Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Bodhicaryāvatāra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Nāradasmṛti
Spandakārikānirṇaya

Aṣṭasāhasrikā
ASāh, 7, 1.24 anutpannāniruddhā bhagavan prajñāpāramitā /
Lalitavistara
LalVis, 1, 24.1 āyuṣmatā cāniruddhena //
Mahābhārata
MBh, 12, 332, 15.1 tasmād api vinirmuktā aniruddhatanau sthitāḥ /
MBh, 12, 339, 18.1 yad vai sūte dhātur ādyaṃ nidhānaṃ tad vai viprāḥ pravadante 'niruddham /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 26.1 nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate /
MMadhKār, 25, 3.2 aniruddham anutpannam etannirvāṇam ucyate //
Bodhicaryāvatāra
BoCA, 9, 150.2 ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat //
Kātyāyanasmṛti
KātySmṛ, 1, 755.2 aniruddho yathākālaṃ rājamārgaḥ sa ucyate //
Laṅkāvatārasūtra
LAS, 2, 27.1 ajātamaniruddhaṃ ca kathaṃ khapuṣpasaṃnibham /
LAS, 2, 101.49 te cāniruddhaireva vijñānaiḥ samāpadyante vāsanābījānirodhādaniruddhāḥ viṣayapravṛttagrahaṇavaikalyānniruddhāḥ /
LAS, 2, 101.49 te cāniruddhaireva vijñānaiḥ samāpadyante vāsanābījānirodhādaniruddhāḥ viṣayapravṛttagrahaṇavaikalyānniruddhāḥ /
Nāradasmṛti
NāSmṛ, 2, 6, 17.1 tāsāṃ caivāniruddhānāṃ carantīnāṃ mitho vane /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //