Occurrences

Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasakāmadhenu

Kauśikasūtra
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 7, 46.0 salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ //
KauśS, 3, 7, 46.0 salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ //
Mahābhārata
MBh, 3, 175, 9.2 salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ //
MBh, 7, 24, 55.2 pāṃsuvātāgnisalilair bhasmaloṣṭatṛṇadrumaiḥ //
MBh, 14, 67, 2.2 hlādayāmāsa sa vibhur gharmārtaṃ salilair iva //
Rāmāyaṇa
Rām, Ār, 15, 38.1 tarpayitvātha salilais te pitṝn daivatāni ca /
Rām, Yu, 70, 12.1 asiñcan salilaiścainaṃ padmotpalasugandhibhiḥ /
Saundarānanda
SaundĀ, 13, 40.2 ajasraṃ pūryamāṇo 'pi samudraḥ salilairiva //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 153.2 guruṇā tīrthasalilair abhiṣiktaḥ suto mama //
BKŚS, 20, 250.1 salilaiḥ kāṃsyapātrasthair adhāvac caraṇau mama /
BKŚS, 22, 183.1 abhyajya snapayitvā ca sukhoṣṇaiḥ salilair asau /
Kumārasaṃbhava
KumSaṃ, 5, 37.1 vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ /
Liṅgapurāṇa
LiPur, 2, 10, 31.1 varuṇaḥ salilairlokān saṃbhāvayati śāsanāt /
Matsyapurāṇa
MPur, 116, 16.1 śakrebhagaṇḍasalilair devastrīkucacandanaiḥ /
Meghadūta
Megh, Uttarameghaḥ, 26.2 tantrīm ārdrāṃ nayanasalilaiḥ sārayitvā kathaṃcid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 7.1 nipātayantyaḥ paritastaṭadrumānpravṛddhavegaiḥ salilair anirmalaiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 55.1 salilaiḥ śucibhir mālyair vanyair mūlaphalādibhiḥ /
BhāgPur, 4, 9, 50.1 payaḥ stanābhyāṃ susrāva netrajaiḥ salilaiḥ śivaiḥ /
BhāgPur, 4, 22, 5.1 tatpādaśaucasalilairmārjitālakabandhanaḥ /
Bhāratamañjarī
BhāMañj, 1, 937.2 śrīkhaṇḍasalilaiḥ sikto viṣaiḥ paścādivokṣitaḥ //
Rasahṛdayatantra
RHT, 18, 27.1 tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /
Rasaratnasamuccaya
RRS, 9, 60.3 iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //
Rasendracūḍāmaṇi
RCūM, 5, 58.2 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //
Ānandakanda
ĀK, 1, 2, 156.2 nālikerekṣusalilaiḥ sugandhodakavāriṇā //
ĀK, 1, 15, 598.1 cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye /
ĀK, 1, 19, 149.1 amlapākaiśca lūtādimalinaiḥ salilaistathā /
ĀK, 1, 26, 57.1 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /
ĀK, 2, 3, 14.1 kuraṇḍamunipuṣpotthasalilaiḥ saṃpramardayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 33.1 niculadalodbhavasalilaiḥ pravāhikāyāṃ ca śasyate sutarām /
Haribhaktivilāsa
HBhVil, 2, 249.1 agnāv ājyānvite bījaiḥ salilaiḥ kevalaiś ca vā /
Rasakāmadhenu
RKDh, 1, 1, 142.3 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //
RKDh, 1, 1, 206.2 iyaṃ hi toyamṛtproktā durbhedyā salilairapi //