Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 47.1 nīlakaṇṭhaṃ ca sarvajñaṃ sarvābharaṇabhūṣitam /
ĀK, 1, 2, 238.2 sa pumānsa ca sarvajñaḥ sa siddhaḥ sa ca daivatam //
ĀK, 1, 7, 35.1 sarvajñatvaṃ sarvagatvaṃ svecchāviharaṇaṃ tathā /
ĀK, 1, 7, 77.2 sarvajñaḥ sarvakartā ca hartā goptā sa sarvagaḥ //
ĀK, 1, 7, 183.1 aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet /
ĀK, 1, 9, 193.2 sarvajñaḥ sarvagaḥ siddhaḥ sṛjatīva pitāmahaḥ //
ĀK, 1, 10, 128.2 aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ //
ĀK, 1, 12, 147.2 viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī //
ĀK, 1, 13, 37.2 sa yogavijñaḥ sarvajñaḥ sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 15, 238.1 mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ /
ĀK, 1, 15, 296.2 matpriyo divyakarmā ca sarvajño muktimāpnuyāt //
ĀK, 1, 17, 2.1 sarvajña śiva lokeśa tvatprasādānmayā vibho /
ĀK, 1, 23, 626.2 sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ //
ĀK, 2, 1, 137.2 patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā //