Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Taittirīyopaniṣad
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Atharvaveda (Paippalāda)
AVP, 1, 23, 3.2 ārdraṃ tad adya sarvadā bhidurasyeva vartasī //
AVP, 5, 26, 7.2 tvaṣṭā me adhyakṣaḥ pūṣā te 'rātiṃ ghnantu sarvadā //
AVP, 10, 4, 11.2 avadhūnvānā apriyān yāṃś ca dviṣma idaṃ rāṣṭraṃ prathatāṃ sarvadaiva //
Atharvaveda (Śaunaka)
AVŚ, 1, 32, 3.2 ārdraṃ tad adya sarvadā samudrasyeva srotyāḥ //
AVŚ, 9, 6, 27.1 sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati //
AVŚ, 10, 6, 32.1 yaṃ devāḥ pitaro manuṣyā upajīvanti sarvadā /
AVŚ, 10, 7, 23.1 yasya trayastriṃśad devā nidhiṃ rakṣanti sarvadā /
AVŚ, 10, 9, 12.2 tebhyas tvaṃ dhukṣva sarvadā kṣīraṃ sarpir atho madhu //
AVŚ, 12, 2, 50.1 te devebhya āvṛścante pāpaṃ jīvanti sarvadā /
AVŚ, 12, 2, 51.2 te vā anyeṣāṃ kumbhīṃ paryādadhati sarvadā //
AVŚ, 18, 4, 29.2 ye pṛṇanti pra ca yacchanti sarvadā te duhrate dakṣiṇāṃ saptamātaram //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 9.5 annapāne ca sarvadā /
Bhāradvājagṛhyasūtra
BhārGS, 3, 5, 1.1 catvāriṃśatam aṣṭau caturviṃśatir eva vā sarvadaiva brahmacaryaṃ grahaṇāntaṃ vā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.8 yathā ha vai svāya lokāyāriṣṭim icchet evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti /
BĀU, 1, 5, 1.5 kasmāt tāni na kṣīyante adyamānāni sarvadā /
BĀU, 1, 5, 2.22 kasmāt tāni na kṣīyante adyamānāni sarvadeti /
Chāndogyopaniṣad
ChU, 2, 9, 1.2 sarvadā samas tena sāma /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 4.3 indro vaḥ parikrośaḥ parikrośatu sarvadā /
HirGS, 1, 29, 1.8 ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā /
Kauśikasūtra
KauśS, 7, 7, 17.2 evā mā brahmacāriṇo dhātar āyantu sarvadā /
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.14 ariṣṭāḥ sarvapuruṣā gṛhā naḥ santu sarvadeti //
Taittirīyopaniṣad
TU, 1, 4, 2.3 annapāne ca sarvadā /
Āpastambadharmasūtra
ĀpDhS, 1, 7, 21.0 sarvadā śūdrata ugrato vācāryārthasyāharaṇaṃ dhārmyam ity eke //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 3.6 ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 10, 5, 3, 12.2 tān haitān evaṃvide sarvadā sarvāṇi bhūtāni cinvanty api svapate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 8.1 anūrdhvajñur vyūḍhajānur juhuyāt sarvadā haviḥ /
Carakasaṃhitā
Ca, Sū., 1, 44.1 sarvadā sarvabhāvānāṃ sāmānyaṃ vṛddhakāraṇam /
Ca, Sū., 8, 17.2 tasmādātmahitaṃ cikīrṣatā sarveṇa sarvaṃ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam //
Ca, Sū., 8, 33.2 tasmādvṛttamanuṣṭheyamidaṃ sarveṇa sarvadā //
Ca, Sū., 21, 31.2 bastayaḥ snigdhamadhurāstailābhyaṅgaśca sarvadā //
Ca, Śār., 5, 21.1 paśyataḥ sarvabhāvān hi sarvāvasthāsu sarvadā /
Ca, Śār., 6, 19.1 śarīraṃ sarvathā sarvaṃ sarvadā veda yo bhiṣak /
Ca, Cik., 22, 8.1 prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam /
Lalitavistara
LalVis, 12, 90.2 te tāmupadhyāyanti sma vicārayanti sma navavadhūkā hi nāma pratilīnā tiṣṭhati iyaṃ punarvivṛtaiva sarvadā iti /
Mahābhārata
MBh, 1, 24, 4.3 sa te tāta na hantavyaḥ saṃkruddhenāpi sarvadā /
MBh, 1, 30, 23.6 oṃ pakṣirājeti japaṃśca sarvadā tasyāśu sarpā vaśagā bhavanti //
MBh, 1, 134, 18.17 bāhlikapramukhā vṛddhā madhyasthā eva sarvadā /
MBh, 1, 143, 21.2 mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā //
MBh, 1, 199, 46.14 sarvadābhisṛtaṃ sadbhiḥ kāritaṃ viśvakarmaṇā //
MBh, 1, 209, 24.21 pāṇḍavānāṃ priyaṃ putraṃ tasmāt pālaya sarvadā /
MBh, 1, 220, 29.8 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā //
MBh, 1, 220, 31.3 bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā /
MBh, 1, 220, 31.5 sarvatra sarvadāsmākaṃ śivo bhava hutāśana //
MBh, 2, 5, 28.1 kaccid dviṣām aviditaḥ pratiyattaśca sarvadā /
MBh, 2, 5, 107.1 dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām /
MBh, 2, 28, 25.2 bhayād agner mahārāja tadā prabhṛti sarvadā //
MBh, 2, 35, 26.2 sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate //
MBh, 2, 41, 13.2 stavāya yadi te buddhir vartate bhīṣma sarvadā //
MBh, 3, 34, 38.3 na kāmaparamo vā syāt sarvān seveta sarvadā //
MBh, 3, 202, 14.1 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā /
MBh, 3, 212, 19.2 āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā //
MBh, 3, 222, 18.1 ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā /
MBh, 3, 222, 36.2 nāpi parivade śvaśrūṃ sarvadā pariyantritā //
MBh, 3, 286, 6.2 viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām /
MBh, 3, 289, 3.2 pūjayāmāsa sā kanyā vardhamānais tu sarvadā //
MBh, 4, 4, 36.2 viśeṣayenna rājānaṃ yogyābhūmiṣu sarvadā //
MBh, 4, 6, 15.2 paśyestvam antaśca bahiśca sarvadā kṛtaṃ ca te dvāram apāvṛtaṃ mayā //
MBh, 5, 39, 45.2 prabhaviṣṇor yathā tāta kṣamā sarvatra sarvadā //
MBh, 7, 28, 31.2 bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā //
MBh, 7, 57, 3.2 nālopayata dharmātmā bhaktyā premṇā ca sarvadā //
MBh, 7, 157, 24.2 kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā //
MBh, 8, 5, 48.1 yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā /
MBh, 8, 24, 7.1 avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā /
MBh, 8, 30, 87.1 paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā /
MBh, 8, 46, 38.2 vrataṃ tasyaitat sarvadā śakrasūno kaccit tvayā nihataḥ so 'dya karṇaḥ //
MBh, 9, 46, 6.1 yathāsmān surarāṭ śakro bhayebhyaḥ pāti sarvadā /
MBh, 11, 5, 17.2 tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā /
MBh, 12, 56, 41.2 parīkṣyāste mahārāja sve pare caiva sarvadā //
MBh, 12, 66, 11.2 sarvadā sarvabhūteṣu brahmāśramapadaṃ bhavet //
MBh, 12, 81, 25.2 ekārthād eva bhūtānāṃ bhedo bhavati sarvadā //
MBh, 12, 81, 39.1 viśvastavad aviśvastasteṣu varteta sarvadā /
MBh, 12, 85, 4.2 ācaran sarvabhūteṣu priyo bhavati sarvadā //
MBh, 12, 87, 26.2 nivedayet prayatnena tiṣṭhet prahvaśca sarvadā //
MBh, 12, 91, 14.1 dharme vardhati vardhanti sarvabhūtāni sarvadā /
MBh, 12, 92, 42.2 bhūtānāṃ sattvajijñāsāṃ sādhvasādhu ca sarvadā //
MBh, 12, 116, 9.2 kṣattā caiva paṭuprajño yo naḥ śaṃsati sarvadā //
MBh, 12, 136, 189.1 tvadvidhebhyo mayā hyātmā rakṣyo mārjāra sarvadā /
MBh, 12, 136, 211.2 tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale //
MBh, 12, 140, 36.1 yā devatāsu vṛttiste sāstu vipreṣu sarvadā /
MBh, 12, 166, 6.1 sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā /
MBh, 12, 187, 39.1 pṛthagbhūtau prakṛtyā tau samprayuktau ca sarvadā /
MBh, 12, 203, 32.3 sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā //
MBh, 12, 222, 17.1 ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā /
MBh, 12, 236, 24.1 sadyaskārāṃśca yajed yajñān iṣṭīścaiveha sarvadā /
MBh, 12, 237, 11.1 yena pūrṇam ivākāśaṃ bhavatyekena sarvadā /
MBh, 12, 240, 18.2 na guṇā vidur ātmānaṃ guṇān veda sa sarvadā //
MBh, 12, 240, 20.2 pṛthagbhūtau prakṛtyā tau samprayuktau ca sarvadā //
MBh, 12, 270, 22.2 gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā //
MBh, 12, 277, 19.1 svayaṃ mṛtpiṇḍabhūtasya paratantrasya sarvadā /
MBh, 12, 285, 35.3 na hiṃsantīha bhūtāni kriyamāṇāni sarvadā //
MBh, 12, 285, 36.3 yāni karmāṇyahiṃsrāṇi naraṃ trāyanti sarvadā //
MBh, 12, 309, 55.1 yathāniśeṣu sarvataḥspṛśatsu sarvadāriṣu /
MBh, 12, 316, 51.2 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā //
MBh, 13, 18, 22.2 paraṃ dhātā vidhātā ca sukhaduḥkhe ca sarvadā //
MBh, 13, 43, 7.1 kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā /
MBh, 13, 67, 19.1 tathāpaḥ sarvadā deyāḥ peyāścaiva na saṃśayaḥ /
MBh, 13, 78, 3.1 sa eva cetasā tena hato lipyeta sarvadā /
MBh, 13, 107, 52.1 madhyaṃdine niśākāle madhyarātre ca sarvadā /
MBh, 13, 124, 19.1 nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā /
Manusmṛti
ManuS, 2, 61.2 śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ //
ManuS, 2, 74.1 brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā /
ManuS, 2, 160.1 yasya vāṅmanasī śuddhe samyag gupte ca sarvadā /
ManuS, 2, 162.2 amṛtasyaiva cākāṅkṣed avamānasya sarvadā //
ManuS, 2, 194.1 hīnānnavastraveṣaḥ syāt sarvadā gurusaṃnidhau /
ManuS, 2, 228.1 tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā /
ManuS, 3, 57.2 na śocanti tu yatraitā vardhate taddhi sarvadā //
ManuS, 4, 21.1 ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā /
ManuS, 4, 23.1 vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā /
ManuS, 4, 107.2 dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā //
ManuS, 5, 138.2 vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā //
ManuS, 9, 79.2 vyādhitā vādhivettavyā hiṃsrārthaghnī ca sarvadā //
ManuS, 9, 313.1 yān upāśritya tiṣṭhanti lokā devāś ca sarvadā /
ManuS, 12, 86.2 śreyaskarataraṃ jñeyaṃ sarvadā karma vaidikam //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 24.1 jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā /
Rāmāyaṇa
Rām, Bā, 1, 15.1 sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ /
Rām, Bā, 47, 20.3 ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ //
Rām, Ay, 81, 16.1 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā /
Rām, Ay, 82, 5.1 prāsādāgravimāneṣu valabhīṣu ca sarvadā /
