigrahāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 73.2 adya caikādaśī puṇyā sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 56, 75.2 madanaikādaśī nāma sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 56, 82.1 sarvān devān namaskṛtya gato devaśilāṃ prati /
SkPur (Rkh), Revākhaṇḍa, 56, 94.2 tatsarvaṃ sampradāsyāmi kamalārthe na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 96.2 na tvayānnaṃ parityājyaṃ sarvamanne pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 96.3 tasmāt sarvaprayatnena mamānnaṃ pratigṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 56, 97.2 gṛhasthadvāri te sarve yācante 'nnam atandritāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 98.2 niṣedhaśca kṛtaḥ pūrvaṃ sarvaṃ satye pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 100.1 satyādhāram idaṃ sarvaṃ jagat sthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 56, 100.2 tasmāt sarvaprayatnena satyaṃ satyena pālayet //
SkPur (Rkh), Revākhaṇḍa, 56, 111.2 śucayaste janāḥ sarve snātvā devāśilopari //
SkPur (Rkh), Revākhaṇḍa, 56, 117.3 tāni sarvāṇi deveśa kathayasva prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 122.1 sarveṣāmeva dānānāṃ brahmadānaṃ viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 56, 123.2 dṛṣṭvā dānāni sarvāṇi rājñī dattāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 56, 125.1 śrutaṃ ca tanmayā sarvaṃ dānadharmaphalaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 56, 134.1 sarvadevānnamaskṛtya bhukto 'pi ca tayā saha /
SkPur (Rkh), Revākhaṇḍa, 57, 5.2 annaṃ vistāritaṃ sarvaṃ devasyāgre yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 57, 6.1 cāturvarṇyasutāḥ sarve bhojitāḥ saparicchadāḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 11.2 tataste brāhmaṇāḥ sarve vedādhyayanatatparāḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 14.2 atra dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 57, 25.3 avagāhya sutīrthāni sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 58, 6.2 vijñāpya brāhmaṇān sarvān idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 58, 7.2 kṣamāpayitvā sarvāṃstānvacanaṃ mama kathyatām //
SkPur (Rkh), Revākhaṇḍa, 58, 14.2 iti te kathitaḥ sarvaḥ śūlabhedasya vistaraḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 20.1 mucyante sarve evaite śūlabhedaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 22.2 sa muktaḥ sarvapāpebhyaḥ sarvakalyāṇabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 58, 22.2 sa muktaḥ sarvapāpebhyaḥ sarvakalyāṇabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 59, 1.2 tataḥ puṣkariṇīṃ gacchet sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 59, 1.3 śrute yasyāḥ prabhāve tu sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 59, 3.2 idaṃ tīrthaṃ tathā puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 59, 13.2 ādityahṛdayaṃ japtvā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 1.3 sarvaduḥkhaharaṃ pārtha sarvavighnavināśanam //
SkPur (Rkh), Revākhaṇḍa, 60, 1.3 sarvaduḥkhaharaṃ pārtha sarvavighnavināśanam //
SkPur (Rkh), Revākhaṇḍa, 60, 5.1 ravitīrthasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm /
SkPur (Rkh), Revākhaṇḍa, 60, 6.2 śṛṇvantu ṛṣayaḥ sarve taponiṣṭhā mahaujasaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 8.2 tatsarvamekacittena rudrodgītaṃ śrutaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 60, 12.1 jaigīṣavyaḥ śatānīkaḥ sarva eva samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 16.2 praviṣṭā ṛṣayaḥ sarve vane puṣpasamākule //
SkPur (Rkh), Revākhaṇḍa, 60, 22.2 asmākaṃ svāminaḥ sarve tiṣṭhante tīrthamadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 23.1 tacchrutvā vacanaṃ teṣāṃ sarve caiva tvarānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 25.1 namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 60, 28.1 namāmi te sarvavare sukhaprade vimocayāsmānaghapāśabaddhān //
SkPur (Rkh), Revākhaṇḍa, 60, 43.2 durlabhaṃ yatsuraiḥ sarvair matprasādāl labhiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 60, 46.1 te dṛṣṭā brāhmaṇaiḥ sarvairvedavedāṅgapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 49.1 aparasparayoḥ sarve nirīkṣantaḥ punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 49.2 tais tu yadvacanaṃ proktaṃ tatsarvaṃ kathyatām iti //
SkPur (Rkh), Revākhaṇḍa, 60, 53.2 tīrthāvagāhanaṃ sarvaiḥ pūrvadakṣiṇapaścimaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 54.2 śṛṇvantu ṛṣayaḥ sarve vahnikālopamā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 58.1 akāmato 'pi sarveṣāṃ pātakāni narādhipa /
SkPur (Rkh), Revākhaṇḍa, 60, 60.2 evaṃ saṃcitya te sarve pāpiṣṭhāśca parasparam //
SkPur (Rkh), Revākhaṇḍa, 60, 64.1 hataṃ taiḥ pāvake sarvaṃ revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 60, 65.2 tadāprabhṛti te sarve rāgadveṣavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 69.1 śrutaṃ rudrācca taiḥ sarvair ahaṃ tatra samīpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 78.2 vidyāśakaṭadānena sarveṣām abhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 60, 80.1 etatte sarvam ākhyātaṃ ravitīrthaphalaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 60, 84.1 tatsarvaṃ kathayiṣyāmi bhaktyā tava mahīpate /
SkPur (Rkh), Revākhaṇḍa, 61, 5.2 upoṣya vai naro bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 61, 9.2 dhuryaṃ vā dāpayet tasmin sarvāṅgaruciraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 61, 10.2 etat te sarvam ākhyātaṃ śakreśvaraphalaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 62, 3.2 teṣāṃ śirāṃsi saṃgṛhya sarve devāḥ savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 4.2 tatra snātvā surāḥ sarve sthāpayitvā umāpatim //
SkPur (Rkh), Revākhaṇḍa, 62, 5.1 indreṇa sahitāḥ sarve 'pūjayaṃllokasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 62, 5.2 hṛṣṭacittāḥ surāḥ sarve jagmurākāśamaṇḍalam //
SkPur (Rkh), Revākhaṇḍa, 62, 17.1 sarvadharmasamāyukto medhāvī bījaputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 19.2 viśvedevaistathā sarvaiḥ sthāpitastridaśeśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 1.3 prasiddhaṃ sarvatīrthānām agastyeśvarasannidhau //
SkPur (Rkh), Revākhaṇḍa, 63, 2.1 ṣaṇmukhena purā tāta sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 63, 3.1 devasainyādhipo jātaḥ sarvaśatrunibarhaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 63, 7.2 sarvatīrthamayaṃ tīrtha nirmitaṃ śikhinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 63, 8.1 etatte sarvamākhyātaṃ kumāreśvarajaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 64, 4.2 bhojanaṃ caiva sarveṣāṃ sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 64, 4.2 bhojanaṃ caiva sarveṣāṃ sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 65, 1.3 tattīrthaṃ kathayiṣyāmi sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 65, 2.3 kathyatāṃ me ca tatsarvaṃ saṃkṣepātsaha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 4.1 pūjito daivataiḥ sarvaiḥ kinnarairyakṣapannagaiḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 6.2 tuṣṭairmarudgaṇaiḥ sarvaiḥ sthāpitaḥ kamalāsanaḥ //
SkPur (Rkh), Revākhaṇḍa, 66, 3.2 ajeyāḥ sarvadevānāṃ tvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 67, 12.2 tadācakṣva hi me sarvaṃ tapasaḥ kāraṇaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 67, 19.2 yattvayā cintitaṃ kiṃcittatsarvaṃ saphalaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 67, 32.2 sarvāṃl lokān bhramitvā tu devo vismayamāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 38.3 sarveṣāmeva deveśo harate dhruvamāpadam //
SkPur (Rkh), Revākhaṇḍa, 67, 40.3 viditaṃ ca tvayā sarvaṃ yatkṛtaṃ dānavena tu //
SkPur (Rkh), Revākhaṇḍa, 67, 64.2 gacchantu amarāḥ sarve yuṣmābhiḥ saha śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 67, 68.2 etat tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 67, 76.2 divyarūpadharāḥ sarvā divyābharaṇabhūṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 95.2 gopānvayeṣu sarveṣu hastaḥ śirasi dīyate //
SkPur (Rkh), Revākhaṇḍa, 67, 97.2 hṛṣṭāḥ sarve 'gamandevāḥ svasthānaṃ vigatajvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 103.2 uddhṛtāstena te sarve nārakīyāḥ pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 104.2 tena dānaphalaṃ sarvaṃ kurukṣetrādikaṃ ca yat //
SkPur (Rkh), Revākhaṇḍa, 67, 106.2 tena dānaphalaṃ sarvaṃ kurukṣetrādikaṃ ca yat //
SkPur (Rkh), Revākhaṇḍa, 68, 1.3 narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 68, 2.1 sarvatīrthaphalaṃ tatra prāpyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 68, 6.2 chatraśayyāpradānena sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 68, 10.1 sa yāti bhāskare loke sarvavyādhivivarjite /
SkPur (Rkh), Revākhaṇḍa, 68, 11.2 te yānti śāṃkare loke sarvaduḥkhavivarjite //
SkPur (Rkh), Revākhaṇḍa, 69, 5.1 tvatprasādena īśāna pūjyo 'haṃ sarvadaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 8.1 sarvaduḥkhaharaṃ liṅgaṃ nāmnā vai maṅgaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 69, 15.1 tasya tīrthasya bhāvena sarvāṅgaruciro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 70, 1.3 raviṇā nirmitaṃ pārtha sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 70, 2.2 sarvavyādhiharaḥ puṃsāṃ narmadāyāṃ vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 71, 3.1 prasādya jagatāmīśaṃ sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 72, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 72, 2.3 kṣudrāḥ sarvasya lokasya bhayadā viṣaśālinaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 3.1 kathyatāṃ tāta me sarvaṃ pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 72, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 72, 25.2 tataḥ svasthānagāḥ sarve bhaviṣyatha yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 72, 26.2 yathā tvaṃ jananī cāmba sarveṣāṃ bhuvi pūjitā /
SkPur (Rkh), Revākhaṇḍa, 72, 29.1 havyavāhamukhe sarve te yāsyanty avicāritam /
SkPur (Rkh), Revākhaṇḍa, 72, 29.2 mātustadvacanaṃ śrutvā sarve caiva bhujaṅgamāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 43.2 te yānti ca pare loke sarvapāpavivarjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 49.2 sarvāṅgarucirāṃ dhenuṃ yo dadyādagrajanmane //
SkPur (Rkh), Revākhaṇḍa, 72, 55.2 dīpaṃ dhānyaṃ gṛhaṃ śubhraṃ sarvopaskarasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 72, 60.1 sarvavyādhivinirmuktāḥ sutabhṛtyaiḥ samanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 63.1 sarvatīrthavaraṃ tīrthaṃ maṇināgaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 73, 1.3 sarvapāpaharaṃ pārtha gopāreśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 73, 6.3 lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 11.1 sarveṣu caiva māseṣu kārttike ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 16.3 tatsarvaṃ kathayasvāśu prayatnena dvijottama //
SkPur (Rkh), Revākhaṇḍa, 73, 17.2 sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 73, 20.1 dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 21.1 vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa /
SkPur (Rkh), Revākhaṇḍa, 74, 1.3 sarvapāpaharaṃ martye nāmnā vai gautameśvaram //
SkPur (Rkh), Revākhaṇḍa, 74, 5.2 tatsarvaṃ śatasāhasram ājñayā gautamasya hi //
SkPur (Rkh), Revākhaṇḍa, 75, 4.3 gopradāne dvijendro 'yaṃ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 6.1 vedābhyasanaśīlaṃ hi sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 76, 24.1 ye śṛṇvanti paraṃ bhaktyā mucyante sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 1.2 bhīmeśvaraṃ tato gacchet sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 77, 5.2 tatkṣaṇād dahate sarvaṃ tṛṇaṃ tu jvalano yathā //
SkPur (Rkh), Revākhaṇḍa, 77, 7.2 tadakṣayyaphalaṃ sarvaṃ jāyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 78, 2.3 etadākhyāhi me sarvaṃ prasanno yadi sattama //
SkPur (Rkh), Revākhaṇḍa, 78, 9.2 tīrthaṃ lokeṣu vikhyātaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 78, 10.2 evaṃ nārada sarvaṃ tu bhaviṣyati na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 15.2 sthāpayāmāsa rājendra sarvasattvopakārakam //
SkPur (Rkh), Revākhaṇḍa, 78, 22.2 avāptaṃ tena vai sarvaṃ yaḥ karotīśvarālaye //
SkPur (Rkh), Revākhaṇḍa, 78, 26.2 citrabhānumukhā devāḥ sarvadevamaya ṛṣiḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 27.1 ṛṣiṇā prīṇitāḥ sarve tasmāt prītyo hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 32.1 sarvatīrthavaraṃ tīrthaṃ nirmitaṃ nāradena tu /
SkPur (Rkh), Revākhaṇḍa, 78, 32.3 tadvaraṃ sarvatīrthānāṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 79, 1.3 dadhiskandaṃ madhuskandaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 80, 1.3 yatra siddho mahānandī tatte sarvaṃ vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 80, 11.2 durlabhaṃ martyasaṃjñasya sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 81, 6.1 sarveṣāmeva dānānāmannadānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 82, 2.1 sarvabhakṣyaḥ kṛto yo 'sau daṇḍake muninā purā /
SkPur (Rkh), Revākhaṇḍa, 82, 6.2 umayā sahitaṃ bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 82, 12.1 sarvarogavinirmukto bhunakti sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 82, 15.1 sa snātaḥ sarvatīrtheṣu somapānaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 82, 15.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 83, 6.2 gīrvāṇā vijitāḥ sarve rāmasya gṛhiṇī hṛtā //
SkPur (Rkh), Revākhaṇḍa, 83, 21.1 bhasmopacitasarvāṅgaṃ ḍamarusvaranāditam /
SkPur (Rkh), Revākhaṇḍa, 83, 37.2 aṭāṭyata dharāṃ sarvāṃ parvatāṃśca vanāni ca //
SkPur (Rkh), Revākhaṇḍa, 83, 67.2 etatte sarvamākhyātaṃ kāraṇaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 83, 71.2 gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 83, 77.1 kathitaṃ kanyayā yacca tatsarvaṃ pustikākṛtam /
SkPur (Rkh), Revākhaṇḍa, 83, 85.1 te yānti śāṃkare loke sarvapāpakṣayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 83, 96.2 sarvalakṣaṇasampūrṇaiḥ kulīnair gṛhapālakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 100.2 naśyate pātakaṃ sarvam ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 83, 101.3 sarvapātakasaṃyukto dadyād dānaṃ dvijanmane //
SkPur (Rkh), Revākhaṇḍa, 83, 102.2 godānaṃ hi yataḥ pārtha sarvadānādhikaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 103.1 sarvadevamayā gāvaḥ sarve devās tadātmakāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 103.1 sarvadevamayā gāvaḥ sarve devās tadātmakāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 110.3 tāni sarvāṇi jānīyād gaurgavyaṃ tena pāvanam //
SkPur (Rkh), Revākhaṇḍa, 83, 111.2 sarvadevamayī dhenurgīrvāṇādyairalaṃkṛtā /
SkPur (Rkh), Revākhaṇḍa, 83, 112.2 sarvadevamayo viṣṇur gāvo viṣṇuśarīrajāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 117.1 sarvapāpaharaṃ tīrthaṃ hanūmanteśvaraṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 84, 11.3 sarvapāpaharā nadyastāsu snānaṃ samācara //
SkPur (Rkh), Revākhaṇḍa, 84, 17.2 hanūmanteśvaro nāmnā sarvahatyāharastadā //
SkPur (Rkh), Revākhaṇḍa, 84, 18.2 sarvapāpāni naśyanti harasya vacanaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 84, 26.1 munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 84, 30.1 yathā godāvarītīrthe sarvatīrthaphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 84, 32.1 yāvanto romakūpāḥ syuḥ śarīre sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 84, 33.1 pṛthivyāṃ devatāḥ sarvāḥ sarvatīrthāni yāni tu /
SkPur (Rkh), Revākhaṇḍa, 84, 33.1 pṛthivyāṃ devatāḥ sarvāḥ sarvatīrthāni yāni tu /
SkPur (Rkh), Revākhaṇḍa, 85, 25.3 sarvaduḥkhaharaṃ tat tu brahmahatyāvināśanam //
SkPur (Rkh), Revākhaṇḍa, 85, 36.2 papau suvimalaṃ toyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 85, 39.2 trasto nirīkṣate yāvaddiśaḥ sarvā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 85, 46.3 kasya sā kena kāryeṇa sarvametadvadāśu me //
SkPur (Rkh), Revākhaṇḍa, 85, 57.1 ānītaṃ tatkṣaṇātsarvaṃ bhṛtyais tadvaśavartibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 62.2 vimānasthās tataḥ sarve saṃjātāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 85, 68.2 sarvāṅgarucirāñchastān svadāraparipālakān //
SkPur (Rkh), Revākhaṇḍa, 85, 76.1 raktaṃ vā pītavarṇaṃ vā sarvalakṣaṇasaṃyutam /
SkPur (Rkh), Revākhaṇḍa, 85, 78.2 sa yāti śāṃkaraṃ lokaṃ sarvapāpavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 81.1 jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 94.1 vimuktaḥ sarvapāpebhyaḥ śītaraśmirabhūtsukhī /
SkPur (Rkh), Revākhaṇḍa, 85, 97.1 iti te kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 85, 98.2 mucyate sarvapāpebhyas tīrthaṃ kṛtvā paraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 85, 99.1 etatte sarvamākhyātaṃ somanāthasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 86, 2.3 etadākhyāhi me sarvaṃ prasādād vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 86, 8.2 namaste sarvalokeśa ugramūrte namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 88, 1.3 sthāpitaṃ kapilenaiva sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 89, 1.3 narmadādakṣiṇe kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 89, 5.1 sarvānkāmānavāpnoti sampūjya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 90, 6.1 tena devā jitāḥ sarve hṛtarājyā narādhipa /
SkPur (Rkh), Revākhaṇḍa, 90, 22.2 tena devagaṇāḥ sarve duḥkhitā dānavena ca //
SkPur (Rkh), Revākhaṇḍa, 90, 23.1 tālamegho daityapatiḥ sarvānno bādhate balī /
SkPur (Rkh), Revākhaṇḍa, 90, 26.1 tataḥ suragaṇāḥ sarve viriñcipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 90, 26.2 kṣīrodaṃ prasthitāḥ sarve duḥkhitāstena vairiṇā //
SkPur (Rkh), Revākhaṇḍa, 90, 52.1 hāhākāraṃ tataḥ sarve dānavāścakrurāturāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 95.1 yathālābhā tu sarveṣāṃ caturdroṇā tu gauḥ smṛtā /
SkPur (Rkh), Revākhaṇḍa, 90, 110.1 avedaviduṣe naiva brāhmaṇe sarvavikraye /
SkPur (Rkh), Revākhaṇḍa, 90, 112.1 sarvāṅgarucire vipre sadvṛtte ca priyaṃvade /
SkPur (Rkh), Revākhaṇḍa, 90, 116.1 etatte sarvamākhyātaṃ cakratīrthaphalaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 90, 116.2 yacchrutvā mānavo bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 91, 5.2 ajeyau sarvadevānāṃ bhūyāsvāvāṃ samāhitau /
SkPur (Rkh), Revākhaṇḍa, 91, 5.3 sarvarogaiḥ parityaktau sarvakālaṃ divākara //
SkPur (Rkh), Revākhaṇḍa, 91, 8.3 mucyate sarvapāpaistu pratiyāti puraṃ raveḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 1.3 sarvapāpaharaṃ tīrthaṃ narmadātaṭamāśritam //
SkPur (Rkh), Revākhaṇḍa, 92, 2.3 etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 92, 10.2 upoṣya parayā bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 92, 12.1 mucyate pātakaiḥ sarvair agamyāgamanodbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 15.1 dadatām akṣayaṃ sarvaṃ yamahāsye na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 94, 1.3 sarvapāpaharaṃ puṃsāṃ nandinā nirmitaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 94, 4.2 sarvasaukhyasamāyukto 'psarobhiḥ saha modate //
SkPur (Rkh), Revākhaṇḍa, 95, 1.3 sarvatīrthavaraṃ puṇyaṃ kathitaṃ śaṃbhunā purā //
SkPur (Rkh), Revākhaṇḍa, 95, 4.1 samaṃ paśyati sarveṣu sthāvareṣu careṣu ca /
SkPur (Rkh), Revākhaṇḍa, 95, 13.1 tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 95, 16.1 saṃsāre sarvasaukhyānāṃ nilayāste bhavanti ca /
SkPur (Rkh), Revākhaṇḍa, 95, 17.1 sampannāḥ sarvakāmaiste pṛthivyāṃ pṛthivīpate /
SkPur (Rkh), Revākhaṇḍa, 95, 21.1 tasmātsarvaprayatnena yogyaṃ vipraṃ samāśrayet /
SkPur (Rkh), Revākhaṇḍa, 95, 22.1 mokṣo bhavati sarveṣāṃ pitṝṇāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 95, 27.1 sarvaiśvaryaguṇairyuktaḥ prajāpālanatatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 96, 2.2 mantrayitvā dvijaiḥ sarvair vedamaṅgalapāṭhakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 96, 6.3 mokṣadaṃ sarvajantūnāṃ nirmitaṃ munisattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 4.1 durlabhaṃ sarvajantūnāṃ vyāsatīrthaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 97, 30.1 tāni yānāni sarvāṇi gṛhītāni pare taṭe /
SkPur (Rkh), Revākhaṇḍa, 97, 45.2 dṛṣṭvā tvāṃ harṣitāḥ sarve kaivartā jāhnavītaṭe //
SkPur (Rkh), Revākhaṇḍa, 97, 46.1 harṣitāste gatāḥ sarve pradhānasya ca mandiram /
SkPur (Rkh), Revākhaṇḍa, 97, 76.1 vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 89.2 devair vardhāpitaḥ sarvair iñcendrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 94.1 pituḥ pūrvaṃ praṇamyādau sarveṣāṃ ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 97, 96.2 tāni dāsyāmi yuṣmākaṃ sarveṣāṃ prītipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 97, 97.1 nyamantrayata tānsarvānpratyekaṃ praṇipatya ca /
SkPur (Rkh), Revākhaṇḍa, 97, 99.2 evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 109.2 prītā syānnarmadā devī sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 97, 113.2 yadīcchasi varaṃ kiṃcittaṃ te sarvaṃ dadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 97, 117.2 dharaṇī calitā sarvā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 97, 118.2 hāhākāramukhāḥ sarve tatrājagmuḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 129.2 tasmānmamāśrame sarvaiḥ sthīyatāṃ nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 130.3 sthātavyaṃ svāśrame sarvair revāyā uttare taṭe //
SkPur (Rkh), Revākhaṇḍa, 97, 131.3 vyāsakuṇḍe tato gatvā homaḥ sarvaiḥ prakalpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 138.1 ekacittā dvijāḥ sarve cakrurhomakriyāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 97, 141.1 pitṛpūrvaṃ dvijāḥ sarve bhojitāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 97, 143.2 vyāsatīrthasya yatpuṇyaṃ tatsarvaṃ kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 97, 153.2 mantroktena vidhānena sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 97, 155.2 yajurvedasya yajuṣā gāyatryā sarvamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 97, 157.1 pūjayedbrāhmaṇānbhaktyā sarvalakṣaṇalakṣitān /
SkPur (Rkh), Revākhaṇḍa, 97, 160.1 īdṛśānvarjayecchrāddhe dāne sarvavrateṣu ca /
SkPur (Rkh), Revākhaṇḍa, 97, 161.1 nāyantritaś caturvedī sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 97, 161.1 nāyantritaś caturvedī sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 97, 183.2 etatte kathitaṃ sarvaṃ dvīpeśvaram anuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 185.1 ūṣaraṃ sarvatīrthānāṃ nirmitaṃ munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 16.2 sarvadevamayaṃ liṅgaṃ sthāpitaṃ tatra pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 98, 16.3 prabhāseśa iti khyātaṃ sarvalokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 98, 20.2 sarvāṅgasundarīṃ śubhrāṃ kṣīriṇīṃ taruṇīṃ śubhām //
SkPur (Rkh), Revākhaṇḍa, 98, 34.1 sarvapāpakṣaye jāte śive bhavati bhāvanā /
SkPur (Rkh), Revākhaṇḍa, 98, 35.1 sarvatīrthaphalaṃ prāpya so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 98, 35.2 gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 99, 3.2 etatsarvaṃ samāsthāya nṛtyaṃ śambhuścakāra vai //
SkPur (Rkh), Revākhaṇḍa, 99, 12.4 tīrthaṃ kiṃcitsamākhyāhi sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 99, 21.1 etatte sarvamākhyātaṃ tava snehānnṛpottama //
SkPur (Rkh), Revākhaṇḍa, 100, 2.1 uttamaṃ sarvatīrthānāṃ gīrvāṇair vanditaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 102, 1.2 manmatheśaṃ tato gacchet sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 102, 9.1 etatte sarvamākhyātaṃ tava bhaktyā tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 9.2 saumye śubhe priye kānte cārusarvāṅgasundari /
SkPur (Rkh), Revākhaṇḍa, 103, 12.1 yathāhaṃ na tathā putraḥ samarthaḥ sarvakarmasu /
SkPur (Rkh), Revākhaṇḍa, 103, 17.2 yattvayā śocitaṃ vipra tatsarvaṃ śocayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 103, 23.2 vadanti munayaḥ sarve yathoktaṃ vedabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 103, 30.1 tvatprasādena viprendra sarvānkāmānavāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 103, 31.2 śivasvedodbhavāṃ devīṃ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 103, 34.2 mucyante sarvapāpebhyo rudralokaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 103, 43.2 darśanena tu viprāṇāṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 103, 45.3 tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt //
SkPur (Rkh), Revākhaṇḍa, 103, 47.4 tapa eva ca me viprāḥ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 103, 48.3 haṃsalīlāgatigamā tvaṃ ca sarvāṅgasundarī //
SkPur (Rkh), Revākhaṇḍa, 103, 50.3 gūḍharūpadharāḥ sarve taccihnamupalakṣaye //
SkPur (Rkh), Revākhaṇḍa, 103, 55.2 yo 'sau sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 61.1 ahaṃ sarvāṇi bījāni prāksandhyāsūdite ravau /
SkPur (Rkh), Revākhaṇḍa, 103, 61.2 etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 62.3 pālanāya jagatsarvaṃ viṣṇormāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 103, 63.2 grīṣmakālo hyahaṃ proktaḥ sarvabhūtakṣayaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 63.3 karṣayāmi jagatsarvaṃ rudrarūpastapasvini //
SkPur (Rkh), Revākhaṇḍa, 103, 72.2 sarvaṃ koṭiguṇaṃ proktamiti svāyambhuvo 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 95.2 āprīṇāti jagatsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 103, 96.1 sarve te hyupajīvanti hutaṃ dattaṃ śaśisthitam /
SkPur (Rkh), Revākhaṇḍa, 103, 102.2 sarvaṃ lakṣaguṇaṃ devi labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 109.2 anasūyākṛtaṃ pārtha sarvapāpakṣayaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 111.3 sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām //
SkPur (Rkh), Revākhaṇḍa, 103, 125.2 ete manorathāḥ sarve cintitā viphalā gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 128.2 mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyaṃ daridratā //
SkPur (Rkh), Revākhaṇḍa, 103, 147.2 kṛmirāśigataṃ sarvaṃ govindaṃ samapaśyata //
SkPur (Rkh), Revākhaṇḍa, 103, 149.2 araṇye mahiṣīḥ sarvā rakṣayitvā gṛhāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 169.1 evaṃ jñātvā tu sā sarvamupavāsakṛtakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 103, 181.2 brāhmaṇān pūjayed bhaktyā sarvadoṣavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 103, 182.1 sarvāvayavasampūrṇānsarvaśāstraviśāradān /
SkPur (Rkh), Revākhaṇḍa, 103, 182.1 sarvāvayavasampūrṇānsarvaśāstraviśāradān /
SkPur (Rkh), Revākhaṇḍa, 103, 192.1 gandhatoyasamāyuktaṃ sarvauṣadhivimiśritam /
SkPur (Rkh), Revākhaṇḍa, 103, 195.1 tatsarvaṃ maṇḍale tyājyaṃ siddhyarthaṃ cātmanastadā /
SkPur (Rkh), Revākhaṇḍa, 103, 198.1 dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 103, 198.2 yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam //
SkPur (Rkh), Revākhaṇḍa, 103, 206.2 sarvapāpairvinirmuktaḥ padaṃ gacchatyanāmayam //
SkPur (Rkh), Revākhaṇḍa, 103, 210.1 etatte sarvamākhyātam eraṇḍīsaṅgamaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 210.2 bhūyaścānyat pravakṣyāmi sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 104, 1.3 prakhyātamuttare kūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 104, 6.2 tathāsau labhate sarvaṃ kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 105, 1.3 tatra snātvā tu rājendra sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 105, 3.2 koṭikoṭiguṇaṃ sarvaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 7.2 tatte sarvaṃ pravakṣyāmi yathā devena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 106, 17.1 sarvadānaiśca yatpuṇyaṃ prāpnuyānnātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 17.2 sahasraguṇitaṃ sarvaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 108, 1.3 vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 108, 2.2 rohiṇītīrthamāhātmyaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 108, 12.2 aniṣṭā sarvanārīṇāṃ bhartuścaiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 15.2 devīṃ bhagavatīṃ tāta sarvārtivinivāraṇīm //
SkPur (Rkh), Revākhaṇḍa, 109, 1.3 senāpuramitikhyātaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 109, 12.2 sarvapāpavināśāya nirmitaṃ viśvamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 110, 5.2 snātvā japtvā vidhānena mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 2.2 skandasya caritaṃ sarvamājanma dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 111, 3.3 vijñaptena suraiḥ sarvairumādevī vivāhitā //
SkPur (Rkh), Revākhaṇḍa, 111, 4.2 nīyante dānavairghoraiḥ sarve devāḥ savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 8.1 tena mūrchitasarvāṅgaḥ kāmarūpo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 12.1 ahaṃ yasmāt suraiḥ sarvairyācitā putrajanmani /
SkPur (Rkh), Revākhaṇḍa, 111, 13.1 tasmātsarve putrahīnā bhaviṣyanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 15.3 karoti bhasmasātsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 111, 17.2 havyavāhamukhe sarvaṃ prakṣipyāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 111, 20.1 tatra jātaṃ tu taddṛṣṭvā sarve devāḥ savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 21.1 dṛṣṭvā tā āgatāḥ sarvā gaṅgāgarbhe mahāmateḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 25.1 devāraṇyeṣu sarveṣu nadīṣu ca nadeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 111, 36.2 sarvapāpaharaṃ puṇyaṃ martyānāṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 111, 40.2 iha loke pare caiva tatsarvaṃ jāyate 'kṣayam //
SkPur (Rkh), Revākhaṇḍa, 111, 43.1 vedavedāṅgatattvajñaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 44.2 dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 111, 44.3 sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 112, 1.3 uttare narmadākūle sarvapāpavināśanam //
SkPur (Rkh), Revākhaṇḍa, 112, 5.2 vedavidyāvratasnātaṃ sarvaśāstraviśāradam //
SkPur (Rkh), Revākhaṇḍa, 112, 6.1 devānāṃ mantriṇaṃ rājan sarvalokeṣu pūjitam /
SkPur (Rkh), Revākhaṇḍa, 112, 7.1 tathābhilaṣitaḥ putraḥ sarvavidyāviśāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 10.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 114, 1.3 ayonijaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 114, 2.2 pitṛdevārcanaṃ kṛtvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 1.3 rūpadaṃ sarvalokānāṃ viśrutaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 115, 5.2 tava prasādāddeveśa sarvalokamaheśvara /
SkPur (Rkh), Revākhaṇḍa, 116, 1.2 pāṇḍutīrthaṃ tato gacchet sarvapāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 116, 1.3 tatra snātvā naro rājan mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 117, 1.3 tatra tiṣṭhati deveśaḥ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 12.1 paśyatāṃ sarvam eteṣāṃ pāpamekena bhujyate /
SkPur (Rkh), Revākhaṇḍa, 118, 13.2 gaṅgātīrtheṣu sarveṣu yāmuneṣu tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 118, 14.1 sārasvateṣu sarveṣu sāmudreṣu pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 118, 15.1 pāpaṃ na muñcate sarve paścāddevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 118, 21.1 tatrājagmuḥ surāḥ sarve yatra devaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 22.1 uvāca praṇato bhūtvā sarvadevapurohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 22.2 viditaṃ sarvameteṣāṃ yathā vṛtravadhaḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 24.1 bhramantaṃ sarvatīrtheṣu brahmahatyā na muñcati /
SkPur (Rkh), Revākhaṇḍa, 118, 24.2 na nandati jagatsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 118, 25.2 tasmātsarve suraśreṣṭhā vijñāpyaṃ mama samprati //
SkPur (Rkh), Revākhaṇḍa, 118, 26.1 kurvantu śakraṃ nirdoṣaṃ tathā sarve maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 33.2 tato 'bhinandayāmāsuḥ sarve devā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 39.2 mahāpātakayukto 'pi mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 41.1 etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 119, 1.3 revāyāścottare kūle sarvapāpavināśanam //
SkPur (Rkh), Revākhaṇḍa, 119, 2.1 hitārthaṃ sarvabhūtānām ṛṣibhiḥ sthāpitaṃ purā /
SkPur (Rkh), Revākhaṇḍa, 119, 4.1 sarveṣāmeva dānānāṃ kapilādānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 119, 12.1 vedavidyā vratasnātaḥ sarvaśāstraviśāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 13.1 etatte sarvamākhyātaṃ kalhoḍītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 119, 13.2 yatkṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 2.1 avadhyaḥ sarvalokānāṃ triṣu lokeṣu viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 10.2 iṣṭaṃ vratānāṃ paramaṃ maunaṃ sarvārthasādhanam //
SkPur (Rkh), Revākhaṇḍa, 120, 16.2 śaṅkhacakradharasyeśā nāhaṃ sarve surāsurāḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 18.1 tasmāt tvaṃ parayā bhaktyā sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 20.3 vikhyātaṃ sarvalokeṣu mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 120, 22.2 tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 121, 2.3 tatsarvaṃ śrotumicchāmi kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 121, 12.2 bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 121, 14.1 snāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 121, 18.2 snānaṃ samācared bhaktyā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 19.2 kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 121, 22.2 dehasthamiva sarveṣāṃ paramānandarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 121, 24.2 candrahāse naraḥ snātvā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 122, 1.3 sarvapāpaharaṃ puṇyaṃ tīrthaṃ mṛtyuvināśanam //
SkPur (Rkh), Revākhaṇḍa, 122, 3.3 vaiśyasyāpi ca śūdrasya tatsarvaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 122, 5.3 prathamaṃ sarvabhūtānāṃ carācarajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 8.2 yena samyakkṛtenaiva sarve yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 122, 10.1 kulajāṃ rūpasampannāṃ sarvalakṣaṇalakṣitām /
SkPur (Rkh), Revākhaṇḍa, 122, 13.1 putreṣu bhāryāṃ nikṣipya sarvasaṅgavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 18.1 sa dharmaḥ sarvavarṇānāṃ purā sṛṣṭaḥ svayambhuvā /
SkPur (Rkh), Revākhaṇḍa, 122, 24.2 raktākṣamāyatabhujaṃ sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 122, 26.2 śṛṇu vākyamato brahmanyamo 'haṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 122, 29.1 tasya mārge gatāḥ sarve yamena saha kiṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 33.1 tena te kiṃkarāḥ sarve yamena saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 122, 33.2 huṅkāreṇa gatāḥ sarve meghā vātahatā yathā //
SkPur (Rkh), Revākhaṇḍa, 122, 34.2 sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 122, 34.2 sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 123, 3.2 tadakṣayaphalaṃ sarvaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 124, 1.3 tatra tīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 2.2 kathaṃ devo jagaddhātā sarvadevanamaskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 3.1 ārādhyaḥ sarvabhūtānāṃ sarvadevaiśca pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 3.1 ārādhyaḥ sarvabhūtānāṃ sarvadevaiśca pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 4.2 sarvametatsamāsena kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 125, 5.3 tatsarvaṃ sampravakṣyāmi namaskṛtya svayambhuvam //
SkPur (Rkh), Revākhaṇḍa, 125, 8.1 tattejaso 'ntaḥ puruṣaḥ saṃjātaḥ sarvabhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 8.2 sa śivo 'pāṇipādaśca yena sarvamidaṃ tatam //
SkPur (Rkh), Revākhaṇḍa, 125, 10.2 sarvadevādhidevaśca ādityastena cocyate //
SkPur (Rkh), Revākhaṇḍa, 125, 11.2 kriyate daivataiḥ sarvaistena sarvairmaharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 11.2 kriyate daivataiḥ sarvaistena sarvairmaharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 12.2 namaskṛtena sūryeṇa sarve devā namaskṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 20.1 tena taptaṃ hutaṃ tena tena sarvamanuṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 125, 24.2 pradakṣiṇīkṛtā sarvā pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 25.1 mantramūlam idaṃ sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 125, 31.2 tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 125, 32.2 tatrādityamukhaṃ dṛṣṭvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 3.2 gandhapuṣpādidhūpaiśca sa mucyet sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 12.1 tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 126, 13.1 na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 127, 1.3 tatra snātvā tu pakṣādau mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 7.2 dattā pṛthvī na sandehas tena sarvā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 129, 8.2 tadakṣayaphalaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 129, 12.2 uttamaḥ sarvavarṇānāṃ devānāmiva devatā //
SkPur (Rkh), Revākhaṇḍa, 129, 13.1 vidyāsthānāni sarvāṇi vetti vedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 14.1 putrapautrasamopetaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 3.2 tāta te viditaṃ sarvaṃ tena me kautukaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 131, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 131, 19.1 tacchrutvā bāndhavāḥ sarve kadrūputrāstathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 131, 22.2 tataḥ svasthoragāḥ sarve bhaviṣyatha yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 131, 24.3 havyavāhamukhaṃ sarve te yāsyantyavicāritāḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 30.3 mama pārśve vasennityaṃ sarveṣāṃ bhayarakṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 1.3 sarvapāpaharaṃ tīrthaṃ vārāhaṃ nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 7.2 ye paśyanti jitakrodhāste muktāḥ sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 10.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 1.3 yeṣāṃ darśanamātreṇa sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 133, 4.3 saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire //
SkPur (Rkh), Revākhaṇḍa, 133, 5.2 sthāvare jaṅgame sarve bhūtagrāme caturvidhe //
SkPur (Rkh), Revākhaṇḍa, 133, 6.2 ādhāraḥ sarvabhūtānāṃ trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 133, 7.1 evaṃ jñātvā tu te sarve lokapālāḥ kṛtakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 12.2 tatra pradhāno bhagavān bhaveyaṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 133, 15.2 sarveṣāṃ lokapālānaḥ dattvā cādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 16.2 sthāpanā ca kṛtā sarvaiḥ svanāmnaiva pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 133, 18.1 tarpaṇaṃ vidadhuḥ sarve mantraiśca vividhaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 18.2 sarve sarveśvaraṃ deva pūjayitvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 133, 19.1 āhvayāmāsus tān viprānsarve sarveśvarā iva /
SkPur (Rkh), Revākhaṇḍa, 133, 19.1 āhvayāmāsus tān viprānsarve sarveśvarā iva /
SkPur (Rkh), Revākhaṇḍa, 133, 19.2 kṣāntadāntajitakrodhānsarvabhūtābhayapradān //
SkPur (Rkh), Revākhaṇḍa, 133, 20.1 vedavidyāvratasnātān sarvaśāstraviśāradān /
SkPur (Rkh), Revākhaṇḍa, 133, 21.1 cāturvidhyaṃ tu sarveṣāṃ dānaṃ dāsyāma gṛhṇata /
SkPur (Rkh), Revākhaṇḍa, 133, 21.2 evamuktvā tu sarveṣāṃ viprāṇāṃ dānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 26.2 tasmāt sarvaprayatnena brāhmaṇebhyo yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 133, 26.3 bhaktiḥ kāryā nṛpaiḥ sarvair icchadbhiḥ śreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 33.1 evamuktvā tu tān sarvāṃllokapālān dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 133, 37.1 tadāprabhṛti te sarve brāhmaṇā dhanavarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 40.2 sarvapāpaiḥ pramucyeta saptajanmāntarārjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 48.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 134, 1.3 tīrthaṃ pāpaharaṃ puṇyaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 134, 2.2 mahādevaṃ mahātmānaṃ mucyante sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 135, 1.3 tīrthaṃ sarvaguṇopetaṃ sarvalokeṣu pūjitam //
SkPur (Rkh), Revākhaṇḍa, 135, 1.3 tīrthaṃ sarvaguṇopetaṃ sarvalokeṣu pūjitam //
SkPur (Rkh), Revākhaṇḍa, 136, 24.2 rūpasaubhāgyasampannaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 137, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 137, 4.2 harṣān madān mahārāja tatsarvaṃ jāyate 'kṣayam //
SkPur (Rkh), Revākhaṇḍa, 138, 2.2 brahmādyā devatāḥ sarva ṛṣayaśca tapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 11.1 tasmātsarvaprayatnena grahaṇe candrasūryayoḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 8.2 narmadāyā hradaṃ puṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 141, 11.1 snānaṃ samācaren nityaṃ sarvapātakaśāntaye //
SkPur (Rkh), Revākhaṇḍa, 142, 23.1 nimantritāstu te sarve samājagmur yathākramam /
SkPur (Rkh), Revākhaṇḍa, 142, 29.2 dānavānāṃ ca sarveṣāṃ kurvaṃśca kadanaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 142, 32.2 garjantaḥ sāyudhāḥ sarve dhāvanto rathavartmani //
SkPur (Rkh), Revākhaṇḍa, 142, 33.2 teṣāṃ yuddhaṃ balasyāsīt sarvalokakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 142, 36.1 babhañja dānavānsarvāṃstasthau giririvācalaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 48.3 sāyakairāhataṃ vakṣastatsarvaṃ kṣantumarhasi //
SkPur (Rkh), Revākhaṇḍa, 142, 69.1 muśalī ca tataḥ sarvāñjitvā dānavapuṃgavān /
SkPur (Rkh), Revākhaṇḍa, 142, 72.2 kimāgamanakāryaṃ vo brūta sarvaṃ dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 77.2 etatte kathitaṃ sarvaṃ tīrthasyotpattikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 142, 78.2 yaṃ śrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 80.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 142, 84.2 tatsarvamakṣayaṃ tasya ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 142, 90.2 tāvanti divi modante sarvakāmaiḥ supūjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 99.2 tāni sarvāṇi tatraiva dvādaśyāṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 142, 101.2 kathitaṃ te mayā sarvaṃ pṛthagbhāvena bhārata //
SkPur (Rkh), Revākhaṇḍa, 143, 10.2 mucyate sarvapāpebhyo gāyaṃstasya śubhāṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 143, 12.2 tenaiva sadṛśāḥ sarve devadevena cakriṇā //
SkPur (Rkh), Revākhaṇḍa, 143, 14.2 kriyate tatphalaṃ sarvamakṣayāyopakalpate //
SkPur (Rkh), Revākhaṇḍa, 143, 16.1 etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 143, 17.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 144, 1.3 kṣaranti sarvadānāni japahomabalikriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 144, 3.1 kathitaṃ tanmayā sarvaṃ pṛthagbhāvena bhārata //
SkPur (Rkh), Revākhaṇḍa, 145, 1.3 darśanādyasya devasya mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 11.1 te sarvapāpanirmuktāḥ sarvānkāmāṃllabhati vai /
SkPur (Rkh), Revākhaṇḍa, 146, 11.1 te sarvapāpanirmuktāḥ sarvānkāmāṃllabhati vai /
SkPur (Rkh), Revākhaṇḍa, 146, 27.2 krīḍanti devatāḥ sarva ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 28.2 asmāhake 'tra tiṣṭhanti sarva eva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 30.1 akṣayaṃ tatra tatsarvaṃ yatkṛtaṃ yodhanīpure /
SkPur (Rkh), Revākhaṇḍa, 146, 30.2 mātaraṃ pitaraṃ tyaktvā sarvabandhusuhṛjjanān //
SkPur (Rkh), Revākhaṇḍa, 146, 32.1 adṛśyaḥ sarvabhūtānāṃ paramātmā mahattaraḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 41.1 loko niraṅkuśaḥ sarvo maryādālaṅghane rataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 44.1 pūjitaiḥ pūjitāḥ sarve tathā mātāmahāstrayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 44.2 tasmāt sarvaprayatnena śrutismṛtyarthanoditān //
SkPur (Rkh), Revākhaṇḍa, 146, 53.1 indrādyā devatāḥ sarve pitaro munayastathā /
SkPur (Rkh), Revākhaṇḍa, 146, 54.1 tiṣṭhanti pitaraḥ sarve sarvatīrthādhikaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 54.1 tiṣṭhanti pitaraḥ sarve sarvatīrthādhikaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 60.2 rauravādiṣu sarveṣu narakeṣu vyavasthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 64.1 brahmaṇā nirmitā pūrvaṃ sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 146, 74.1 akṣayaṃ tatra vai sarvaṃ jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 75.2 nīlaṃ sarvāṅgasampūrṇaṃ yo 'bhiṣicya samutsṛjet //
SkPur (Rkh), Revākhaṇḍa, 146, 77.1 tava śuśrūṣaṇāt sarvaṃ tatpravakṣyāmi bhārata /
SkPur (Rkh), Revākhaṇḍa, 146, 78.1 vṛṣotsargeṇa tānsarvāṃstārayedekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 146, 79.2 yastu sarvāṅgapiṅgaśca śvetaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 81.1 taṃ vṛṣaṃ babhrumityāhuḥ pūrṇaṃ sarvāṅgaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 146, 81.2 sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 82.2 nīlaṃ sarvaśarīreṇa svāraktanayanaṃ dṛḍham //
SkPur (Rkh), Revākhaṇḍa, 146, 90.2 gṛhīto 'smāhakaṃ gacchet sarveṣām ādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 146, 93.1 nārāyaṇaṃ śaraṇyeśaṃ sarvadevanamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 146, 93.2 namo yajñāṅgasambhūta sarvavyāpinnamo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 146, 108.1 iti śrutvā tato devāḥ sarve śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 109.1 sarvarogopaśamanaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 146, 109.1 sarvarogopaśamanaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 146, 114.1 sarvapāpavinirmuktaḥ śakrātithyamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 147, 2.2 sarvapāpavinirmukto gatiṃ yātyaśvamedhinām //
SkPur (Rkh), Revākhaṇḍa, 147, 3.2 pitṝṇāṃ prīṇanārthāya sarvaṃ tena kṛtaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 148, 1.3 uttare narmadākūle sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 148, 5.2 sarvakāmapradāyeti pūrvādiṣu daleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 148, 18.2 surūpaṃ subhagaṃ śāntaṃ sarvabhūtahite ratam //
SkPur (Rkh), Revākhaṇḍa, 148, 19.1 vedavidyāvratasnātaṃ sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 148, 20.2 prīyatāṃ bhūmijo devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 22.2 yatpuṇyaṃ phalamuddiṣṭaṃ tatte sarvaṃ vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 148, 26.1 surūpaḥ subhagaścaiva sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 26.2 jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 2.2 khyātaḥ sarveṣu lokeṣu devadevaḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 3.2 sa kāmān dadāti sarvān pūjito mīnaketanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 6.1 etatsarvaṃ yathā vṛttamācakṣva dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 150, 8.2 jagmuste śaraṇaṃ sarve devadevaṃ śacīpatim //
SkPur (Rkh), Revākhaṇḍa, 150, 9.1 vyāpakaḥ sarvabhūtānāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 13.1 evamuktāstu te sarve devarājena bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 15.1 tena saṃmūrchitāḥ sarve saṃsargācca khagottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 19.2 bhasmībhūto gataḥ kāmo vināśaḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 150, 20.2 bhītā yathāgataṃ sarve jagmuścaiva diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 150, 23.1 prajāḥ sarvā viśuṣyanti kāmena rahitā vibho //
SkPur (Rkh), Revākhaṇḍa, 150, 25.1 atoṣayajjagannāthaṃ sarvabhūtamaheśvaram /
SkPur (Rkh), Revākhaṇḍa, 150, 30.2 prāṇadaḥ sarvabhūtānāṃ paśyatāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 150, 33.1 gateṣu sarvadeveṣu kāmadevo 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 50.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 51.2 kusumeśeti vikhyātaṃ sarvadevanamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 151, 1.3 jayavārāhamāhātmyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 151, 2.1 uddhṛtā jagatī yena sarvadevanamaskṛtā /
SkPur (Rkh), Revākhaṇḍa, 151, 3.2 mucyate sarvapāpebhyo daśajanmānukīrtanāt //
SkPur (Rkh), Revākhaṇḍa, 151, 13.2 sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 151, 20.2 bhokṣyase pṛthivīṃ sarvāṃ bhrātṛbhiḥ saha saṃbhṛtām //
SkPur (Rkh), Revākhaṇḍa, 151, 22.2 bhaviṣyati jagatsarvaṃ mohitaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 151, 28.2 kāraṇaṃ daśa janmanāṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 153, 13.3 uttare narmadākūle sarvavyādhivināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 21.1 śīrṇaghrāṇāṅghrirabhavattapaḥ sarvaṃ nanāśa ca /
SkPur (Rkh), Revākhaṇḍa, 153, 25.3 vidyate bhāskaraṃ tīrthaṃ sarvavyādhivināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 38.2 sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 38.2 sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 43.1 iti te kathitaṃ sarvamādityeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 153, 43.2 sarvapāpaharaṃ divyaṃ sarvarogavināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 43.2 sarvapāpaharaṃ divyaṃ sarvarogavināśanam //
SkPur (Rkh), Revākhaṇḍa, 154, 1.3 vikhyātaṃ sarvalokeṣu svayaṃ devena nirmitam //
SkPur (Rkh), Revākhaṇḍa, 155, 1.2 ataḥ paraṃ pravakṣyāmi sarvatīrthādanuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 2.2 pṛthivyāṃ sarvatīrthāni kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 155, 3.3 bhrātṛbhiḥ sahitaḥ sarvais tathānyair dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 5.1 narmadā saritāṃ śreṣṭhā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 155, 10.2 tasmiṃstīrthe naraḥ snātvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 12.1 sarvauṣadhīnāmaśanaṃ pradhānaṃ sarveṣu peyeṣu jalaṃ pradhānam /
SkPur (Rkh), Revākhaṇḍa, 155, 12.1 sarvauṣadhīnāmaśanaṃ pradhānaṃ sarveṣu peyeṣu jalaṃ pradhānam /
SkPur (Rkh), Revākhaṇḍa, 155, 12.2 nidrā sukhānāṃ pramadā ratīnāṃ sarveṣu gātreṣu śiraḥ pradhānam //
SkPur (Rkh), Revākhaṇḍa, 155, 15.2 pradhānaṃ sarvatīrthānāṃ śuklatīrthaṃ tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 155, 16.2 śiro vā sarvagātrāṇāṃ dharmāṇāṃ satyamiṣyate //
SkPur (Rkh), Revākhaṇḍa, 155, 26.1 vikrānto matimāñchūraḥ sarvalokairavañcitaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 66.1 nāyāto mama loke tu sarvapāpabhayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 155, 67.1 jāyate sarvajantūnāṃ nātra kācidvicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 155, 73.1 nadī vaitaraṇī dṛṣṭā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 155, 111.1 tadakṣayaphalaṃ sarvaṃ śuklatīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 155, 111.2 etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam //
SkPur (Rkh), Revākhaṇḍa, 155, 113.2 tābhyāṃ gatābhyāṃ sarvasvaṃ dattvā vipreṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 156, 12.1 tena tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 156, 32.2 sarvakāmasusampūrṇaḥ sa gacched vāruṇaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 156, 37.2 yāvanto romakūpāḥ syuḥ sarvāṅgeṣu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 157, 1.3 vāsudevasya tīrthaṃ tu sarvalokeṣu pūjitam //
SkPur (Rkh), Revākhaṇḍa, 157, 7.1 sarvadā sarvakāryeṣu nāsti teṣāmamaṅgalam /
SkPur (Rkh), Revākhaṇḍa, 157, 10.1 sammārjanābhyukṣaṇalepanena tadālaye naśyati sarvapāpam /
SkPur (Rkh), Revākhaṇḍa, 158, 1.3 narmadādakṣiṇe kūle sarvapāpabhayāpaham //
SkPur (Rkh), Revākhaṇḍa, 158, 4.2 praviṣṭā narmadātoye sarvapāpapraṇāśane //
SkPur (Rkh), Revākhaṇḍa, 158, 12.2 tatsarvaṃ saptajanmāni hyakṣayaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 158, 13.1 sarveṣāmeva pātrāṇāṃ mahāpātraṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 13.2 tasmāt sarvaprayatnena pūjanīyo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 11.1 sahitvā yātanāṃ sarvāṃ gatvā vaivasvatakṣayam /
SkPur (Rkh), Revākhaṇḍa, 159, 30.2 tato janma tato mṛtyuḥ sarvajantuṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 159, 34.1 tasyedamātmanaḥ sarvamanāderādimicchataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 46.2 utpattiśca vināśaśca bhavataḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 159, 47.2 jāyate sarvavarṇānāṃ svadharmacalanān nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 48.2 dṛśyante yā mahārāja tatsarvaṃ karmajaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 159, 51.2 tattīrthaṃ sarvatīrthānāmuttamaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 159, 56.2 dharmaputra mahābāho śṛṇu sarvaṃ mayoditam /
SkPur (Rkh), Revākhaṇḍa, 159, 83.2 sarvaṃ pradakṣiṇīkṛtya brāhmaṇāya nivedayet //
SkPur (Rkh), Revākhaṇḍa, 159, 86.1 anuvrajeta gacchantaṃ sarvaṃ tasya gṛhaṃ nayet /
SkPur (Rkh), Revākhaṇḍa, 159, 87.2 sarvānkāmānavāpnoti ye divyā ye ca mānuṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 99.2 sarvavyādhivinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 160, 5.2 tatra tatsaṅgamaṃ tīrthaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 160, 7.2 sarvamakṣayatāṃ yāti mokṣasādhanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 162, 3.2 mucyate sarvapāpaiśca rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 163, 3.1 mucyate sarvapāpebhyo nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 164, 11.1 narmadāsalilaṃ ramyaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 165, 2.1 tatra tīrthaṃ mahāpuṇyaṃ sarvatīrtheṣu pāvanam /
SkPur (Rkh), Revākhaṇḍa, 166, 2.2 devīṃ paśyati yo bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 4.2 aṣṭamyāṃ vā caturdaśyāṃ sarvakāle 'thavā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 167, 2.3 vindhyaṃ sarvaguṇopetaṃ niyato niyatāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 5.1 puṇyaṃ ca ramaṇīyaṃ ca sarvapāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 167, 30.2 sarvapāpaviśuddhātmā jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 31.2 paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapramocanam //
SkPur (Rkh), Revākhaṇḍa, 168, 1.3 tīrthaṃ sarvaguṇopetaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 168, 3.3 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 168, 12.2 sarvabhūtābhayaṃ dattvā cacāra paramaṃ vratam //
SkPur (Rkh), Revākhaṇḍa, 168, 24.2 durlabhaṃ sarvabhūtānāmamaratvaṃ prayaccha me //
SkPur (Rkh), Revākhaṇḍa, 168, 27.1 evamuktvā yayau devaḥ sarvadaivatapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 42.2 tīrthaṃ sarvaguṇopetaṃ paramaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 169, 4.1 etatsarvaṃ kathaya me ṛṣibhiḥ sahitasya vai /
SkPur (Rkh), Revākhaṇḍa, 169, 9.2 alaṃkṛto guṇaiḥ sarvair anapatyo mahīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 23.2 tejasvinī rūpavatī sarvalokamanoharā //
SkPur (Rkh), Revākhaṇḍa, 170, 1.3 dṛṣṭvā tāś cukruśuḥ sarvā niḥsṛtya jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 2.1 gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 7.2 sarvaistatsaṃvidaṃ kṛtvā vāhinīṃ caturaṅgiṇīm //
SkPur (Rkh), Revākhaṇḍa, 170, 8.1 preṣayāmi diśaḥ sarvā hastyaśvarathasaṃkulā /
SkPur (Rkh), Revākhaṇḍa, 170, 23.1 paurā jānapadāḥ sarve aśrupūrṇamukhāstadā /
SkPur (Rkh), Revākhaṇḍa, 170, 25.2 na jātu brāhmaṇaṃ hanyāt sarvapāpe 'pyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 170, 26.3 sarve 'pyudvignamanaso gṛhavyāptivivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 1.3 nārāyaṇasamīpe tu gatāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 3.2 vālakhilyādayo 'nye ca sarve 'pyṛṣigaṇānvayāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 5.1 sarve te tatra sāṃnidhyān māṇḍavyasya mahātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 6.2 asahitvā tu tadduḥkhaṃ sarve te manasā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 14.2 arghyasanmānapūjārhāḥ sarve 'tropaviśantu te //
SkPur (Rkh), Revākhaṇḍa, 171, 15.1 niviṣṭaikāgramanasā sarvānmāṇḍavyako 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 171, 24.1 śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi /
SkPur (Rkh), Revākhaṇḍa, 171, 37.1 atha te munayaḥ sarve māṇḍavyaṃ praṇipatya ca /
SkPur (Rkh), Revākhaṇḍa, 171, 42.1 sarvāṅgeṣu vyathā jātā tasyāḥ praskhalanān muneḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 45.1 tapasvino 'tha ṛṣayaḥ sarve saṃtrastamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 47.3 pativratāṃ tu māṃ sarve jānantu tapasi sthitām //
SkPur (Rkh), Revākhaṇḍa, 171, 51.2 satāṃ samīpaṃ samprāptāṃ sarvaṃ me kṣantum arhatha //
SkPur (Rkh), Revākhaṇḍa, 171, 58.2 andhakāraṃ jagatsarvaṃ kṣīyate nādya śarvarī //
SkPur (Rkh), Revākhaṇḍa, 171, 59.2 na ca prajāyate sarvaṃ nirvaṣaṭkārasatkriyam //
SkPur (Rkh), Revākhaṇḍa, 172, 1.2 atha te ṛṣayaḥ sarve devāścendrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 7.2 vitrastamanaso bhūtvā bhayātsarve samāsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 17.1 mantrayitvā suraiḥ sarvair dattā māṇḍavyadhīmate /
SkPur (Rkh), Revākhaṇḍa, 172, 19.1 abhivādya ca tān sarvān dānasanmānagauravaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 20.1 dhigvādairninditaḥ sarvaistairjanairbhūṣitaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 20.2 rājñā ca brāhmaṇāḥ sarve bhūṣaṇācchādanāśanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 26.1 tena vākyena te sarve devāsuramaharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 26.2 śiraḥsaṃcālanāḥ sarve sādhu sādhviti cābruvan //
SkPur (Rkh), Revākhaṇḍa, 172, 27.2 manyase yadi naḥ sarvānkuruṣva vacanaṃ ca yat //
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 32.1 kriyāpravartitāḥ sarve devagandharvamānuṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 32.2 hṛṣṭatuṣṭā gatāḥ sarve svamāśramapadaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 172, 34.1 gateṣu teṣu sarveṣu sthāpayāmāsa cācyutam /
SkPur (Rkh), Revākhaṇḍa, 172, 50.2 sarvapāpavinirmukto rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 172, 51.2 śrāvaṇe vā mahārāja sarvakāle 'thavāpi ca //
SkPur (Rkh), Revākhaṇḍa, 172, 53.2 snāti rudraghaṭairyā strī sarvānkāmānavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 172, 54.2 svargaṃ prayānti te sarve divyarūpadharā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 172, 62.2 tasmin yaḥ kurute snānaṃ mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 66.2 viṃśati tāni sarvāṇi devakhāte dinadvayam //
SkPur (Rkh), Revākhaṇḍa, 172, 70.1 iti jñātvā mahārāja sarvatīrtheṣu cottamam /
SkPur (Rkh), Revākhaṇḍa, 172, 77.1 homaṃ jāpyaṃ tathā dānamakṣayaṃ sarvameva tat /
SkPur (Rkh), Revākhaṇḍa, 172, 81.2 rājā bhavati medhāvī sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 84.1 tatra sarvaṃ śivakṣetrāccharapātaṃ samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 89.3 tatsarvaṃ naśyate pāpaṃ vṛṣotsarge kṛte tu vai //
SkPur (Rkh), Revākhaṇḍa, 172, 90.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 173, 1.3 narmadādakṣiṇe kūle sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 173, 8.1 paryaṭansarvatīrtheṣu brahmahatyā na muñcati /
SkPur (Rkh), Revākhaṇḍa, 173, 15.3 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 174, 11.1 sarvaṃ koṭiguṇaṃ tasya saṃkhyātuṃ vā na śakyate /
SkPur (Rkh), Revākhaṇḍa, 174, 11.2 evaṃ te kathitaṃ sarvaṃ sarvatīrthamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 174, 11.2 evaṃ te kathitaṃ sarvaṃ sarvatīrthamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 175, 8.1 sarvasaṅgaparityāge citte nirviṣayīkṛte /
SkPur (Rkh), Revākhaṇḍa, 176, 1.3 tīrthaṃ sarvaguṇopetaṃ kāmikaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 176, 2.2 piṅgaleśvaramāsādya tatsarvaṃ vilayaṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 176, 3.2 akṣayaṃ tadbhavetsarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 176, 4.1 pṛthivyāṃ sarvatīrtheṣu samuddhṛtya śubhodakam /
SkPur (Rkh), Revākhaṇḍa, 176, 5.3 surāḥ sarve kathaṃ tatra mumucur vāri tīrthajam /
SkPur (Rkh), Revākhaṇḍa, 176, 5.4 sarvaṃ kathaya me vipra śravaṇe lampaṭaṃ manaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 6.3 babhrāma pṛthivīṃ sarvāṃ kamaṇḍaludharaḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 176, 7.2 sarvatīrthotthitaṃ toyaṃ pātre vai nihitaṃ tu taiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 20.1 tatra nikṣipyatāṃ vāri sarvarogavināśanam /
SkPur (Rkh), Revākhaṇḍa, 176, 20.2 sarvapāpaharaṃ divyaṃ sarvairapi surādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 20.2 sarvapāpaharaṃ divyaṃ sarvairapi surādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 21.1 evamuktāḥ surāḥ sarve khātaṃ kṛtvā tathottare /
SkPur (Rkh), Revākhaṇḍa, 176, 22.1 procuste sahitāḥ sarve virūpākṣapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 29.2 evamuktvā gatāḥ sarve tridaśāstridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 177, 1.2 bhūtīśvaraṃ tato gacchetsarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 177, 6.1 sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 177, 6.2 purāṇair ṛṣibhiḥ proktaṃ sarvaśāstreṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 177, 9.2 tasmātsarvaprayatnena hyāgneyaṃ snānam ācaret //
SkPur (Rkh), Revākhaṇḍa, 177, 13.1 tasmātsarvaprayatnena snātvā bhūtīśvare tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 15.1 muktitīrthaṃ tu tattīrthaṃ sarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 177, 17.2 sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam //
SkPur (Rkh), Revākhaṇḍa, 177, 17.2 sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam //
SkPur (Rkh), Revākhaṇḍa, 177, 17.2 sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam //
SkPur (Rkh), Revākhaṇḍa, 178, 9.1 vaiṣṇavīmiti māṃ matvā janaḥ sarvāpluto mayi /
SkPur (Rkh), Revākhaṇḍa, 178, 17.1 ahutāśī hyasaṃtuṣṭaḥ sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 178, 17.1 ahutāśī hyasaṃtuṣṭaḥ sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 178, 18.1 paiśunyā rasavikreyāḥ sarvakālavinākṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 32.1 tasminparvaṇi tatsarvaṃ tatra snātvā vyapohaya /
SkPur (Rkh), Revākhaṇḍa, 179, 1.3 sarvapāpaharaṃ tīrthaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 179, 5.2 pūjayet paramīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 179, 8.2 pūjayet paramīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 179, 9.2 tadakṣayaphalaṃ sarvaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 179, 11.2 mucyate sarvapāpebhyo mṛtaḥ śivapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 179, 13.2 sa ca sarvasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 16.3 sarvānkāmānavāpnoti mṛtaḥ śivapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 180, 1.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 10.1 etadāścaryamatulaṃ sarvaṃ kathaya me prabho //
SkPur (Rkh), Revākhaṇḍa, 180, 14.2 saṃbhrāntā brāhmaṇāḥ sarve snātuṃ ye tatra cāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 15.1 nityakriyā ca sarveṣāṃ vismṛtā śrutivibhramāt /
SkPur (Rkh), Revākhaṇḍa, 180, 17.2 sarvānkāmānpradāsyanti prītā me 'dya pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 34.1 tadā prāptaṃ mayā sarvaṃ nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 180, 37.1 tato bhukte mahādeve sarvadevamaye śive /
SkPur (Rkh), Revākhaṇḍa, 180, 49.2 sarvapāpaharaṃ puṇyaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 180, 50.2 daśāśvamedhaṃ rājendra sarvatīrthottamottamam /
SkPur (Rkh), Revākhaṇḍa, 180, 50.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 52.1 nāmamātreṇa yasyāstu sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 180, 56.5 pārthiveṣu ca tīrthe tu sarveṣveva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 62.1 sarvalakṣaṇasampannāṃ sarvopaskarasaṃyutām /
SkPur (Rkh), Revākhaṇḍa, 180, 62.1 sarvalakṣaṇasampannāṃ sarvopaskarasaṃyutām /
SkPur (Rkh), Revākhaṇḍa, 180, 71.1 sarveṣāmeva yajñānām aśvamedho viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 180, 80.2 kathitaṃ parayā bhaktyā sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 181, 1.3 yaṃ śrutvā brahmahā goghno mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 4.2 etatsarvaṃ yathānyāyaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 181, 5.3 tatsarvaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 181, 13.2 niṣkāruṇyo durārādhyaḥ sarvabhūtabhayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 35.2 yadā sarvaiḥ parityakto lokālokaiḥ sureśvaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 37.1 sarvalokaiḥ parityaktamanāthamiva taṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 181, 48.2 tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam //
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /
SkPur (Rkh), Revākhaṇḍa, 181, 57.3 siddhikṣetram idaṃ sarvaṃ bhavitā mama nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 58.2 devakṣetramidaṃ puṇyaṃ yena sarvaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 182, 2.1 tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 11.2 nirmitaṃ bhṛguṇā tāta sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 182, 18.1 asmadīyaṃ yathā sarvaṃ nagaraṃ mṛgalocane /
SkPur (Rkh), Revākhaṇḍa, 182, 18.2 cāturvidyā dvijāḥ sarve tathā jānanti sundari //
SkPur (Rkh), Revākhaṇḍa, 182, 27.1 adyaprabhṛti sarveṣām ahaṅkāro dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 182, 28.1 ahaṅkārakṛtāḥ sarve bhaviṣyanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 33.2 śāpayitvā dvijānsarvānpurā lakṣmīrvinirgatā /
SkPur (Rkh), Revākhaṇḍa, 182, 36.1 vedavidyāvratasnātāḥ sarvaśāstraviśāradāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 37.1 apaṭhasyāpi mūrkhasya sarvāvasthāṃ gatasya ca /
SkPur (Rkh), Revākhaṇḍa, 182, 38.1 koṭitīrtham idaṃ sthānaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 182, 43.2 matprasādād dvijaśreṣṭha sarvadevānusevitam //
SkPur (Rkh), Revākhaṇḍa, 182, 46.2 sarvaduḥkhāpahā devī nāmnā saubhāgyasundarī //
SkPur (Rkh), Revākhaṇḍa, 182, 54.2 dattvā dvije sarvavratopapanne phalaṃ ca yatsyāttadihaiva nūnam //
SkPur (Rkh), Revākhaṇḍa, 182, 56.2 śṛṇvaṃllabhetsarvametaddhi bhaktyā parvaṇi parvaṇyājamīḍhas sadaiva //
SkPur (Rkh), Revākhaṇḍa, 182, 60.2 saṃkṣepeṇa mahārāja sarvapāmapraṇāśanī //
SkPur (Rkh), Revākhaṇḍa, 183, 4.1 apavitramidaṃ kṣetraṃ sarvavedavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 183, 9.3 upavitram idaṃ kṣetraṃ sarvavedavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 183, 17.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 183, 17.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 184, 3.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 184, 4.2 devānpitṝnsamabhyarcya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 7.3 etadvistarataḥ sarvaṃ pṛcchāmi vada kautukāt //
SkPur (Rkh), Revākhaṇḍa, 184, 11.2 dadarśa bhagavāñchambhuḥ sarvadaivatapūjitām //
SkPur (Rkh), Revākhaṇḍa, 184, 29.2 tadakṣayaphalaṃ sarvaṃ dhautapāpe kṛtaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 186, 5.3 prasanne tvayi me sarvaṃ bhavatviti matirmama //
SkPur (Rkh), Revākhaṇḍa, 186, 7.1 nārāyaṇodare sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 186, 39.1 sarvakāmasamṛddhasya yajñasya phalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 187, 2.1 sarvapāpapraśamanaṃ sarvopadravanāśanam /
SkPur (Rkh), Revākhaṇḍa, 187, 2.1 sarvapāpapraśamanaṃ sarvopadravanāśanam /
SkPur (Rkh), Revākhaṇḍa, 187, 9.3 atra tīrthe kṛtaṃ sarvam acirāt sidhyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 188, 1.3 śālagrāmaṃ tato gacchet sarvadaivatapūjitam //
SkPur (Rkh), Revākhaṇḍa, 188, 2.2 svayaṃ tiṣṭhati lokātmā sarveṣāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 189, 7.3 viśvamūrte namastubhyaṃ trāhi sarvānmahadbhayāt //
SkPur (Rkh), Revākhaṇḍa, 189, 10.1 evamuktaḥ suraiḥ sarvaiḥ keśavaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 10.2 vārāhaṃ rūpamāsthāya sarvayajñamayaṃ vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 21.1 dhenuṃ dadyāddvije yogye sarvābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 189, 42.2 śrutvedam icchanmucyate sarvapāpaiḥ paṭhanpadaṃ yāti hi vṛtraśatroḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 1.3 candrahāseti vikhyātaṃ sarvadaivatapūjitam //
SkPur (Rkh), Revākhaṇḍa, 190, 3.3 tatsarvaṃ śrotumicchāmi kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 190, 14.2 bhramitvā narmadāṃ prāptaḥ sarvapāpapraṇāśinīm //
SkPur (Rkh), Revākhaṇḍa, 190, 16.1 sthāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 190, 25.3 snānaṃ samācared bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 26.2 kṛtaṃ nṛpavaraśreṣṭha sarvaṃ bhavati cākṣayam //
SkPur (Rkh), Revākhaṇḍa, 190, 29.2 dehastha iva sarveṣāṃ paramātmeva saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 190, 31.2 candrahāsye naraḥ snātvā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 191, 24.1 naśyanti vyādhayaḥ sarve garuḍeneva pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 5.3 na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 24.3 jagmurapsarasaḥ sarvā vasantaśca mahīpate //
SkPur (Rkh), Revākhaṇḍa, 192, 28.1 varāṅganāśca tāḥ sarvā naranārāyaṇāvṛṣī /
SkPur (Rkh), Revākhaṇḍa, 192, 34.1 sarvabhūtahitaṃ brahma vāsudevamayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 192, 36.2 tāścaivāpsarasaḥ sarvāḥ kandarpaṃ ca mahāmunī //
SkPur (Rkh), Revākhaṇḍa, 192, 49.1 nidhānaṃ sarvavidyānāṃ sarvapāpavanānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 49.1 nidhānaṃ sarvavidyānāṃ sarvapāpavanānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 49.2 nārāyaṇo 'to bhagavān sarvapāpaṃ vyapohatu //
SkPur (Rkh), Revākhaṇḍa, 192, 50.2 naraḥ samastapāpāni hatātmā sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 192, 55.2 nārāyaṇa prasīdeśa sarvalokaparāyaṇa //
SkPur (Rkh), Revākhaṇḍa, 192, 56.2 prasīda yogināmīśa nara sarvagatācyuta //
SkPur (Rkh), Revākhaṇḍa, 192, 59.3 prāheśaḥ sarvabhūtānāṃ madhye nārāyaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 192, 66.1 utpattiheturete ca yasminsarvaṃ pralīyate /
SkPur (Rkh), Revākhaṇḍa, 192, 66.2 sarvāvāsīti devatvād vāsudevety udāhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 68.1 tatsarvabhūtaṃ sarveśaṃ sarvatra samadarśinam /
SkPur (Rkh), Revākhaṇḍa, 192, 68.1 tatsarvabhūtaṃ sarveśaṃ sarvatra samadarśinam /
SkPur (Rkh), Revākhaṇḍa, 192, 70.1 tanmayānyavibhaktāni yadā sarveṣu jantuṣu /
SkPur (Rkh), Revākhaṇḍa, 192, 70.2 sarveśvareśvaro viṣṇuḥ kuto rāgādayastataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 74.2 manyadhvaṃ jātamekasya tatsarvaṃ paramātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 76.1 sarvabhūtamaye viṣṇau sarvage sarvadhātari /
SkPur (Rkh), Revākhaṇḍa, 192, 76.1 sarvabhūtamaye viṣṇau sarvage sarvadhātari /
SkPur (Rkh), Revākhaṇḍa, 192, 76.1 sarvabhūtamaye viṣṇau sarvage sarvadhātari /
SkPur (Rkh), Revākhaṇḍa, 192, 77.1 evamasmāsu yuṣmāsu sarvabhūteṣu cābalāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 84.1 yatheyaṃ cārusarvāṅgī bhavatīnāṃ mayāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 1.2 ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 2.3 proktaḥ sa sarvo vijñāto māhātmyaṃ viditaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 193, 4.1 tatrārthe sarvabhāvena prapannānāṃ jagatpate /
SkPur (Rkh), Revākhaṇḍa, 193, 12.1 dvīpānyaśeṣāṇi tathā tathā sarvasarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 193, 15.1 madanena samaṃ sarvā madhunā ca varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 17.2 tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman //
SkPur (Rkh), Revākhaṇḍa, 193, 18.2 sraṣṭā bhavān sarvagato 'khilasya ghrātā ca gandhasya pṛthak śarīrī //
SkPur (Rkh), Revākhaṇḍa, 193, 19.1 sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit /
SkPur (Rkh), Revākhaṇḍa, 193, 22.1 sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu /
SkPur (Rkh), Revākhaṇḍa, 193, 24.1 bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta /
SkPur (Rkh), Revākhaṇḍa, 193, 27.2 sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 32.2 tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva //
SkPur (Rkh), Revākhaṇḍa, 193, 44.2 sarvaṃ jagadiaikasthaṃ piṇḍitaṃ lakṣayāmahe //
SkPur (Rkh), Revākhaṇḍa, 193, 49.1 viveśa sarvabhūtāni svairaṃśairbhūtabhāvanaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 49.2 taṃ dṛṣṭvā sarvabhūteṣu līyamānamadhokṣajam //
SkPur (Rkh), Revākhaṇḍa, 193, 55.1 tāḥ paraṃ vismayaṃ jagmuḥ sarvāstridaśayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 57.3 bhavatīnāṃ hitārthāya sarvabhūteṣvasāviti //
SkPur (Rkh), Revākhaṇḍa, 193, 60.1 tamajaṃ sarvabhūteśaṃ jānīta paramaṃ padam /
SkPur (Rkh), Revākhaṇḍa, 193, 60.3 etatsarvamanantasya vāsudevasya vai kṛtam //
SkPur (Rkh), Revākhaṇḍa, 193, 61.1 evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 193, 64.2 tathā tvamapi rājendra sarvabhūteṣu keśavam /
SkPur (Rkh), Revākhaṇḍa, 193, 66.1 sarvabhūtāni govindād yadā nānyāni bhūpate /
SkPur (Rkh), Revākhaṇḍa, 193, 67.1 iti paśya jagatsarvaṃ vāsudevātmakaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 193, 70.1 sarvo viṣṇusamāso hi bhāvābhāvau ca tanmayau /
SkPur (Rkh), Revākhaṇḍa, 193, 70.2 sadasatsarvamīśo 'sau mahādevaḥ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 194, 8.2 tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam //
SkPur (Rkh), Revākhaṇḍa, 194, 20.2 suvrīḍitā gatāḥ sarve viśvarūpo sahāyataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 23.2 dhanadhānyasamāyuktaḥ sarvabhogasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 24.1 mūlaṃ hi sarvadharmāṇāṃ brahmacaryaṃ paraṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 25.2 sarvayogamayī puṇyā sarvapāpaharī śubhā //
SkPur (Rkh), Revākhaṇḍa, 194, 25.2 sarvayogamayī puṇyā sarvapāpaharī śubhā //
SkPur (Rkh), Revākhaṇḍa, 194, 35.1 tasmātsarvāśrayo devi giriḥ parvatarāṅ bhavet /
SkPur (Rkh), Revākhaṇḍa, 194, 43.1 kiṃ tasyāvabhṛthaṃ tvāsīt tatsarvaṃ vada vistarāt /
SkPur (Rkh), Revākhaṇḍa, 194, 47.2 dhanado 'pi dadau vittaṃ sarvabrāhmaṇavāñchitam //
SkPur (Rkh), Revākhaṇḍa, 194, 48.2 veśmāni suvicitrāṇi sarvaratnamayāni ca //
SkPur (Rkh), Revākhaṇḍa, 194, 51.1 dṛṣṭvā te citraratnāni prāhuḥ sarveśvareśvaram /
SkPur (Rkh), Revākhaṇḍa, 194, 58.1 sarvāścaryamayaṃ divyaṃ divyasiddhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 194, 62.3 papraccha vratinaḥ sarvānvṛttibhede vyavasthitān //
SkPur (Rkh), Revākhaṇḍa, 194, 69.3 sarvakāmasamṛddhāśca hyanārambheṣu karmaṇām //
SkPur (Rkh), Revākhaṇḍa, 194, 74.1 rudreṇa sahitāḥ sarve devatā ṛṣayas tathā /
SkPur (Rkh), Revākhaṇḍa, 194, 79.2 evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam /
SkPur (Rkh), Revākhaṇḍa, 194, 80.1 brāhmaṇāśca tataḥ sarve svaveśmānyeva bhejire /
SkPur (Rkh), Revākhaṇḍa, 194, 80.2 devatīrthe mahārāja sarvapāpapraṇāśane //
SkPur (Rkh), Revākhaṇḍa, 195, 9.2 tadanantaphalaṃ sarvaṃ sūryasya grahaṇe yathā //
SkPur (Rkh), Revākhaṇḍa, 195, 13.1 devatīrthe bhṛgukṣetre sarvatīrthādhika nṛpa /
SkPur (Rkh), Revākhaṇḍa, 195, 16.1 sa sarvāhlādamāpnoti svargaloke yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 196, 2.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 196, 3.2 sarvakāmasamṛddhena sevyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 4.1 tatra bhuktvā yathākāmaṃ sarvān bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 196, 6.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 196, 6.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 198, 2.2 śūlapāṇirmahādevaḥ sarvadevatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 6.3 vṛttimānsarvadharmajñaḥ satye tapasi ca sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 14.2 saṃyamyainaṃ tato rājñe sarvān dasyūn nyavedayan //
SkPur (Rkh), Revākhaṇḍa, 198, 23.1 evamuktvā tataḥ sarvān ācacakṣe tato muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 58.1 pradyotayaddiśaḥ sarvā liṅgaṃ mūle pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 198, 62.2 sarvagā sarvabhūteṣu draṣṭavyā sarvato bhuvi /
SkPur (Rkh), Revākhaṇḍa, 198, 62.2 sarvagā sarvabhūteṣu draṣṭavyā sarvato bhuvi /
SkPur (Rkh), Revākhaṇḍa, 198, 62.3 sarvalokeṣu yatkiṃcidvihitaṃ na mayā vinā //
SkPur (Rkh), Revākhaṇḍa, 198, 91.1 citre brahmakalā nāma śaktiḥ sarvaśarīriṇām /
SkPur (Rkh), Revākhaṇḍa, 198, 93.1 idameva paraṃ vipra sarveṣāṃ tu bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 198, 99.2 namaste sarvadevānāṃ śaktistvaṃ paramā sthitā //
SkPur (Rkh), Revākhaṇḍa, 198, 100.2 tvaṃ tule sarvabhūtānāṃ pramāṇamiha kīrtitā //
SkPur (Rkh), Revākhaṇḍa, 198, 114.2 sarvapāpavinirmuktaḥ sa gacchecchivasannidhim //
SkPur (Rkh), Revākhaṇḍa, 199, 1.3 kāmikaṃ sarvatīrthānāṃ prāṇināṃ siddhidāyakam //
SkPur (Rkh), Revākhaṇḍa, 199, 3.1 saṃmatau sarvadevānāmādityatanayāvubhau /
SkPur (Rkh), Revākhaṇḍa, 199, 3.2 nāsatyau sattvaṃ pannau sarvaduḥkhaghnasattamau //
SkPur (Rkh), Revākhaṇḍa, 199, 6.1 tatte saṃkṣepataḥ sarvaṃ bhaktiyuktasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 199, 13.1 adhikau sarvadevānāṃ rūpaiś caryasamanvitau /
SkPur (Rkh), Revākhaṇḍa, 200, 8.2 sarvābharaṇasampannā śvetamālyānulepanā //
SkPur (Rkh), Revākhaṇḍa, 200, 16.2 antarjale sakṛjjaptaḥ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 18.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 200, 20.2 nāyantritaś caturvedī sarvāśī sarvavikrayī //
SkPur (Rkh), Revākhaṇḍa, 200, 20.2 nāyantritaś caturvedī sarvāśī sarvavikrayī //
SkPur (Rkh), Revākhaṇḍa, 200, 21.1 sandhyāhīno 'śucir nityamanarhaḥ sarvakarmasu /
SkPur (Rkh), Revākhaṇḍa, 201, 3.2 pradhānaṃ sarvatīrthānāṃ devairadhyāsitaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 201, 4.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 202, 1.3 pradhānaṃ sarvatīrthānāṃ pañcāyatanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 203, 4.1 tasyāṃ tithau ca hastarkṣaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 203, 6.2 tasya tīrthasya yogena sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 204, 1.3 paitāmahaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 204, 4.1 ārādhyaḥ sarvabhūtānāṃ jagadbhartā jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 7.2 apūjyaḥ sarvalokānāṃ bhaviṣyasi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 10.3 sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 204, 10.3 sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 204, 14.1 sarveṣu pitṛtīrtheṣu śrāddhaṃ kṛtvāsti yatphalam /
SkPur (Rkh), Revākhaṇḍa, 205, 1.3 kurkurīnāma vikhyātaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 206, 1.3 sarvapāpaharaṃ puṇyaṃ daśakanyeti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 206, 1.4 mahādevakṛtaṃ puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 206, 3.2 sarvapāpaharaṃ puṇyamakṣayaṃ kīrtitaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 206, 8.2 tatsarvaṃ vilayaṃ yāti svarṇadānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 207, 3.1 sarveṣām eva ratnānāṃ kāñcanaṃ ratnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 207, 4.2 sapattanapurā sarvā kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 207, 5.2 tatsarvaṃ naśyati kṣipraṃ svarṇadānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 207, 9.1 sarvavyādhivinirmuktaḥ sarvalokeṣu pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 207, 9.1 sarvavyādhivinirmuktaḥ sarvalokeṣu pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 3.1 icchanti pitaraḥ sarve svārthahetoḥ sutaṃ yataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 4.2 bhārabhūtīti vikhyātaṃ tīrthaṃ sarvaguṇānvitam /
SkPur (Rkh), Revākhaṇḍa, 209, 6.2 viṣṇuśarmeti vikhyātaḥ sarvaśāstrārthapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 7.2 vidyā vijñānamāstikyaṃ sarvaṃ tasminpratiṣṭhitam //
SkPur (Rkh), Revākhaṇḍa, 209, 16.2 sarveṣāmeva viprāṇāṃ baṭo tvaṃ gotra uttame /
SkPur (Rkh), Revākhaṇḍa, 209, 21.2 dhyātvā vanaspatīḥ sarvā idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 209, 23.1 evamuktvā tu tāḥ sarvā viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 25.1 kṣutkṣāmakaṃṭhāḥ sarve ca gatvā tu kila mandiram /
SkPur (Rkh), Revākhaṇḍa, 209, 30.2 bhobhoḥ śṛṇudhva sarve 'tra sopādhyāyā dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 31.1 yadi siddhamidaṃ sarvamannaṃ syād āśrame guroḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 31.2 yūyaṃ baddhvā mayā sarve kṣeptavyā narmadāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 209, 33.1 tatheti kṛtvā te sarve samayaṃ gurusannidhau /
SkPur (Rkh), Revākhaṇḍa, 209, 38.1 krīḍanārthaṃ gatāḥ sarve sopādhyāyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 209, 38.2 tataḥ smṛtvā paṇaṃ sarve bhāṣayitvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 41.2 bhāraṃ baddhvā tu sarveṣāṃ baṭūnāṃ ca nareśvara //
SkPur (Rkh), Revākhaṇḍa, 209, 52.2 apriyaṃ yatkṛtaṃ sarvaṃ kṣantavyaṃ tanmama prabho //
SkPur (Rkh), Revākhaṇḍa, 209, 56.2 vikhyātaṃ sarvalokeṣu mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 209, 57.2 sarvapāpaharaṃ divyamekāgrastvaṃ śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 209, 60.1 sudevamiti khyātaṃ sarvakarmasu kovidam /
SkPur (Rkh), Revākhaṇḍa, 209, 63.1 sarvaṃ prayāṇakaṃ gṛhya hyārūḍhau lavaṇodadhim /
SkPur (Rkh), Revākhaṇḍa, 209, 67.1 asyādhīnamidaṃ sarvaṃ dravyaratnam aśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 94.2 narakeṣu ca sarveṣu triṃśatkoṭiṣu saṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 209, 102.1 evaṃ te kiṃkarāḥ sarve paryaṭannarakamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 209, 103.1 yadā tadā tu te sarve taṃ gṛhya yamasannidhau /
SkPur (Rkh), Revākhaṇḍa, 209, 103.2 gatvā nivedya tatsarvaṃ yaduktaṃ nārakairnaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 113.2 tasmāt sarvaprayatnena tīrthaṃ sarvaguṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 209, 113.2 tasmāt sarvaprayatnena tīrthaṃ sarvaguṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 209, 116.1 tatra yāmo vayaṃ sarve sarvapāpakṣayāvaham /
SkPur (Rkh), Revākhaṇḍa, 209, 116.1 tatra yāmo vayaṃ sarve sarvapāpakṣayāvaham /
SkPur (Rkh), Revākhaṇḍa, 209, 130.2 agnirhi devāḥ sarve suvarṇaṃ ca hutāśanāt //
SkPur (Rkh), Revākhaṇḍa, 209, 131.1 ataḥ suvarṇadānena prītāḥ syuḥ sarvadevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 137.1 tilāḥ śvetāstilāḥ kṛṣṇāḥ sarvapāpaharāstilāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 146.2 snāpitās tena te sarve vāhanāni gajādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 152.1 sarvauṣadhijalenaiva tataḥ śuddhodakena ca /
SkPur (Rkh), Revākhaṇḍa, 209, 175.2 sarvapāpakṣayakaraṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 209, 175.2 sarvapāpakṣayakaraṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 209, 180.2 dīpaṃ piṣṭamayaṃ kṛtvā pitṝn sarvān vimokṣayet //
SkPur (Rkh), Revākhaṇḍa, 209, 181.2 tadakṣayaphalaṃ sarvamevamāha maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 184.2 sarvavyādhivinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 211, 1.3 tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām //
SkPur (Rkh), Revākhaṇḍa, 211, 6.1 sravantaṃ sarvagātreṣu dhig dhig ityevam abruvan /
SkPur (Rkh), Revākhaṇḍa, 211, 7.1 abhojyametatsarveṣāṃ darśanāt tava satkṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 10.1 dṛṣṭvā vismayamāpannāḥ sarve kimiti cābruvan /
SkPur (Rkh), Revākhaṇḍa, 211, 17.1 dṛṣṭo dṛṣṭa iti proktaṃ tena te sarva āgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 19.3 vinaṣṭamannaṃ sarveṣāṃ punaḥ saṃkartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 211, 22.2 muṇḍināmeti vikhyātaṃ sarvapāpaharaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 212, 1.3 śrutamātreṇa yenāśu sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 212, 10.2 darśanāt sparśanād rājan sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 213, 1.3 śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 213, 3.1 sarvaistair āmalāḥ kṣiptā ye te devena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 214, 1.3 śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 214, 9.1 tāvadyāvatkṣayaṃ sarve gatāḥ kāle susaṃcitāḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 15.3 paśyan prapūjayan vāpi sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 214, 18.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 215, 1.2 śṛṅgitīrthaṃ tato gacchen mokṣadaṃ sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 216, 2.1 cāturyugam idaṃ tīrthaṃ sarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 218, 3.1 etatsarvaṃ yathānyāyaṃ devadevasya cakriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 5.1 hastyaśvarathasampannaḥ sarvaśastrabhṛtāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 5.2 vedavidyāvratasnātaḥ sarvabhūtābhayapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 8.1 reṇukāsahitaḥ śrīmānsarvabhūtābhayapradaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 9.1 sarvakṣatraguṇairyukto brahmavidbrāhmaṇottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 43.2 tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 44.2 sarvapāpakṣayakaro darśanātsparśanān nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 218, 45.2 dṛśyante devamārgasthāḥ sarvapāpakṣayaṃkarāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 51.1 sarvaratnanidhānastvaṃ sarvaratnākarākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 51.1 sarvaratnanidhānastvaṃ sarvaratnākarākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 51.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 219, 1.3 yatra snānaṃ ca dānaṃ ca sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 219, 4.2 kriyate tannṛpaśreṣṭha sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 1.3 uttare narmadākūle sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 220, 2.1 tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham /
SkPur (Rkh), Revākhaṇḍa, 220, 3.2 tatsarvaṃ vilayaṃ yāti devadevasya darśanāt //
