Occurrences

Kauśikasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Rasaratnasamuccaya
Rasendracintāmaṇi
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 13, 35, 12.1 sarvasvaṃ tatra dakṣiṇā //
Arthaśāstra
ArthaŚ, 4, 9, 22.1 cārakād abhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasadaṇḍaḥ abhiyogadānaṃ ca bandhanāgārāt sarvasvaṃ vadhaśca //
ArthaŚ, 4, 9, 27.1 cārakam abhittvā niṣpātayato madhyamaḥ bhittvā vadhaḥ bandhanāgārāt sarvasvaṃ vadhaśca //
Mahābhārata
MBh, 3, 2, 2.1 vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ /
MBh, 3, 57, 3.2 nalaṃ ca hṛtasarvasvam upalabhyedam abravīt //
MBh, 3, 57, 8.2 nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha //
MBh, 4, 6, 8.2 samrāḍ vijānātviha jīvitārthinaṃ vinaṣṭasarvasvam upāgataṃ dvijam //
Manusmṛti
ManuS, 8, 374.2 aguptam aṅgasarvasvair guptaṃ sarveṇa hīyate //
ManuS, 8, 375.1 vaiśyaḥ sarvasvadaṇḍaḥ syāt saṃvatsaranirodhataḥ /
Rāmāyaṇa
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 72, 14.1 kṛtakautukasarvasvā vedimūlam upāgatāḥ /
Rām, Ār, 29, 2.1 etat te balasarvasvaṃ darśitaṃ rākṣasādhama /
Rām, Su, 53, 10.2 tau vā puruṣaśārdūlau kāryasarvasvaghātinā //
Bodhicaryāvatāra
BoCA, 5, 10.1 phalena saha sarvasvatyāgacittāj jane'khile /
BoCA, 5, 17.2 yair etad dharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam //
Daśakumāracarita
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
Divyāvadāna
Divyāv, 12, 378.1 iti viditvā niṣpalāyan kathayati aham yuṣmākaṃ śāsanasarvasvaṃ kathayiṣyāmi //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kāvyādarśa
KāvĀ, 1, 100.1 tad etat kāvyasarvasvaṃ samādhir nāma yo guṇaḥ /
Liṅgapurāṇa
LiPur, 1, 92, 188.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamādarāt //
LiPur, 1, 103, 80.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam //
LiPur, 2, 8, 35.1 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam /
Matsyapurāṇa
MPur, 150, 219.2 ayaṃ vai devasarvasvaṃ jite'sminnirjitāḥ surāḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 21.2 akṣāntisārasarvasvaṃ durvāsasam avehi mām //
ViPur, 5, 13, 26.2 bāhumāsphoṭya kṛṣṇasya līlāsarvasvamādade //
Bhāratamañjarī
BhāMañj, 1, 1058.2 te kṛṣṇālābhasarvasve sadyaśchinnamanorathāḥ //
BhāMañj, 13, 678.2 vidureṇa kathāścakre dharmasarvasvavādinā //
BhāMañj, 14, 87.2 ityuktvā jñānasarvasvaṃ virarāma janārdanaḥ //
Hitopadeśa
Hitop, 2, 81.5 tatas tau damanakakaraṭakau rājñā sarvasvenāpi pūjitau bhayapratīkāraṃ pratijñāya calitau /
Rasaratnasamuccaya
RRS, 12, 87.2 api sarvasvadānena prāṇācāryaṃ prapūjayet //
Rasendracintāmaṇi
RCint, 8, 120.1 kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /
Tantrāloka
TĀ, 1, 313.2 ityetadvācyasarvasvaṃ syādviṃśatitamāhnike //
Ānandakanda
ĀK, 1, 19, 94.1 kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ /
Āryāsaptaśatī
Āsapt, 2, 427.2 haṭṭavilāsini bhavatī param ekā paurasarvasvam //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 97.2 śrutvā dharmasya sarvasvaṃ śrutvā caivāvadhārya tat //