Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 9.1 kaṇṭhe 'vasaktaṃ nivītam //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 4.0 nyagrodhaśuṅgaṃ phalābhyām upahitaṃ śuklaraktābhyāṃ sūtrābhyāṃ grathitvā kaṇṭhe dhārayet //
JaimGS, 1, 19, 34.0 trivṛtaṃ maṇiṃ kaṇṭhe pratimuñcate //
Kauśikasūtra
KauśS, 11, 2, 6.0 kaṇṭhe dhruvāṃ mukhe 'gnihotrahavanīṃ nāsikayoḥ sruvam //
Mānavagṛhyasūtra
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 1.6 jātasya kaṇṭhe 'vasajet /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 7.0 tato homānte sarvatrātmānaṃ prokṣya gārhapatyād bhasmādāya lalāṭe hṛdaye kukṣau bāhvoḥ kaṇṭhe ca taj jvālārūpaṃ caturaṅgulaṃ dīpavad ūrdhvāgraṃ puṇḍraṃ kuryād yajamānaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 21.0 āyuṣyam iti sūktena maṇiṃ kaṇṭhe pratimucya uṣṇīṣaṃ kṛtvā tiṣṭhant samidham ādadhyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 10.1 trivṛti pratimucya kaṇṭhe badhnāty ayam ūrjāvato vṛkṣa ūrjīva phalinī bhaveti //
Carakasaṃhitā
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Śār., 8, 44.3 tām agre sūtreṇopanibadhya kaṇṭhe'sya śithilamavasṛjet /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Indr., 10, 18.2 kaṇṭhe ghurghurakaṃ kṛtvā sadyo harati jīvitam //
Ca, Cik., 4, 19.1 saṃsṛṣṭaṃ kaphavātābhyāṃ kaṇṭhe sajati cāpi yat /
Mahābhārata
MBh, 1, 16, 15.19 kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā /
MBh, 1, 16, 15.20 yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhastataḥ smṛtaḥ /
MBh, 1, 16, 27.14 brahmā provāca deveśaṃ kaṇṭhe dhāraya vai prabho /
MBh, 1, 16, 27.16 kaṇṭhe hālāhalaṃ ghoraṃ nīlakaṇṭhastataḥ smṛtaḥ //
MBh, 1, 16, 36.13 dadhāra bhagavān kaṇṭhe mantramūrtir maheśvaraḥ /
MBh, 1, 166, 45.2 baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi //
MBh, 1, 179, 22.2 cikṣepa kaṇṭhe muditārjunasya tat paśyato 'nekajanasya devī /
MBh, 1, 179, 22.6 tad dāma pauṣpaṃ kṣitipālamadhye nyastaṃ tayā tasya kaṇṭhe tadānīm /
MBh, 2, 66, 10.2 kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati //
MBh, 3, 112, 3.1 ādhārarūpā punar asya kaṇṭhe vibhrājate vidyudivāntarikṣe /
MBh, 3, 238, 26.2 kaṇṭhe cainaṃ pariṣvajya gamyatām ityuvāca ha //
MBh, 3, 264, 33.2 sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat //
MBh, 4, 5, 24.40 bhīmaṃ kaṇṭhe pariṣvajya cānunīya narādhipaḥ /
MBh, 4, 44, 15.1 ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām /
MBh, 5, 88, 2.2 kaṇṭhe gṛhītvā prākrośat pṛthā pārthān anusmaran //
MBh, 8, 17, 91.2 sajyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata //
MBh, 8, 27, 25.1 samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām /
MBh, 8, 61, 6.1 asiṃ samuddhṛtya śitaṃ sudhāraṃ kaṇṭhe samākramya ca vepamānam /
MBh, 9, 2, 14.1 pariṣvajya ca māṃ kaṇṭhe snehenāklinnalocanaḥ /
MBh, 10, 8, 18.1 tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ /
MBh, 10, 8, 33.1 tam apyākramya pādena kaṇṭhe corasi caujasā /
MBh, 12, 12, 14.2 athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāṭ //
MBh, 12, 273, 15.2 kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā //
MBh, 12, 289, 39.1 nābhyāṃ kaṇṭhe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ /
MBh, 12, 330, 47.2 tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā /
MBh, 13, 14, 143.2 śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ //
Manusmṛti
ManuS, 11, 206.1 tāḍayitvā tṛṇenāpi kaṇṭhe vābadhya vāsasā /
Rāmāyaṇa
Rām, Ay, 33, 11.1 kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā /
Rām, Ār, 45, 37.1 avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi /
Rām, Ār, 51, 16.2 paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam //
Rām, Ki, 12, 35.2 kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ //
Rām, Ki, 12, 36.2 lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat //
Rām, Ki, 17, 41.2 kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe //
Rām, Su, 25, 20.1 kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī /
Rām, Yu, 98, 8.2 caraṇau kācid āliṅgya kācit kaṇṭhe 'valambya ca //
Saundarānanda
SaundĀ, 16, 76.2 kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ //
Agnipurāṇa
AgniPur, 3, 9.1 hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato 'bhavat /
Amaruśataka
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 87.2 muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 5.2 kaṇṭhe guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ //
AHS, Sū., 25, 6.1 masūrākāraparyantaiḥ kaṇṭhe baddhāni kīlakaiḥ /
AHS, Sū., 28, 35.2 kaṇṭhasrotogate śalye sūtraṃ kaṇṭhe praveśayet //
AHS, Nidānasthāna, 3, 18.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
AHS, Nidānasthāna, 3, 19.2 ūrdhvaṃ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṃsajan //
AHS, Cikitsitasthāna, 14, 33.1 kṛcchrān gulmān vātaviṇmūtrasaṅgaṃ kaṇṭhe bandhaṃ hṛdgrahaṃ pāṇḍurogam /
AHS, Utt., 21, 41.2 jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ //
AHS, Utt., 21, 46.1 śūkakaṇṭakavat kaṇṭhe śālūko mārgarodhanaḥ /
AHS, Utt., 21, 47.1 hanusaṃdhyāśritaḥ kaṇṭhe kārpāsīphalasaṃnibhaḥ /
AHS, Utt., 35, 12.1 dvitīye vepathuḥ svedo dāhaḥ kaṇṭhe ca vedanā /
Bhallaṭaśataka
BhallŚ, 1, 5.2 prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 83.2 kanyāyā hāṭakaṃ dṛṣṭvā kaṇṭhe gaṇḍakam abravīt //
BKŚS, 27, 87.1 oṣadhir yā ca kaṇṭhe 'syāḥ sā nāmnā priyadarśanā /
Divyāvadāna
Divyāv, 1, 398.0 te kaṇṭhe pariṣvajya ruditumārabdhau //
Divyāv, 3, 187.0 tato dhanasaṃmatena rājñā kaṇṭhe śleṣaṃ dattvā viśvāsamutpādya preṣitaḥ //
Divyāv, 12, 390.1 atha pūraṇo nirgrantho vālukāghaṭaṃ kaṇṭhe baddhvā śītikāyāṃ puṣkiriṇyāṃ patitaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 49.2 haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ //
KumSaṃ, 2, 64.1 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe /
KumSaṃ, 3, 7.2 nitambinīm icchasi muktalajjāṃ kaṇṭhe svayaṃgrāhaniṣaktabāhum //
Kāmasūtra
KāSū, 2, 5, 40.1 unnamya kaṇṭhe kāntasya saṃśritā vakṣasaḥ sthalīm /
Liṅgapurāṇa
LiPur, 1, 85, 70.2 mūrdhni vaktre ca kaṇṭhe ca hṛdaye guhyake tathā //
LiPur, 1, 85, 71.2 kaṇṭhe ca mukhamadhye ca mūrdhni ca praṇavādikam //
LiPur, 1, 85, 72.2 kaṇṭhe caiva nyasedeva praṇavāditribhedataḥ //
LiPur, 1, 86, 66.2 netrasthaṃ jāgrataṃ vidyātkaṇṭhe svapnaṃ samādiśet //
LiPur, 1, 96, 68.1 kaṇṭhe kālo mahābāhuś catuṣpād vahnisaṃbhavaḥ /
LiPur, 1, 106, 17.2 kaṇṭhe karālaṃ niśitaṃ triśūlaṃ kare karālaṃ ca vibhūṣaṇāni //
Matsyapurāṇa
MPur, 54, 15.2 kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ //
MPur, 150, 45.1 yamo'pi kaṇṭhe'vaṣṭabhya daityaṃ bāhuyugena tu /
MPur, 151, 36.1 tamapratarkyaṃ janayannajayyaṃ cakraṃ papāta grasanasya kaṇṭhe /
MPur, 154, 137.1 kaṇṭhe gṛhītvā pitaramutsaṅge samupāviśat /
Nāradasmṛti
NāSmṛ, 2, 17, 6.2 kaṇṭhe 'kṣamālām āsajya sa hy eṣāṃ vinayaḥ smṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 27, 17.1 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet //
Su, Nid., 16, 3.3 tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṃ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu //
Su, Śār., 2, 54.1 jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite /
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Tantrākhyāyikā
TAkhy, 2, 178.1 kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū /
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇusmṛti
ViSmṛ, 22, 67.1 maithune duḥsvapne rudhiropagatakaṇṭhe vamanavirekayoś ca //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 28.2 mālāṃ madhuvratavarūthagiropaghuṣṭāṃ caityasya tattvam amalaṃ maṇim asya kaṇṭhe //
BhāgPur, 3, 30, 16.2 kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate //
Bhāratamañjarī
BhāMañj, 1, 122.1 lagnastava tadā kaṇṭhe yas taptabaḍiśāyate /
BhāMañj, 1, 125.2 kaṇṭhe baḍiśavallagnaṃ tyaktvā tanmadhyagaṃ dvijam /
BhāMañj, 1, 978.1 viveśa jaladhiṃ kaṇṭhe sa baddhvā vipulāṃ śilām /
BhāMañj, 7, 252.2 vilalāpa muhuḥ kaṇṭhe snuṣāmālambya mūrchitām //
BhāMañj, 8, 214.1 nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte /
BhāMañj, 11, 43.2 ākṛṣyāpātayatkaṇṭhe gāḍhaṃ niṣpīḍya vihvalam //
BhāMañj, 11, 51.1 hatvottamaujasaṃ padbhyāṃ kaṇṭhe kaṭhinavikramaḥ /
BhāMañj, 12, 42.2 karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam //
BhāMañj, 13, 1010.2 vilokya kaṇṭhe jagrāha niścalābhayakampitam //
Garuḍapurāṇa
GarPur, 1, 8, 13.1 hṛnmadhye tu nyasedviṣṇuṃ kaṇṭhe saṅkarṣaṇaṃ tathā /
GarPur, 1, 11, 10.1 tato mūrdhākṣivaktreṣu kaṇṭhe ca hṛdaye tathā /
GarPur, 1, 19, 11.1 nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭe 'kṣiṇi /
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
GarPur, 1, 149, 2.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
GarPur, 1, 149, 3.2 ūrdhvaṃ pravṛttaḥ prāpyoras tasminkaṇṭhe ca saṃsṛjan //
GarPur, 1, 149, 9.1 kaṇṭhe pralepamadajaṃ pīnasacchardyarocakāḥ /
GarPur, 1, 166, 51.1 pārṣṇipratyaṅgulīnābhau kaṇṭhe vā mārutārdite /
Gītagovinda
GītGov, 3, 19.1 hṛdi bisalatāhāraḥ na ayam bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
GītGov, 12, 38.2 parāśarādipriyavargakaṇṭhe śrīgītagovindakavitvam astu //
Kathāsaritsāgara
KSS, 1, 7, 72.2 gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ //
KSS, 2, 2, 176.2 kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān //
KSS, 2, 4, 32.1 aṅke ghoṣavatī tasya kaṇṭhe gītaśrutistathā /
KSS, 2, 4, 88.2 vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam //
KSS, 2, 5, 101.2 itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat //
KSS, 3, 2, 95.2 kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam //
KSS, 3, 4, 369.2 dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam //
KSS, 5, 3, 118.2 tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik //
KSS, 5, 3, 259.2 kaṇṭhe muṣṭyā gṛhīto hi khaḍgo 'sau te bhaviṣyati //
Kālikāpurāṇa
KālPur, 55, 30.1 kaṇṭhe trayāṇāṃ nāḍīnāṃ veṣṭanaṃ vidyate nṛṇām /
Kṛṣiparāśara
KṛṣiPar, 1, 5.1 kaṇṭhe karṇe ca haste ca suvarṇaṃ vidyate yadi /
Mātṛkābhedatantra
MBhT, 11, 15.1 uṣṇīṣaṃ ca tato dadyāt kaṇṭhe mālāṃ niyojayet /
Rasaprakāśasudhākara
RPSudh, 2, 107.2 karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā /
RPSudh, 2, 109.2 sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 7.2 vaktre śirasi kaṇṭhe vā karṇe vā dhāritā kare //
RRĀ, Ras.kh., 8, 104.2 taṃ hāraṃ dhārayetkaṇṭhe sākṣādvāgīśvaro bhavet //
Rasendracūḍāmaṇi
RCūM, 11, 46.1 kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /
Rasādhyāya
RAdhy, 1, 72.2 kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //
RAdhy, 1, 252.1 bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /
RAdhy, 1, 389.1 sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 253.2, 2.0 tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati //
RAdhyṬ zu RAdhy, 322.2, 1.0 sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet //
RAdhyṬ zu RAdhy, 403.2, 2.0 tāvatā ca tālakasatvaṃ proḍḍīya kumpakaṃṭhe lagati //
Rājanighaṇṭu
RājNigh, Gr., 15.2 kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim //
Skandapurāṇa
SkPur, 18, 4.1 sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ /
Smaradīpikā
Smaradīpikā, 1, 60.3 kakṣe kaṇṭhe 'dhare netre kapole ca śrutāv api /
Tantrasāra
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
Tantrāloka
TĀ, 3, 147.1 yattadakṣaramavyaktaṃ kāntākaṇṭhe vyavasthitam /
TĀ, 5, 146.2 tejastryaśraṃ tālukaṇṭhe bindurūrdhvapade sthitaḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 7.2 kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit //
ToḍalT, Pañcamaḥ paṭalaḥ, 11.2 kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet //
ToḍalT, Saptamaḥ paṭalaḥ, 33.2 māyāvatī mukhavṛtte kaṇṭhe cāṣṭapurī tathā //
Ānandakanda
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
Āryāsaptaśatī
Āsapt, 2, 25.2 sa luṭhati virahe jīvaḥ kaṇṭhe'syās tvam iva sambhoge //
Āsapt, 2, 174.2 tad atha darśayati yathāriṣṭaḥ kaṇṭhe'munā jagṛhe //
Āsapt, 2, 323.2 hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve //
Āsapt, 2, 368.2 trāsataralo gṛhītaḥ sahāsarabhasaṃ priyaḥ kaṇṭhe //
Śukasaptati
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 15, 6.19 so 'pi grahilo lokaiḥ kaṇṭhe gṛhītvā tasmātpradeśāddūrīkṛtaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 12.2 tāvat sā vāmahastena tasya kaṇṭhe nipīḍya ca //
Gorakṣaśataka
GorŚ, 1, 16.1 kaṇṭhe syāt ṣoḍaśadalaṃ bhrūmadhye dvidalaṃ tathā /
Haribhaktivilāsa
HBhVil, 4, 312.2 bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham //
HBhVil, 4, 321.3 ṛjutaram api puṇḍraṃ mastake yasya kaṇṭhe sarasijamaṇimālā yasya tasyāsmi dāsaḥ //
HBhVil, 4, 326.2 yaḥ punas tulasīmālāṃ kṛtvā kaṇṭhe janārdanam /
HBhVil, 5, 160.1 nāsayor vadane kaṇṭhe hṛdi nābhau kaṭidvaye /
Haṃsadūta
Haṃsadūta, 1, 84.2 nidhāsyantī kaṇṭhe tava nijabhujāvallarimasau dharaṇyām unmīlajjaḍimanibiḍāṅgī viluṭhati //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 52.2 śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam //
HYP, Dvitīya upadeśaḥ, 61.1 yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam /
HYP, Tṛtīya upadeshaḥ, 11.1 kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.5 ṭuṃ bhaṇitvā ylūṃ vimalāvāgdevatāyai namaḥ iti kaṇṭhe /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 16.1 catvāriṃśacchire dadyācchataṃ kaṇṭhe tu vinyaset /
ParDhSmṛti, 11, 52.2 tāḍayitvā tṛṇenāpi kaṇṭhe baddhvāpi vāsasā //
Rasakāmadhenu
RKDh, 1, 1, 7.8 kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //
RKDh, 1, 1, 266.2 kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 21.0 agnihotrahavaṇīm kaṇṭhe //