Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 10.2 kṛmiślīpadahṛtkaṇṭhaśirorogān prakurvate //
AHS, Sū., 6, 14.2 pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān //
AHS, Sū., 6, 33.1 maudgas tu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām /
AHS, Sū., 6, 126.2 kapittham āmaṃ kaṇṭhaghnaṃ doṣalaṃ doṣaghāti tu //
AHS, Sū., 7, 4.1 mayūrakaṇṭhatulyoṣmā mohamūrchāprasekakṛt /
AHS, Sū., 7, 60.2 viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api //
AHS, Sū., 10, 6.1 kaṣāyo jaḍayej jihvāṃ kaṇṭhasrotovibandhakṛt /
AHS, Sū., 10, 16.1 laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ /
AHS, Sū., 11, 10.2 kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam //
AHS, Sū., 12, 3.1 uraḥkaṇṭhaśiraḥklomaparvāṇy āmāśayo rasaḥ /
AHS, Sū., 12, 4.2 uraḥkaṇṭhacaro buddhihṛdayendriyacittadhṛk //
AHS, Sū., 13, 5.2 kaṇṭhe guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ //
AHS, Sū., 14, 11.1 visarpavidradhiplīhaśiraḥkaṇṭhākṣirogiṇaḥ /
AHS, Sū., 20, 23.1 dhūmaṃ pītvā kavoṣṇāmbukavaḍān kaṇṭhaśuddhaye /
AHS, Sū., 21, 11.1 utkleśanārthaṃ vaktreṇa viparītaṃ tu kaṇṭhage /
AHS, Sū., 22, 12.1 manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ /
AHS, Sū., 25, 6.1 masūrākāraparyantaiḥ kaṇṭhe baddhāni kīlakaiḥ /
AHS, Sū., 25, 13.1 daśāṅgulārdhanāhāntaḥkaṇṭhaśalyāvalokinī /
AHS, Sū., 28, 35.2 kaṇṭhasrotogate śalye sūtraṃ kaṇṭhe praveśayet //
AHS, Sū., 28, 35.2 kaṇṭhasrotogate śalye sūtraṃ kaṇṭhe praveśayet //
AHS, Sū., 28, 37.1 ānayejjātuṣaṃ kaṇṭhājjatudigdhām ajātuṣam /
AHS, Śār., 1, 85.2 tālukaṇṭhaṃ spṛśed veṇyā mūrdhni dadyāt snuhīpayaḥ //
AHS, Śār., 3, 13.2 kaṇṭho 'sraṃ hṛdayaṃ nābhir vastiḥ śukraujasī gudam //
AHS, Śār., 5, 67.2 na yāti yasya cāhāraḥ kaṇṭhaṃ kaṇṭhāmayād ṛte //
AHS, Śār., 5, 67.2 na yāti yasya cāhāraḥ kaṇṭhaṃ kaṇṭhāmayād ṛte //
AHS, Śār., 5, 75.1 romakūpapravisṛtaṃ kaṇṭhāsyahṛdaye sajat /
AHS, Nidānasthāna, 2, 17.1 kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā /
AHS, Nidānasthāna, 2, 24.1 śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ /
AHS, Nidānasthāna, 2, 30.1 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ /
AHS, Nidānasthāna, 2, 33.1 doṣapākaścirāt tandrā pratataṃ kaṇṭhakūjanam /
AHS, Nidānasthāna, 3, 18.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
AHS, Nidānasthāna, 3, 19.1 śūkapūrṇābhakaṇṭhatvaṃ tatrādho vihato 'nilaḥ /
AHS, Nidānasthāna, 3, 19.2 ūrdhvaṃ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṃsajan //
AHS, Nidānasthāna, 3, 22.2 kupito vātalair vātaḥ śuṣkoraḥkaṇṭhavaktratām //
AHS, Nidānasthāna, 3, 26.2 kaṇṭhopalepaḥ sadanaṃ pīnasacchardyarocakāḥ //
AHS, Nidānasthāna, 3, 29.2 ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā //
AHS, Nidānasthāna, 4, 15.2 śuṣkakaṇṭho muhur muhyan karṇaśaṅkhaśiro'tiruk //
AHS, Nidānasthāna, 5, 15.2 teṣām upadravān vidyāt kaṇṭhoddhvaṃsam urorujam //
AHS, Nidānasthāna, 5, 17.1 kaṇṭhoddhvaṃsaḥ svarabhraṃśaḥ pittāt pādāṃsapāṇiṣu /
AHS, Nidānasthāna, 5, 25.1 śūkapūrṇābhakaṇṭhatvaṃ snigdhoṣṇopaśayo 'nilāt /
AHS, Nidānasthāna, 5, 26.1 limpann iva kaphāt kaṇṭhaṃ mandaḥ khurakhurāyate /
AHS, Nidānasthāna, 5, 49.1 kaṇṭhauṣṭhajihvākārkaśyaṃ jihvāniṣkramaṇaṃ klamaḥ /
AHS, Nidānasthāna, 5, 53.1 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā /
AHS, Nidānasthāna, 6, 22.1 dhvaṃsake śleṣmaniṣṭhīvaḥ kaṇṭhaśoṣo 'tinidratā /
AHS, Nidānasthāna, 6, 23.1 hṛtkaṇṭharogaḥ saṃmohaḥ kāsas tṛṣṇā vamir jvaraḥ /
AHS, Nidānasthāna, 8, 26.1 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ /
AHS, Nidānasthāna, 15, 9.1 kaṇṭhoparodham udgārān vyādhīn ūrdhvaṃ ca nābhitaḥ /
AHS, Cikitsitasthāna, 1, 63.2 kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati //
AHS, Cikitsitasthāna, 1, 127.2 pratiśyāyāsyavairasyaśiraḥkaṇṭhāmayāpahān //
AHS, Cikitsitasthāna, 2, 45.2 rakte sapicche sakaphe grathite kaṇṭhamārgage //
AHS, Cikitsitasthāna, 3, 167.1 syur doṣabaddhakaṇṭhoraḥsrotasāṃ ca viśuddhaye /
AHS, Cikitsitasthāna, 4, 16.1 uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tvāmavidhiṃ caret /
AHS, Cikitsitasthāna, 14, 33.1 kṛcchrān gulmān vātaviṇmūtrasaṅgaṃ kaṇṭhe bandhaṃ hṛdgrahaṃ pāṇḍurogam /
AHS, Kalpasiddhisthāna, 1, 35.2 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayajeṣu ca //
AHS, Kalpasiddhisthāna, 2, 4.2 mūrchāsammohahṛtkaṇṭhakaṣaṇakṣaṇanapradam //
AHS, Kalpasiddhisthāna, 5, 41.2 ūrdhvaṃ kāyaṃ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya etyapi //
AHS, Kalpasiddhisthāna, 5, 43.1 kaṇṭhād āgacchataḥ stambhakaṇṭhagrahavirecanaiḥ /
AHS, Kalpasiddhisthāna, 5, 43.1 kaṇṭhād āgacchataḥ stambhakaṇṭhagrahavirecanaiḥ /
AHS, Utt., 3, 15.2 bahirāyāmanaṃ jihvādaṃśo 'ntaḥkaṇṭhakūjanam //
AHS, Utt., 21, 38.1 kaṇṭhoparodhatṛṭkāsavamikṛt galaśuṇḍikā /
AHS, Utt., 21, 41.2 jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ //
AHS, Utt., 21, 42.2 kaṇṭhāsyaśoṣakṛd vātāt sā hanuśrotrarukkarī //
AHS, Utt., 21, 43.1 pittāj jvaroṣātṛṇmohakaṇṭhadhūmāyanānvitā /
AHS, Utt., 21, 46.1 śūkakaṇṭakavat kaṇṭhe śālūko mārgarodhanaḥ /
AHS, Utt., 21, 47.1 hanusaṃdhyāśritaḥ kaṇṭhe kārpāsīphalasaṃnibhaḥ /
AHS, Utt., 21, 52.2 jihvāvasāne kaṇṭhādāvapākaṃ śvayathuṃ malāḥ //
AHS, Utt., 21, 57.1 śleṣmaruddhānilagatiḥ śuṣkakaṇṭho hatasvaraḥ /
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 22, 111.2 kaṇṭhāmayāścikitsitam ato drutaṃ teṣu kurvīta //
AHS, Utt., 26, 45.2 aṅgulyā pramṛśet kaṇṭhaṃ jalenodvejayed api //
AHS, Utt., 29, 14.2 marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam //
AHS, Utt., 29, 23.1 medasthāḥ kaṇṭhamanyākṣakakṣāvaṅkṣaṇagā malāḥ /
AHS, Utt., 35, 12.1 dvitīye vepathuḥ svedo dāhaḥ kaṇṭhe ca vedanā /
AHS, Utt., 36, 38.1 rakṣan kaṇṭhagatān prāṇān viṣam āśu śamaṃ nayet /
AHS, Utt., 40, 43.2 nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni //