Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 75, 3.1 tvaṣṭā rūpeṇa savitā savenāhar mitreṇa varuṇena rātrī /
AVP, 4, 3, 7.2 anu svadhā cikitāṃ somo agniḥ pūṣā tvāvatu savitā savena //
AVP, 12, 19, 1.1 somasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
Atharvaveda (Śaunaka)
AVŚ, 6, 19, 3.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
AVŚ, 6, 23, 3.1 devasya savituḥ save karma kṛṇvantu mānuṣāḥ /
AVŚ, 7, 14, 1.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim //
AVŚ, 7, 15, 1.1 tāṃ savitaḥ satyasavāṃ sucitrām āhaṃ vṛṇe sumatiṃ viśvavārām /
AVŚ, 7, 73, 7.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
AVŚ, 9, 2, 6.1 kāmasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
AVŚ, 9, 10, 4.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 22.1 ādhvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣy avabhṛthayajūṃṣi vājapeyaḥ śukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 23.0 atha prācīṃ sphyena vedim uddhanti devasya savituḥ save karma kṛṇvanti vedhasa iti //
Gopathabrāhmaṇa
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 4.6 bṛhaspatipurohitā devasya savituḥ save /
Jaiminīyaśrautasūtra
JaimŚS, 3, 24.0 adya sutyām iti save //
Kauśikasūtra
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 7, 6, 6.0 upetapūrvasya niyataṃ savān dāsyato 'gnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām //
KauśS, 7, 10, 24.0 savapurastāddhomā yujyante //
KauśS, 8, 1, 1.0 agnīn ādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brāhmaudanikam agniṃ dīpayati //
KauśS, 8, 1, 5.0 savāgnisenāgnī tādarthikau nirmathyau vā bhavataḥ //
KauśS, 8, 1, 10.0 tasmin yathākāmaṃ savān dadātyekaṃ dvau sarvān vā //
KauśS, 8, 4, 10.0 eṣa savānāṃ saṃskāraḥ //
KauśS, 8, 8, 6.0 savān dattvāgnīn ādadhīta //
KauśS, 8, 9, 37.3 savān dattvā savāgnes tu katham utsarjanaṃ bhavet /
KauśS, 8, 9, 37.3 savān dattvā savāgnes tu katham utsarjanaṃ bhavet /
KauśS, 8, 9, 37.4 vācayitvā savān sarvān pratigṛhya yathāvidhi /
Kāṭhakasaṃhitā
KS, 14, 7, 7.0 devasya savituḥ prasave satyasavasyeti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 4.2 rāṣṭrāṇy asmin dhehi yāny āsant savituḥ save //
MS, 2, 6, 12, 6.2 savitāsi satyasavaḥ /
MS, 2, 7, 1, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
MS, 3, 11, 8, 2.2 bṛhaspatipurohitā devasya savituḥ save /
MS, 3, 11, 10, 7.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 13.6 yāny āsan savituḥ save /
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.4 devasya savituḥ save karma kṛṇvanti vedhasaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
Vaitānasūtra
VaitS, 3, 7, 7.1 viṣpardhamānayoḥ savṛtasomayoḥ stomabhāgānām uparyupari stuteṣe stutorje stuta devasya savituḥ save /
VaitS, 4, 3, 5.1 yūpam ārohyamāṇo yajamāna āha devasya savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyam pṛṣṭhāt pṛthivyā aham iti //
VaitS, 4, 3, 8.2 devasya savituḥ save svargam arvanto jayemeti //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 25.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
VSM, 9, 10.1 devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyam /
VSM, 9, 10.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyam /
VSM, 9, 10.3 devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruham /
VSM, 9, 10.4 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākam aruham //
VSM, 9, 13.1 devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣam /
VSM, 9, 39.1 savitā tvā savānāṃ suvatām agnir gṛhapatīnāṃ somo vanaspatīnām /
VSM, 11, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 21.1 savitāsi satyasava iti paryāyaiḥ pratyāhuḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.5 anāgaso aditaye vayaṃ devasya savituḥ save /
ĀpŚS, 19, 27, 13.1 atha savakārīry āgneya evāṣṭākapālo 'nupasargaḥ //
ĀpŚS, 22, 25, 1.0 atha savānāṃ vyākhyāto bṛhaspatisavaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.7 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhipriyaṃ matiṃ kavim /
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 9, 8.2 devasya savituḥ save svargān arvanto jayataḥ svargān arvato jayatīti vā //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 3.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 4.2 trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 5.2 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākamaruhamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 15.2 taṃ yajamāna ātiṣṭhati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣamiti //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 3, 13.1 etā ha vai devāḥ savasyeśate /
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 32.2 brahma agnistadenam brahmaṇa āvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 33.2 kṣatraṃ vā indrastadenaṃ kṣatrāyāvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 34.2 prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 3, 5, 36.2 tadenamābhyāṃ dyāvāpṛthivībhyāmāvedayati te asmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 21.1 varuṇasavo vā eṣa yadrājasūyam /
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 10, 1, 5, 3.2 yat prācīnaṃ savebhyo rājasūyo dvitīyā /
Ṛgveda
ṚV, 1, 113, 1.2 yathā prasūtā savituḥ savāyaṁ evā rātry uṣase yonim āraik //
ṚV, 1, 164, 26.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam //
ṚV, 2, 38, 1.1 ud u ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnir asthāt /
ṚV, 3, 56, 7.2 āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya //
ṚV, 4, 54, 5.2 yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te //
ṚV, 4, 54, 6.1 ye te trir ahan savitaḥ savāso dive dive saubhagam āsuvanti /
ṚV, 5, 82, 6.1 anāgaso aditaye devasya savituḥ save /
ṚV, 5, 82, 7.2 satyasavaṃ savitāram //
ṚV, 7, 38, 4.1 abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā /
ṚV, 8, 102, 6.1 ā savaṃ savitur yathā bhagasyeva bhujiṃ huve /
ṚV, 9, 67, 24.2 brahmasavaiḥ punīhi naḥ //
ṚV, 9, 67, 25.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
ṚV, 10, 36, 13.1 ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ /
ṚV, 10, 158, 2.1 joṣā savitar yasya te haraḥ śataṃ savāṁ arhati /
Mahābhārata
MBh, 1, 70, 29.2 sa pālayāmāsa mahīm īje ca vividhaiḥ savaiḥ //
MBh, 1, 89, 22.2 rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ //
MBh, 3, 186, 99.1 yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ /
MBh, 4, 30, 11.1 sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham /
MBh, 12, 47, 29.1 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ /
Manusmṛti
ManuS, 5, 23.2 purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca //
Śvetāśvataropaniṣad
ŚvetU, 2, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 4, 12, 14.1 evaṃ bahusavaṃ kālaṃ mahātmāvicalendriyaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 7.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim kavim /
ŚāṅkhŚS, 15, 12, 5.2 etena ha pūtaḥ savam aśnute //
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //
ŚāṅkhŚS, 16, 17, 6.2 devasya savituḥ save svargān arvanto jayata /