Occurrences

Mahābhārata
Saundarānanda
Divyāvadāna
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mahācīnatantra
Mātṛkābhedatantra
Toḍalatantra
Ānandakanda
Āryāsaptaśatī

Mahābhārata
MBh, 12, 289, 1.3 tava sarvajña sarvaṃ hi viditaṃ kurusattama //
Saundarānanda
SaundĀ, 18, 12.2 sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi //
Divyāvadāna
Divyāv, 13, 256.1 teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ /
Liṅgapurāṇa
LiPur, 1, 36, 11.2 vaikuṇṭha śaure sarvajña vāsudeva mahābhuja //
LiPur, 1, 39, 2.2 bhagavan śakra sarvajña devadevanamaskṛta /
LiPur, 2, 20, 7.3 romaharṣaṇa sarvajña sarvaśāstrabhṛtāṃ vara //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 8.1 etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara /
BhāgPur, 10, 1, 12.2 vaktumarhasi sarvajña śraddadhānāya vistṛtam //
Bhāratamañjarī
BhāMañj, 6, 482.2 sarvajña dhāraya prāṇānsvacchandanidhano hṛdi //
Mahācīnatantra
Mahācīnatantra, 7, 27.2 devadeva mahādeva sarvajña sarvatattvavit /
Mātṛkābhedatantra
MBhT, 2, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
MBhT, 6, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
Ānandakanda
ĀK, 1, 17, 2.1 sarvajña śiva lokeśa tvatprasādānmayā vibho /
Āryāsaptaśatī
Āsapt, 2, 557.1 śuka suratasamaranārada hṛdayarahasyaikasāra sarvajña /