Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa

Mahābhārata
MBh, 5, 192, 29.2 bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ //
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 163, 23.1 mama tvaṃ nilayaṃ prāptaḥ priyātithir aninditaḥ /
MBh, 13, 17, 50.2 sahasrahasto vijayo vyavasāyo hyaninditaḥ //
MBh, 13, 17, 97.1 ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ /
MBh, 13, 17, 99.1 bāhustvaninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ /
MBh, 13, 17, 110.1 bhūtālayo bhūtapatir ahorātram aninditaḥ /
MBh, 13, 17, 139.1 viśvakṣetraṃ prajābījaṃ liṅgam ādyastvaninditaḥ /
Manusmṛti
ManuS, 10, 128.2 tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ //
Rāmāyaṇa
Rām, Utt, 59, 16.2 ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 67.3 dṛṣṭo'smābhir mahādevo nindito yastvaninditaḥ //
LiPur, 1, 65, 75.2 sahasrahasto vijayo vyavasāyo hyaninditaḥ //
LiPur, 1, 65, 121.2 ugro vaṃśakaro vaṃśo vaṃśavādī hyaninditaḥ //
LiPur, 1, 65, 124.1 bāhustvaninditaḥ sarvaḥ śaṅkaro'thāpyakopanaḥ /
LiPur, 1, 69, 72.2 tapastaptuṃ samārebhe taponidhiraninditaḥ //
Matsyapurāṇa
MPur, 42, 19.2 adadāddevayānāya yāvadvittamaninditaḥ /
Skandapurāṇa
SkPur, 25, 12.3 nandino gaṇamukhyasya anaupamyo hy aninditaḥ //