Occurrences

Muṇḍakopaniṣad
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Tantrāloka
Ānandakanda

Muṇḍakopaniṣad
MuṇḍU, 3, 2, 5.2 te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvam evāviśanti //
Carakasaṃhitā
Ca, Śār., 1, 5.1 niṣkriyaṃ ca svatantraṃ ca vaśinaṃ sarvagaṃ vibhum /
Mahābhārata
MBh, 1, 1, 63.33 yaccāpi sarvagaṃ vastu tat prabho kṣantum arhasi /
MBh, 12, 339, 1.3 akṣayaścāprameyaśca sarvagaśca nirucyate //
MBh, 15, 35, 20.1 sarvagaścaiva kauravya sarvaṃ vyāpya carācaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 46.2 dṛktamoliṅganāśeṣu trayo dvau dvau ca sarvage //
AHS, Utt., 15, 23.1 amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ /
Kūrmapurāṇa
KūPur, 1, 5, 20.2 sarvagatvāt svatantratvāt sarvātmāsau maheśvaraḥ //
KūPur, 1, 11, 77.2 anādiravyayā śuddhā devātmā sarvagācalā //
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 1, 28, 47.2 śāśvataṃ sarvagaṃ brahmaṇyaṃ brāhmaṇapriyam //
KūPur, 1, 31, 48.1 śaṅkukarṇo 'tha muktātmā tadātmā sarvago 'malaḥ /
KūPur, 1, 48, 16.2 sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ //
KūPur, 2, 2, 52.1 yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ /
KūPur, 2, 4, 3.1 ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ /
KūPur, 2, 10, 10.1 bhajante paramānandaṃ sarvagaṃ yattadātmakam /
KūPur, 2, 11, 59.2 tadātmā sarvago bhūtvā na kiṃcidapi cintayet //
KūPur, 2, 34, 67.1 tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ /
KūPur, 2, 44, 28.1 sarvajñāḥ sarvagāḥ śāntāḥ svātmanyeva vyavasthitāḥ /
Liṅgapurāṇa
LiPur, 1, 1, 22.2 sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram //
LiPur, 1, 23, 47.1 īśitve ca vaśitve ca sarvagaṃ sarvataḥ sthitam /
LiPur, 1, 70, 102.1 sarvagatvācca devānāmavaśyatvācca īśvaraḥ /
LiPur, 1, 72, 174.2 sarvajñatvaṃ ca varada sarvagatvaṃ ca śaṅkara //
LiPur, 1, 82, 4.2 sarvajñaḥ sarvagaḥ śāntaḥ sarvopari susaṃsthitaḥ //
LiPur, 1, 82, 27.1 sarvagaḥ sarvadṛk śarvaḥ sarveśasadṛśaḥ prabhuḥ /
LiPur, 1, 86, 55.2 avyayaṃ cāpratiṣṭhaṃ ca tannityaṃ sarvagaṃ vibhum //
LiPur, 1, 92, 146.2 sarvagatvācca sarvatvāt sarvātmā sadasanmayaḥ //
LiPur, 2, 5, 8.2 sattvena sarvagaṃ viṣṇuṃ sarvadevanamaskṛtam //
LiPur, 2, 17, 13.2 satyo'haṃ sarvagaḥ śāntastretāgnirgauravaṃ guruḥ //
Matsyapurāṇa
MPur, 114, 55.2 nirāhārāḥ sarvagāśca kupathā apathāstathā //
Suśrutasaṃhitā
Su, Nid., 1, 6.1 svātantryānnityabhāvācca sarvagatvāttathaiva ca /
Su, Nid., 1, 31.1 stambhanākṣepaṇasvāpaśophaśūlāni sarvagaḥ /
Su, Cik., 23, 7.2 śvayathurmadhyadeśe yaḥ sa kaṣṭaḥ sarvagaśca yaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 28.2 sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ //
ViPur, 1, 19, 85.1 sarvagatvād anantasya sa evāham avasthitaḥ /
ViPur, 6, 7, 62.1 yayā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā /
Viṣṇusmṛti
ViSmṛ, 97, 3.1 sarvagam atisūkṣmam //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 7.2 sarvago 'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ //
Garuḍapurāṇa
GarPur, 1, 16, 3.1 akṣaraṃ sarvagaṃ nityaṃ mahadbrahmāsti kevalam /
GarPur, 1, 16, 3.2 sarvasya jagato mūlaṃ sarvagaṃ parameśvaram //
GarPur, 1, 19, 34.1 japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ /
GarPur, 1, 32, 38.1 tvāmava sarvagaṃ viṣṇuṃ gato 'haṃ śaraṇaṃ gataḥ /
GarPur, 1, 163, 21.2 sarvago lakṣaṇaiḥ sarvaiḥ sarvagatvaksamarpaṇaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 185.1 sarvagaś caiva sarvātmā sarvāvasthāsu cācyuta /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 19.1 sarvagatvān maheśasya nādhiṣṭhānaṃ vihanyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 1.0 acidadhiṣṭhānaṃ bhagavato na vihanyate sarvagatvān maheśatayā sarvakartṛtvāc ca //
Tantrāloka
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
Ānandakanda
ĀK, 1, 9, 193.2 sarvajñaḥ sarvagaḥ siddhaḥ sṛjatīva pitāmahaḥ //
ĀK, 1, 20, 187.1 sadānandamanantaṃ ca sarvagaṃ vibhu saṃtatam /