Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 3, 40.1 nidhyanvādhiyācitāvakrītādhayo naṣṭāḥ sarvānaninditān puruṣāparādhena //
GautDhS, 2, 4, 2.0 bahavaḥ syur aninditāḥ svakarmasu prātyayikā rājñāṃ niṣprītyanabhitāpāś cānyatarasmin //
GautDhS, 2, 9, 20.1 trīn kumāryṛtūn atītya svayaṃ yujyetāninditenotsṛjya pitryān alaṃkārān //
Vasiṣṭhadharmasūtra
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Lalitavistara
LalVis, 2, 9.1 kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 84.7 iha bho aninditayaśaḥ praviśa /
Mahābhārata
MBh, 1, 5, 14.1 taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām /
MBh, 1, 5, 16.2 dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣustām aninditām /
MBh, 1, 6, 5.2 rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām /
MBh, 1, 57, 69.13 adya dāśasutā kanyā na spṛśer mām anindite /
MBh, 1, 60, 43.2 anyam utpādayāmāsa putraṃ bhṛgur aninditam //
MBh, 1, 61, 95.3 draupadī tvatha saṃjajñe śacībhāgād aninditā /
MBh, 1, 61, 95.4 drupadasya kule kanyā vedimadhyād aninditā //
MBh, 1, 66, 4.4 viśvāmitrastatastāṃ tu viṣamasthām aninditām //
MBh, 1, 66, 7.1 nyamantrayata cāpyenāṃ sā cāpyaicchad aninditā /
MBh, 1, 66, 15.2 śakuntalā ca pitaraṃ manyate mām aninditā //
MBh, 1, 67, 6.2 icchāmi tvāṃ varārohe bhajamānām anindite /
MBh, 1, 67, 10.2 ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite //
MBh, 1, 67, 19.1 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 67, 20.12 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 69, 43.2 tām aninditagāminīm /
MBh, 1, 73, 23.15 gate tu nāhuṣe tasmin devayānyapyaninditā /
MBh, 1, 77, 14.2 vedmi tvāṃ śīlasampannāṃ daityakanyām aninditām /
MBh, 1, 92, 32.8 vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā //
MBh, 1, 93, 25.1 etan mama mahābhāga kartum arhasyanindita /
MBh, 1, 94, 46.3 icchāmi dāśadattāṃ me sutāṃ bhāryām aninditām //
MBh, 1, 96, 53.21 visṛṣṭā hyasi gaccha tvaṃ yathākāmam anindite /
MBh, 1, 100, 14.2 ṛṣim āvāhayat satyā yathāpūrvam aninditā //
MBh, 1, 113, 24.2 mamaitad vacanaṃ dharmyaṃ kartum arhasyanindite //
MBh, 1, 115, 14.1 sā tvaṃ mādrīṃ plaveneva tārayemām anindite /
MBh, 1, 116, 22.31 te samāśvāsite viprair vilepatur anindite /
MBh, 1, 146, 24.4 strīṇāṃ naite vidhātavyā vinā patim aninditam /
MBh, 1, 157, 14.2 nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣatyaninditā //
MBh, 1, 162, 1.2 evam uktvā tatastūrṇaṃ jagāmordhvam aninditā /
MBh, 1, 165, 13.2 maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām //
MBh, 1, 169, 22.2 brāhmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām //
MBh, 1, 185, 19.1 ayaṃ ca kāmo drupadasya rājño hṛdi sthito nityam aninditāṅgāḥ /
MBh, 1, 188, 22.29 ārādhayāmāsa tadā kuṣṭhinaṃ tam aninditā /
MBh, 1, 189, 47.2 pañcānāṃ vihitā patnī kṛṣṇā pārṣatyaninditā //
MBh, 1, 200, 15.3 gamyatām iti hovāca bhagavāṃstām aninditām //
MBh, 1, 209, 24.11 bāndhavaiḥ sahitā bhadre nandase tvam anindite /
MBh, 1, 209, 24.22 viprayogena saṃtāpaṃ mā kṛthāstvam anindite /
MBh, 1, 213, 12.65 tatastābhiḥ parivṛtāṃ vrajastrībhir aninditām /
MBh, 2, 61, 23.1 sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā /
MBh, 3, 13, 88.2 paryapṛcchacca tāṃ bhīmaḥ kim ihecchasyanindite //
MBh, 3, 13, 91.2 nainam aicchat tadākhyātum anukrośād aninditā //
MBh, 3, 30, 24.2 atikramo madvidhasya kathaṃ svit syād anindite //
MBh, 3, 32, 23.2 apratiṣṭhe tamasyetaj jaganmajjed anindite //
MBh, 3, 57, 11.2 uvāca deśakālajñā prāptakālam aninditā //
MBh, 3, 58, 17.1 yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite /
MBh, 3, 58, 29.2 tyajeyam aham ātmānaṃ na tveva tvām anindite //
MBh, 3, 61, 69.2 asyā nu nadyāḥ kalyāṇi vada satyam anindite //
MBh, 3, 61, 115.2 sarvathā kuru naḥ svasti rakṣasvāsmān anindite //
MBh, 3, 72, 2.2 pṛcchethāḥ puruṣaṃ hyenaṃ yathātattvam anindite //
MBh, 3, 72, 4.2 prativākyaṃ ca suśroṇi budhyethāstvam anindite //
MBh, 3, 72, 21.2 tad eva vākyaṃ vaidarbhī śrotum icchatyaninditā //
MBh, 3, 75, 18.2 prākrośad uccair āliṅgya puṇyaślokam aninditā //
MBh, 3, 77, 15.1 jitvā tvadya varārohāṃ damayantīm aninditām /
MBh, 3, 122, 26.1 sukanyāpi patiṃ labdhvā tapasvinam aninditā /
MBh, 3, 146, 12.1 evam uktvā tu pāñcālī bhīmasenam aninditā /
MBh, 3, 186, 126.1 icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita /
MBh, 3, 197, 42.1 atyuktam api me sarvaṃ kṣantum arhasyanindita /
MBh, 3, 205, 7.2 anisṛṣṭo 'si niṣkrānto gṛhāt tābhyām anindita /
MBh, 3, 213, 22.3 etad icchāmyahaṃ śrotuṃ tava vākyam anindite //
MBh, 3, 213, 50.3 apramattasya devasya na cāpaśyad aninditā //
MBh, 3, 219, 6.2 mātaro hi bhavatyo me suto vo 'ham aninditāḥ /
MBh, 3, 248, 10.2 iti kṛtvāñjaliṃ sarve dadṛśus tām aninditām //
MBh, 3, 251, 21.1 sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā /
MBh, 3, 262, 30.3 yativeṣapraticchanno jihīrṣus tām aninditām //
MBh, 3, 264, 58.2 nalakūbaraśāpena rakṣitā hyasyanindite //
MBh, 3, 266, 66.2 dhāritā yena vaidehī kālam etam aninditā //
MBh, 3, 280, 32.1 nirīkṣamāṇā bhartāraṃ sarvāvastham aninditā /
MBh, 3, 281, 25.3 varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvam anindite varam //
MBh, 3, 281, 27.2 dadāni te sarvam anindite varaṃ yathā tvayoktaṃ bhavitā ca tat tathā /
MBh, 3, 289, 8.2 prītim utpādayāmāsa kanyā yatnair aninditā //
MBh, 3, 289, 19.2 na śaśāka dvitīyaṃ sā pratyākhyātum aninditā /
MBh, 4, 8, 1.2 tataḥ keśān samutkṣipya vellitāgrān aninditān /
MBh, 4, 14, 20.2 taccaināṃ nājahāt tatra sarvāvasthāsvaninditām //
MBh, 4, 16, 7.2 bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā /
MBh, 4, 16, 8.2 abhyabhāṣata pāñcālī bhīmasenam aninditā //
MBh, 4, 21, 36.3 adṛśyamānastasyādya tamasvinyām anindite //
MBh, 4, 22, 11.1 hriyamāṇā tu sā rājan sūtaputrair aninditā /
MBh, 4, 63, 47.1 pūrayitvā ca sauvarṇaṃ pātraṃ kāṃsyam aninditā /
MBh, 5, 12, 16.3 dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite //
MBh, 5, 15, 14.3 uvāca vacanaṃ cāpi surendrastām aninditām //
MBh, 5, 100, 3.2 pitāmahasya vadanād udatiṣṭhad aninditā //
MBh, 5, 111, 14.1 hīnayālakṣaṇaiḥ sarvaistathāninditayā mayā /
MBh, 5, 158, 29.2 na vai mokṣastadā vo 'bhūd vinā kṛṣṇām aninditām //
MBh, 5, 187, 30.1 sainām athābravīd rājan kṛtāñjalir aninditā /
MBh, 5, 188, 16.1 tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā /
MBh, 5, 192, 29.2 bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ //
MBh, 8, 26, 43.1 mahendraviṣṇupratimāv aninditau rathāśvanāgapravarapramāthinau /
MBh, 9, 5, 16.2 pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam /
MBh, 9, 37, 30.2 snāyantīṃ rucirāpāṅgīṃ digvāsasam aninditām /
MBh, 9, 47, 23.1 caraṇau dahyamānau ca nācintayad aninditā /
MBh, 9, 50, 14.2 pratigṛhṇīṣva putraṃ svaṃ mayā dattam aninditam //
MBh, 9, 51, 5.2 mahatā tapasogreṇa kṛtvāśramam aninditā //
MBh, 9, 51, 7.1 sā pitrā dīyamānāpi bhartre naicchad aninditā /
MBh, 11, 13, 2.2 gāndhārī putraśokārtā śaptum aicchad aninditā //
MBh, 11, 16, 56.1 na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhantyaninditāḥ /
MBh, 11, 17, 26.1 putraṃ rudhirasaṃsiktam upajighratyaninditā /
MBh, 11, 20, 4.2 ārtā bālā patiṃ vīraṃ śocyā śocatyaninditā //
MBh, 11, 24, 3.2 āśvāsayati bhartāraṃ somadattam aninditā //
MBh, 12, 30, 29.2 dharmeṇa dharmapravaraḥ sukumārīm aninditām //
MBh, 12, 30, 39.1 tāṃ parvatastato dṛṣṭvā pradravantīm aninditām /
MBh, 12, 124, 47.1 tasmin dvijavare rājan vatsyāmyaham aninditam /
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 163, 23.1 mama tvaṃ nilayaṃ prāptaḥ priyātithir aninditaḥ /
MBh, 12, 192, 15.1 yāsyasi brahmaṇaḥ sthānam animittam aninditam /
MBh, 13, 4, 32.2 yadi pramāṇaṃ vacanaṃ mama mātur anindite //
MBh, 13, 17, 50.2 sahasrahasto vijayo vyavasāyo hyaninditaḥ //
MBh, 13, 17, 97.1 ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ /
MBh, 13, 17, 99.1 bāhustvaninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ /
MBh, 13, 17, 110.1 bhūtālayo bhūtapatir ahorātram aninditaḥ /
MBh, 13, 17, 139.1 viśvakṣetraṃ prajābījaṃ liṅgam ādyastvaninditaḥ /
MBh, 13, 20, 12.1 tato vaiśravaṇo 'bhyetya aṣṭāvakram aninditam /
MBh, 13, 38, 3.2 dadarśāpsarasaṃ brāhmīṃ pañcacūḍām aninditām //
MBh, 13, 41, 10.1 na śaśāka ca sā rājan pratyutthātum aninditā /
MBh, 13, 41, 29.2 rakṣitāṃ gurave bhāryāṃ nyavedayad aninditām //
MBh, 13, 81, 19.2 paritrāyantu māṃ nityaṃ bhajamānām aninditām /
MBh, 13, 82, 30.2 kimarthaṃ tapyate devi tapo ghoram anindite //
MBh, 13, 96, 49.2 atikramaṃ me bhagavan kṣantum arhasyanindita //
MBh, 13, 126, 25.1 etaṃ me saṃśayaṃ sarvaṃ yāthātathyam aninditāḥ /
MBh, 13, 127, 39.2 uvāca sarvabhūtānāṃ patiṃ patim aninditā //
MBh, 13, 127, 43.2 netre me saṃvṛte devi tvayā bālyād anindite /
MBh, 13, 128, 5.2 uttareṇa tvayā sārdhaṃ ramāmyaham anindite //
MBh, 13, 132, 42.2 vipākaṃ karmaṇāṃ deva vaktum arhasyanindita //
MBh, 13, 137, 9.2 taṃ mamānugrahakṛte dātum arhasyanindita /
MBh, 14, 38, 1.3 sarvabhūtahitaṃ loke satāṃ dharmam aninditam //
MBh, 14, 50, 37.2 eṣā jñānavatāṃ prāptir etad vṛttam aninditam //
MBh, 14, 53, 1.2 brūhi keśava tattvena tvam adhyātmam aninditam /
MBh, 14, 86, 26.1 tacchrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam /
MBh, 15, 39, 5.1 bhavitavyam avaśyaṃ tat surakāryam anindite /
MBh, 15, 45, 17.2 gāndhāryāstu pṛthā rājaṃścakṣur āsīd aninditā //
Manusmṛti
ManuS, 3, 42.1 aninditaiḥ strīvivāhair anindyā bhavati prajā /
ManuS, 10, 128.2 tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ //
Rāmāyaṇa
Rām, Bā, 4, 11.2 vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau //
Rām, Bā, 44, 22.2 adites tu sutā vīra jagṛhus tām aninditām //
Rām, Bā, 49, 6.2 śatānandaṃ puraskṛtya purohitam aninditam //
Rām, Ay, 46, 67.1 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā /
Rām, Ay, 46, 74.1 tathā sambhāṣamāṇā sā sītā gaṅgām aninditā /
Rām, Ay, 48, 13.2 māṃ cānuyātā vijanaṃ tapovanam aninditā //
Rām, Ay, 55, 6.1 gītavāditranirghoṣaṃ śrutvā śubham aninditā /
Rām, Ay, 88, 15.1 yadīha śarado 'nekās tvayā sārdham anindite /
Rām, Ay, 109, 20.1 abhivādya ca vaidehī tāpasīṃ tām aninditām /
Rām, Ār, 45, 23.2 ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite //
Rām, Ār, 60, 52.1 pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm /
Rām, Ār, 68, 22.1 sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām /
Rām, Ki, 21, 8.2 haryṛkṣapatirājyaṃ ca tvatsanātham anindite //
Rām, Ki, 42, 4.2 sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām //
Rām, Ki, 52, 1.2 uvāca hanumān vākyaṃ tām aninditaceṣṭitām //
Rām, Ki, 65, 15.2 manmathāviṣṭasarvāṅgo gatātmā tām aninditām //
Rām, Su, 12, 9.1 mārgamāṇo varārohāṃ rājaputrīm aninditām /
Rām, Su, 13, 38.1 tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām /
Rām, Su, 15, 18.2 tasyādhastācca tāṃ devīṃ rājaputrīm aninditām //
Rām, Su, 17, 1.1 tasminn eva tataḥ kāle rājaputrī tvaninditā /
Rām, Su, 17, 21.1 samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām /
Rām, Su, 22, 4.2 rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite //
Rām, Su, 27, 1.1 tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām /
Rām, Su, 28, 19.2 mayā sāntvayituṃ śakyā nānyatheyam aninditā //
Rām, Su, 31, 2.2 drumasya śākhām ālambya tiṣṭhasi tvam aninditā //
Rām, Su, 33, 65.1 etat te sarvam ākhyātaṃ yathāvṛttam anindite /
Rām, Su, 35, 21.2 asmād duḥkhād upāroha mama pṛṣṭham anindite //
Rām, Su, 36, 10.1 yadi notsahase yātuṃ mayā sārdham anindite /
Rām, Su, 38, 15.1 tāvubhau puruṣavyāghrau rājaputrāvaninditau /
Rām, Su, 38, 17.1 yat tu rāmo vijānīyād abhijñānam anindite /
Rām, Su, 55, 27.1 rakṣyamāṇā sughorābhī rākṣasībhir aninditā /
Rām, Su, 56, 53.1 tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām /
Rām, Su, 56, 84.1 praṇamya śirasā devīm aham āryām aninditām /
Rām, Su, 65, 29.1 yat tu rāmo vijānīyād abhijñānam anindite /
Rām, Yu, 80, 39.1 maithilī rakṣyamāṇā tu rākṣasībhir aninditā /
Rām, Yu, 80, 45.2 yadyahaṃ tasya pṛṣṭhena tadāyāsam aninditā /
Rām, Yu, 114, 37.1 tayā sametya vidhivat pṛṣṭvā sarvam aninditām /
Rām, Utt, 59, 16.2 ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 148.2 stanotpīḍitakaṃ nāma saṃvāhanam aninditam //
BKŚS, 14, 116.1 aninditam upāyaṃ ca vicintyātmasamarpaṇe /
BKŚS, 19, 139.2 sugandhitāpradhānaṃ ca ratam āhur aninditam //
Harivaṃśa
HV, 29, 2.1 sadā hi prārthayāmāsa satyabhāmām aninditām /
Kumārasaṃbhava
KumSaṃ, 1, 37.1 etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 702.1 jñātyādīn ananujñāpya samīpasthānaninditān /
Kūrmapurāṇa
KūPur, 1, 20, 39.1 aśrupūrṇekṣaṇāṃ hṛdyāṃ saṃsmarantīmaninditām /
KūPur, 1, 21, 8.1 so 'bhyaṣiñcadatikramya jyeṣṭhaṃ yadumaninditam /
KūPur, 2, 31, 25.2 tena tanmaṇḍalaṃ ghoramālokayadaninditam //
KūPur, 2, 34, 43.1 tatrābhigamya deveśaṃ puruhūtamaninditam /
Liṅgapurāṇa
LiPur, 1, 29, 67.3 dṛṣṭo'smābhir mahādevo nindito yastvaninditaḥ //
LiPur, 1, 36, 63.1 mayi paśya jagat sarvaṃ tvayā sārdham anindita /
LiPur, 1, 64, 83.1 sā ca dṛṣṭvā mahādevī parāśaramaninditā /
LiPur, 1, 65, 11.2 asahantī purā bhānos tejomayam aninditā //
LiPur, 1, 65, 75.2 sahasrahasto vijayo vyavasāyo hyaninditaḥ //
LiPur, 1, 65, 121.2 ugro vaṃśakaro vaṃśo vaṃśavādī hyaninditaḥ //
LiPur, 1, 65, 124.1 bāhustvaninditaḥ sarvaḥ śaṅkaro'thāpyakopanaḥ /
LiPur, 1, 69, 72.2 tapastaptuṃ samārebhe taponidhiraninditaḥ //
LiPur, 1, 89, 29.2 samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ //
Matsyapurāṇa
MPur, 11, 5.1 nārīmutpādayāmāsa svaśarīrādaninditām /
MPur, 11, 26.1 evamuktā jagāmātha marudeśamaninditā /
MPur, 31, 14.2 vedmi tvāṃ śīlasampannāṃ daityakanyāmaninditām /
MPur, 42, 19.2 adadāddevayānāya yāvadvittamaninditaḥ /
MPur, 46, 8.1 vasudevena sā dattā pāṇḍorbhāryā hy aninditā /
MPur, 95, 37.2 imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā //
MPur, 155, 30.1 kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā /
MPur, 156, 4.2 nityaṃ śailādhirājasya devatā tvamanindite /
MPur, 158, 46.1 uktā vai śailajā prāha bhavatvevamaninditāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 134.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 13, 13.0 nindāyā aninditatvaṃ guṇaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 4, 15, 3.0 āha nindyamānasyācarato 'ninditaṃ karma bhavatīti kva siddham //
PABh zu PāśupSūtra, 4, 16, 3.0 yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
Suśrutasaṃhitā
Su, Utt., 17, 85.1 tāmrāyasī śātakumbhī śalākā syādaninditā /
Viṣṇupurāṇa
ViPur, 3, 18, 77.2 smārayāmāsa bhartāraṃ pūrvavṛttamaninditā //
ViPur, 5, 1, 79.1 yaśodāśayane māṃ tu devakyāstvāmanindite /
ViPur, 5, 27, 6.2 kārayāmāsa sūdānāmādhipatyamaninditā //
ViPur, 5, 27, 21.1 rukmiṇī cāvadatpremṇā sāsradṛṣṭiraninditā /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 2.2 mā khido rājaputrīttham ātmānaṃ praty anindite /
BhāgPur, 4, 4, 25.2 śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat //
Bhāratamañjarī
BhāMañj, 1, 1210.1 ādāya sarvaratnebhyastilaṃ tilamaninditam /
BhāMañj, 13, 316.2 yajeta devānno dambhādicchedbhūtimaninditām //
BhāMañj, 13, 711.1 tacchrutvovāca tanayaḥ sarvametadaninditam /
Kathāsaritsāgara
KSS, 2, 1, 68.1 tataśca divasaistatra ślāghanīyamaninditā /
Skandapurāṇa
SkPur, 10, 7.1 tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām /
SkPur, 11, 5.2 vimānaṃ svanavaddivyamanaupamyamaninditam //
SkPur, 20, 2.2 umāharau tu saṃgamya parasparamaninditau /
SkPur, 25, 12.3 nandino gaṇamukhyasya anaupamyo hy aninditaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 2.2 brahmaṇo mānasāttāta jātā pūrvam aninditā //
GokPurS, 8, 9.1 paraṃ madanurūpā tvaṃ tava cāham anindite /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.2 evaṃ bhavatu kalyāṇi yattvayoktamanindite /
SkPur (Rkh), Revākhaṇḍa, 136, 5.1 māṃ bhajasva varārohe devarājam anindite /