SkPur (Rkh), Revākhaṇḍa, 220, 5.1 yadekaṃ paramaṃ tīrthaṃ sarvatīrthaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 220, 5.2 śrotumicchāmi tatsarvaṃ dayāṃ kṛtvā vadāśu me //
SkPur (Rkh), Revākhaṇḍa, 220, 6.2 tvatprasādena te sarve śrutā me saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 7.1 etamekaṃ paraṃ praśnaṃ sarvapraśnavidāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 220, 10.2 yacchrutvā sarvapāpebhyo mucyante bhuvi mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 11.1 narmadā saritāṃ śreṣṭhā sarvatīrthamayī śubhā /
SkPur (Rkh), Revākhaṇḍa, 220, 16.3 dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine //
SkPur (Rkh), Revākhaṇḍa, 220, 18.2 loṭaṇeśvaram āsādya sarvaṃ vilayatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 220, 19.2 tacchṛṇuṣva nṛpaśreṣṭha sarvapāpāpanodanam //
SkPur (Rkh), Revākhaṇḍa, 220, 30.1 sarvaratnapradhānastvaṃ sarvaratnākarākara /
SkPur (Rkh), Revākhaṇḍa, 220, 30.1 sarvaratnapradhānastvaṃ sarvaratnākarākara /
SkPur (Rkh), Revākhaṇḍa, 220, 30.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 220, 33.2 sukṛtaṃ duṣkṛtaṃ paścāt tebhyaḥ sarvaṃ nivedayet //
SkPur (Rkh), Revākhaṇḍa, 220, 35.2 viprebhyaḥ kathitaṃ sarvaṃ tatsāṃnidhyaṃ sthiteṣu me //
SkPur (Rkh), Revākhaṇḍa, 220, 37.2 evaṃ kṛte nṛpaśreṣṭha sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 41.1 loṭaṇeśvaram abhyarcya sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 220, 41.2 avakragamanaṃ gatvā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 42.1 tasmāt sarvaprayatnena jñātvaivaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 220, 43.2 pūjayetpṛthivīpāla sarvapāpopaśāntaye //
SkPur (Rkh), Revākhaṇḍa, 220, 47.2 narmadāsarvatīrthebhyaḥ snāne dāne ca yatphalam //
SkPur (Rkh), Revākhaṇḍa, 220, 52.2 sarvavyādhivinirmukto jīvecca śaradāṃśatam //
SkPur (Rkh), Revākhaṇḍa, 220, 55.2 sarvapāpavinirmukto rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 221, 20.2 revātīre śivaṃ sthāpya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 21.2 viyuktaḥ sarvadoṣaistvaṃ yāsyase padamuttamam //
SkPur (Rkh), Revākhaṇḍa, 222, 5.1 cakāra sarvatīrthāni revāṃ cāpyavagāhayat //
SkPur (Rkh), Revākhaṇḍa, 223, 9.2 sarvaśokavinirmuktaḥ svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 224, 1.4 bhaktyā kṛtaṃ naraistatra sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 224, 5.1 koṭītīrthe parāṃ siddhiṃ samprāptāḥ sarvatoṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 224, 5.2 tena tatpuṇyamatulaṃ sarvatīrtheṣu cottamam //
SkPur (Rkh), Revākhaṇḍa, 224, 6.2 kriyate nṛpaśārdūla sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 225, 13.2 dīnānāthasamuddhartā śaraṇyaḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 225, 21.1 sarvaṃ tadvilayaṃ yāti bhojayitvā dvijānsadā /
SkPur (Rkh), Revākhaṇḍa, 226, 20.2 aṣṭamyāṃ ca caturdaśyāṃ sarvaparvasu pārthiva //
SkPur (Rkh), Revākhaṇḍa, 227, 31.2 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 33.1 viprāṇāṃ bhojanaṃ śaktyā sarvatīrtheṣvayaṃ vidhiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 64.1 pañcamaṃ sarvatīrtheṣu kalpanīyaṃ hi dūrataḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 10.1 pativatnī patatyeva vidhavā sarvamācaret /
SkPur (Rkh), Revākhaṇḍa, 228, 10.2 sabhartṛkāśake patyau sarvaṃ kuryād anujñayā //
SkPur (Rkh), Revākhaṇḍa, 228, 18.1 varṣāṛtusamāyoge sarvā nadyo rajasvalāḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 4.2 sthitaḥ saṃkṣepataḥ sarvaṃ mayā tatkathitaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 229, 5.2 yatphalaṃ sarvavedaiḥ syāt saṣaḍaṅgapadakramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 7.2 sarvatīrtheṣu yatpuṇyaṃ snātvā sāgaramāditaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 10.2 etad dharmamupākhyānaṃ sarvaśāstreṣu sattamam //
SkPur (Rkh), Revākhaṇḍa, 229, 15.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 229, 22.1 tasmātsarvaprayatnena gandhapuṣpavibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 23.2 uttamaṃ sarvaśāstrebhyo yo dadāti dvijanmane //
SkPur (Rkh), Revākhaṇḍa, 229, 24.1 narmadāsarvatīrtheṣu snāne dāne ca yatphalam /
SkPur (Rkh), Revākhaṇḍa, 229, 26.1 sarvapāpaharaṃ pārtha duḥkhaduḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 2.2 tathā vaḥ kathitaṃ sarvaṃ revāmāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.2 rudradehasamudbhūtā sarvabhūtābhayapradā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.1 pūrvācāryāṃs tathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 34.2 krośadvaye sarvadikṣu sārdhakoṭītrayī matā //
SkPur (Rkh), Revākhaṇḍa, 231, 52.2 sarvāmarāśrayaṃ proktaṃ sarvatīrthāśrayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 52.2 sarvāmarāśrayaṃ proktaṃ sarvatīrthāśrayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 232, 5.1 saṃsevya sarvatīrthāni nadīḥ sarvāśca vai purā /
SkPur (Rkh), Revākhaṇḍa, 232, 5.1 saṃsevya sarvatīrthāni nadīḥ sarvāśca vai purā /
SkPur (Rkh), Revākhaṇḍa, 232, 10.1 etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 12.1 etacca kathitaṃ sarvaṃ saṃkṣepeṇa dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 24.2 śṛṇoti yaḥ kīrtayate mucyate sarvapātakaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 25.1 yatphalaṃ sarvavedaiśca saṣaḍaṅgapadakramaiḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 27.1 sarvatīrthāvagāhācca yatphalaṃ sāgarādiṣu /
SkPur (Rkh), Revākhaṇḍa, 232, 28.1 etaddharmyamupākhyānaṃ sarvaśāstreṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 36.1 sarvapāpavinirmukto jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 40.2 tasmātsarvaprayatnena gandhavastrādibhūṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 47.1 dharmākhyānamidaṃ puṇyaṃ sarvākhyāneṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 50.2 bhūṣaṇaṃ sarvaśāstrāṇāṃ yo dadāti dvijanmane //
SkPur (Rkh), Revākhaṇḍa, 232, 51.1 narmadāsarvatīrtheṣu snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 232, 53.2 paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam //
Sātvatatantra
SātT, 1, 2.2 nāradaḥ paripapraccha sarvabhūtahite rataḥ //
SātT, 1, 12.1 sarvalokaikanilayo bhagavān iti śabdyate /
SātT, 1, 26.1 rasagandhāv ime sarve smṛtāḥ prakṛtivikriyāḥ /
SātT, 1, 28.2 rasaśabdasparśarūpaṃ pṛthivyāṃ sarvam eva hi //
SātT, 1, 31.1 sarvāṇy etāni saṃgṛhya puruṣasyecchayā yā /
SātT, 1, 33.2 yato 'cetanam evāsīt kevalaṃ sarvavistaram //
SātT, 1, 40.1 sarvajīvaikanilayaṃ bhagavantaṃ pracakṣate /
SātT, 1, 45.2 sṛṣṭyartham udgatāḥ sarve bhagavadvīryasaṃyutāḥ //
SātT, 2, 15.2 lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai //
SātT, 2, 15.2 lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai //
SātT, 2, 38.1 sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ /
SātT, 2, 38.2 udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam //
SātT, 2, 44.1 aṅguṣṭhaparvasumitān śramaṇān dvijāgryān dṛṣṭvā tu goṣpadapayogatasarvadehān /
SātT, 2, 46.1 sarvān janān kaliyuge balabuddhihīnān dṛṣṭvā kṛpāparavaśo vasuvīryajāyām /
SātT, 3, 3.3 avatāreṣu sarveṣu bhedād aṃśakalāḥ svataḥ //
SātT, 3, 45.2 sarvaśaktiyutaṃ tejomayaṃ vāṅmanasāpadam //
SātT, 3, 46.1 ānandamātraṃ saṃśuddhaṃ cidvyaktaṃ sarvakāraṇam /
SātT, 3, 47.2 anantaśaktiṃ sarveṣāṃ puruṣaṃ prakṛteḥ param //
SātT, 3, 48.2 sarvānandakaraṃ śāntaṃ saṃsārārṇavatārakam //
SātT, 3, 51.1 ataḥ sarvam etenāpi śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 3, 52.1 ataḥ sarvāvatārāṇāṃ kāraṇaṃ kṛṣṇa ucyate /
SātT, 3, 53.1 sa eva sarvalokānām ārādhyaḥ puruṣottamaḥ /
SātT, 4, 8.2 bhaktān jānīhi me deva sarvalokapraṇāmakān //
SātT, 4, 14.1 sarvāntaryāmiṇi harau manogatir avicyutā /
SātT, 4, 15.1 sarvendriyāṇāṃ sarveśe viṣṇau gatir anuttamā /
SātT, 4, 15.1 sarvendriyāṇāṃ sarveśe viṣṇau gatir anuttamā /
SātT, 4, 23.2 yat sarvayatnataḥ kāryaṃ puruṣeṇa manīṣiṇā //
SātT, 4, 30.2 yadendriyāṇāṃ sarveṣāṃ kṛṣṇe paramapūruṣe //
SātT, 4, 32.1 tasyām antaḥ sarvasukham adhikaṃ vāpi labhyate /
SātT, 4, 43.3 vidheyaṃ kathitaṃ sarvaṃ tvayā me surasattama /
SātT, 4, 49.1 sarvabhaktivyatikaraḥ svaguror vāganādaraḥ /
SātT, 4, 50.2 martyadṛṣṭyā kṛtaṃ sarvaṃ bhavet kuñjaraśaucavat //
SātT, 4, 51.1 sarvasādhanamukhyā hi gurusevā sadādṛtā /
SātT, 4, 52.1 tasmāt sarvaprayatnena guror vāgādareṇa vai /
SātT, 4, 52.2 kāryā saiva tu tat sarvā bhagavadbhaktivardhinī //
SātT, 4, 55.1 sarvamūlaṃ kṛṣṇapādaśaraṇaṃ parikīrtitam /
SātT, 4, 61.2 tat sarvaṃ kṛṣṇapādābje kṛtaṃ śreṣṭhaṃ prakīrtitam //
SātT, 4, 63.2 punāti sarvabhuvanaṃ hṛdisthenācyutena saḥ //
SātT, 4, 68.2 śāstrānuvartinaḥ śāntāḥ suhṛdaḥ sarvadehinām //
SātT, 4, 69.1 yadā sarveṣu bhūteṣu hiṃsantam api kaṃcana /
SātT, 4, 75.1 sarvātmānaṃ hariṃ jñātvā sarveṣu prītimān naraḥ /
SātT, 4, 75.1 sarvātmānaṃ hariṃ jñātvā sarveṣu prītimān naraḥ /
SātT, 4, 78.1 yasyendriyāṇāṃ sarveṣāṃ harau svābhāvikī ratiḥ /
SātT, 4, 89.2 sa sārvavarṇikaḥ śuddhaḥ sarvāśramiśramāpahaḥ //
SātT, 4, 90.1 sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ /
SātT, 4, 90.1 sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ /
SātT, 5, 1.3 caturyuge 'py abhimataṃ sarvalokasukhāvaham //
SātT, 5, 4.2 kṛte yuge prajāḥ sarvāḥ śuddhā rāgādivarjitāḥ /
SātT, 5, 6.2 nirālambaṃ sāvalambaṃ sarvāntaryāmidhāraṇam //
SātT, 5, 25.2 āśusiddhikaraṃ cātaḥ sarvāntaryāmidhāraṇam //
SātT, 5, 26.2 sarvaṃ carācaram idaṃ bhagavadrūpādhiṣṭhitam //
SātT, 5, 28.2 evaṃ bhāvayatas tasya yāvat sarvātmadarśanam //
SātT, 5, 29.2 tretāyāṃ prāṇinaḥ sarve japahomaparāyaṇāḥ //
SātT, 5, 38.1 sarvasaukhyakaraṃ cāpi kṛṣṇanāmānukīrtanam /
SātT, 5, 39.2 dhyānayogakriyāḥ sarvāḥ sa saṃhatya dayāparaḥ //
SātT, 5, 52.2 tasmāt sarvātmanā vipra kuru śrīkṛṣṇakīrtanam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 17.2 jyeṣṭhaḥ śreṣṭhaś ca sarveṣṭo viṣṇur bhrājiṣṇur avyayaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 21.1 sarvānandaḥ sarvaharaḥ sarvagaḥ sarvavaśyakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 21.2 sarvapātā sarvasukhaḥ sarvaśrutigaṇārṇavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 44.2 sarvasiddhagaṇādhīśo devahūtigatipradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 45.2 anasūyānandakaraḥ sarvayogijanastutaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 vaiśyaḥ pṛthuḥ pṛthvidogdhā sarvajīvanadohakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 67.2 jvalajjvalanasaṃkāśaḥ sarvabhītivināśakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 69.1 sarvavyādhipraśamanaḥ pracaṇḍaripudaṇḍakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 74.2 sahasrārjunasaṃhartā sarvakṣatrakulāntakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 92.2 ayodhyādhipatiḥ sarvarājanyagaṇaśekharaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 94.1 sarvasampattijananas tiryaṅnyāyavivecakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.2 sarvajñānādisampūrṇaḥ pūrṇānandaḥ purātanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 115.2 śrīvatsalakṣmyālakṣyāṅgaḥ sarvalakṣaṇalakṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 120.1 sarvaprāṇijanānando vasudevanutipriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 122.1 sarvavrajajanānandī bhaktavallabhavavallabhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 133.1 dāvāgniśamanaḥ sarvavrajabhṛj janajīvanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 134.1 sarvakālasukhakrīḍo barhibarhāvataṃsakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 153.1 sarvasampattijananaḥ svajanānandakārakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 167.1 adbhutaiśvaryamahimā sarvadharmapravartakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 170.1 sarvarṣigaṇasaṃstutyaś caidyaprāṇanikṛntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 185.2 sarvāmoghodyamo 'nantakīrtiniḥsīmapauruṣaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 191.1 sarvasampatsrāvināmā tulasīdāmavallabhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 192.2 sarvadevaśiroratnam adbhutānantabhogavān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 199.1 śrīmadbhāgavatācāryaḥ sarvavedāntasāgaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 209.2 abjayonir haṃsavāhaḥ sarvalokapitāmahaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 210.1 viṣṇuḥ sarvajagatpātā śāntaḥ śuddhaḥ sanātanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.1 sarvādhyakṣaḥ sarvaśaktiḥ sarvārthaḥ sarvatomukhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.1 sarvādhyakṣaḥ sarvaśaktiḥ sarvārthaḥ sarvatomukhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.1 sarvādhyakṣaḥ sarvaśaktiḥ sarvārthaḥ sarvatomukhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.2 sarvāvāsaḥ sarvarūpaḥ sarvakāraṇakāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.2 sarvāvāsaḥ sarvarūpaḥ sarvakāraṇakāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.2 sarvāvāsaḥ sarvarūpaḥ sarvakāraṇakāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 213.2 sarvapāpapraśamanaṃ sarvābhīṣṭaphalapradam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 214.2 sarvavighnaharaṃ sarvāścaryaiśvaryapradāyakam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 214.2 sarvavighnaharaṃ sarvāścaryaiśvaryapradāyakam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 215.1 sarvaduḥkhapraśamanaṃ cāturvargyaphalapradam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.1 pratyahaṃ sarvavarṇānāṃ viṣṇupādāśritātmanām /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.1 yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.2 yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 224.1 etena tava viprarṣe sarvaṃ sampadyate sakṛt /
SātT, 7, 9.2 mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam //
SātT, 7, 11.1 kīrtitaṃ bhagavannāma sarvapāpaharaṃ smṛtam /
SātT, 7, 25.1 kalikālamalaṃ cāpi sarvapātakam eva ca /
SātT, 7, 48.1 sarvāparādhāṃs tarati viṣṇupādāmbujāśrayaḥ /
SātT, 7, 50.2 viṣṇubhaktasya sarvasvaharaṇaṃ dvijasattama /
SātT, 8, 4.2 ekam eva yajet kṛṣṇaṃ sarvadevamayaṃ dhiyā //
SātT, 8, 17.1 yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ /
SātT, 8, 35.2 prāpnoti paramāṃ bhaktiṃ sarvakāmapradāyinīm //
SātT, 9, 3.1 tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai /
SātT, 9, 5.1 tataḥ sarve janā yuṣmān yajiṣyanti samāhitāḥ /
SātT, 9, 19.2 yaccintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt //
SātT, 9, 23.2 mallīlāṃ gadato bhaviṣyati bhavatsarve janā vaiṣṇavāḥ /
SātT, 9, 27.2 kathāḥ paramakalyāṇīḥ sarvalokaikapāvanīḥ //
SātT, 9, 29.2 abhavaṃs tatra śāstrāṇi sarvalokahitāni vai //
SātT, 9, 34.2 varteta sarvalokasya ihāmutraphalapradam //
SātT, 9, 40.1 ahiṃsā paramo dharmaḥ sarvavarṇāśramāditaḥ /
SātT, 9, 42.1 ataḥ sarveṣu bhūteṣu bhagavān akhileśvaraḥ /
SātT, 9, 44.2 śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ //
SātT, 9, 51.1 viṣṇubhaktajanājīvyaṃ sarvasiddhipradāyakam /
SātT, 9, 56.1 sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.7 indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti /
Tarkasaṃgraha, 1, 17.3 tatreśvaraḥ sarvajñaḥ paramātmaika eva /
Tarkasaṃgraha, 1, 25.2 sarvadravyavṛtti //
Tarkasaṃgraha, 1, 26.2 sarvadravyavṛttiḥ //
Tarkasaṃgraha, 1, 27.2 sarvadravyavṛttiḥ //
Tarkasaṃgraha, 1, 33.1 sarvavyavahārahetur buddhir jñānam /
Tarkasaṃgraha, 1, 43.8 atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca /
Tarkasaṃgraha, 1, 48.6 sarvasapakṣavipakṣavyāvṛtto 'sādhāraṇaḥ /
Tarkasaṃgraha, 1, 48.8 śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti /
Tarkasaṃgraha, 1, 48.10 yathā sarvam anityaṃ prameyatvād iti /
Tarkasaṃgraha, 1, 48.11 atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti //
Tarkasaṃgraha, 1, 57.3 vaidikam īśvaroktatvāt sarvam eva pramāṇam /
Tarkasaṃgraha, 1, 61.1 sarveṣām anukūlatayā vedanīyaṃ sukham //
Tarkasaṃgraha, 1, 62.1 sarveṣāṃ pratikūlatayā vedanīyaṃ duḥkham //
Tarkasaṃgraha, 1, 71.6 anyat sarvaṃ gamanam /
Tarkasaṃgraha, 1, 76.1 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //
Uḍḍāmareśvaratantra
UḍḍT, 1, 5.2 mantradhyānaṃ viśeṣeṇa tat sarvaṃ vada me prabho //
UḍḍT, 1, 7.3 tadvad iṣyāmi te devi tat sarvaṃ samudāhṛtam //
UḍḍT, 1, 9.2 kapardinaṃ virūpākṣaṃ sarvabhūtabhayāpaham //
UḍḍT, 1, 10.1 vakṣye rudrodbhavān yogān sarvaśatruvināśakān /
UḍḍT, 1, 29.1 uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 51.2 saptarātraprayogena sarvaśatrupraṇāśanam //
UḍḍT, 1, 56.2 amukte hi prayoktavyaṃ sarvaṃ janaśataṃ haret //
UḍḍT, 1, 70.1 svayaṃ rudreṇa samproktaṃ sarvakāryaprasādhakam /
UḍḍT, 1, 70.2 sarve caiva prayoktavyāḥ sarvaśatruvināśakāḥ //
UḍḍT, 1, 70.2 sarve caiva prayoktavyāḥ sarvaśatruvināśakāḥ //
UḍḍT, 1, 71.1 tasmāt sarvaprayatnena rakṣitavyāḥ prayogavān /
UḍḍT, 2, 2.2 vibhītakasya tailena sarvān ekatra kārayet //
UḍḍT, 2, 4.1 ḍuṇḍubhasya śiro grāhyaṃ sarvān ekatra kārayet /
UḍḍT, 2, 9.2 etatsarvasamāyukto lūtākaraṇam uttamam //
UḍḍT, 2, 66.2 kuṣṭhaṃ ca devadāruṃ ca sarvam ekīkṛtaṃ tathā //
UḍḍT, 4, 1.2 yena vijñānamātreṇa sarvasiddhiḥ prajāyate //
UḍḍT, 4, 2.4 atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā /
UḍḍT, 4, 2.4 atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā /
UḍḍT, 5, 11.1 gajahastaprayogo 'yaṃ sarvanarīprayojakaḥ /
UḍḍT, 7, 2.2 surāsuragaṇaiḥ pūjyā sarvakāryārthasādhinī //
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 8, 9.2 te sarve pralayaṃ yānti satyaṃ devi mayoditam //
UḍḍT, 9, 2.2 viṣāḥ sarve vinaśyanti lepanād bhakṣaṇāt kṣaṇāt //
UḍḍT, 9, 9.2 jagat sarvaṃ vaśīkuryāt sa pumān nātra saṃśayaḥ //
UḍḍT, 9, 12.2 yājayed dṛṣṭipathagaṃ sarvam eva vimohayet //
UḍḍT, 9, 14.2 dṛṣṭigocaram āyātaḥ sarvo bhavati dāsavat //
UḍḍT, 9, 18.2 antrādi sarvaṃ niṣkāsya khañjarīṭodaraṃ kulaiḥ /
UḍḍT, 9, 21.10 anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /
UḍḍT, 9, 31.3 iti sarvabhūtaḍākinīdamanamantraḥ /
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 9, 33.10 yadi bhāryā bhavati tadā sarvam aiśvaryaṃ paripūrayati /
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /
UḍḍT, 9, 74.1 uoṃ hīṃ sarvakāmade manohare svāhā /
UḍḍT, 9, 85.1 yatprabhāvāntare sarvaṃ paśyen nidhim aśaṅkitaḥ /
UḍḍT, 9, 86.1 sarvālaṃkāriṇīṃ divyāṃ samālikhyārcayen naraḥ /
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /
UḍḍT, 11, 13.2 netrāñjanasamāyuktaṃ sarvasattvavaśaṃkaram //
UḍḍT, 12, 2.3 taṃ vadiṣyāmi te devi sarvaṃ tat samupāhṛtam //
UḍḍT, 12, 4.2 kapardinaṃ virūpākṣaṃ sarvabhūtabhayāvaham //
UḍḍT, 12, 26.2 bāndhavaḥ sarvabhūtānāṃ cirāyuḥ sukham edhate //
UḍḍT, 12, 30.1 sarvapāpavinirmukto jāyate khecare pade /
UḍḍT, 12, 38.3 ayaṃ sarvadalanamantraḥ //
UḍḍT, 12, 39.1 oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa /
UḍḍT, 12, 39.4 vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati /
UḍḍT, 12, 41.2 imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 12, 46.5 iti sarvaviṣāpaharaṇamantraḥ /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.9 mahāmāṃsaṃ saghṛtaṃ hunet mano'bhīṣṭaṃ sarvaṃ bhavati //
UḍḍT, 14, 5.1 sarvasaṃjīvanīmantraḥ oṃ huṃ drīṃ draṃ drauṃ draḥ huṃ huṃ /
UḍḍT, 14, 5.2 anena mantreṇa sarvajvaranāśanaṃ bhavati //
UḍḍT, 14, 6.2 anena mantreṇa sarvajanavaśīkaraṇam //
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
UḍḍT, 14, 17.6 hrīṃ sarvavedhanamantraḥ /
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
UḍḍT, 14, 18.2 oṃ hrīṃ saḥ drāṃ chaḥ chaḥ chaḥ dūrvākṣīrahomena sarvaśāntikarī vidyā //
UḍḍT, 14, 20.3 manasā smaret sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
Yogaratnākara
YRā, Dh., 3.2 saptadhā taptanirvāpāt sarvalohaṃ viśudhyati //
YRā, Dh., 17.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt //
YRā, Dh., 19.2 hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam //
YRā, Dh., 57.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
YRā, Dh., 64.2 aśvagandhāpalaṃ cāpi sarvamekatra mardayet //
YRā, Dh., 66.2 mṛtaṃ vāritaraṃ grāhyaṃ sarvakāryakaraṃ param //
YRā, Dh., 68.2 yojayetsarvarogeṣu satyaṃ guruvaco yathā //
YRā, Dh., 71.2 kiṃcittaptodakaṃ grāhyaṃ sarvaṃ vastre nibadhya ca //
YRā, Dh., 72.2 yojayetsarvarogeṣu sarvarogānutpattaye //
YRā, Dh., 72.2 yojayetsarvarogeṣu sarvarogānutpattaye //
YRā, Dh., 73.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ /
YRā, Dh., 75.3 ityevaṃ sarvalohānāṃ kartavyaṃ tannirutthitam //
YRā, Dh., 97.2 kharpare galitaṃ sarvaṃ lohadarvyā vigharṣayet //
YRā, Dh., 126.2 mriyate nātra saṃdehaḥ sarvarogeṣu yojayet //
YRā, Dh., 127.2 ghṛte jīrṇe tadabhraṃ tu sarvarogeṣu yojayet //
YRā, Dh., 136.3 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 152.1 sarvakṣārayutaṃ cābhramagnivṛddhikaraṃ param /
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 169.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //
YRā, Dh., 207.2 tadā viśuddhatāṃ yāti sarvayogārhito bhavet //
YRā, Dh., 222.2 līno bhavetsarvasamṛddhidāyī virājate'sau nitarāṃ rasendraḥ //
YRā, Dh., 228.2 piṣṭastataḥ svinnatanuḥ suvarṇamukhyānayaṃ khādati sarvadhātūn //
YRā, Dh., 233.2 gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu //
YRā, Dh., 235.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
YRā, Dh., 274.2 sarvamekatra saṃmardya dhātuvṛddhau pradāpayet //
YRā, Dh., 275.2 asyānupānayogena sarvajvaravināśanaḥ //
YRā, Dh., 280.2 asyānupānataḥ sadyaḥ sarvātīsāranāśanaḥ //
YRā, Dh., 282.1 guḍūcīsattvayogena sarvapuṣṭikaraḥ smṛtaḥ /
YRā, Dh., 282.2 yuktānupānasahitaḥ sarvānrogānvināśayet //
YRā, Dh., 292.2 ābhyāṃ kṛtā kajjalikānupānaiḥ sarvāmayaghnī rasagandhakābhyām //
YRā, Dh., 302.2 pāṇḍau kṣaye ca śūle ca sarvarogeṣu yojayet //
YRā, Dh., 320.2 vajravat sarvaratnāni śodhayenmārayettathā //
YRā, Dh., 338.1 pramehakuṣṭhapiṭikāsarvavraṇaviṣāpaham /
YRā, Dh., 347.1 bhūnāgasatvaṃ śiśiraṃ sarvakuṣṭhavraṇapraṇut /
YRā, Dh., 405.2 tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 22.0 avasāne makārāntaṃ sarveṣv ṛggaṇeṣu sapuronuvākyeṣu //
ŚāṅkhŚS, 1, 1, 24.0 sa sarveṣām ṛggaṇānāṃ dharmo ye karmasaṃyogena codyante //
ŚāṅkhŚS, 1, 1, 39.0 ye yajāmahe vauṣaḍ ojaḥ sahaḥ saha ojaḥ svar ity upariṣṭād iti catuṣṭayaṃ sarvāsu yājyāsu //
ŚāṅkhŚS, 1, 4, 18.0 mānaveti vā sarveṣām //
ŚāṅkhŚS, 1, 12, 12.0 eṣa dakṣiṇākālaḥ sarvāsām iṣṭīnām //
ŚāṅkhŚS, 2, 1, 5.0 śiśiraḥ sarvavarṇānām //
ŚāṅkhŚS, 2, 5, 24.0 sarvaṃ vā saha pūrvābhyām anuyājābhyām //
ŚāṅkhŚS, 2, 6, 6.2 ahnā yad enaś cakṛmeha kiṃcit sarvasmān mā uddhṛtaḥ pāhi tasmāt //
ŚāṅkhŚS, 2, 9, 16.0 sarveṣu tu juhvaty ūrṇāṃ srucam uttareṇa gārhapatyaṃ nidhāya //
ŚāṅkhŚS, 2, 10, 2.3 dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā /
ŚāṅkhŚS, 2, 10, 2.3 dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā /
ŚāṅkhŚS, 2, 12, 8.0 sarveṣu tu juhvan mahāvyāhṛtibhis tisras tisraḥ samidho 'bhyādadhāty āhavanīye vaikahāvī //
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 2, 15, 3.0 tṛṇāpacayanaṃ samidādhānaṃ ca sarveṣu //
ŚāṅkhŚS, 4, 6, 10.0 sākṣyaṃ ca sarvakarmaṇām //
ŚāṅkhŚS, 4, 6, 12.0 sarvāsu gatiṣu yathā vrajanty anyathā tataḥ pratyāyanti //
ŚāṅkhŚS, 4, 6, 16.0 sarveṣāṃ vā //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 13, 1.8 idaṃ haviḥ prajananaṃ me 'stu daśavīraṃ sarvagaṇaṃ svastaye /
ŚāṅkhŚS, 4, 14, 3.0 āhavanīye sarvāṇi havīṃṣy anuprahṛtya //
ŚāṅkhŚS, 4, 18, 2.1 yasyedaṃ sarvaṃ tam imaṃ havāmahe /
ŚāṅkhŚS, 4, 21, 17.0 sarvapānaṃ vā //
ŚāṅkhŚS, 5, 1, 2.0 caturaḥ sarvān vā //
ŚāṅkhŚS, 5, 1, 4.0 evaṃ sarvān //
ŚāṅkhŚS, 5, 6, 2.2 athem avasya vara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīraḥ /
ŚāṅkhŚS, 5, 8, 1.0 upaspṛśya sarve //
ŚāṅkhŚS, 5, 9, 24.0 sarvam īḍe dyāvīyam utsṛjya vācam //
ŚāṅkhŚS, 5, 16, 6.0 samiddho 'dya manuṣa iti vā sarveṣām //
ŚāṅkhŚS, 15, 1, 12.0 atho haitena vājo laukya iṣṭvā sarvānkāmānāpa //
ŚāṅkhŚS, 15, 5, 5.0 trayastriṃśad vai sarve devāḥ //
ŚāṅkhŚS, 15, 5, 6.0 tad enān stotraiḥ śastrair ukthyāhutibhir iti pratyekaṃ sarvān prīṇāti //
ŚāṅkhŚS, 15, 6, 6.0 etair vai prajāpatir ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātmann adhata //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 6, 8.0 viśvajitaḥ sarvapṛṣṭhāt sahautraṃ prātaḥsavanam //
ŚāṅkhŚS, 15, 7, 9.0 aikāhikān stotriyān śastvā viśvajitaḥ sarvapṛṣṭhāt stotriyān śaṃsanti //
ŚāṅkhŚS, 15, 10, 3.0 jāgataḥ sarveḍaḥ paśukāmasya ca //
ŚāṅkhŚS, 15, 11, 1.2 sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 11, 1.6 teneṣṭvā sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 11, 5.0 sarvā ṛcaḥ prayujyante 'bhyāvartaṃ stomātiśaṃsanāya //
ŚāṅkhŚS, 15, 12, 1.2 sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 12, 1.6 teneṣṭvā sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 15.0 ṣoḍaśakalaṃ vā idaṃ sarvam //
ŚāṅkhŚS, 15, 12, 16.0 asyaiva sarvasyāptyai //
ŚāṅkhŚS, 15, 15, 10.0 sarvān eke vikṛtān āmananti //
ŚāṅkhŚS, 15, 17, 12.1 nāputrasya loko 'stīti tat sarve paśavo viduḥ /
ŚāṅkhŚS, 16, 1, 1.2 sarvān kāmān āpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti /
ŚāṅkhŚS, 16, 1, 1.2 sarvān kāmān āpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti /
ŚāṅkhŚS, 16, 1, 1.5 tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīr vyāśnuta /
ŚāṅkhŚS, 16, 1, 1.5 tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīr vyāśnuta /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 1, 15.0 sarvarūpam aśvaṃ javena sampannaṃ saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //
ŚāṅkhŚS, 16, 1, 15.0 sarvarūpam aśvaṃ javena sampannaṃ saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //
ŚāṅkhŚS, 16, 2, 31.0 sarvān vedān ācaṣṭe //
ŚāṅkhŚS, 16, 2, 32.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 2, 32.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 3, 16.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 3, 17.0 sarvāsām eva devatānāṃ prītyai //
ŚāṅkhŚS, 16, 8, 2.0 sarvaṃ vai tad yan mahānāmnyaḥ //
ŚāṅkhŚS, 16, 8, 3.0 sarvam aśvamedhaḥ //
ŚāṅkhŚS, 16, 8, 4.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 4.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 13.0 sarvaṃ vai tad yat sahasram //
ŚāṅkhŚS, 16, 8, 14.0 sarvam aśvamedhaḥ //
ŚāṅkhŚS, 16, 8, 15.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 15.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 21.0 sarvastomo 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 8, 22.0 sarvaṃ vai sarvastomo 'tirātraḥ //
ŚāṅkhŚS, 16, 8, 22.0 sarvaṃ vai sarvastomo 'tirātraḥ //
ŚāṅkhŚS, 16, 8, 23.0 sarvam aśvamedhaḥ //
ŚāṅkhŚS, 16, 8, 24.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 24.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 9, 5.0 sarve pārikṣitīyāḥ //
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 10, 2.0 sarvam āśvamedhikam //
ŚāṅkhŚS, 16, 10, 6.0 sarveṣām eva devānāṃ prītyai //
ŚāṅkhŚS, 16, 10, 9.0 brāhmaṇam kṣatriyaṃ vā sahasreṇa śatāśvenāvakrīya saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //
ŚāṅkhŚS, 16, 12, 15.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 12, 16.0 sarvāsām eva devatānāṃ prītyai //
ŚāṅkhŚS, 16, 15, 1.3 na vai tapasy ānantyam asti hanta sarveṣu bhūteṣv ātmānaṃ juhavānīti /
ŚāṅkhŚS, 16, 15, 1.4 tat sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃcakāra /
ŚāṅkhŚS, 16, 15, 1.4 tat sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃcakāra /
ŚāṅkhŚS, 16, 15, 1.5 tato vai tat sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 15, 1.7 tato vai sa sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 16, 15, 8.0 tatra sarvān medhān ālabhante ye ke ca prāṇinaḥ //
ŚāṅkhŚS, 16, 15, 13.0 viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 15, 13.0 viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 15, 14.0 sarvaṃ vai viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātraḥ //
ŚāṅkhŚS, 16, 15, 14.0 sarvaṃ vai viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātraḥ //
ŚāṅkhŚS, 16, 15, 14.0 sarvaṃ vai viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātraḥ //
ŚāṅkhŚS, 16, 15, 15.0 sarvaṃ sarvamedhaḥ //
ŚāṅkhŚS, 16, 15, 16.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 15, 16.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 18, 15.0 sarvauṣadhim ṛtvijo rātrīṃ juhvati //
ŚāṅkhŚS, 16, 20, 2.2 tad yat kiṃ ca dvividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 21, 2.2 tad yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 22, 29.0 sarvavedatrirātre triśukriyo brahmā yasyobhayataḥ śrotriyās tripuruṣam //
ŚāṅkhŚS, 16, 23, 4.0 tad yat kiṃ ca caturvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 11.0 atha yaccatuṣṭomo 'tirātra uttamam ahas tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //
ŚāṅkhŚS, 16, 25, 2.0 ṣaḍ vā ṛtavaḥ ṣaṭ stomās tad yat kiṃ ca ṣaḍvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 27, 2.0 aṣṭau vasavo 'ṣṭākṣarā gāyatrī tad yat kiṃ cāṣṭavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //