Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 41.2 savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ //
MBh, 1, 20, 15.45 uditaścaiva savitā aruṇena tadāvṛtaḥ /
MBh, 1, 39, 30.2 astam abhyeti savitā viṣād adya na me bhayam //
MBh, 1, 43, 14.1 tasmiṃśca supte viprendre savitāstam iyād girim /
MBh, 1, 59, 15.2 bhago vivasvān pūṣā ca savitā daśamastathā //
MBh, 1, 60, 34.1 tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī /
MBh, 1, 114, 55.2 indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā //
MBh, 1, 160, 10.2 bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ //
MBh, 1, 160, 11.2 dvyaṣṭavarṣāṃ tu tāṃ paśyan savitā rūpaśālinīm /
MBh, 1, 161, 20.2 asya lokapradīpasya savituḥ kṣatriyarṣabha //
MBh, 1, 162, 18.18 namaḥ savitre jagadekacakṣuṣe /
MBh, 1, 163, 3.2 ityuktaḥ savitā tena dadānītyeva niścitaḥ /
MBh, 1, 218, 35.1 pūṣā bhagaśca saṃkruddhaḥ savitā ca viśāṃ pate /
MBh, 1, 223, 8.2 arciṣaste mahāvīrya raśmayaḥ savitur yathā //
MBh, 2, 7, 19.1 agnīṣomau tathendrāgnī mitro 'tha savitāryamā /
MBh, 3, 3, 5.2 tato 'nukampayā teṣāṃ savitā svapitā iva //
MBh, 3, 3, 18.1 sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ /
MBh, 3, 34, 69.2 atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava //
MBh, 3, 110, 5.2 lomapādo duhitaraṃ sāvitrīṃ savitā yathā //
MBh, 3, 112, 2.1 samṛddharūpaḥ saviteva dīptaḥ suśuklakṛṣṇākṣataraś cakoraiḥ /
MBh, 3, 118, 11.2 vaivasvatādityadhaneśvarāṇām indrasya viṣṇoḥ savitur vibhoś ca //
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 3, 160, 10.1 yaṃ prāpya savitā rājan satyena pratitiṣṭhati /
MBh, 3, 160, 26.2 prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ //
MBh, 3, 160, 35.2 prakarṣan sarvabhūtāni savitā parivartate //
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor vā śakrasya vā tvaṃ sadanāt prapannā /
MBh, 5, 27, 6.1 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ mahāpratāpaḥ saviteva bhāti /
MBh, 5, 73, 12.1 yathā purastāt savitā dṛśyate śukram uccaran /
MBh, 5, 106, 3.2 savitā yatra saṃdhyāyāṃ sādhyānāṃ vartate tapaḥ //
MBh, 5, 106, 10.2 atraivoktā savitrāsīt sāvitrī brahmavādiṣu //
MBh, 6, 82, 28.2 aparāṃ diśam āsthāya sthite savitari prabho //
MBh, 6, 116, 38.3 dhātustvaṣṭuśca savitur divyānyastrāṇi sarvaśaḥ //
MBh, 7, 37, 17.2 tamo ghnataḥ sudīptasya savitur maṇḍalaṃ yathā //
MBh, 7, 57, 13.2 drutaṃ ca yāti savitā tata etad bravīmyaham //
MBh, 7, 170, 47.2 yathaiva savitustulyaṃ jyotir anyanna vidyate //
MBh, 8, 26, 73.2 nighnann amitrān samare tamo ghnan savitā yathā //
MBh, 8, 33, 29.2 savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā //
MBh, 9, 19, 4.1 tam āsthito rājavaro babhūva yathodayasthaḥ savitā kṣapānte /
MBh, 9, 31, 17.2 nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye /
MBh, 10, 18, 16.1 tryambakaḥ savitur bāhū bhagasya nayane tathā /
MBh, 10, 18, 22.1 bhagasya nayane caiva bāhū ca savitus tathā /
MBh, 12, 58, 28.2 upaiti savitāpyastaṃ rasam āpīya pārthivam //
MBh, 12, 163, 22.3 astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā //
MBh, 12, 196, 9.2 dhiyā samanupaśyanti tadgatāḥ savitur gatim //
MBh, 12, 197, 13.1 udyan hi savitā yadvat sṛjate raśmimaṇḍalam /
MBh, 12, 201, 15.2 savitā caiva dhātā ca vivasvāṃśca mahābalaḥ //
MBh, 12, 336, 46.2 āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ //
MBh, 13, 9, 20.2 sahasrakiraṇasyeva savitur dharaṇītale //
MBh, 13, 14, 22.1 manvantarāṇi gāvaśca candramāḥ savitā hariḥ /
MBh, 13, 16, 22.1 brahmā viṣṇuśca rudraśca skandendrau savitā yamaḥ /
MBh, 13, 17, 102.1 prabhāvaḥ sarvago vāyur aryamā savitā raviḥ /
MBh, 13, 17, 137.1 sādhyarṣir vasur ādityo vivasvān savitā mṛḍaḥ /
MBh, 13, 141, 7.2 timiraghnaśca savitā dasyuhā caiva no bhava //
MBh, 13, 141, 12.1 udbhāsitaśca savitā devāstrātā hatāsurāḥ /
MBh, 13, 143, 4.2 dehanyāso nāticirānmato me na cātitūrṇaṃ savitādya yāti //
MBh, 13, 143, 18.2 sa mātariśvā vibhur aśvavājī sa raśmimān savitā cādidevaḥ //
MBh, 14, 8, 10.2 dhātavo jātarūpasya raśmayaḥ savitur yathā //