Occurrences

Atharvaprāyaścittāni
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Parāśarasmṛtiṭīkā

Atharvaprāyaścittāni
AVPr, 6, 5, 5.0 yad udgātā vicchidyeta sarvavedasadakṣiṇena yajñena yajeta //
Jaiminīyabrāhmaṇa
JB, 1, 348, 1.0 yadi sāmi sattrād uttiṣṭheyur viśvajitātirātreṇa sarvapṛṣṭhena sarvavedasena yajeran //
Kaṭhopaniṣad
KaṭhUp, 1, 1.1 uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 2, 12, 4, 8.1 yena vahasi sahasraṃ yenāgne sarvavedasam /
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
PB, 9, 3, 1.0 yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti //
Āpastambaśrautasūtra
ĀpŚS, 13, 23, 14.0 tā na sarvatrālabheta vājapeye rājasūye sattre sahasre sarvavedase vā //
ĀpŚS, 19, 14, 6.1 paśubandhe some sattre sahasre sarvavedase vā yatra vā bhūyiṣṭhā āhutayo hūyeraṃs tatra cetavyaḥ //
ĀpŚS, 20, 24, 13.1 brāhmaṇo yajamānaḥ sarvavedasam //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 1, 15.4 sarvavedase grahītavyaḥ /
ŚBM, 4, 6, 1, 15.5 sarvaṃ vai sarvavedasam /
ŚBM, 10, 2, 5, 16.6 tasmint sarvavedasaṃ dadyāt /
ŚBM, 10, 2, 5, 16.8 sarvaṃ sarvavedasam /
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 4.2 sāṃtānikaṃ yakṣyamāṇamadhvagaṃ sarvavedasam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 7.0 sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ //