Occurrences

Gautamadharmasūtra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gūḍhārthadīpikā
Haribhaktivilāsa
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Gautamadharmasūtra
GautDhS, 1, 7, 22.1 sarvathā vṛttir aśaktāv aśaudreṇa //
Aṣṭasāhasrikā
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 7, 10.21 evaṃ teṣāṃ sarveṇa sarvaṃ sarvathā sarvaṃ triratnāt paribāhyabhāvo bhaviṣyati /
ASāh, 7, 13.10 tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //
Buddhacarita
BCar, 6, 6.1 sarvathāsmyanyakāryo 'pi gṛhīto bhavatā hṛdi /
BCar, 8, 38.1 anarthakāmo 'sya janasya sarvathā turaṅgamo 'pi dhruvameṣa kanthakaḥ /
BCar, 12, 6.1 sarvathā dhṛtimaccaiva prājñaṃ caiva manastava /
BCar, 14, 30.2 sarvathā śibivaddadyāccharīrāvayavānapi //
Carakasaṃhitā
Ca, Sū., 1, 122.2 kiṃ punaryo vijānīyādoṣadhīḥ sarvathā bhiṣak //
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 10.1 sarvathā sarvamālocya yathāsaṃbhavam arthavit /
Ca, Vim., 7, 4.6 viditaveditavyāstu bhiṣajaḥ sarvaṃ sarvathā yathāsaṃbhavaṃ parīkṣyaṃ parīkṣyādhyavasyanto na kvacidapi vipratipadyante yatheṣṭamarthamabhinirvartayanti ceti //
Ca, Vim., 7, 7.1 prājñāstu sarvamājñāya parīkṣyamiha sarvathā /
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Śār., 4, 44.2 sarvathā veda yaḥ sarvān sa rājñaḥ kartumarhati //
Ca, Śār., 6, 19.1 śarīraṃ sarvathā sarvaṃ sarvadā veda yo bhiṣak /
Lalitavistara
LalVis, 12, 38.5 kumāra āha deva sarvathā tāvadavaśyam evamākhyātavyam /
Mahābhārata
MBh, 1, 1, 76.1 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim /
MBh, 1, 37, 22.1 sarvathā vartamānasya rājño hyasmadvidhaiḥ sadā /
MBh, 1, 37, 24.3 sarvathā vartamānasya rājñaḥ kṣantavyam eva hi //
MBh, 1, 37, 27.2 na hyarhati nṛpaḥ śāpam asmattaḥ putra sarvathā /
MBh, 1, 56, 31.11 sarvathā vartamānā vai na te śocyāḥ kṛtākṛtaiḥ /
MBh, 1, 88, 17.2 ahaṃ manye pūrvam eko 'smi gantā sakhā cendraḥ sarvathā me mahātmā /
MBh, 1, 100, 5.6 sugandhetaragandhaśca sarvathā duṣpradharṣaṇaḥ //
MBh, 1, 133, 7.1 viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ /
MBh, 1, 137, 16.22 sarvathā vikṛtaṃ tat tu yadi te nidhanaṃ gatāḥ /
MBh, 1, 146, 21.1 tritayaṃ sarvathāpyevaṃ vinaśiṣyatyasaṃśayam /
MBh, 1, 147, 5.2 sarvathā tārayet putraḥ putra ityucyate budhaiḥ /
MBh, 1, 150, 26.5 sarvathā brāhmaṇasyārthe yad anukrośavatyasi /
MBh, 1, 200, 9.15 sarvathā kṛtamaryādo deveṣu vividheṣu ca /
MBh, 2, 42, 3.1 saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā /
MBh, 2, 51, 10.2 sarvathā putra balibhir vigrahaṃ te na rocaye /
MBh, 2, 70, 19.2 manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi //
MBh, 3, 34, 19.1 sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām /
MBh, 3, 34, 22.1 sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam /
MBh, 3, 34, 29.1 sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ /
MBh, 3, 34, 68.1 sarvathā saṃhatair eva durbalair balavān api /
MBh, 3, 46, 41.1 sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ /
MBh, 3, 61, 115.2 sarvathā kuru naḥ svasti rakṣasvāsmān anindite //
MBh, 3, 61, 116.1 yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet /
MBh, 3, 67, 16.2 sa naraḥ sarvathā jñeyaḥ kaścāsau kva ca vartate //
MBh, 3, 96, 6.2 sarvathā prāṇināṃ pīḍām upādānād amanyata //
MBh, 3, 96, 11.2 sarvathā prāṇināṃ pīḍām upādānād amanyata //
MBh, 3, 96, 17.2 sarvathā prāṇināṃ pīḍām upādānād amanyata //
MBh, 3, 163, 50.2 astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ //
MBh, 3, 187, 37.2 vihitaḥ sarvathaivāsau mamātmā munisattama //
MBh, 3, 190, 36.5 sarvathaiva me vadhyā maṇḍūkāḥ /
MBh, 3, 222, 28.3 sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃcana //
MBh, 4, 3, 2.3 sarvathā jñānasampannaḥ kuśalaḥ parirakṣaṇe /
MBh, 4, 5, 24.34 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā /
MBh, 4, 22, 6.2 mṛtasyāpi priyaṃ kāryaṃ sūtaputrasya sarvathā //
MBh, 4, 24, 16.2 sarvathā vipranaṣṭāste namaste bharatarṣabha //
MBh, 4, 32, 44.2 vaiyāghrapadya viprendra sarvathaiva namo 'stu te //
MBh, 4, 46, 7.2 yathā candramaso lakṣma sarvathā nāpakṛṣyate /
MBh, 4, 63, 10.1 sarvathā kuravaste hi ye cānye vasudhādhipāḥ /
MBh, 5, 30, 42.2 tāṃścāpi tvaṃ kṛpaṇān sarvathaiva asmadvākyāt kuśalaṃ tāta pṛccheḥ //
MBh, 5, 70, 53.1 sarvathā vṛjinaṃ yuddhaṃ ko ghnanna pratihanyate /
MBh, 5, 70, 69.1 sarvathā yatamānānām ayuddham abhikāṅkṣatām /
MBh, 5, 70, 73.1 sarvathā tvetad ucitaṃ durbaleṣu balīyasām /
MBh, 5, 70, 74.1 pitā rājā ca vṛddhaśca sarvathā mānam arhati /
MBh, 5, 71, 24.1 sarvathā tvatkṣamaṃ caitad rocate ca mamānagha /
MBh, 5, 71, 34.1 sarvathā yuddham evāham āśaṃsāmi paraiḥ saha /
MBh, 5, 72, 8.1 duryodhano hi yatsenaḥ sarvathā viditastava /
MBh, 5, 74, 6.1 sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ /
MBh, 5, 77, 21.1 sarvathā tu mayā kāryaṃ dharmarājasya śāsanam /
MBh, 5, 83, 5.2 sa no mānyaśca pūjyaśca sarvathā madhusūdanaḥ //
MBh, 5, 86, 5.2 trayāṇām api lokānāṃ viditaṃ mama sarvathā //
MBh, 5, 90, 27.1 sarvathā tvaṃ mahābāho devair api durutsahaḥ /
MBh, 5, 173, 7.1 sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ /
MBh, 6, BhaGī 6, 31.2 sarvathā vartamāno 'pi sa yogī mayi vartate //
MBh, 6, BhaGī 13, 23.2 sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate //
MBh, 6, 51, 40.2 vapūṃṣi sarvalokasya saṃharann iva sarvathā //
MBh, 6, 72, 26.1 athavā bhāvyam evaṃ hi saṃjayaitena sarvathā /
MBh, 6, 77, 9.1 sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava /
MBh, 6, 85, 2.2 manye 'haṃ sarvathā sūta daivenopahatā bhṛśam //
MBh, 6, 115, 64.3 sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ //
MBh, 7, 85, 79.3 sarvathāham anuprāptaḥ sukṛcchraṃ bata jīvitam //
MBh, 7, 88, 29.1 droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe /
MBh, 7, 125, 4.1 sarvathā hatam evaitat kauravāṇāṃ mahad balam /
MBh, 7, 160, 4.1 sarvathā parihīnāḥ sma tejasā ca balena ca /
MBh, 7, 166, 49.2 sarvathā pīḍito hi syād avadhyān pīḍayan raṇe //
MBh, 8, 22, 58.2 sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān //
MBh, 8, 65, 16.2 amīmṛdat sarvathā te 'dya karṇo hy astrair astrāṇi kim idaṃ kirīṭin //
MBh, 9, 23, 22.1 mūḍhāṃstu sarvathā manye dhārtarāṣṭrān subāliśān /
MBh, 9, 62, 28.1 sarvathā te mahābāho gāndhāryāḥ krodhanāśanam /
MBh, 10, 6, 7.2 sarvathā tu tad ālakṣya sphuṭeyur api parvatāḥ //
MBh, 10, 6, 29.2 na caitad abhijānāmi cintayann api sarvathā //
MBh, 10, 15, 4.1 atra yaddhitam asmākaṃ lokānāṃ caiva sarvathā /
MBh, 12, 8, 27.2 sarvathā dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ //
MBh, 12, 60, 51.2 sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ /
MBh, 12, 67, 3.2 parasparaṃ ca khādanti sarvathā dhig arājakam //
MBh, 12, 69, 40.2 caityānāṃ sarvathā varjyam api patrasya pātanam //
MBh, 12, 79, 37.3 śūdro vā yadi vāpyanyaḥ sarvathā mānam arhati //
MBh, 12, 133, 14.1 sarvathā strī na hantavyā sarvasattveṣu yudhyatā /
MBh, 12, 156, 20.1 sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca /
MBh, 12, 160, 87.1 sarvathaitad iha śrutvā khaḍgasādhanam uttamam /
MBh, 12, 220, 14.2 tapasā bhāvitatvād vā sarvathaitat suduṣkaram //
MBh, 12, 258, 1.3 sarvathā kāryadurge 'smin bhavānnaḥ paramo guruḥ //
MBh, 12, 277, 37.2 icchādveṣau bhayodvegau sarvathā mukta eva saḥ //
MBh, 12, 277, 45.2 asāram iva mānuṣyaṃ sarvathā mukta eva saḥ //
MBh, 12, 286, 31.2 caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham //
MBh, 12, 293, 20.2 tanmamācakṣva tattvena pratyakṣo hyasi sarvathā //
MBh, 12, 331, 8.1 sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām /
MBh, 12, 348, 20.2 sarvathā coktavān vākyaṃ nākṛtārthaḥ prayāsyati //
MBh, 12, 352, 7.3 nātiriktāstvayā devāḥ sarvathaiva yathātatham //
MBh, 13, 27, 96.1 udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣya buddhyā /
MBh, 13, 29, 4.2 cikīrṣasyeva tapasā sarvathā na bhaviṣyasi //
MBh, 13, 43, 25.2 sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate //
MBh, 13, 61, 65.1 sarvathā pārthiveneha satataṃ bhūtim icchatā /
MBh, 13, 124, 12.2 rahasyam arahasyaṃ vā na pravartāmi sarvathā //
MBh, 13, 136, 23.2 sarvathā brāhmaṇo mānyo daivataṃ viddhi tat param //
MBh, 13, 142, 20.1 jīvāmyahaṃ brāhmaṇārthe sarvathā satataṃ prabho /
MBh, 13, 146, 14.1 sarvathā yat paśūn pāti taiśca yad ramate punaḥ /
MBh, 14, 93, 88.2 saktuprasthena yajño 'yaṃ saṃmito neti sarvathā //
MBh, 15, 9, 8.1 apramādastvayā kāryaḥ sarvathā kurunandana /
MBh, 15, 12, 18.1 sarvathaiva mahārāja śarīraṃ dhārayed iha /
MBh, 15, 18, 1.3 dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati //
MBh, 16, 8, 5.1 sarvathā vṛṣṇidārāṃstu bālavṛddhāṃstathaiva ca /
Manusmṛti
ManuS, 2, 15.2 sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ //
ManuS, 4, 72.2 gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam //
ManuS, 7, 173.1 manyetāriṃ yadā rājā sarvathā balavattaram /
ManuS, 9, 316.2 sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivatam hi tat //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 14.2 adṛśyamāna ārambhe gamanasyaiva sarvathā //
Rāmāyaṇa
Rām, Bā, 11, 12.1 sarvathā prāpyase putrāṃś caturo 'mitavikramān /
Rām, Bā, 51, 17.1 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ /
Rām, Ay, 16, 47.2 prāṇān api parityajya sarvathā kṛtam eva tat //
Rām, Ay, 31, 27.1 adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā /
Rām, Ay, 44, 16.2 arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam //
Rām, Ay, 46, 43.2 ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham //
Rām, Ay, 52, 19.2 varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam /
Rām, Ay, 55, 19.2 na vanaṃ gantum icchāmi sarvathā hi hatā tvayā //
Rām, Ār, 28, 20.1 sarvathā tu laghutvaṃ te katthanena vidarśitam /
Rām, Ār, 39, 7.2 nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase //
Rām, Ār, 55, 17.1 na me 'sti saṃśayo vīra sarvathā janakātmajā /
Rām, Ār, 56, 13.1 sarvathā rakṣasā tena jihmena sudurātmanā /
Rām, Ār, 56, 15.1 sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane /
Rām, Ār, 56, 17.1 aho 'smi vyasane magnaḥ sarvathā ripunāśana /
Rām, Ār, 57, 22.1 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ /
Rām, Ki, 7, 2.1 na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ /
Rām, Ki, 8, 2.1 sarvathāham anugrāhyo devatānām asaṃśayaḥ /
Rām, Ki, 15, 22.2 tatra vā sann ihastho vā sarvathā bandhur eva te //
Rām, Ki, 18, 29.1 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ /
Rām, Ki, 31, 7.1 sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam /
Rām, Ki, 31, 10.1 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara /
Rām, Ki, 31, 12.1 sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ /
Rām, Ki, 35, 13.1 sarvathā hi mama bhrātā sanātho vānareśvara /
Rām, Ki, 43, 8.1 sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ /
Rām, Ki, 56, 3.1 sarvathā prāyam āsīnān yadi no bhakṣayiṣyati /
Rām, Ki, 60, 16.2 sarvathā martum evecchan patiṣye śikharād gireḥ //
Rām, Ki, 61, 12.1 sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi /
Rām, Ki, 62, 12.1 sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha /
Rām, Su, 1, 39.1 sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā /
Rām, Su, 18, 5.1 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ /
Rām, Su, 23, 17.1 sarvathā tena hīnāyā rāmeṇa viditātmanā /
Rām, Su, 24, 46.1 sāham evaṃgate kāle martum icchāmi sarvathā /
Rām, Su, 28, 12.2 sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam //
Rām, Su, 44, 6.2 sarvathā tanmahad bhūtaṃ mahābalaparigraham /
Rām, Su, 55, 13.1 sarvathā kṛtakāryo 'sau hanūmānnātra saṃśayaḥ /
Rām, Su, 57, 4.1 sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ /
Rām, Su, 63, 25.2 sarvathā sāgarajale saṃtāraḥ pravidhīyatām //
Rām, Yu, 1, 13.1 sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam /
Rām, Yu, 2, 21.2 kim uktvā bahudhā cāpi sarvathā vijayī bhavān //
Rām, Yu, 3, 2.2 sarvathā susamartho 'smi sāgarasyāsya laṅghane //
Rām, Yu, 3, 5.2 sarvam ācakṣva tattvena sarvathā kuśalo hyasi //
Rām, Yu, 10, 20.1 ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām /
Rām, Yu, 11, 30.1 śatroḥ sakāśāt samprāptaḥ sarvathā śaṅkya eva hi /
Rām, Yu, 11, 37.2 adeśakāle samprāptaḥ sarvathā śaṅkyatām ayam //
Rām, Yu, 25, 26.1 nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ /
Rām, Yu, 52, 33.2 tvayyadhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati //
Rām, Yu, 55, 56.1 yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā /
Rām, Yu, 67, 2.2 adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ //
Rām, Yu, 99, 17.1 sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ /
Rām, Utt, 24, 14.1 sarvathā sadṛśastāvad vikramo 'sya durātmanaḥ /
Rām, Utt, 27, 15.1 sarvathā tu mahat karma kariṣyati balotkaṭaḥ /
Rām, Utt, 49, 16.1 sarvathā nāstyavaktavyaṃ mayā saumya tavāgrataḥ /
Saundarānanda
SaundĀ, 11, 12.2 vinivṛtto yadi ca te sarvathā dhṛtimānasi //
SaundĀ, 12, 27.1 rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Yogasūtra
YS, 4, 28.1 prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ //
Abhidharmakośa
AbhidhKo, 1, 1.2 yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 39.1 sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet /
AHS, Sū., 12, 73.1 ato 'bhiyuktaḥ satataṃ sarvam ālocya sarvathā /
AHS, Sū., 25, 19.2 sarvathāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare //
AHS, Śār., 6, 25.2 aśubhaṃ sarvatholūkabiḍālasaraṭekṣaṇam //
AHS, Nidānasthāna, 2, 53.2 sarvathā vikṛtijñāne prāg asādhya udāhṛtaḥ //
AHS, Cikitsitasthāna, 8, 123.2 śītopacāraḥ kartavyaḥ sarvathā tatpraśāntaye //
AHS, Cikitsitasthāna, 11, 40.2 sarvathā copayoktavyo vargo vīratarādikaḥ //
AHS, Utt., 14, 21.2 vātaghnaiḥ saptame tvahni sarvathaivākṣi mocayet //
AHS, Utt., 16, 21.2 aśāntau sarvathā manthe bhruvorupari dāhayet //
AHS, Utt., 37, 66.1 ekaviṃśatirātreṇa viṣaṃ śāmyati sarvathā /
AHS, Utt., 39, 3.2 snigdhasya srutaraktasya viśuddhasya ca sarvathā //
AHS, Utt., 39, 167.1 sarpiḥsnigdhaṃ māsam ekaṃ yatātmā māsād ūrdhvaṃ sarvathā svairavṛttiḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 19.1 abhiyuktastu satataṃ sarvamālocya sarvathā /
