Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 4.0 sarvasya premāṇaṃ sarvasya cārutāṃ gacchati ya evaṃ veda //
AB, 4, 17, 4.0 sarvasya premāṇaṃ sarvasya cārutāṃ gacchati ya evaṃ veda //
Atharvaveda (Paippalāda)
AVP, 1, 99, 4.2 manaḥ sarvasya paśyata iha bhūyaḥ syād iti //
AVP, 5, 30, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ yajāmahe sarvasyāyajvano gṛhe //
Atharvaveda (Śaunaka)
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 1, 18.1 te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 10.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
Gopathabrāhmaṇa
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 1.5 nabhyaṃ tvā sarvasya veda nabhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.6 madhyaṃ tvā sarvasya veda madhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.7 tantiṃ tvā sarvasya veda tantir aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.8 methīṃ tvā sarvasya veda methy aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.9 nābhiṃ tvā sarvasya veda nābhir aham asya janapadasya bhūyāsam /
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 25.0 atho evam asya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 29.0 tathāsya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 38.0 etad vai sarvasya paśor avattam //
MS, 3, 10, 3, 55.0 tathāsya sarvasya paśor agnaye 'vattaṃ bhavati //
Pañcaviṃśabrāhmaṇa
PB, 9, 8, 13.0 saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkṛtāṃ krūrām ṛccheyuḥ //
Taittirīyasaṃhitā
TS, 2, 5, 2, 6.9 gaur ity abruvan gaur vāva sarvasya mitram iti /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 4, 6, 1, 14.1 sa vā eṣa na sarvasyeva grahītavyaḥ /
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
Arthaśāstra
ArthaŚ, 1, 15, 21.1 na kaṃcid avamanyeta sarvasya śṛṇuyān matam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 6.0 sarvasya so 'nyatarasyāṃ di //
Aṣṭādhyāyī, 8, 1, 1.0 sarvasya dve //
Buddhacarita
BCar, 3, 59.2 hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ //
BCar, 11, 43.1 dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke /
Carakasaṃhitā
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 1, 22.8 sarvasya hi grahaḥ sarvagrahaḥ sarvataśca grahaḥ parigraha ucyate /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Śār., 2, 26.2 āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe //
Ca, Śār., 3, 17.2 sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti //
Lalitavistara
LalVis, 1, 82.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat //
LalVis, 1, 85.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam //
LalVis, 12, 90.3 tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata //
Mahābhārata
MBh, 1, 13, 38.2 samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ //
MBh, 1, 45, 12.2 lokasya caiva sarvasya priya āsīn mahāyaśāḥ //
MBh, 1, 68, 47.3 antarātmaiva sarvasya putro nāmocyate sadā /
MBh, 1, 74, 6.2 na krudhyed yaśca sarvasya tayor akrodhano 'dhikaḥ /
MBh, 1, 113, 40.40 sarvasyānugrahaścaiva vyāso vai vedapāragaḥ /
MBh, 1, 125, 10.1 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān /
MBh, 1, 127, 18.1 tataḥ sarvasya raṅgasya hāhākāro mahān abhūt /
MBh, 1, 176, 25.2 priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ //
MBh, 1, 195, 14.4 duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam //
MBh, 1, 214, 12.1 sa hi sarvasya lokasya hitam ātmana eva ca /
MBh, 2, 5, 1.13 tathā bhuvanakośasya sarvasyāsya mahāmatiḥ /
MBh, 3, 29, 28.1 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet /
MBh, 3, 36, 34.2 kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt //
MBh, 3, 176, 22.2 sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati //
MBh, 3, 188, 53.1 krayavikrayakāle ca sarvaḥ sarvasya vañcanam /
MBh, 3, 211, 17.1 asya lokasya sarvasya yaḥ patiḥ paripaṭhyate /
MBh, 3, 219, 14.3 vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ /
MBh, 3, 283, 5.1 aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati /
MBh, 5, 36, 16.1 bhāvam icchati sarvasya nābhāve kurute matim /
MBh, 5, 39, 46.1 kṣamed aśaktaḥ sarvasya śaktimān dharmakāraṇāt /
MBh, 5, 103, 35.1 pratyakṣo hyasya sarvasya nārado 'yaṃ mahātapāḥ /
MBh, 6, BhaGī 2, 30.1 dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata /
MBh, 6, BhaGī 13, 17.2 jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam //
MBh, 6, BhaGī 15, 15.1 sarvasya cāhaṃ hṛdi saṃniviṣṭo mattaḥ smṛtirjñānamapohanaṃ ca /
MBh, 6, BhaGī 17, 3.1 sattvānurūpā sarvasya śraddhā bhavati bhārata /
MBh, 6, BhaGī 17, 7.1 āhārastvapi sarvasya trividho bhavati priyaḥ /
MBh, 8, 5, 36.3 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ //
MBh, 8, 43, 4.2 rājā sarvasya lokasya rājānam anudhāvati //
MBh, 9, 34, 27.1 sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ /
MBh, 10, 3, 4.2 sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati //
MBh, 10, 3, 5.1 sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā /
MBh, 12, 29, 47.2 sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt //
MBh, 12, 30, 42.1 pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ /
MBh, 12, 56, 3.2 sarvasya jīvalokasya rājadharmāḥ parāyaṇam //
MBh, 12, 59, 56.2 śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam //
MBh, 12, 73, 18.2 tasya dharmasya sarvasya bhāgī rājapurohitaḥ //
MBh, 12, 125, 4.1 sarvasyāśā sumahatī puruṣasyopajāyate /
MBh, 12, 137, 58.1 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ /
MBh, 12, 137, 58.1 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ /
MBh, 12, 137, 58.2 duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam //
MBh, 12, 149, 25.1 sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati /
MBh, 12, 223, 1.2 priyaḥ sarvasya lokasya sarvasattvābhinanditā /
MBh, 12, 258, 24.3 mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ //
MBh, 12, 294, 48.1 sarvam etad vijānanto na sarvasya prabodhanāt /
MBh, 13, 15, 42.2 tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ /
MBh, 13, 17, 137.2 vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ //
MBh, 13, 24, 90.2 sarvasyāśrayabhūtāśca te narāḥ svargagāminaḥ //
MBh, 13, 67, 14.3 sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama //
MBh, 13, 136, 10.2 dīpāḥ sarvasya lokasya cakṣuścakṣuṣmatām api //
MBh, 13, 137, 3.2 asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ //
MBh, 13, 138, 13.2 sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam //
MBh, 13, 147, 7.3 jyotiḥ sarvasya lokasya vipulaṃ pratipadyate //
MBh, 14, 53, 14.2 bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca //
MBh, 15, 27, 2.2 sarvasya ca janasyāsya mama caiva mahādyute //
Manusmṛti
ManuS, 1, 87.1 sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ /
ManuS, 1, 93.2 sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ //
ManuS, 1, 94.2 havyakavyābhivāhyāya sarvasyāsya ca guptaye //
ManuS, 2, 25.2 sambhavaś cāsya sarvasya varṇadharmān nibodhata //
ManuS, 7, 2.2 sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam //
ManuS, 12, 2.2 asya sarvasya śṛṇuta karmayogasya nirṇayam //
ManuS, 12, 39.2 tān samāsena vakṣyāmi sarvasyāsya yathākramam //
Rāmāyaṇa
Rām, Bā, 37, 22.2 saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ //
Rām, Ay, 2, 34.1 taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam /
Rām, Ay, 77, 9.2 tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ //
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 35, 13.2 rājā sarvasya lokasya devānām iva vāsavaḥ //
Rām, Ār, 48, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ki, 51, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Su, 1, 135.1 vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham /
Rām, Su, 22, 19.1 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam /
Rām, Su, 32, 27.2 rājā sarvasya lokasya devo vaiśravaṇo yathā //
Rām, Yu, 105, 2.2 kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ //
Rām, Yu, 105, 5.1 kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ /
Rām, Yu, 107, 3.1 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ /
Rām, Yu, 107, 29.2 rāmaḥ sarvasya lokasya śubheṣvabhirataḥ sadā //
Rām, Yu, 116, 11.2 tāvat tvam iha sarvasya svāmitvam abhivartaya //
Saundarānanda
SaundĀ, 15, 50.1 duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā /
Śvetāśvataropaniṣad
ŚvetU, 3, 18.2 vaśī sarvasya lokasya sthāvarasya carasya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 27, 3.2 bhidyate bhaṅgabhedena tasya sarvasya sādhanam //
AHS, Utt., 37, 24.1 viṣadaṃśasya sarvasya kāśyapaḥ param abravīt /
Bodhicaryāvatāra
BoCA, 8, 143.1 kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ /
BoCA, 8, 150.2 hāsyaṃ janasya sarvasya nindyamānamitastataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 170.1 kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām /
Daśakumāracarita
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
Kāmasūtra
KāSū, 2, 5, 11.1 sarvasyeyaṃ maṇimālāyāśca //
Kātyāyanasmṛti
KātySmṛ, 1, 457.1 tasyaikasya na sarvasya janasya yadi tad bhavet /
Kāvyādarśa
KāvĀ, 1, 88.2 kāntaṃ bhavati sarvasya lokayātrānuvartinaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 174.2 nanu dākṣiṇyasampannaḥ sarvasya bhavati priyaḥ //
Kūrmapurāṇa
KūPur, 1, 47, 4.2 upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk //
Liṅgapurāṇa
LiPur, 1, 22, 12.1 bhavānsarvasya lokasya kartā tvamadhidaivatam /
LiPur, 1, 86, 89.1 upāsyamānaḥ sarvasya sarvasaukhyaḥ sanātanaḥ /
LiPur, 2, 9, 40.2 kāleṣu triṣu sarvasya śivasya śivadāyinaḥ //
LiPur, 2, 10, 19.2 jantorjātasya sarvasya parameśvaraśāsanāt //
LiPur, 2, 12, 8.1 amṛtākhyā kalā tasya sarvasyādityarūpiṇaḥ /
Matsyapurāṇa
MPur, 1, 15.1 bhūtagrāmasya sarvasya sthāvarasya carasya ca /
MPur, 10, 11.1 viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ /
MPur, 28, 6.2 yastu kupyenna sarvasya tayorakrodhano varaḥ //
MPur, 51, 23.2 putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ //
MPur, 77, 5.2 sarvasyāmṛtameva tvamataḥ śāntiṃ prayaccha me //
MPur, 116, 9.1 hitāṃ sarvasya lokasya nākamārgapradāyikām /
Saṃvitsiddhi
SaṃSi, 1, 191.2 yad yathā kiṃcid ucyeta tatsarvasya tathā bhavet //
Suśrutasaṃhitā
Su, Sū., 46, 132.1 sarvasya prāṇino dehe madhyo gururudāhṛtaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 2.0 tamovṛtatvāt sarvasya jñānānutpattau tamo hetuḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 78.2 bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi /
ViPur, 1, 15, 65.1 rūpasaṃpatsamāyuktā sarvasya priyadarśanā /
ViPur, 2, 4, 84.2 sarvasya sukhadaḥ kālo jarārogādivarjitaḥ /
ViPur, 2, 13, 78.1 sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
ViPur, 5, 18, 54.1 na kalpanāmṛte 'rthasya sarvasyādhigamo yataḥ /
ViPur, 5, 38, 12.2 cakāra vāsaṃ sarvasya janasya munisattama //
Viṣṇusmṛti
ViSmṛ, 20, 15.1 evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ //
ViSmṛ, 20, 39.2 jāyāvarjaṃ hi sarvasya yāmyaḥ panthā virudhyate //
ViSmṛ, 22, 61.1 sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena //
ViSmṛ, 51, 69.2 sa sarvasya hitaprepsuḥ sukham atyantam aśnute //
ViSmṛ, 97, 20.2 jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 4.0 sarvasya snehasyāhny upayogād rātrāv aprayogaḥ prāpta ity āha //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 4.1 sa taṃ vivakṣantam atadvidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ /
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 20.2 śrīpatirnṛpatiḥ śrīmānsarvasya patirūrjitaḥ //
GarPur, 1, 113, 13.2 nabhaso bhūṣaṇaṃ candraḥ śīlaṃ sarvasya bhūṣaṇam //
GarPur, 1, 151, 13.2 sarvasya saṃcitāmasya sthavirasya vyavāyinaḥ //
Hitopadeśa
Hitop, 1, 61.3 tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ //
Hitop, 1, 65.9 sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ //
Hitop, 2, 49.2 svayatnāyatto hy ātmā sarvasya /
Kathāsaritsāgara
KSS, 1, 6, 134.1 tatra sarvasya ruddhe 'pi praveśe kathamapyaham /
KSS, 3, 3, 148.1 evaṃ kukarma sarvasya phalatyātmani sarvadā /
KSS, 4, 3, 42.2 sarvasya jantoḥ prāgjātiṃ yā syājjijñāsitā tava //
KSS, 5, 3, 24.1 yadi vā satatanyastapadā sarvasya mūrdhani /
KSS, 6, 1, 39.1 īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 12.2 dharmasāmānya evāyaṃ sarvasya pariṇāminaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 1.0 saiṣā bādhā sarvasyāpy anumānavādinaḥ prasaktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.3 iti sāmānyena sarvasyaivoktatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 2.0 tathāca sati śarīrendriyaviṣayādeḥ sarvasyānarthakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 6.0 tathāhi sarvasya vyavahartuḥ sarvā vyavahṛtiḥ sukhaduḥkhabuddhisaṃbhavā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 46.0 sarvasya hi kṛtakatvamuktaṃ bhavati //
Rasamañjarī
RMañj, 1, 29.2 yuktaṃ sarvasya sūtasya taptakhalve vimardanam //
Rasaratnākara
RRĀ, V.kh., 2, 45.1 yuktaṃ sarvasya sūtasya taptakhalve vimardanam /
Rasendracintāmaṇi
RCint, 8, 115.3 kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 5.0 tadrahitasyāparatapasaḥ sarvasyāpi niṣphalatvāt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.2 sthūlaśabdānuvedhamayas tu vikalpaḥ sarvasya svānubhavasiddhaḥ //
Tantrāloka
TĀ, 1, 82.1 tattvagrāmasya sarvasya dharmaḥ syād anapāyavān /
TĀ, 3, 2.1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
TĀ, 4, 139.1 tatrānandaśca sarvasya brahmacārī ca tatparaḥ /
TĀ, 6, 61.2 ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt //
TĀ, 8, 120.1 vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.8, 5.0 sarvasyeti miśrīkṛtasyānnamāṃsasūpāder ekapiṇḍena mānam //
ĀVDīp zu Ca, Vim., 1, 22.8, 9.0 etadeva śabdavyutpattyā darśayati sarvasya hītyādi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 35.0 tathāhi yuktaṃ sūtasya sarvasya taptakhalve vimardanam //
Janmamaraṇavicāra
JanMVic, 1, 152.1 tatrāpi na sarvasya mokṣa ity uktam /
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 71.2 te caiva sarvasya hitārthabhūtā vandyāśca te sarvajanasya mānyāḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 16.2 sarvasya datse śīghraṃ tvamalpena tapasā vibho //
SkPur (Rkh), Revākhaṇḍa, 72, 2.3 kṣudrāḥ sarvasya lokasya bhayadā viṣaśālinaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 13.2 sa ca sarvasya yajñasya phalaṃ prāpnoti mānavaḥ //