Rām, Ay, 94, 31.1 kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā /
Rām, Utt, 41, 4.1 sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ /
Saundarānanda
SaundĀ, 15, 50.1 duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 14.2 yuktyārkakiraṇān svedaṃ pādatrāṇaṃ ca sarvadā //
AHS, Sū., 7, 1.2 sarvadā sa bhavaty evaṃ sarvatra pratijāgṛviḥ //
AHS, Sū., 8, 51.2 anupānaṃ samāsena sarvadā tat praśasyate //
AHS, Sū., 12, 34.1 tathā svadhātuvaiṣamyanimittam api sarvadā /
AHS, Śār., 5, 131.2 riṣṭajñānādṛtas tasmāt sarvadaiva bhaved bhiṣak //
AHS, Kalpasiddhisthāna, 2, 30.1 rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarvadā /
AHS, Kalpasiddhisthāna, 4, 26.2 siddhavastīn ato vakṣye sarvadā yān prayojayet //
AHS, Utt., 16, 61.2 sarvadā ca niṣeveta svastho 'pi nayanapriyaḥ //
Bodhicaryāvatāra
BoCA, 9, 61.1 śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā /
BoCA, 9, 150.1 evaṃ ca na virodho'sti na ca bhāvo'sti sarvadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 639.1 parivrācchakyanirgranthagranthābhyāsāc ca sarvadā /
BKŚS, 18, 645.1 sarvadaiva hi campāyām asmin balini pālake /
Kirātārjunīya
Kir, 13, 66.1 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate /
Kumārasaṃbhava
KumSaṃ, 2, 34.1 sarvābhiḥ sarvadā candras taṃ kalābhir niṣevate /
Kāmasūtra
KāSū, 2, 7, 34.1 na sarvadā na sarvāsu prayogāḥ sāṃprayogikāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 16.1 bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
KātySmṛ, 1, 508.1 carmasasyāsavadyūte paṇyamūlye ca sarvadā /
KātySmṛ, 1, 922.2 aprajāyām atātāyāṃ bhrātṛgāmi tu sarvadā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.3 tataḥ yataḥ tatra yatra tadā yadā sarvadā sadā /
Kūrmapurāṇa
KūPur, 1, 2, 101.2 dhārayet sarvadā śūlaṃ lalāṭe gandhavāribhiḥ //
KūPur, 1, 2, 102.2 teṣāṃ lalāṭe tilakaṃ dhāraṇīyaṃ tu sarvadā //
KūPur, 1, 10, 61.1 bibhartyaśeṣabhūtāni yo 'ntaścarati sarvadā /
KūPur, 1, 11, 35.2 vaiśvarūpyaṃ maheśasya sarvadā saṃprakāśayet //
KūPur, 1, 11, 144.1 guhyaśaktirguṇātītā sarvadā sarvatomukhī /
KūPur, 1, 11, 254.1 pāhi mām amareśāni menayā saha sarvadā /
KūPur, 1, 11, 261.2 sarvayajñatapodānais tadevārcaya sarvadā //
KūPur, 1, 11, 301.1 karmaṇā manasā vācā śivaṃ sarvatra sarvadā /
KūPur, 1, 21, 27.1 sattvātmā bhagavān viṣṇuḥ saṃsthāpayati sarvadā /
KūPur, 1, 21, 40.2 viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ //
KūPur, 1, 22, 36.2 suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā //
KūPur, 1, 24, 87.1 vatsa jāne tavānantāṃ niścalāṃ sarvadācyuta /
KūPur, 1, 41, 6.1 viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā /
KūPur, 1, 41, 29.2 hrāsavṛddhī ca viprendrā dhruvādhārāṇi sarvadā //
KūPur, 1, 43, 23.2 sarāṃsyetāni catvāri devayogyāni sarvadā //
KūPur, 1, 51, 29.1 ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā /
KūPur, 2, 6, 12.2 divyaṃ tanmāmakaiśvaryaṃ sarvadā vahati svayam //
KūPur, 2, 6, 21.1 yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā /
KūPur, 2, 11, 14.1 karmaṇā manasā vācā sarvabhūteṣu sarvadā /
KūPur, 2, 11, 18.1 karmaṇā manasā vācā sarvāvasthāsu sarvadā /
KūPur, 2, 12, 41.1 puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā /
KūPur, 2, 13, 8.2 śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ //
KūPur, 2, 14, 4.1 nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau /
KūPur, 2, 23, 27.2 sadyaḥ śaucaṃ bhavet tasya sarvāvasthāsu sarvadā //
KūPur, 2, 27, 6.2 svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ //
KūPur, 2, 31, 9.2 na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit //
KūPur, 2, 34, 66.1 evametajjagat sarvaṃ sarvadā sthāpayāmyaham /
KūPur, 2, 36, 33.2 akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā //
KūPur, 2, 36, 51.1 ihāśramavare ramye nivasiṣyatha sarvadā /
Liṅgapurāṇa
LiPur, 1, 8, 3.2 ekāgratā bhaveccaiva sarvadā tatprasādataḥ //
LiPur, 1, 8, 33.2 ā dehāntaṃ mṛdālipya tīrthatoyeṣu sarvadā //
LiPur, 1, 8, 60.1 prakāśo dīptirityuktaḥ sarvataḥ sarvadā dvijāḥ /
LiPur, 1, 9, 18.1 sarvatra sarvadā jñānaṃ pratibhānukrameṇa tu /
LiPur, 1, 10, 52.1 pūjyo liṅge na saṃdehaḥ sarvadā śraddhayā dvijaiḥ /
LiPur, 1, 29, 29.1 kṣīrodaś ca samudro 'sau nivāsaḥ sarvadā hareḥ /
LiPur, 1, 36, 23.1 avadhyaḥ sarvadā sarvaiḥ śaṅkarārcanatatparaḥ /
LiPur, 1, 36, 28.1 viśeṣādrudrabhaktānāmabhayaṃ sarvadā nṛpa /
LiPur, 1, 36, 80.1 ya idaṃ kīrtya saṃgrāmaṃ praviśettasya sarvadā /
LiPur, 1, 45, 4.2 samaṣṭirūpaḥ sarvātmā saṃsthitaḥ sarvadā śivaḥ //
LiPur, 1, 46, 5.1 samudreṣviha sarveṣu sarvadā sagaṇaḥ śivaḥ /
LiPur, 1, 47, 18.2 sukhinaḥ sarvadā teṣāṃ sa eveha parā gatiḥ //
LiPur, 1, 48, 18.2 parvatasya diganteṣu śobhate divi sarvadā //
LiPur, 1, 64, 101.2 arundhatīṃ ca pitaraṃ vasiṣṭhaṃ mama sarvadā //
LiPur, 1, 71, 11.3 avadhyatvaṃ ca sarveṣāṃ sarvabhūteṣu sarvadā //
LiPur, 1, 71, 35.1 sarvadā kṣudhitaiścaiva dāvāgnisadṛśekṣaṇaiḥ /
LiPur, 1, 71, 83.2 cakrustāḥ sarvadā labdhvā sadya eva phalaṃ striyaḥ //
LiPur, 1, 71, 101.1 gatirnaḥ sarvadāsmābhir vandyo devārimardanaḥ /
LiPur, 1, 72, 171.2 prasīda bhaktiyogena sārathyena ca sarvadā //
LiPur, 1, 78, 8.1 tasmāttu parihartavyā hiṃsā sarvatra sarvadā /
LiPur, 1, 78, 8.2 manasā karmaṇā vācā sarvadāhiṃsakaṃ naram //
LiPur, 1, 78, 14.2 śivārthaṃ sarvadā kāryā puṣpahiṃsā dvijottamāḥ //
LiPur, 1, 78, 19.1 na yajñārthaṃ striyo grāhyāḥ sarvaiḥ sarvatra sarvadā /
LiPur, 1, 82, 29.2 sarvadā pūjitaḥ sarvairnandī pāpaṃ vyapohatu //
LiPur, 1, 82, 106.2 sarvadā sarvagā devī sā me pāpaṃ vyapohatu //
LiPur, 1, 85, 88.1 ācāryaṃ pūjayecchiṣyaḥ sarvadātiprayatnataḥ /
LiPur, 1, 85, 94.2 nakṣatre śubhayoge ca sarvadā doṣavarjite //
LiPur, 1, 85, 138.1 paradārānparadravyaṃ parahiṃsāṃ ca sarvadā /
LiPur, 1, 85, 181.2 tasmātsa sarvadopāsyo vandanīyaś ca sarvadā //
LiPur, 1, 85, 181.2 tasmātsa sarvadopāsyo vandanīyaś ca sarvadā //
LiPur, 1, 86, 33.2 ādau madhye tathā cānte sarvalokeṣu sarvadā //
LiPur, 1, 92, 38.3 sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā //
LiPur, 1, 104, 27.1 sarveṣu sarvadā sarvamārge sampūjitāya te /
LiPur, 1, 107, 36.1 madbhakto bhava viprarṣe māmevārcaya sarvadā /
LiPur, 1, 107, 61.1 so'pi labdhvā varaṃ tasyāḥ kumāratvaṃ ca sarvadā /
LiPur, 1, 107, 63.2 śraddhā caiva mahādeva sānnidhyaṃ caiva sarvadā //
LiPur, 1, 108, 10.2 divyāḥ pāśupatāḥ sarve tasthuḥ saṃvṛtya sarvadā //
LiPur, 2, 1, 25.2 na jihvā me mahārājan vāṇī ca mama sarvadā //
LiPur, 2, 6, 20.2 namaḥ śivatarāyeti śaṅkarāyeti sarvadā //
LiPur, 2, 6, 91.1 viṣṇubhaktairna saṃdehaḥ sarvayatnena sarvadā /
LiPur, 2, 10, 21.2 ākāśaṃ sarvadā tasya paramasyaiva śāsanāt //
LiPur, 2, 11, 41.2 pūjanīyau namaskāryau cintanīyau ca sarvadā //
LiPur, 2, 12, 15.2 bṛhaspatiṃ prapuṣṇāti sarvadā tapanātmanaḥ //
LiPur, 2, 12, 31.1 nadīnāmamṛtaṃ sākṣānnadānāmapi sarvadā /
LiPur, 2, 18, 18.1 sūkṣmo bhūtvā śarīrāṇi sarvadā hyadhitiṣṭhati /
LiPur, 2, 18, 22.2 īśānamindrasūrayaḥ sarveṣāmapi sarvadā //
LiPur, 2, 25, 94.2 kevalaṃ jihvayā vāpi śāntikādyāni sarvadā //
LiPur, 2, 27, 49.1 mantreṇānena rudrasya sānnidhyaṃ sarvadā smṛtam /
LiPur, 2, 50, 50.1 mantrauṣadhikriyādyaiśca sarvayatnena sarvadā /
Matsyapurāṇa
MPur, 4, 15.1 strīpuṃsoravicāreṇa mayā sarvatra sarvadā /
MPur, 7, 38.1 na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā /
MPur, 13, 24.2 sarvadā sarvabhūteṣu draṣṭavyā sarvato bhuvi /
MPur, 15, 29.2 jñātvā śrāddhāni kurvanti dharmābhāve'pi sarvadā //
MPur, 15, 31.2 dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā //
MPur, 15, 36.1 vallabhāni praśastāni pitṝṇāmiha sarvadā /
MPur, 16, 45.1 varṇayanbhojayedannaṃ miṣṭaṃ pūtaṃ ca sarvadā /
MPur, 16, 57.1 svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā /
MPur, 16, 58.1 kanyākumbhavṛṣasthe 'rke kṛṣṇapakṣeṣu sarvadā /
MPur, 17, 70.1 evaṃ śūdro'pi sāmānyavṛddhiśrāddhe'pi sarvadā /
MPur, 18, 4.1 janane'pyevameva syātsarvavarṇeṣu sarvadā /
MPur, 22, 83.1 ahno muhūrtā vikhyātā daśa pañca ca sarvadā /
MPur, 22, 84.1 madhyāhne sarvadā yasmānmandībhavati bhāskaraḥ /
MPur, 23, 13.1 taddīptiradhikā tasmādrātrau bhavati sarvadā /
MPur, 23, 14.2 kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā //
MPur, 51, 1.2 ye pūjyāḥ syur dvijātīnāmagnayaḥ sūta sarvadā /
MPur, 52, 10.2 tathāspṛhā paradravye parastrīṣu ca sarvadā //
MPur, 52, 13.1 devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā /
MPur, 52, 18.2 gobrāhmaṇānāṃ vittena sarvadā bhadramācaret //
MPur, 55, 26.1 yathaivādityaśayanam aśūnyaṃ tava sarvadā /
MPur, 57, 17.1 śrāvaṇādiṣu māseṣu kramādetāni sarvadā /
MPur, 57, 26.1 idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune /
MPur, 60, 40.1 yathālābhaṃ praśastāni karavīraṃ ca sarvadā /
MPur, 68, 34.1 rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā /
MPur, 70, 60.2 adharmo'yaṃ tato na syādveśyānāmiha sarvadā //
MPur, 75, 4.1 yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā /
MPur, 81, 28.3 kadambaṃ kubjakaṃ jātiḥ śastānyetāni sarvadā //
MPur, 83, 39.2 grahāṇāṃ lokapālānāṃ brahmādīnāṃ ca sarvadā //
MPur, 84, 4.1 vidhānaṃ pūrvavatkuryādbrahmādīnāṃ ca sarvadā /
