Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Kathāsaritsāgara

Carakasaṃhitā
Ca, Sū., 21, 61.2 atinidrāyānidrāya bheṣajaṃ yadbhavā ca sā //
Mahābhārata
MBh, 1, 68, 1.6 divārātram anidraiva snānabhojanavarjitā /
MBh, 5, 59, 21.2 anidro niḥsukhaścāsmi kurūṇāṃ śamacintayā //
Rāmāyaṇa
Rām, Bā, 29, 5.2 anidrau ṣaḍahorātraṃ tapovanam arakṣatām //
Rām, Su, 33, 43.1 tvatkṛte tam anidrā ca śokaścintā ca rāghavam /
Rām, Su, 34, 42.1 anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 4.1 saṃrambhārucidāhoṣātṛḍjvarānidratānvitaḥ /
AHS, Utt., 4, 15.2 anidram apradhṛṣyaṃ ca vidyād devavaśīkṛtam //
AHS, Utt., 25, 18.2 pipāsūnām anidrāṇāṃ śvāsinām avipākinām //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 272.1 trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte /
Viṣṇupurāṇa
ViPur, 1, 14, 41.2 abhayaṃ bhrāntirahitam anidram ajarāmaram //
Kathāsaritsāgara
KSS, 2, 4, 116.2 anidrasvapnamiva tat sa samagram amanyata //
KSS, 3, 4, 191.2 rājaputrī tvanidraiva bhītā tāmanayanniśām //
KSS, 5, 2, 72.1 tato rātrāvanidrasya śayanīye niṣeduṣaḥ /
KSS, 6, 1, 33.2 anidro 'pacitāhāraklāntastasthau divāniśam //