Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 32.2 rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ //
Rām, Bā, 26, 2.2 prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ //
Rām, Bā, 26, 4.1 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ /
Rām, Bā, 26, 13.1 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ /
Rām, Bā, 58, 19.2 saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ //
Rām, Bā, 59, 28.1 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 59, 30.1 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 65, 23.1 tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ /
Rām, Bā, 66, 25.2 pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ //
Rām, Bā, 68, 3.1 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ /
Rām, Ay, 1, 12.1 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ /
Rām, Ay, 2, 14.1 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ /
Rām, Ay, 3, 1.1 teṣām añjalipadmāni pragṛhītāni sarvaśaḥ /
Rām, Ay, 5, 12.1 suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ /
Rām, Ay, 5, 12.2 sabhājito viveśātha tān anujñāpya sarvaśaḥ //
Rām, Ay, 6, 18.2 dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ //
Rām, Ay, 10, 8.1 santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ /
Rām, Ay, 13, 6.2 tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ //
Rām, Ay, 30, 17.2 upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ //
Rām, Ay, 70, 12.2 ṛtvikpurohitācāryāṃs tvarayāmāsa sarvaśaḥ //
Rām, Ay, 72, 12.2 kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ //
Rām, Ay, 77, 20.1 niveśayata me sainyam abhiprāyeṇa sarvaśaḥ /
Rām, Ay, 85, 12.2 pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ //
Rām, Ay, 85, 14.2 tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ //
Rām, Ay, 85, 59.1 preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ /
Rām, Ay, 85, 73.2 nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ //
Rām, Ay, 93, 7.2 śatrughnaṃ cābravīddhṛṣṭas tān amātyāṃś ca sarvaśaḥ //
Rām, Ay, 94, 58.1 maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ /
Rām, Ay, 98, 11.1 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ /
Rām, Ār, 13, 19.2 dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ //
Rām, Ār, 33, 24.2 kāñcanāni ca śailāni rājatāni ca sarvaśaḥ //
Rām, Ār, 39, 6.2 ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ //
Rām, Ār, 53, 11.1 sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ /
Rām, Ār, 59, 2.1 adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ /
Rām, Ki, 1, 36.2 mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ //
Rām, Ki, 23, 19.1 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ /
Rām, Ki, 28, 29.1 yathā senā samagrā me yūthapālāś ca sarvaśaḥ /
Rām, Ki, 36, 3.1 taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ /
Rām, Ki, 48, 14.2 vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ //
Rām, Ki, 49, 13.2 jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ //
Rām, Ki, 49, 25.1 dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ /
Rām, Ki, 50, 2.2 kṣutpipāsāpariśrāntāḥ parikhinnāś ca sarvaśaḥ //
Rām, Ki, 66, 16.1 latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ /
Rām, Su, 1, 15.1 giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ /
Rām, Su, 9, 23.1 kvacid ardhāvaśeṣāṇi kvacit pītāni sarvaśaḥ /
Rām, Su, 10, 14.1 niṣkuṭāntararathyāśca vimānāni ca sarvaśaḥ /
Rām, Yu, 16, 12.1 taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ /
Rām, Yu, 56, 11.2 ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ //
Rām, Yu, 59, 14.1 dhanūṃṣi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ /
Rām, Yu, 62, 13.1 ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ /
Rām, Yu, 86, 2.1 sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ /
Rām, Yu, 88, 3.2 kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ //
Rām, Yu, 94, 28.2 babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ //
Rām, Yu, 98, 4.1 āryaputreti vādinyo hā nātheti ca sarvaśaḥ /
Rām, Yu, 103, 16.1 rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ /
Rām, Utt, 6, 43.2 bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ //
Rām, Utt, 24, 26.1 alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ /
Rām, Utt, 30, 17.2 ekavarṇāḥ samābhāṣā ekarūpāśca sarvaśaḥ //
Rām, Utt, 38, 17.2 vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ //
Rām, Utt, 72, 9.2 mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ //