Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Vaitānasūtra
Ṛgveda
Mahābhārata
Manusmṛti

Aitareyabrāhmaṇa
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 9.3 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Gautamadharmasūtra
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
GautDhS, 3, 4, 6.1 sthānāsanābhyāṃ viharan savaneṣūdakopasparśī śudhyet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 18.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Jaiminīyabrāhmaṇa
JB, 1, 343, 13.0 yadi kāmayeran sarva eva mriyerann iti sarva eva sarveṣu savaneṣu juhuyuḥ //
Kāṭhakasaṃhitā
KS, 21, 3, 59.0 savaneṣv evainaṃ cinute //
Vaitānasūtra
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
Ṛgveda
ṚV, 1, 9, 3.2 sacaiṣu savaneṣv ā //
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 61, 7.1 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā /
ṚV, 1, 131, 2.1 viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak /
ṚV, 2, 16, 7.1 pra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ /
ṚV, 2, 43, 2.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
ṚV, 3, 41, 4.1 rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan /
ṚV, 4, 22, 5.1 tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā /
ṚV, 7, 37, 1.2 abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam //
ṚV, 8, 1, 20.2 bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat //
ṚV, 8, 100, 6.1 viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate /
ṚV, 10, 39, 4.2 niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṃ savaneṣu pravācyā //
ṚV, 10, 43, 6.2 yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ //
ṚV, 10, 50, 4.1 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ /
Mahābhārata
MBh, 12, 236, 11.2 sthānāsanair vartayanti savaneṣvabhiṣiñcate //
Manusmṛti
ManuS, 6, 22.2 sthānāsanābhyāṃ viharet savaneṣūpayann apaḥ //