Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ānandakanda
Āryāsaptaśatī

Atharvaveda (Śaunaka)
AVŚ, 5, 17, 1.1 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 32.1 salila eko draṣṭādvaito bhavati /
Gopathabrāhmaṇa
GB, 1, 2, 18, 3.0 taṃ ghorāt krūrāt salilāt sarasa udāninyuḥ //
Kāṭhakasaṃhitā
KS, 9, 3, 38.0 salilas saligas sagaras te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 5, 25.0 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā //
Pañcaviṃśabrāhmaṇa
PB, 5, 3, 3.0 samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 59.3 salilaḥ praplutaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 16.1 purastāt sviṣṭakṛtaḥ salilaḥ salīga ity ādityanāmāni juhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
Ṛgveda
ṚV, 10, 109, 1.1 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā /
Ānandakanda
ĀK, 1, 3, 111.1 tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ /
Āryāsaptaśatī
Āsapt, 2, 504.2 antaḥsalilā sarid iva yan nivasasi bahir adṛśyāpi //