Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Kātyāyanasmṛti
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 15, 11.1 prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti /
AVŚ, 8, 9, 1.2 vatsau virājaḥ salilād udaitāṃ tau tvā pṛcchāmi katareṇa dugdhā //
AVŚ, 11, 4, 21.1 ekaṃ pādaṃ notkhidati salilāddhaṃsa uccaran /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
Kauśikasūtra
KauśS, 13, 35, 9.1 prajāpatiḥ salilād iti prājāpatyasya //
Mahābhārata
MBh, 1, 92, 2.2 uttīrya salilāt tasmāllobhanīyatamākṛtiḥ //
MBh, 1, 127, 12.1 salilād utthito vahnir yena vyāptaṃ carācaram /
MBh, 3, 2, 38.1 rājataḥ salilād agneś corataḥ svajanād api /
MBh, 3, 114, 22.2 punar unmajjya salilād vedīrūpā sthitā babhau //
MBh, 3, 185, 22.1 uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam /
MBh, 5, 45, 14.1 ekaṃ pādaṃ notkṣipati salilāddhaṃsa uccaran /
MBh, 5, 110, 13.2 pade pade tu paśyāmi salilād agnim utthitam //
MBh, 11, 27, 24.2 kṛtvottatāra gaṅgāyāḥ salilād ākulendriyaḥ //
MBh, 12, 175, 14.1 ākāśād abhavad vāri salilād agnimārutau /
MBh, 13, 154, 18.2 utthāya salilāt tasmād rudatī śokalālasā //
MBh, 15, 40, 7.2 sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ //
Rāmāyaṇa
Rām, Su, 1, 86.1 salilād ūrdhvam uttiṣṭha tiṣṭhatveṣa kapistvayi /
Rām, Utt, 31, 37.2 narmadāsalilāt tasmād uttatāra sa rāvaṇaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 631.1 corataḥ salilād agner dravyaṃ yas tu samāharet /
Liṅgapurāṇa
LiPur, 2, 16, 27.1 uktāni na tadanyāni salilādūrmivṛndavat /
Viṣṇupurāṇa
ViPur, 1, 20, 6.2 prakṣipya tasmāt salilān niścakrāma mahāmatiḥ //
ViPur, 5, 18, 44.2 tato niṣkramya salilādrathamabhyāgataḥ punaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 17.1 tasmād yugāntaśvasanāvaghūrṇajalormicakrāt salilād virūḍham /
BhāgPur, 3, 18, 7.1 taṃ niḥsarantaṃ salilād anudruto hiraṇyakeśo dviradaṃ yathā jhaṣaḥ /
BhāgPur, 3, 26, 70.2 virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata //
Bhāratamañjarī
BhāMañj, 1, 401.1 tattīrthasalilātsākṣādgaṅgā kāntitaraṅgitā /
BhāMañj, 1, 687.1 analaḥ salilājjātaḥ kārtikeyo 'pi vahnitaḥ /
BhāMañj, 1, 1248.2 unmajjya salilātpārthastīrthāni prayayau kṛtī //
BhāMañj, 13, 262.1 jātaṃ brāhmaṇataḥ kṣattraṃ salilācca hutāśanaḥ /
Hitopadeśa
Hitop, 1, 176.2 rājataḥ salilād agneś corataḥ svajanād api /
Hitop, 3, 137.9 viṣamo 'pi yathā nakraḥ salilān nisṛto vaśaḥ /
Skandapurāṇa
SkPur, 21, 12.1 sa taṃ kareṇa saṃgṛhya uddhṛtya salilācca ha /
Tantrāloka
TĀ, 8, 446.2 iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 22.1 uttīrya salilāttīre dṛṣṭvā vṛkṣaṃ samīpagam /
SkPur (Rkh), Revākhaṇḍa, 159, 36.2 salilādrasanāṃ śaityaṃ snehaṃ kledaṃ samārdavam //