Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 21.1 praśasyamānau sarvatra kadācit tatra gāyakau /
Rām, Bā, 51, 5.2 sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam //
Rām, Bā, 51, 10.1 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat /
Rām, Bā, 60, 12.3 pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ //
Rām, Ay, 24, 13.2 draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā //
Rām, Ay, 109, 25.2 sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam //
Rām, Ār, 6, 14.1 bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ /
Rām, Ār, 64, 24.1 sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ /
Rām, Su, 22, 16.2 sarvatrātikṛtaṃ bhadre vyasanāyopakalpate //
Rām, Su, 53, 22.1 yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ /
Rām, Yu, 14, 6.2 sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram //
Rām, Yu, 21, 9.1 pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam /
Rām, Yu, 52, 2.2 avalipto na śaknoṣi kṛtyaṃ sarvatra veditum //
Rām, Utt, 1, 13.1 kuśalaṃ no mahābāho sarvatra raghunandana /
Rām, Utt, 4, 31.2 cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā //
Rām, Utt, 13, 5.1 sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam /
Rām, Utt, 83, 15.1 sarvatra vānarāstasthuḥ sarvatraiva ca rākṣasāḥ /
Rām, Utt, 83, 15.1 sarvatra vānarāstasthuḥ sarvatraiva ca rākṣasāḥ /