Bodhicaryāvatāra
BoCA, 4, 44.2 na tv evāvanatiṃ yāmi sarvathā kleśavairiṇām //
BoCA, 6, 84.2 sarvathāpi na tat te 'sti dattādattena tena kim //
BoCA, 9, 60.2 na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 58.1 sarvathā vistareṇālam alaṃ siṃhāsanena te /
BKŚS, 2, 75.2 bhavadīyo bhavān eva sarvathā śrūyatām idam //
BKŚS, 5, 5.1 alaṃ cātiprasaṅgena sarvathā gṛhamedhinām /
BKŚS, 9, 49.2 idānīm api nāstīti sarvathonmattako bhavān //
BKŚS, 10, 46.2 sarvathā dhig imāṃ kṣudrāṃ śvavṛttim anujīvinaḥ //
BKŚS, 10, 153.1 sarvathālaṃ visarpantyā prasaṅgakathayānayā /
BKŚS, 10, 214.1 yad etad ucyate loke sarvathā na tad anyathā /
BKŚS, 10, 246.1 alaṃ cālāpajālena sarvathāhaṃ nṛpātmajam /
BKŚS, 11, 72.1 sarvathā yad yad evāham anayā kāritas tadā /
BKŚS, 12, 22.1 sarvathā dṛśyate neha devī madanamañjukā /
BKŚS, 12, 28.2 sarvathā khyāpitaṃ lokair bhavatāṃ nītikauśalam //
BKŚS, 12, 55.1 sarvathā matprasādāt te putri putro bhaviṣyati /
BKŚS, 12, 73.1 sarvathācetanā vṛkṣāḥ kāntāyā darśane sati /
BKŚS, 14, 88.1 sarvathā śāpanāmānaṃ pratīcchatu varaṃ bhavān /
BKŚS, 14, 121.1 sarvathā vistareṇālam ajjukā madamañjukā /
BKŚS, 15, 144.2 kṛtaivamādikākāraḥ sa jātaḥ sarvathā hariḥ //
BKŚS, 16, 64.1 sarvathā dhig akāryajñam aiśvaryajanitaṃ madam /
BKŚS, 17, 78.2 prajāpatiś ca durlagnaḥ sarvathā śivam astv iti //
BKŚS, 17, 90.2 yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā //
BKŚS, 17, 136.1 sarvathāyam abhiprāyo mayaitasyopalakṣitaḥ /
BKŚS, 18, 87.1 sarvathā duścikitso 'yaṃ bhavato vinayāmayaḥ /
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā /
BKŚS, 18, 389.1 dhik karpāsakathāṃ tucchāṃ sarvathā mūṣakeṇa te /
BKŚS, 18, 468.1 sarvathā kṣaṇamātreṇa prakṣīṇā paravāhinī /
BKŚS, 18, 577.1 sarvathā bhavatāṃ yad yad vṛttaṃ gandharvasaṃsadi /
BKŚS, 18, 587.1 sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram /
BKŚS, 20, 66.1 sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ /
BKŚS, 20, 88.1 sarvathā putradārāṇāṃ pitā bhartṛsamo ripuḥ /
BKŚS, 20, 215.1 sarvathā vārayiṣyāmi putrān api bhaviṣyataḥ /
BKŚS, 20, 427.1 sarvathānena saṃdṛṣṭaṃ paracakram udāyudham /
BKŚS, 21, 153.1 sā cāvocac caturveda riktavedo 'si sarvathā /
BKŚS, 22, 83.1 sarvathā sārthavāhasya prasūtādya kuṭumbinī /
BKŚS, 22, 147.1 sarvathā vāmaśīlānāṃ tvam eva parameśvaraḥ /
BKŚS, 22, 306.1 sarvathā guruvākyena yan mayā caritaṃ mahat /
BKŚS, 24, 4.1 sarvathā taṃ vidhātāraṃ dhig yat kiṃcanakāriṇam /
BKŚS, 25, 31.1 yas tvadākāravijñānaḥ sarvathā puṇyavān asau /
BKŚS, 25, 73.1 sarvathā sādhitaḥ sūdair āhāraḥ sa tathā yathā /
BKŚS, 25, 90.1 sarvathā smaraśāstreṣu yad iṅgitam udāhṛtam /
BKŚS, 25, 104.2 na śakyā sarvathā draṣṭuṃ janair lolekṣaṇair api //
BKŚS, 25, 108.2 kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā //
BKŚS, 25, 109.1 sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava /
BKŚS, 28, 74.1 sarvathākṣinikocādyair uktvā kumudikādikāḥ /
BKŚS, 28, 108.1 sarvathā puṇyavantas te surāsuranaroragāḥ /
Daśakumāracarita
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
DKCar, 1, 4, 20.2 tasmin hate sarvathā yuṣmanmanorathaḥ phaliṣyati /
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 8, 107.0 sarvathā nayajñasya vasantabhānoraśmakendrasya haste rājyamidaṃ patitam //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Divyāvadāna
Divyāv, 2, 148.0 tau parasparaṃ saṃjalpaṃ kurutaḥ sarvathā vinaṣṭā vayam gṛhaṃ bhājayāmeti //
Divyāv, 2, 213.0 sarvathā gośīrṣacandanamādāya gantavyam //
Divyāv, 2, 327.0 sarvathā na tvayā mahāsamudramavatartavyam //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 13, 68.1 kutaḥ sthāsyāmīti atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 19, 37.1 subhadraḥ saṃlakṣayati sarvathā parityājyo 'sau iti viditvā sa bhaiṣajyaṃ dātumārabdhaḥ //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Kirātārjunīya
Kir, 13, 45.1 nūnam atrabhavataḥ śarākṛtiṃ sarvathāyam anuyāti sāyakaḥ /
Kāvyādarśa
KāvĀ, 1, 3.1 iha śiṣṭānuśiṣṭānāṃ śiṣṭānām api sarvathā /
Kāvyālaṃkāra
KāvyAl, 1, 11.1 sarvathā padamapyekaṃ na nigādyam avadyavat /
Kūrmapurāṇa
KūPur, 1, 9, 35.1 na te 'nyathāvagantavyaṃ mānyo me sarvathā bhavān /
KūPur, 1, 9, 79.1 tuṣṭo 'smi sarvathāhaṃ te bhaktyā tava jaganmaya /
KūPur, 1, 15, 202.1 prīto 'haṃ sarvathā daitya stavenānena sāṃpratam /
Liṅgapurāṇa
LiPur, 1, 9, 23.1 saṃtyājyaṃ sarvathā sarvamaupasargikamātmanaḥ /
LiPur, 1, 26, 33.1 brahmayajñādatha snānaṃ kṛtvādau sarvathātmanaḥ /
LiPur, 1, 32, 8.1 sarvathā vartamāno'pi yo yo bhāvo bhaviṣyati /
LiPur, 1, 35, 8.1 nāvamantavya eveha pūjanīyaś ca sarvathā /
LiPur, 1, 43, 23.1 nṛṇāṃ yoniparityāgaḥ sarvathaiva vivekinaḥ /
LiPur, 1, 92, 36.1 asya kṣetrasya māhātmyamavimuktasya sarvathā /
LiPur, 2, 12, 42.1 pañcakeneśamūrtīnāṃ samārabdhāni sarvathā /
LiPur, 2, 28, 63.1 dūrvāhomaḥ praśasto 'yaṃ vāstuhomaśca sarvathā /
Matsyapurāṇa
MPur, 42, 18.2 ahaṃ manye pūrvameko'bhigantā sakhā cendraḥ sarvathā me mahātmā /
Nāradasmṛti
NāSmṛ, 2, 1, 204.2 sarvathaivātmanātmānaṃ śreyasā yojayiṣyasi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 20, 11.0 punaḥ punaḥ sarvathāpi nāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 1.0 asiddhastu sarvathāpi vartamāno lipyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 24.0 asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate //
Suśrutasaṃhitā
Su, Nid., 16, 53.2 taṃ sarvathaivāprativāravīryaṃ vivarjanīyaṃ valayaṃ vadanti //
Su, Cik., 7, 26.2 sarvathaivopayojyaḥ syādgaṇo vīratarādikaḥ //
Su, Cik., 9, 70.2 sarvathaiva prayuñjīta snānapānāśanādiṣu //
Su, Cik., 15, 36.2 bhagne śramābhipanne ca sarvathaivopayujyate //
Su, Ka., 6, 7.1 sadā sarvaviṣārtānāṃ sarvathaivopayujyate /
Su, Utt., 23, 9.2 balātailaṃ sarvathaivopayojyaṃ vātavyādhāvanyaduktaṃ ca yadyat //
Su, Utt., 38, 32.2 sarvathā tāṃ prayuñjīta yonivyāpatsu buddhimān /
Su, Utt., 54, 38.2 surasādiṃ tu sarveṣu sarvathaivopayojayet //
Tantrākhyāyikā
TAkhy, 1, 339.1 deva svāmiśarīraṃ sarvathā rakṣyam asmaccharīreṇeti //
TAkhy, 1, 580.1 sarvathā buddhisādhyam etat //
TAkhy, 2, 171.1 tat sarvathā dhanahīnasya mamādhunā neha śreyaḥ //
TAkhy, 2, 215.1 tat sarvathāsādhye 'rthe pariccheda eva śreyān //
Viṃśatikākārikā
ViṃKār, 1, 22.2 kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 22.2, 3.0 kasya punaḥ sā sarvathā gocara ityāha //
Viṣṇusmṛti
ViSmṛ, 11, 8.2 na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 2, 31.1, 10.1 ebhir jātideśakālasamayair anavacchinnā ahiṃsādayaḥ sarvathaiva paripālanīyāḥ //
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 37.2 puruṣasyeha yat kāryaṃ mriyamāṇasya sarvathā //
Bhāratamañjarī
BhāMañj, 6, 144.2 madbhaktāḥ śraddhayopetāḥ sarvathā yogino 'dhikāḥ //
BhāMañj, 7, 512.1 anityau sarvathā nūnaṃ subhaṭānāṃ jayājayau /
BhāMañj, 8, 156.1 avamānena nihato gururbhavati sarvathā /
BhāMañj, 12, 53.1 nisargavisaraḥ sargaḥ sarvathā hatavedhasaḥ /
BhāMañj, 13, 49.1 tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ /
BhāMañj, 13, 334.2 viśvāsī cātiśaṅkī ca sarvathā vipadāṃ padam //