MPur, 88, 4.1 tvamevāvaraṇaṃ yasmāllokānāmiha sarvadā /
MPur, 92, 1.3 yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā //
MPur, 92, 10.2 tasmādānandakārī tvaṃ bhava śailendra sarvadā //
MPur, 93, 29.2 samidhaḥ kalpayetprājñaḥ sarvakarmasu sarvadā //
MPur, 93, 71.1 yasmādāyāsakarmāṇi tavādhīnāni sarvadā /
MPur, 93, 74.1 yasmād aśūnyaṃ śayanaṃ keśavasya ca sarvadā /
MPur, 93, 144.2 sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā //
MPur, 96, 16.1 yathā phalānyanantāni śivabhakteṣu sarvadā /
MPur, 96, 24.1 etatsamastakaluṣāpaharaṃ janānāmājīvanāya manujeṣu ca sarvadā syāt /
MPur, 116, 2.2 madhyena śakracāpābhāṃ tasminnahani sarvadā //
MPur, 123, 25.2 tulyottarakurūṇāṃ tu kālastatra tu sarvadā //
MPur, 132, 28.1 abhigamyāya kāmyāya stutyāyārcyāya sarvadā /
MPur, 155, 19.3 saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ //
MPur, 160, 33.2 tatparamaṃ divyaṃ sarvadā sarvakāmadam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 26.2 śaśvacchāntaṃ śamitaviṣayaṃ śuddhatejoviśālam vedavyāsaṃ vigataśamalaṃ sarvadāhaṃ namāmi //
Nāradasmṛti
NāSmṛ, 2, 1, 34.1 svatantrāḥ sarva evaite paratantreṣu sarvadā /
NāSmṛ, 2, 12, 94.1 vandhyāṃ strījananīṃ nindyāṃ pratikulāṃ ca sarvadā /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 3.0 vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 53.1 sarvadā sarvatrāvicalitasvabhāvena vartamāno bhagavān eṣa ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
Saṃvitsiddhi
SaṃSi, 1, 50.1 asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat /
Suśrutasaṃhitā
Su, Sū., 31, 13.1 uttānaḥ sarvadā śete pādau vikurute ca yaḥ /
Su, Sū., 31, 15.1 nidrā na chidyate yasya yo vā jāgarti sarvadā /
Su, Sū., 45, 200.1 tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet /
Su, Śār., 1, 13.1 tasyopayogo 'bhihitaścikitsāṃ prati sarvadā /
Su, Cik., 4, 16.1 tenopanāhaṃ kurvīta sarvadā vātarogiṇām /
Su, Cik., 19, 12.1 pittagranthikramaṃ kuryādāme pakve ca sarvadā /
Su, Cik., 24, 85.2 nivātaṃ hy āyuṣe sevyamārogyāya ca sarvadā //
Su, Cik., 29, 24.1 candramāḥ kanakābhāso jale carati sarvadā /
Su, Cik., 30, 26.2 tāsām uddharaṇaṃ kāryaṃ mantreṇānena sarvadā //
Su, Utt., 17, 28.2 virecayeccāpi purāṇasarpiṣā virecanāṅgopahitena sarvadā //
Su, Utt., 40, 158.2 jvare caivātisāre ca yavāgūḥ sarvadā hitā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Varāhapurāṇa
VarPur, 27, 38.2 sa dhanyaḥ sarvadā loke śivalokaṃ ca gacchati //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 4.0 tatraiva ca deśe kadācidutpadyate na sarvadā //
Viṣṇupurāṇa
ViPur, 2, 1, 26.1 na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvadā /
ViPur, 2, 2, 25.2 sarāṃsyetāni catvāri devabhogyāni sarvadā /
ViPur, 2, 4, 14.1 tretāyugasamaḥ kālaḥ sarvadaiva mahāmate /
ViPur, 2, 4, 88.1 payāṃsi sarvadā sarvasamudreṣu samāni vai /
ViPur, 2, 8, 15.1 naivāstamanam arkasya nodayaḥ sarvadā sataḥ /
ViPur, 3, 8, 17.2 hitakāmo haristena toṣyate sarvadā sukham //
ViPur, 3, 8, 18.2 viśuddhacetasā viṣṇustoṣyate tena sarvadā //
ViPur, 3, 12, 13.2 duṣṭastrīsaṃnikarṣaṃ ca varjayenniśi sarvadā //
ViPur, 3, 12, 28.2 śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet //
ViPur, 3, 18, 51.2 sarvadā varjayetprājña ālāpasparśanādiṣu //
ViPur, 5, 1, 33.1 sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ /
ViPur, 5, 1, 87.1 te sarve sarvadā bhadre matprasādādasaṃśayam /
ViPur, 5, 25, 3.1 abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
Yājñavalkyasmṛti
YāSmṛ, 1, 283.2 lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā //
YāSmṛ, 2, 166.2 dvijas tṛṇaidhaḥpuṣpāṇi sarvataḥ sarvadā haret //
Śatakatraya
ŚTr, 1, 16.1 hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'pyarthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām /
ŚTr, 2, 40.1 kim iha bahubhir uktair yuktiśūnyaiḥ pralāpairdvayam iha puruṣāṇāṃ sarvadā sevanīyam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 6.2 na kartāsi na bhoktāsi mukta evāsi sarvadā //
Aṣṭāvakragīta, 1, 7.1 eko draṣṭāsi sarvasya muktaprāyo 'si sarvadā /
Aṣṭāvakragīta, 3, 9.1 dhīras tu bhojyamāno 'pi pīḍyamāno 'pi sarvadā /
Aṣṭāvakragīta, 18, 39.2 dhīras tattvaṃ viniścitya sarvadā śāntamānasaḥ //
Aṣṭāvakragīta, 18, 41.2 svārāmasyaiva dhīrasya sarvadāsāv akṛtrimaḥ //
Aṣṭāvakragīta, 18, 44.2 nirālambaiva niṣkāmā buddhir muktasya sarvadā //
Aṣṭāvakragīta, 18, 63.1 bhāvanābhāvanāsaktā dṛṣṭir mūḍhasya sarvadā /
Aṣṭāvakragīta, 18, 66.2 ākāśasyeva dhīrasya nirvikalpasya sarvadā //
Aṣṭāvakragīta, 18, 78.2 nirvikārasya dhīrasya nirātaṅkasya sarvadā //
Aṣṭāvakragīta, 20, 4.2 kva tad videhakaivalyaṃ nirviśeṣasya sarvadā //
Aṣṭāvakragīta, 20, 8.2 kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me //
Aṣṭāvakragīta, 20, 9.2 kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me //
Aṣṭāvakragīta, 20, 11.2 kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me //
Aṣṭāvakragīta, 20, 12.2 kūṭasthanirvibhāgasya svasthasya mama sarvadā //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 36.1 tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā /
BhāgPur, 2, 9, 35.2 anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā //
BhāgPur, 4, 4, 13.1 nāścaryam etad yad asatsu sarvadā mahadvinindā kuṇapātmavādiṣu /
Bhāratamañjarī
BhāMañj, 1, 95.2 na mannāmnīṃ vinā bhāryāṃ bhajiṣyāmīti sarvadā //
BhāMañj, 1, 402.2 vrajāmīti vrataṃ viddhi mama mānini sarvadā //
BhāMañj, 5, 104.1 uccaiḥ kriyante stutibhiḥ sarvadā pāṇḍavāstvayā /
BhāMañj, 6, 318.1 tamabravīcchāntanavo rājannukto 'si sarvadā /
BhāMañj, 8, 192.2 akarṇo 'syatha vā karṇahitavākyeṣu sarvadā //
BhāMañj, 13, 92.2 tasmādrājye 'pi bhavatā vartamānena sarvadā //
BhāMañj, 13, 320.1 brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā /
BhāMañj, 14, 72.1 indriyāṇīva manaso manasteṣāṃ ca sarvadā /
BhāMañj, 17, 14.2 babhūva pakṣapāto 'syāḥ sarvadābhyadhiko 'rjune //
BhāMañj, 19, 36.1 sarvadā sarvadā bhūmirityevaṃ śāsanātpṛthoḥ /
BhāMañj, 19, 36.1 sarvadā sarvadā bhūmirityevaṃ śāsanātpṛthoḥ /
Garuḍapurāṇa
GarPur, 1, 15, 16.2 duṣṭānāṃ ca surāṇāṃ ca sarvadā ghātako 'ntakaḥ //
GarPur, 1, 23, 57.2 evaṃ śivārcanadhyānī sarvadā kālavarjitaḥ //
GarPur, 1, 24, 1.2 vakṣye gaṇādikāḥ pūjāḥ sarvadā svargadāḥ parāḥ /
GarPur, 1, 67, 42.2 madhye tu pṛthivī jñeyā nabhaḥ sarvatra sarvadā //
GarPur, 1, 76, 3.2 bhīṣmamaṇiṃ grīvādiṣu susampadaṃ sa sarvadā labhate //
GarPur, 1, 84, 5.1 divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet /
GarPur, 1, 85, 16.2 te sarve tṛptimāyāntu piṇḍadānena sarvadā //
GarPur, 1, 85, 17.2 te sarve tṛptimāyāntu piṇḍadānena sarvadā //
GarPur, 1, 96, 58.1 ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret /
GarPur, 1, 111, 29.2 śāsane sarvadā kṣipraṃ ripubhiḥ paribhūyate //
GarPur, 1, 114, 75.2 tasmāccittaṃ sarvadā rakṣaṇīyaṃ svasthe citte dhātavaḥ sambhavanti //
GarPur, 1, 156, 1.3 sarvadā prāṇināṃ māṃse kīlakāḥ prabhavanti ye //
Hitopadeśa
Hitop, 0, 4.2 ahāryatvād anarghatvād akṣayatvāc ca sarvadā //
Hitop, 1, 39.3 hiraṇyakaś ca sarvadā apāyaśaṅkayā śatadvāraṃ vivaraṃ kṛtvā nivasati /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 117.7 dhanavān balavān loke sarvaḥ sarvatra sarvadā /
Hitop, 1, 164.1 tat sakhe sarvadā tvayā sotsāhena bhavitavyam /
Hitop, 2, 123.4 sa ca sarvadā paśūnāṃ vadhaṃ kurvann āste /
Hitop, 3, 76.2 tad anyatra turaṅgāṇāṃ pattīnāṃ sarvadaiva hi //
Hitop, 4, 34.1 jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā /
Kathāsaritsāgara
KSS, 1, 6, 148.1 saṃskṛtaṃ prākṛtaṃ tadvaddeśabhāṣā ca sarvadā /
KSS, 2, 6, 44.1 asāvaparamātā māṃ kadarthayati sarvadā /
KSS, 2, 6, 51.2 svaputrapoṣiṇī kasmāttvaṃ māṃ kliśnāsi sarvadā //
KSS, 3, 3, 148.1 evaṃ kukarma sarvasya phalatyātmani sarvadā /
KSS, 4, 2, 20.1 sarvadā prāpyate 'smābhistvattaḥ sarvam abhīpsitam /
Kālikāpurāṇa
KālPur, 53, 22.2 tatparyaṃke raktapadmaṃ prasannaṃ sarvadāśivam //
KālPur, 56, 12.1 pātu co yamakāṣṭhāyāṃ do nairṛtyāṃ ca sarvadā /
KālPur, 56, 20.1 nāsābhāge rakṣatu māṃ sarvadā candraśekharaḥ /
KālPur, 56, 30.2 sarvendriyāṇi yaḥ pātu romakūpeṣu sarvadā //
KālPur, 56, 31.1 tvaci māṃ vai sadā pātu māṃ śambhuḥ pātu sarvadā /
KālPur, 56, 36.2 ṣaḍakṣarastṛtīyo 'yaṃ mantro māṃ pātu sarvadā //
Kṛṣiparāśara
KṛṣiPar, 1, 98.1 ātmapoṣaṇamātraṃ tu dvihalena ca sarvadā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 184.2 ramasva puṇḍarīkākṣa hṛdaye mama sarvadā //
KAM, 1, 186.2 bhavapaṅkārṇave ghore majjato mama sarvadā //
Mātṛkābhedatantra
MBhT, 4, 9.2 mahāvidyā vasen nityaṃ mahāśaṅkhe ca sarvadā //
MBhT, 6, 9.1 śakter lalāṭake netre vahnis tiṣṭhati sarvadā /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 5.1 caitanyaṃ dṛkkriyārūpaṃ tad asty ātmani sarvadā /
MṛgT, Vidyāpāda, 4, 1.2 karoti sarvadā kṛtyaṃ yadā yadupapadyate //
MṛgT, Vidyāpāda, 5, 16.2 jñānamābhāti vimalaṃ sarvadā sarvavastuṣu //
MṛgT, Vidyāpāda, 7, 17.2 sarvathā sarvadā yasmāc citprayojyamacetanam //
MṛgT, Vidyāpāda, 11, 18.1 sarvasya sarvadā sarvā pravṛttiḥ sukhabuddhijā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 2.0 tac ca sarvadaivāsti na tu muktāv eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 7.1 caitanyaṃ dṛkkriyārūpaṃ tadastyātmani sarvadā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.2 sarvathā sarvadā yasmāc citprayojyam acetanam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 3.0 sarvadaiveti pāṭhe indriyārthasaṃnikarṣe satyapi kadācidevendriyāṇi arthagrahe pravartante na sarvadā //
Narmamālā
KṣNarm, 2, 20.1 niyogibhāryā labhyaiva sarvadā gamanonmukhī /
KṣNarm, 3, 38.1 tameva tīrthayātrāsu paścānnayati sarvadā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 16.1, 6.0 abhuktavata sarvābādhāścottare śoṇitajāḥ sarvadā vṛddhyā yatra rājyacintāparityāgād ṣaṭsaptatirnetrarogāḥ ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 100.3 āyānti tasmāttadahaḥ puṇyaṃ pūjyaṃ ca sarvadā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 369.3 śuśrūṣā sarvadā kāryā praṇāmādibhireva ca //
Rasamañjarī
RMañj, 3, 21.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
RMañj, 6, 256.2 rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //
Rasaprakāśasudhākara
RPSudh, 5, 47.1 mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /
RPSudh, 6, 26.2 netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā //
RPSudh, 7, 40.0 ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //
Rasaratnasamuccaya
RRS, 4, 77.1 duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /
RRS, 7, 35.2 saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā //
RRS, 13, 85.3 svarabhaṅge kaphe śvāse prayojyaḥ sarvadā rasaḥ //
RRS, 16, 3.2 udāvartodarān hanti pānena sarvadā //
Rasaratnākara
RRĀ, R.kh., 5, 23.0 sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ //
Rasendracintāmaṇi
RCint, 7, 56.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
Rasendracūḍāmaṇi
RCūM, 4, 55.2 na tatpuṭasahasreṇa kṣayamāyāti sarvadā //
RCūM, 12, 66.2 duḥchāyāṃcaladhūlisaṅgatibhavālakṣmīharaṃ sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam //
Rasādhyāya
RAdhy, 1, 23.2 brahmahatyādikā hatyā bhaveyus tasya sarvadā //
Ratnadīpikā
Ratnadīpikā, 1, 15.1 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 143.2 surabhiḥ sarvadā pathyā vandhyādoṣavināśanī //
RājNigh, Śālm., 124.2 ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ //
RājNigh, Śālm., 133.2 balapuṣṭikaraṃ rucyaṃ paśūnāṃ sarvadā hitam //
RājNigh, Āmr, 183.2 pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 23.2 bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 27.2 kṣīraṃ saśarkaraṃ pathyaṃ yad vā sātmye ca sarvadā //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 6.0 kaphe sapippalīkṣaudrā sarvadā sā praśasyate //
Skandapurāṇa
SkPur, 4, 20.2 lokānsarvānsamāviśya dhārayāmāsa sarvadā //
SkPur, 5, 62.2 icchāmi śiraso hy asya dhāraṇaṃ sarvadā tvayā /
SkPur, 7, 38.2 paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ //
SkPur, 11, 31.2 anugṛhṇanti lokāṃśca tapasā svena sarvadā //
SkPur, 15, 34.1 avadhyatvam asahyatvam akṣayatvaṃ ca sarvadā /
SkPur, 20, 18.2 sthitāya sarvadā nityaṃ namas trilokavedhase //
SkPur, 22, 7.2 saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā //
SkPur, 23, 64.2 na bhayaṃ tatra bhavati grahebhyo vyāsa sarvadā //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.1 prabuddhaḥ sarvadā tiṣṭhejjñānenālokya gocaram /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 17.2, 6.9 prabuddhaḥ sarvadā tiṣṭhet //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 4.0 evaṃ ca dehāvasthitasyāpi sarvadā glānyabhāva eva parayogino vibhūtiḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 1.0 sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Tantrasāra
TantraS, 4, 24.0 sarvatra sarvadā nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāder api avalokanaṃ vratam //
Tantrāloka
TĀ, 1, 277.1 itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā /
TĀ, 4, 125.2 meye caturvidhaṃ bhāti rūpamāśritya sarvadā //
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
Vetālapañcaviṃśatikā
VetPV, Intro, 7.2 samudra iva maryādī samānaḥ sarvadā satām //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 10, 120.2 taruṇaḥ sarvadā kāmaḥ kāntānāṃ suratakṣamaḥ //
ĀK, 1, 15, 232.2 atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā //
ĀK, 1, 19, 4.2 kālādeva hi jāyante līyante tatra sarvadā //
ĀK, 1, 20, 71.1 haṃsamantrasya saṃkhyā syādahorātreṇa sarvadā /
ĀK, 1, 21, 105.2 yadṛcchayā sarvaloke viharatyeva sarvadā //
ĀK, 1, 23, 42.1 rakṣayetsarvadā jñeyo nāmnā ca vaḍabānalaḥ /
ĀK, 1, 25, 53.2 na tatpuṭasahasreṇa kṣayamāyāti sarvadā //
