Occurrences

Atharvaprāyaścittāni
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra

Atharvaprāyaścittāni
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 4.2 saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //
MS, 2, 10, 4, 5.1 saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā /
Pāraskaragṛhyasūtra
PārGS, 2, 17, 14.1 atha dakṣiṇato'nimiṣā varmiṇa āsate /
Ṛgveda
ṚV, 1, 24, 6.2 nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam //
ṚV, 2, 27, 9.2 asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya //
ṚV, 3, 59, 1.2 mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota //
ṚV, 5, 19, 2.1 juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti /
ṚV, 7, 60, 7.1 ime divo animiṣā pṛthivyāś cikitvāṃso acetasaṃ nayanti /
ṚV, 7, 61, 3.2 spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṃ rakṣamāṇā //
ṚV, 10, 103, 1.2 saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //
ṚV, 10, 103, 2.1 saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā /
Buddhacarita
BCar, 1, 65.2 api prayāsyāmi sukhaṃ paratra supto 'pi putre 'nimiṣaikacakṣuḥ //
Carakasaṃhitā
Ca, Indr., 11, 18.2 smayate 'pi ca kālāndha ūrdhvagānimiṣekṣaṇaḥ //
Mahābhārata
MBh, 1, 13, 10.7 vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ /
MBh, 1, 29, 7.1 sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau /
MBh, 1, 201, 8.2 ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau //
MBh, 1, 215, 11.53 ūrdhvabāhustvanimiṣastiṣṭhan sthāṇur ivācalaḥ /
MBh, 3, 185, 5.1 avākśirās tathā cāpi netrair animiṣair dṛḍham /
MBh, 3, 185, 48.1 athābravīd animiṣas tān ṛṣīn sahitāṃs tadā /
MBh, 6, 83, 24.2 netrair animiṣai rājann avaikṣanta prakopitāḥ //
MBh, 7, 51, 17.2 netrair animiṣair dīnāḥ pratyavekṣan parasparam //
MBh, 13, 17, 40.1 daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ /
MBh, 15, 33, 24.1 tataḥ so 'nimiṣo bhūtvā rājānaṃ samudaikṣata /
MBh, 15, 40, 19.2 vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
Rāmāyaṇa
Rām, Ār, 1, 13.1 vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva /
Rām, Ār, 52, 4.1 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva /
Divyāvadāna
Divyāv, 8, 215.0 apīdānīmanimiṣaṃ paśyato netrāṇi vyābādhayate mūrcchāṃ ca saṃjanayati //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Harivaṃśa
HV, 20, 4.1 tatordhvaretasas tasya sthitasyānimiṣasya hi /
Liṅgapurāṇa
LiPur, 1, 65, 64.2 daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ //
Suśrutasaṃhitā
Su, Nid., 1, 73.1 kṣīṇasyānimiṣākṣasya prasaktaṃ saktabhāṣiṇaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 4.1 naimiṣe 'nimiṣakṣetre īśayaḥ śaunakādayaḥ /
BhāgPur, 1, 10, 13.1 sarve te 'nimiṣairakṣaistam anudrutacetasaḥ /
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 3, 5, 14.2 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām //
BhāgPur, 3, 9, 17.2 yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai //
BhāgPur, 3, 11, 13.2 saṃvatsarāvasānena paryety animiṣo vibhuḥ //
BhāgPur, 3, 15, 25.1 yac ca vrajanty animiṣām ṛṣabhānuvṛttyā dūre yamā hy upari naḥ spṛhaṇīyaśīlāḥ /
BhāgPur, 3, 15, 31.1 tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ svarhattamā hy api hareḥ pratihārapābhyām /
BhāgPur, 3, 20, 12.2 daivena durvitarkyeṇa pareṇānimiṣeṇa ca /
BhāgPur, 3, 21, 16.2 ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam //
BhāgPur, 3, 25, 39.1 na karhicin matparāḥ śāntarūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ /
BhāgPur, 4, 12, 39.1 gambhīravego 'nimiṣaṃ jyotiṣāṃ cakramāhitam /
Bhāratamañjarī
BhāMañj, 13, 156.2 nirvarṇayannanimiṣo nārado 'bhūtsmarākulaḥ //
Kathāsaritsāgara
KSS, 3, 4, 13.1 vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 23.1 atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma //
SDhPS, 8, 5.1 sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ samprekṣamāṇaḥ //