Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 123, 21.0 sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda //
JB, 1, 220, 25.0 purā mā sarvayarcā parāstautīty apaparyāvartata //
Maitrāyaṇīsaṃhitā
MS, 3, 7, 4, 1.10 tathā sarvayā krīyate /
Taittirīyasaṃhitā
TS, 6, 1, 2, 46.0 yad etayarcā dīkṣayati vācaivainaṃ sarvayā dīkṣayati //
TS, 6, 1, 6, 58.0 vācaivainaṃ sarvayā krīṇāti //
TS, 6, 1, 6, 61.0 sarvayaivainaṃ krīṇāti //
TS, 6, 4, 2, 44.0 vācaivaināḥ sarvayā gṛhṇāti //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
Ṛgveda
ṚV, 1, 39, 5.2 pro ārata maruto durmadā iva devāsaḥ sarvayā viśā //
ṚV, 5, 26, 9.2 devāsaḥ sarvayā viśā //
ṚV, 8, 28, 3.2 purastāt sarvayā viśā //
Mahābhārata
MBh, 4, 42, 13.2 sarvayā senayā sārdham asmān yoddhum upāgataḥ //
MBh, 5, 131, 36.2 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 133, 3.1 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /