Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 67, 19.0 atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 204, 4.0 yad gaurīvitena ṣoḍaśinā stuvanty atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 9.0 sāmnetaḥ pragāthān dugdhe pragāthena parastāt sāmāni dugdhe salomatvāya //
PB, 4, 5, 14.0 tasya yat saptadaśam ahas tad uttamaṃ kāryaṃ salomatvāya //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 9, 7, 3.0 yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 11, 11, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //