Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 106.2 hariścakreṇa cicheda kaṇṭhaprāptāmṛtaṃ śiraḥ //
BhāMañj, 1, 122.1 lagnastava tadā kaṇṭhe yas taptabaḍiśāyate /
BhāMañj, 1, 125.2 kaṇṭhe baḍiśavallagnaṃ tyaktvā tanmadhyagaṃ dvijam /
BhāMañj, 1, 765.2 ākaṇṭhapūraṃ rudhiraṃ pātumutkaṇṭhito hyaham //
BhāMañj, 1, 978.1 viveśa jaladhiṃ kaṇṭhe sa baddhvā vipulāṃ śilām /
BhāMañj, 7, 184.1 śaśāṅkamiva bhallena kaṇṭhamūlājjahāra saḥ /
BhāMañj, 7, 252.2 vilalāpa muhuḥ kaṇṭhe snuṣāmālambya mūrchitām //
BhāMañj, 7, 714.2 kaṇṭhāñjahāra bhallābhyāṃ virāṭadrupadau samam //
BhāMañj, 8, 97.1 paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī /
BhāMañj, 8, 191.2 nāyaṃ prāpnoti pārthasya kaṇṭhaṃ nāgastvayeritaḥ //
BhāMañj, 8, 214.1 nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte /
BhāMañj, 11, 43.2 ākṛṣyāpātayatkaṇṭhe gāḍhaṃ niṣpīḍya vihvalam //
BhāMañj, 11, 45.2 kaṇṭharuddhasvaraḥ śvāsādasphuṭākṣaramabhyadhāt //
BhāMañj, 11, 51.1 hatvottamaujasaṃ padbhyāṃ kaṇṭhe kaṭhinavikramaḥ /
BhāMañj, 12, 42.2 karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam //
BhāMañj, 12, 87.2 mithaḥ kaṇṭhavilagnānāṃ karuṇo rodanadhvaniḥ //
BhāMañj, 13, 381.1 saṃdehāyoddhṛtaṃ śastraṃ vāgyuddhaṃ kaṇṭhaśoṣaṇam /
BhāMañj, 13, 1010.2 vilokya kaṇṭhe jagrāha niścalābhayakampitam //