Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 2, 2.2 vi vo dhamatv okasaḥ pra vo dhamatu sarvataḥ //
AVŚ, 3, 20, 10.2 ā rundhāṃ sarvato vāyus tvaṣṭā poṣaṃ dadhātu me //
AVŚ, 4, 10, 5.2 so asmānt sarvataḥ pātu hetyā devāsurebhyaḥ //
AVŚ, 5, 13, 7.2 vidma vaḥ sarvato bandhv arasāḥ kiṃ kariṣyatha //
AVŚ, 5, 28, 10.1 imās tisro devapurās tās tvā rakṣantu sarvataḥ /
AVŚ, 6, 67, 1.1 pari vartmāni sarvata indraḥ pūṣā ca sasratuḥ /
AVŚ, 6, 84, 1.2 bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ //
AVŚ, 8, 5, 4.2 ojasvān vimṛdho vaśī so asmān pātu sarvataḥ //
AVŚ, 8, 5, 19.2 tan me tanvaṃ trāyatāṃ sarvato bṛhad āyuṣmāṁ jaradaṣṭir yathāsāni //
AVŚ, 10, 8, 10.1 yā purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ /
AVŚ, 11, 7, 4.2 nābhim iva sarvataś cakram ucchiṣṭe devatāḥ śritāḥ //
AVŚ, 14, 1, 64.1 brahmāparaṃ yujyatāṃ brahma pūrvaṃ brahmāntato madhyato brahma sarvataḥ /