Occurrences

Mahābhārata
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Rasādhyāya
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 4, 2, 20.32 avāpa cāstram asrajñaḥ sarvaṃ sarvajñasaṃmataḥ /
MBh, 13, 17, 39.2 suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ //
Amarakośa
AKośa, 1, 13.1 sarvajñaḥ sugataḥ buddho dharmarājas tathāgataḥ /
AKośa, 1, 39.2 kṛśānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ //
Bodhicaryāvatāra
BoCA, 4, 7.1 vetti sarvajña evaitāmacintyāṃ karmaṇo gatim /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 72.1 tena santīha yāvantaḥ priyasarvajñaśāsanāḥ /
Kūrmapurāṇa
KūPur, 1, 51, 18.2 sarvajñaḥ samabuddhiśca sādhyaḥ satyastathaiva ca //
Liṅgapurāṇa
LiPur, 1, 7, 44.2 sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca //
LiPur, 1, 24, 58.1 sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca /
LiPur, 1, 65, 64.1 suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 55.0 āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 5, 39, 2.0 evaṃ kurvan sarvajño 'syāsaṃmohaṃ jñāpayati //
PABh zu PāśupSūtra, 5, 39, 8.0 apitu tatkaivalyavyatirikto'pi sarvajñenocyate //
Abhidhānacintāmaṇi
AbhCint, 1, 25.1 syādvādyabhayadasārvāḥ sarvajñaḥ sarvadarśikevalinau /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 394.2 kṛśānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ //
Hitopadeśa
Hitop, 3, 63.5 sarvajño rājānaṃ kākaṃ ca sāntvayan brūte bhadra mā maivam /
Hitop, 4, 110.5 sarvajño vihasyāha deva na śaṅkāspadam etat /
Hitop, 4, 141.2 sarvajño brūte evam astu /
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 1.1 atha sarvajñavākyena pratipannasya lakṣaṇam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
Rasādhyāya
RAdhy, 1, 10.1 śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 113.2 jīvo vibhuḥ pumānīśaḥ sarvajñaḥ śambhuravyayaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //