Occurrences

Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Daśakumāracarita
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Sātvatatantra

Arthaśāstra
ArthaŚ, 2, 10, 6.1 arthakramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekhasampat //
ArthaŚ, 2, 10, 11.1 agrāmyaśabdābhidhānam audāryam //
Carakasaṃhitā
Ca, Sū., 21, 56.1 upavāso 'sukhā śayyā sattvaudāryaṃ tamojayaḥ /
Rāmāyaṇa
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā //
Daśakumāracarita
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 246.0 abhijanasya śuddhidarśanam asādhāraṇaṃ buddhinaipuṇam atimānuṣaṃ prāṇabalam aparimāṇamaudāryam atyāścaryamastrakauśalam analpaṃ śilpajñānam anugrahārdraṃ cetaḥ tejaścāpyaviṣahyamabhyamitrīṇam //
Abhidhānacintāmaṇi
AbhCint, 1, 65.1 saṃskāravattvamaudāryamupacāraparītatā /
AbhCint, 1, 69.1 amarmavedhitaudāryaṃ dharmārthapratibaddhatā /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 17.1 tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryam udyamaḥ /
Sātvatatantra
SātT, 3, 21.1 śauryam audāryam āstikyaṃ sthairyaṃ dhairyaṃ prasannatā /