Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 8, 13.1 hṛnmadhye tu nyasedviṣṇuṃ kaṇṭhe saṅkarṣaṇaṃ tathā /
GarPur, 1, 11, 10.1 tato mūrdhākṣivaktreṣu kaṇṭhe ca hṛdaye tathā /
GarPur, 1, 13, 8.2 vaijayantīṃ sma pragṛhya śrīvatsaṃ kaṇṭhabhūṣaṇam //
GarPur, 1, 19, 11.1 nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭe 'kṣiṇi /
GarPur, 1, 23, 42.2 evaṃ kuryātkaṇṭhapadmamardhacandrākhyamaṇḍalam //
GarPur, 1, 35, 7.1 stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ /
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
GarPur, 1, 47, 5.2 caturthe punarasyaiva kaṇṭham ā mūlasādhanam //
GarPur, 1, 65, 34.2 niḥsvaścipiṭakaṇṭhaḥ syācchirāśuṣkagalaḥ sukhī //
GarPur, 1, 65, 35.2 kambugrīvaśca nṛpatirlambakaṇṭho 'tibhakṣakaḥ //
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
GarPur, 1, 71, 7.1 tatrākaṭhoraśukakaṇṭhaśirīṣapuṣpakhadyotapṛṣṭhacaraśādvalaśaivalānām /
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
GarPur, 1, 72, 4.2 nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ //
GarPur, 1, 94, 8.1 hṛtkaṇṭhatālugābhistu yathāsaṃkhyaṃ dvijātayaḥ /
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
GarPur, 1, 136, 8.1 śrīdharāya mukhaṃ tadvatkaṇṭhaṃ kṛṣṇāya vai namaḥ /
GarPur, 1, 147, 9.2 śiro'rtimūrchāvamidehadāhakaṇṭhāsyaśoṣāruciparvabhedāḥ /
GarPur, 1, 147, 18.1 doṣapākaściraṃ tandrā pratataṃ kaṇṭhakūjanam /
GarPur, 1, 147, 19.1 vāyunā kaṇṭharuddhena pittamantaḥ supīḍitam /
GarPur, 1, 149, 2.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
GarPur, 1, 149, 3.1 śuṣkakarṇāsyakaṇṭhatvaṃ tatrādhovihito 'nilaḥ /
GarPur, 1, 149, 3.2 ūrdhvaṃ pravṛttaḥ prāpyoras tasminkaṇṭhe ca saṃsṛjan //
GarPur, 1, 149, 9.1 kaṇṭhe pralepamadajaṃ pīnasacchardyarocakāḥ /
GarPur, 1, 149, 12.1 ṣṭhīvetkaṇṭhena rujatā vibhinnenaiva corasā /
GarPur, 1, 150, 16.1 śuṣkakaṇṭho muhuścaiva karṇaśaṅkhāśiro 'tiruk /
GarPur, 1, 152, 16.1 teṣāmupadravānvidyātkaṇṭhadhvaṃsakarī rujāḥ /
GarPur, 1, 152, 17.2 kaṇṭharodhaḥ svarabhraṃśaḥ pittātpādāṃsapāṇiṣu //
GarPur, 1, 152, 25.1 śukavarṇābhakaṇṭhatvaṃ snigdhoṣṇopaśamo 'nilāt /
GarPur, 1, 152, 26.1 limpanniva kaphaiḥ kaṇṭhaṃ mukhaṃ ghuraghurāyate /
GarPur, 1, 154, 11.2 kaṇṭhoṣṭhatālukārkaśyājjihvāniṣkramaṇe klamaḥ //
GarPur, 1, 154, 15.2 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā //
GarPur, 1, 155, 16.1 dhvaṃsakaśleṣmaniṣṭhīvāḥ kaṇṭhaśoṣo 'tinidratā /
GarPur, 1, 155, 17.1 hṛtkaṇṭharogaḥ saṃmohaḥ śvāsatṛṣṇāvamijvarāḥ /
GarPur, 1, 157, 24.2 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ //
GarPur, 1, 166, 51.1 pārṣṇipratyaṅgulīnābhau kaṇṭhe vā mārutārdite /
GarPur, 1, 167, 21.1 kaṇṭharodho malabhraṃśachardyarocakapīnasān /
GarPur, 1, 168, 18.1 kaphasyāmāśayasthānaṃ kaṇṭho vā mūrdhasandhayaḥ /