BhāMañj, 13, 392.1 tāvacca sevako bhūtvā sarvathā vyasanālasam /
BhāMañj, 13, 440.2 alasā buddhihīnāśca sarvathā vipadāṃ padam //
BhāMañj, 13, 487.2 pūjyeṣu vimukhā mohātsarvathā hi mumūrṣavaḥ //
BhāMañj, 13, 490.1 sarvathā yuddharucinā pratyākhyāte janārdane /
BhāMañj, 13, 800.2 sarvathā yadi gantavyaṃ tatsadehena nānyathā //
BhāMañj, 13, 1234.3 vadhyo 'si sarvathā tasmādvināśe kāraṇaṃ śiśoḥ //
BhāMañj, 13, 1255.1 abhagnapraṇayāḥ kāryāḥ sarvathārthimanorathāḥ /
BhāMañj, 13, 1401.1 rāmāsvaruddhaprasaraḥ sarvathā makaradhvajaḥ /
BhāMañj, 13, 1465.1 sarvathā na bhavatyeva kāruṇyamiva pāpinām /
BhāMañj, 13, 1612.1 tvayaiva hṛtamasmākaṃ sarvathā bisabhojanam /
BhāMañj, 13, 1692.1 sarvathā jīvitabhraṃśe bhīravo bhayaviklavāḥ /
BhāMañj, 15, 69.2 tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ //
BhāMañj, 16, 69.2 sarvathā kālakalayā nīyate smṛtiśeṣatām //
Garuḍapurāṇa
GarPur, 1, 109, 45.2 na śastreṇa na śāstreṇa sarvathā viṣamā striyaḥ //
GarPur, 1, 114, 24.2 sarvathā vartamāno 'pi dhairyabuddhiṃ tu kārayet //
GarPur, 1, 147, 40.1 sarvathā vikṛtijñāne prāgasādhya udāhṛtaḥ /
GarPur, 1, 148, 16.1 saṃsṛṣṭeṣu hi doṣeṣu sarvathā chardanaṃ hitam /
GarPur, 1, 153, 9.2 sarvairliṅgaiḥ samāpannastyājyo bhavati sarvathā //
GarPur, 1, 161, 16.1 vāyuścātra sarukśabdaṃ vidhatte sarvathā gatim /
GarPur, 1, 166, 1.3 sarvathānarthakathane vighna eva ca kāraṇam //
Hitopadeśa
Hitop, 1, 22.3 ata eva sarvathāvicāritaṃ karma na kartavyam iti /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 56.11 adhunā tavānucareṇa mayā sarvathā bhavitavyam iti /
Hitop, 1, 88.2 capalena saha snehaḥ sarvathā na kartavyaḥ /
Hitop, 1, 182.1 iti śrutvā laghupatanako brūte dhanyo 'si manthara sarvathā āśrayaṇīyo 'si /
Hitop, 2, 15.2 vismayaḥ sarvathā heyaḥ pratyūhaḥ sarvakarmaṇām /
Hitop, 2, 28.1 damanako brūte mitra sarvathā manasāpi naitat kartavyam /
Hitop, 2, 30.2 yato 'vyāpāreṣu vyāpāraḥ sarvathā pariharaṇīyaḥ /
Hitop, 2, 31.12 yato 'nujīvinā parādhikāracarcā sarvathā na kartavyā /
Hitop, 2, 68.1 deva tat sarvathā viśeṣajñena svāminā bhavitavyam /
Hitop, 2, 107.3 kiṃtvetau sarvathā na mama vacanakāriṇau /
Hitop, 2, 107.4 stabdhakarṇo brūta etat sarvam anucitaṃ sarvathā /
Hitop, 2, 110.1 bhrātaḥ sarvathāsmadvacanaṃ kriyatām /
Hitop, 2, 116.2 na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ //
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 70.1 rājāha mantrin mamotsāhabhaṅgaṃ sarvathā mā kṛthāḥ /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Hitop, 3, 146.1 deva tvaṃ ca svāmī sarvathā rakṣaṇīyaḥ /
Hitop, 4, 12.16 tat sarvathaiva sthīyatām /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Kathāsaritsāgara
KSS, 2, 2, 119.2 asmākamantike mā sthāḥ sarvathābhyadhikā ca sā //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 17.2 sarvathā sarvadā yasmāc citprayojyamacetanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.2 sarvathā sarvadā yasmāc citprayojyam acetanam /
Narmamālā
KṣNarm, 3, 93.2 sādhavaḥ sarvathā naṣṭāḥ kaṣṭaṃ dharmo 'stamāgataḥ //
Rasamañjarī
RMañj, 6, 312.1 karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /
Rasaprakāśasudhākara
RPSudh, 4, 102.0 sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //
RPSudh, 7, 9.2 kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //
Rasaratnasamuccaya
RRS, 8, 45.1 na tatpuṭasahasreṇa kṣayamāyāti sarvathā /
Rasendracintāmaṇi
RCint, 6, 11.2 sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //
Rasendracūḍāmaṇi
RCūM, 12, 28.2 bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //
RCūM, 13, 60.2 nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 195.2, 8.0 adyāpi sarvathā na jīrṇamauṣadhamityarthaḥ //
RAdhyṬ zu RAdhy, 195.2, 11.0 rasenauṣadhasarvathājīrṇa ityarthaḥ //
Rasārṇava
RArṇ, 6, 126.1 vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 3.2, 3.0 snigdhādiguṇayuktasya tathā sarvathā adha upariṣṭācca śuddhasya //
Skandapurāṇa
SkPur, 21, 15.2 kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
Tantrasāra
TantraS, 1, 8.0 vikalpāsaṃkucitasaṃvitprakāśarūpo hy ātmā śivasvabhāva iti sarvathā samastavastuniṣṭhaṃ samyaṅniścayātmakaṃ jñānam upādeyam //
TantraS, 4, 41.0 na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, Viṃśam āhnikam, 63.0 iti tāṃ sarvathā caret //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
Tantrāloka
TĀ, 6, 82.1 sarvathā tanmayībhūtirdinaṃ vettṛsthatā niśā /
TĀ, 8, 319.2 parivartate sthitiḥ kila devo 'nantastu sarvathā madhye //
TĀ, 16, 269.1 ūhāpohaprayogaṃ vā sarvathā gururācaret /
TĀ, 16, 269.2 mantrārthavidabhāve tu sarvathā mantratanmayam //
TĀ, 16, 299.1 daiśikāyatta eva syādbhoge muktau ca sarvathā /
TĀ, 21, 59.1 sarvathā vartamāno 'pi tattvavinmocayetpaśūn /
TĀ, 26, 9.1 yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt /
Ānandakanda
ĀK, 2, 1, 199.2 puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //
Āryāsaptaśatī
Āsapt, 2, 626.1 sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 14.0 uccaiḥśrutiḥ tārasvaramātraśravaṇam alpaśabdasya tu sarvathaivāśravaṇam //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 2.0 sarvaśo na ceti sarvathograśabdāśravaṇāt //
ĀVDīp zu Ca, Śār., 1, 127.1, 7.0 sarvaśaścāpyadarśanād iti bhāsvatāṃ sūkṣmāṇāṃ ca sarvathādarśanāt //
ĀVDīp zu Ca, Śār., 1, 151.2, 3.0 muktairiti jīvanmuktairiti jñeyaṃ sarvathāmuktānāṃ śarīrābhāve nopadarśakatvābhāvāt //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Cik., 1, 75.2, 6.0 anannabhugiti sarvathāhārāntarābhuk //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
Śukasaptati
Śusa, 7, 9.11 sa vipraḥ sarvathā na kathayati /
Śusa, 11, 10.1 chidyatāṃ śīrṣamatha bhavatu bandhanaṃ calatu sarvathā lakṣmīḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 8.2 aśuddhaṃ sarvathā śodhyaṃ nāgaṃ dattvā vicakṣaṇaiḥ //
Haribhaktivilāsa
HBhVil, 2, 238.2 devagandharvayakṣāṇāṃ sarvathā durlabho hy asau //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 31.1 tatra sarvathā matimān dīkṣeta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 11.2 spṛṣṭvā voḍhvā ca dagdhvā ca sapiṇḍeṣu ca sarvathā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 63.2, 6.0 kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 67.2, 3.0 tena vaṅganāgajā yaugikadoṣā bhūjādisaptakañcukāśca sarvathā naśyanti //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 4, 94.1 sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 56.2 yadi pañcānanaḥ śrīmān sevyate sarvathā śivaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 67.1 kiṃ tvayā na śrutaṃ loke avadhyāḥ sarvathā striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 22.3 te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 50.2 te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ //
Sātvatatantra
SātT, 4, 47.2 bhaktighnadoṣaṃ śṛṇu taṃ sarvathā varjanaṃ nṛṇām //
Yogaratnākara
YRā, Dh., 32.2 sāmlakṣāreṇa saṃśuddhiṃ tāmraṃ prāpnoti sarvathā //
YRā, Dh., 362.2 viṣaṃ saṃyojitaṃ śuddhaṃ mṛtaṃ bhavati sarvathā //
YRā, Dh., 403.3 ruddhvā puṭed adhoyantre satvaṃ muñcati sarvathā //