Occurrences

Mahābhārata
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā
Rasaratnākara
Tantrasāra
Sātvatatantra

Mahābhārata
MBh, 13, 17, 82.1 kṛṣṇavarṇaḥ suvarṇaśca indriyaḥ sarvadehinām /
Yogasūtra
YS, 1, 51.1 tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ //
YS, 3, 17.1 śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam //
YS, 3, 33.1 prātibhād vā sarvam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 44.2 bhajet sādhāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat //
AHS, Sū., 3, 57.2 nityaṃ sarvarasābhyāsaḥ svasvādhikyam ṛtāv ṛtau //
AHS, Sū., 5, 50.2 dāhatṛṭchardimūrchāsṛkpittaghnyaḥ sarvaśarkarāḥ //
AHS, Sū., 5, 56.2 baddhaviṭkaṃ kṛmighnaṃ ca saṃskārāt sarvarogajit //
AHS, Sū., 5, 70.2 yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 10.0 sarvasya sādhakavyāpārasyātyantoparamo niṣṭhā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 12.1 sarvaduḥkhāpoho duḥkhāntaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 14.1 tatrānātmakaḥ sarvaduḥkhānām atyantocchedaḥ sātmakas tu maheśvaraiśvaryalakṣaṇā siddhiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 28.1 yad asvatantraṃ tat sarvakāryaṃ tasya vibhāga ucyate vidyā kalā paśuś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 49.1 sarvapaśvādibhyo 'bhyadhikotkṛṣṭavyatiriktatvaṃ mahattvaṃ devatvaṃ pūrvoktam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 56.2 sa dagdhvā sarvakarmāṇi śivasāyujyam āpnuyāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 57.1 sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 57.1 sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 79.2 sarve doṣāḥ praṇaśyanti sattvasthaś caiva jāyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 92.1 atraike sarvavyabhicāreṣu trikam eva kartavyam iti manyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 96.3 tat sarvaṃ nirṇudanty āśu tapasaiva tapodhanāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 101.1 sarvaṃ dahati dhyānena puṇyapāpakriyāśrayam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 156.0 yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 172.0 sarvāśaṅkāsthānātikrāntatvaṃ kṣemitvam //
Rasaratnākara
RRĀ, Ras.kh., 2, 5.1 sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 8.1 samaṃ sarvaṃ sadā cānu bhakṣyaṃ syāt krāmaṇe hitam /
RRĀ, Ras.kh., 2, 10.2 tat sarvaṃ bhṛṅgajair drāvair marditaṃ bhāvayet tryaham //
RRĀ, Ras.kh., 2, 17.2 sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam //
RRĀ, Ras.kh., 2, 18.1 suvarṇaṃ pāradaṃ kāntaṃ mṛtaṃ sarvaṃ samaṃ bhavet /
RRĀ, Ras.kh., 2, 22.1 yāmaikaṃ mardayet sarvaṃ madhusarpiryutaṃ lihet /
RRĀ, Ras.kh., 2, 26.2 sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet //
RRĀ, Ras.kh., 2, 28.2 pāradād dviguṇaṃ gandhaṃ śuddhaṃ sarvaṃ vimardayet //
RRĀ, Ras.kh., 2, 35.2 sitāmadhvājyakais tulyaṃ sarvaṃ bhāṇḍe nirodhayet //
RRĀ, Ras.kh., 2, 43.2 sarvaṃ vātāritailena miśraṃ karṣaṃ lihet sadā //
RRĀ, Ras.kh., 2, 46.2 mākṣikaṃ gandhakaṃ śuddhaṃ sarvaṃ jambīrajair dravaiḥ //
RRĀ, Ras.kh., 2, 52.2 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet //
RRĀ, Ras.kh., 2, 54.1 tat sarvaṃ bhṛṅgajair drāvair mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 59.1 mṛdvagninā ca tat sarvaṃ piṇḍitaṃ bhakṣayet palam /
RRĀ, Ras.kh., 2, 61.1 snuhyarkapayasā mardyaṃ tat sarvaṃ divasatrayam /
Tantrasāra
TantraS, Caturdaśam āhnikam, 6.0 evaṃ sarvasthānādhiṣṭhātṛtve bhagavatyāḥ sarvaṃ pūrṇaṃ tadadhiṣṭhānāt bhavati iti //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 17.2 jyeṣṭhaḥ śreṣṭhaś ca sarveṣṭo viṣṇur bhrājiṣṇur avyayaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 21.1 sarvānandaḥ sarvaharaḥ sarvagaḥ sarvavaśyakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 21.2 sarvapātā sarvasukhaḥ sarvaśrutigaṇārṇavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 44.2 sarvasiddhagaṇādhīśo devahūtigatipradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 vaiśyaḥ pṛthuḥ pṛthvidogdhā sarvajīvanadohakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 69.1 sarvavyādhipraśamanaḥ pracaṇḍaripudaṇḍakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 74.2 sahasrārjunasaṃhartā sarvakṣatrakulāntakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 92.2 ayodhyādhipatiḥ sarvarājanyagaṇaśekharaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 94.1 sarvasampattijananas tiryaṅnyāyavivecakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.2 sarvajñānādisampūrṇaḥ pūrṇānandaḥ purātanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 115.2 śrīvatsalakṣmyālakṣyāṅgaḥ sarvalakṣaṇalakṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 120.1 sarvaprāṇijanānando vasudevanutipriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 122.1 sarvavrajajanānandī bhaktavallabhavavallabhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 133.1 dāvāgniśamanaḥ sarvavrajabhṛj janajīvanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 134.1 sarvakālasukhakrīḍo barhibarhāvataṃsakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 167.1 adbhutaiśvaryamahimā sarvadharmapravartakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 170.1 sarvarṣigaṇasaṃstutyaś caidyaprāṇanikṛntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 185.2 sarvāmoghodyamo 'nantakīrtiniḥsīmapauruṣaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 191.1 sarvasampatsrāvināmā tulasīdāmavallabhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 192.2 sarvadevaśiroratnam adbhutānantabhogavān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 199.1 śrīmadbhāgavatācāryaḥ sarvavedāntasāgaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 209.2 abjayonir haṃsavāhaḥ sarvalokapitāmahaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 210.1 viṣṇuḥ sarvajagatpātā śāntaḥ śuddhaḥ sanātanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 213.2 sarvapāpapraśamanaṃ sarvābhīṣṭaphalapradam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 214.2 sarvavighnaharaṃ sarvāścaryaiśvaryapradāyakam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 214.2 sarvavighnaharaṃ sarvāścaryaiśvaryapradāyakam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 215.1 sarvaduḥkhapraśamanaṃ cāturvargyaphalapradam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.1 yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.2 yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 224.1 etena tava viprarṣe sarvaṃ sampadyate sakṛt /