ĀK, 2, 8, 8.1 dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 2.0 sarvadā sarvasmin kāle nityage cāvasthike ca //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 5.0 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 55.2, 4.0 nanu yadyayam ātmā jñaḥ tat kimityasya sarvadā jñānaṃ na bhavatītyāha paśyato'pītyādi //
ĀVDīp zu Ca, Cik., 2, 3.4, 1.0 nidrāharatvaṃ rasāyanasya vaikārikanidrāharatvena kiṃvā devavatsarvadā prabuddho nidrārahito bhavati //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 10.0 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 11.0 iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 15.0 dhāraṇā paramātmatvaṃ dhāryate yena sarvadā //
ŚSūtraV zu ŚSūtra, 3, 22.1, 4.0 samaṃ cinmudghanātmatvāt sarvadābhedadarśanam //
ŚSūtraV zu ŚSūtra, 3, 44.1, 3.0 savyāpasavyasauṣumnanāḍīmārgeṣu sarvadā //
Śukasaptati
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 11.1 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ /
Bhāvaprakāśa
BhPr, 6, 8, 176.2 sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ //
Gheraṇḍasaṃhitā
GherS, 3, 9.1 yatra yatra sthito yogī sarvakāryeṣu sarvadā /
GherS, 5, 75.1 sarvadā sādhayed yogī śītalīkumbhakaṃ śubham /
GherS, 5, 86.2 ajapāṃ nāma gāyatrīṃ jīvo japati sarvadā //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 17.3 tattrilokaguruṃ viṣṇuṃ sarvadā vaha suvrata //
GokPurS, 6, 75.2 siddhāsi pūrvam eva tvaṃ jihvāyāṃ vasa sarvadā //
GokPurS, 10, 81.2 yudhyamānasya me deva jayo bhavatu sarvadā /
Gorakṣaśataka
GorŚ, 1, 41.2 haṃsa haṃsety amuṃ mantraṃ jīvo japati sarvadā //
GorŚ, 1, 42.2 etat saṃkhyānvitaṃ mantraṃ jīvo japati sarvadā //
Haribhaktivilāsa
HBhVil, 1, 50.3 anugrahābhiṣekau ca kāryau śūdrasya sarvadā //
HBhVil, 2, 154.2 gopīcandanamṛtsnāyāḥ sarvadā corddhvapuṇḍrakam //
HBhVil, 3, 249.1 duḥsvapnā duṣṭacintāś ca bandhyā bhavanti sarvadā /
HBhVil, 4, 123.3 śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ //
HBhVil, 4, 234.1 gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā /
HBhVil, 4, 235.2 tasmin gṛhe tiṣṭhati sarvadā hariḥ śraddhānvitaḥ kaṃsahā vihaṅgama //
HBhVil, 5, 383.3 mayā saha mahāsena līnaṃ tiṣṭhati sarvadā //
HBhVil, 5, 441.1 athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ /
HBhVil, 5, 445.3 śālagrāmaśilāyāṃ tu sarvadā vasate hariḥ //
HBhVil, 5, 456.2 sā cārcyā dvārakācakrāṅkitopetaiva sarvadā //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 42.2 sarvadā pūjayel liṅgaṃ divārātrinirodhataḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 6.0 punarakṣayaḥ na kṣayo yasyetyakṣayaḥ sarvadā bhāvarūpatvāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 20.2 śrutismṛtisadācāranirṇetāraś ca sarvadā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
Rasārṇavakalpa
RAK, 1, 59.1 sūkṣmaṃ niṣpīḍayet paścāc chāyāśuṣkaṃ tu sarvadā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 7.1 narmadā sarvadā sevyā bahunoktena kiṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 44.2 gayāśiro yathā puṇyaṃ pitṛkāryeṣu sarvadā //
SkPur (Rkh), Revākhaṇḍa, 52, 11.2 vipro dīrghatapā nāma sarvadā tatra tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 55, 10.3 adyaprabhṛti yuṣmābhiḥ sthātavyam iha sarvadā //
SkPur (Rkh), Revākhaṇḍa, 56, 16.2 na cādharmo 'bhavat tatra dharma eva hi sarvadā //
SkPur (Rkh), Revākhaṇḍa, 59, 2.2 yatrāste sarvadā devo vedamūrtirdivākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 12.2 māsi mārgaśire caiva śuklapakṣe tu sarvadā //
SkPur (Rkh), Revākhaṇḍa, 90, 113.2 ayane viṣuve caiva vyatīpāte ca sarvadā //
SkPur (Rkh), Revākhaṇḍa, 103, 16.1 ahaśca madhyarātre ca cintayānasya sarvadā /
SkPur (Rkh), Revākhaṇḍa, 103, 66.2 dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā /
SkPur (Rkh), Revākhaṇḍa, 103, 184.2 dānāni tatra deyāni hyannamukhyāni sarvadā //
SkPur (Rkh), Revākhaṇḍa, 146, 9.2 sarvadā hyavalokanta āgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 157, 7.1 sarvadā sarvakāryeṣu nāsti teṣāmamaṅgalam /
SkPur (Rkh), Revākhaṇḍa, 175, 19.1 tatra tīrthe mṛtānāṃ tu jantūnāṃ sarvadā kila /
SkPur (Rkh), Revākhaṇḍa, 180, 39.3 asmiṃstīrthe mahādeva sthātavyaṃ sarvadaiva hi //
SkPur (Rkh), Revākhaṇḍa, 209, 131.2 tadarghaṃ sarvadā dātuḥ prīto bhavatu śaṅkaraḥ //
Sātvatatantra
SātT, 1, 15.2 bhāvānāṃ pariṇāmo hi yato bhavati sarvadā //
SātT, 4, 16.2 satsaṅgajā nyāsād grāhyā sarvadā sā hy anuttamā //
Uḍḍāmareśvaratantra
UḍḍT, 9, 14.1 pātayed añjanaṃ tasya sarvadā bhuvanatraye /
UḍḍT, 12, 15.2 etaiś ca saha saṃyogo na kāryaḥ sarvadā budhaiḥ //
Yogaratnākara
YRā, Dh., 19.2 hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam //