Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 30.1 adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam /
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 59, 19.1 prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata /
MBh, 1, 59, 21.1 catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata /
MBh, 1, 60, 5.1 trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ /
MBh, 1, 82, 5.6 jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet /
MBh, 1, 102, 18.2 vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ //
MBh, 1, 123, 41.6 yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ //
MBh, 1, 196, 16.2 sasahāyo 'sahāyaśca sarvaṃ sarvatra vindati //
MBh, 1, 206, 34.10 dattvā varam ajeyatvaṃ jale sarvatra bhārata /
MBh, 1, 212, 1.30 sarvatra kuśalaṃ coktvā baladevo 'bravīd idam /
MBh, 1, 220, 31.5 sarvatra sarvadāsmākaṃ śivo bhava hutāśana //
MBh, 2, 5, 1.18 yuddhagāndharvasevī ca sarvatrāpratighastathā /
MBh, 2, 12, 36.1 yasmin sarvaṃ sambhavati yaśca sarvatra pūjyate /
MBh, 2, 35, 26.2 sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate //
MBh, 2, 37, 4.2 yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha //
MBh, 3, 10, 16.2 yadi putrasahasraṃ me sarvatra samam eva me /
MBh, 3, 14, 8.1 tatra sarvatra vaktavyaṃ manyante śāstrakovidāḥ /
MBh, 3, 29, 26.2 na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai //
MBh, 3, 61, 67.1 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī /
MBh, 3, 87, 10.2 cyavanasyāśramaścaiva khyātaḥ sarvatra pāṇḍava /
MBh, 3, 110, 30.2 veśyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ //
MBh, 3, 149, 45.2 snigdhaiś ca nītivinyāsānmūrkhān sarvatra varjayet //
MBh, 3, 188, 93.1 sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ /
MBh, 3, 198, 90.1 sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ /
MBh, 3, 203, 17.1 evaṃ tviha sa sarvatra prāṇena paripālyate /
MBh, 3, 292, 13.1 pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ /
MBh, 5, 18, 20.3 sarvatra jayam āpnoti na kadācit parājayam //
MBh, 5, 33, 34.1 saṃsārayati kṛtyāni sarvatra vicikitsate /
MBh, 5, 33, 91.2 nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām //
MBh, 5, 35, 54.2 akṛcchrāt sukham āpnoti sarvatra ca virājate //
MBh, 5, 39, 45.2 prabhaviṣṇor yathā tāta kṣamā sarvatra sarvadā //
MBh, 6, 8, 6.2 sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa //
MBh, 6, BhaGī 2, 57.1 yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham /
MBh, 6, BhaGī 6, 29.2 īkṣate yogayuktātmā sarvatra samadarśanaḥ //
MBh, 6, BhaGī 6, 30.1 yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati /
MBh, 6, BhaGī 6, 32.1 ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna /
MBh, 6, BhaGī 12, 4.1 saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ /
MBh, 6, BhaGī 13, 28.1 samaṃ paśyanhi sarvatra samavasthitamīśvaram /
MBh, 6, BhaGī 13, 32.2 sarvatrāvasthito dehe tathātmā nopalipyate //
MBh, 6, BhaGī 18, 49.1 asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ /
MBh, 6, 41, 102.1 sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ /
MBh, 7, 61, 30.1 dharmāpekṣo naro nityaṃ sarvatra labhate sukham /
MBh, 7, 108, 8.2 sarvatra pāṇḍavāḥ karṇam ajayanta raṇājire //
MBh, 7, 133, 15.2 sarvatra nirjitaścāsi pāṇḍavaiḥ sūtanandana //
MBh, 7, 157, 24.2 kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā //
MBh, 8, 30, 85.1 sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ /
MBh, 8, 30, 85.1 sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ /
MBh, 8, 51, 60.3 tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna //
MBh, 8, 51, 66.2 tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham //
MBh, 10, 2, 6.2 vyarthaṃ bhavati sarvatra pūrvaṃ kastatra niścayaḥ //
MBh, 11, 23, 2.1 yastvayā spardhate nityaṃ sarvatra puruṣarṣabha /
MBh, 12, 69, 50.2 yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ //
MBh, 12, 76, 4.1 rājñā hi pūjito dharmastataḥ sarvatra pūjyate /
MBh, 12, 77, 2.2 vidyālakṣaṇasampannāḥ sarvatrāmnāyadarśinaḥ /
MBh, 12, 80, 18.2 avyavasthā ca sarvatra tad vai nāśanam ātmanaḥ //
MBh, 12, 81, 10.2 aviśvāsaśca sarvatra mṛtyunā na viśiṣyate //
MBh, 12, 85, 7.1 dānam eva hi sarvatra sāntvenānabhijalpitam /
MBh, 12, 88, 38.1 sarvatra kṣemacaraṇaṃ sulabhaṃ tāta gomibhiḥ /
MBh, 12, 102, 6.1 sarvatra śūrā jāyante mahāsattvā mahābalāḥ /
MBh, 12, 136, 1.2 sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha /
MBh, 12, 136, 35.1 sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ /
MBh, 12, 137, 1.3 kathaṃ hi rājā varteta yadi sarvatra nāśvaset //
MBh, 12, 137, 82.2 etānyupacitānyāhuḥ sarvatra labhate pumān //
MBh, 12, 137, 83.1 sarvatra ramate prājñaḥ sarvatra ca virocate /
MBh, 12, 137, 83.1 sarvatra ramate prājñaḥ sarvatra ca virocate /
MBh, 12, 140, 13.2 sadā hyaśāstrakuśalāḥ sarvatrāpariniṣṭhitāḥ //
MBh, 12, 150, 29.2 sarvatra bhagavān vāyuśceṣṭāprāṇakaraḥ prabhuḥ //
MBh, 12, 168, 2.2 sarvatra vihito dharmaḥ svargyaḥ satyaphalaṃ tapaḥ /
MBh, 12, 177, 37.2 traisvaryeṇa tu sarvatra sthito 'pi paṭahādiṣu //
MBh, 12, 178, 5.1 evaṃ tviha sa sarvatra prāṇena paripālyate /
MBh, 12, 223, 5.2 abhinnaśrutacāritrastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 6.2 kāmād vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 7.2 ṛjuśca satyavādī ca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 8.2 janmanā tapasā vṛddhastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 9.2 suvākyaścāpyanīrṣyaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 10.2 na prīyate parān arthaistasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 11.2 titikṣur anavajñaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 12.2 mano'nukūlavādī ca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 13.2 adīno 'krodhano 'lubdhastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 14.2 doṣāścāsya samucchinnāstasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 15.2 vītasaṃmohadoṣaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 16.2 adīrghasaṃśayo vāgmī tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 17.2 anīrṣyur dṛḍhasaṃbhāṣastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 18.2 saṃsargavidyākuśalastasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 19.2 avandhyakālo vaśyātmā tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 20.2 niyamastho 'pramattaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 21.2 abhettā paraguhyānāṃ tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 22.2 sthirabuddhir asaktātmā tasmāt sarvatra pūjitaḥ //
MBh, 12, 226, 6.2 tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati //
MBh, 12, 227, 18.2 dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati //
MBh, 12, 227, 29.2 jñānavittvena karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 230, 1.3 jñānavān eva karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 232, 18.3 sarvaṃ ca tatra sarvatra vyāpakatvācca dṛśyate //
MBh, 12, 232, 30.1 evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ /
MBh, 12, 233, 14.2 samāḥ sarvatra maitrāśca sarvabhūtahite ratāḥ //
MBh, 12, 255, 27.2 iti me vartate buddhiḥ samā sarvatra jājale //
MBh, 12, 269, 17.1 mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ /
MBh, 12, 285, 19.3 tathā sāmānyadharmāṃśca sarvatra kuśalo hyasi //
MBh, 12, 290, 83.2 sūkṣmaścarati sarvatra nabhasīva samīraṇaḥ //
MBh, 12, 291, 32.2 yacca mūrtimayaṃ kiṃcit sarvatraitannidarśanam //
MBh, 12, 297, 20.1 sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya /
MBh, 12, 306, 89.1 tasmājjñānaṃ sarvato mārgitavyaṃ sarvatrasthaṃ caitad uktaṃ mayā te /
MBh, 12, 315, 17.2 sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī //
MBh, 12, 320, 13.2 sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata //
MBh, 12, 327, 70.2 brahmānuśiṣṭo bhavitā sarvatra sa varapradaḥ //
MBh, 12, 327, 96.2 eṣa devaḥ saṃcarati sarvatragatir avyayaḥ //
MBh, 12, 335, 83.1 pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ /
MBh, 12, 340, 2.2 sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ /
MBh, 13, 5, 10.2 prāṇinām iha sarveṣāṃ sarvaṃ sarvatra dṛśyate //
MBh, 13, 6, 10.2 kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kvacit //
MBh, 13, 6, 11.1 kṛtī sarvatra labhate pratiṣṭhāṃ bhāgyavikṣataḥ /
MBh, 13, 7, 16.1 prāyopaveśanād rājyaṃ sarvatra sukham ucyate /
MBh, 13, 14, 23.2 rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham /
MBh, 13, 17, 4.3 śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ //
MBh, 13, 20, 56.2 prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ //
MBh, 13, 23, 4.3 pūto bhavati sarvatra kiṃ punastvaṃ mahīpate //
MBh, 13, 31, 9.2 dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ //
MBh, 13, 37, 11.2 sarvatra cānavasthānam etannāśanam ātmanaḥ //
MBh, 13, 43, 25.2 sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate //
MBh, 13, 65, 43.2 sarvatra vijayaṃ cāpi labhate manujādhipa //
MBh, 13, 72, 46.2 gobhiśca samanujñātaḥ sarvatra sa mahīyate //
MBh, 13, 74, 11.2 dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvṛtāḥ //
MBh, 13, 74, 11.2 dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvṛtāḥ //
MBh, 13, 74, 13.1 yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava /
MBh, 13, 80, 19.2 sarvatra sukhasaṃsparśā niṣpaṅkā nīrajā śubhā //
MBh, 13, 95, 59.2 sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca /
MBh, 13, 96, 18.2 sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca /
MBh, 13, 99, 4.2 triṣu lokeṣu sarvatra pūjito yastaḍāgavān //
MBh, 13, 111, 6.2 śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam //
MBh, 13, 118, 16.2 sarvatra nirato jīva itīhāpi sukhaṃ mama /
MBh, 13, 126, 38.1 sarvatra gatir avyagrā bhavatāṃ dīrghadarśanāḥ /
MBh, 13, 131, 51.1 brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ /
MBh, 14, 32, 16.2 śṛṇu buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama //
MBh, 14, 49, 11.1 samaḥ saṃjñāgatastvevaṃ yadā sarvatra dṛśyate /
MBh, 14, 50, 38.2 śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā //