Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Harṣacarita
Viṣṇupurāṇa
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa

Avadānaśataka
AvŚat, 13, 7.8 tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānāny alpasalilāni saṃvṛttāni puṣpaphalaviyuktāś ca pādapāḥ //
Carakasaṃhitā
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Mahābhārata
MBh, 8, 66, 18.1 mahī viyad dyauḥ salilāni vāyunā yathā vibhinnāni vibhānti bhārata /
MBh, 13, 111, 16.2 tathā pṛthivyā bhāgāśca puṇyāni salilāni ca //
Harṣacarita
Harṣacarita, 2, 29.1 salilānīva gatānugatikāni lolāni khalu bhavanty avivekināṃ manāṃsi //
Viṣṇupurāṇa
ViPur, 5, 10, 11.1 sarvatrātiprasannāni salilāni tadābhavan /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 96.2 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
Haribhaktivilāsa
HBhVil, 3, 298.3 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //