Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasārṇava
Skandapurāṇa
Ānandakanda

Mahābhārata
MBh, 3, 178, 29.1 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam /
MBh, 12, 215, 7.2 parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 22.1 sādhu śrāvaka dhanyo 'si yaḥ sarvajñaṃ namasyasi /
Kāvyālaṃkāra
KāvyAl, 1, 1.1 praṇamya sārvaṃ sarvajñaṃ manovākkāyakarmabhiḥ /
Kūrmapurāṇa
KūPur, 1, 28, 55.2 sarvajñaṃ sarvakartāraṃ sākṣād viṣṇuṃ vyavasthitam //
Laṅkāvatārasūtra
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
Liṅgapurāṇa
LiPur, 1, 42, 7.2 dadāmi putraṃ sarvajñaṃ sarvaśāstrārthapāragam //
LiPur, 1, 58, 15.2 caturmūrtiṣu sarvajñaṃ śaṅkaraṃ vṛṣabhadhvajam //
LiPur, 1, 71, 108.1 mahādevamanirdeśyaṃ sarvajñaṃ tvāmanāmayam /
LiPur, 1, 75, 32.2 sarvajñaṃ hṛdaye kecicchivaliṅge vibhāvasau //
LiPur, 1, 76, 14.1 sarvajñaṃ sarvagaṃ devaṃ kṛtvā vidyāvidhānataḥ /
LiPur, 1, 76, 22.2 sahasrabāhuṃ sarvajñaṃ caturbāhum athāpi vā //
LiPur, 1, 76, 38.2 yaḥ kuryāddevadeveśaṃ sarvajñaṃ lakulīśvaram //
LiPur, 1, 80, 2.3 sametya devāḥ sarvajñamājagmustatprasādataḥ //
LiPur, 1, 95, 3.2 sarvajñaṃ sarvagaṃ viṣṇuṃ sarvadevabhavodbhavam //
LiPur, 2, 18, 29.1 vadanti vācaḥ sarvajñaṃ śaṅkaraṃ nīlalohitam /
Viṣṇusmṛti
ViSmṛ, 97, 2.1 nityam atīndriyam aguṇaṃ śabdasparśarūparasagandhātītaṃ sarvajñam atisthūlam //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 18.1 tasmād bhavantam anavadyam anantapāraṃ sarvajñam īśvaram akuṇṭhavikuṇṭhadhiṣṇyam /
Bhāratamañjarī
BhāMañj, 1, 472.1 sarvajñaṃ jñātavṛttāntaṃ pūjitaṃ taṃ purodhasā /
Rasārṇava
RArṇ, 2, 63.1 madhye tāsāṃ ca śaktīnāṃ sarvajñaṃ rasabhairavam /
Skandapurāṇa
SkPur, 2, 1.2 prapadye devamīśānaṃ sarvajñamaparājitam /
Ānandakanda
ĀK, 1, 2, 47.1 nīlakaṇṭhaṃ ca sarvajñaṃ sarvābharaṇabhūṣitam /