Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 22, 5.1 hiraṇyapāṇim ūtaye savitāram upa hvaye /
ṚV, 1, 22, 6.1 apāṃ napātam avase savitāram upa stuhi /
ṚV, 1, 22, 7.2 savitāraṃ nṛcakṣasam //
ṚV, 1, 22, 8.1 sakhāya ā ni ṣīdata savitā stomyo nu naḥ /
ṚV, 1, 24, 3.1 abhi tvā deva savitar īśānaṃ vāryāṇām /
ṚV, 1, 34, 10.2 yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati //
ṚV, 1, 35, 1.2 hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye //
ṚV, 1, 35, 2.2 hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan //
ṚV, 1, 35, 3.2 ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ //
ṚV, 1, 35, 4.2 āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ //
ṚV, 1, 35, 5.2 śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ //
ṚV, 1, 35, 6.1 tisro dyāvaḥ savitur dvā upasthāṁ ekā yamasya bhuvane virāṣāṭ /
ṚV, 1, 35, 8.2 hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi //
ṚV, 1, 35, 9.1 hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate /
ṚV, 1, 35, 11.1 ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe /
ṚV, 1, 36, 13.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
ṚV, 1, 44, 8.1 savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ /
ṚV, 1, 73, 2.1 devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā /
ṚV, 1, 95, 7.1 ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan /
ṚV, 1, 107, 3.1 tan na indras tad varuṇas tad agnis tad aryamā tat savitā cano dhāt /
ṚV, 1, 110, 2.2 saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham //
ṚV, 1, 110, 3.1 tat savitā vo 'mṛtatvam āsuvad agohyaṃ yacchravayanta aitana /
ṚV, 1, 113, 1.2 yathā prasūtā savituḥ savāyaṁ evā rātry uṣase yonim āraik //
ṚV, 1, 123, 3.2 devo no atra savitā damūnā anāgaso vocati sūryāya //
ṚV, 1, 124, 1.2 devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai //
ṚV, 1, 157, 1.2 āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak //
ṚV, 1, 159, 5.1 tad rādho adya savitur vareṇyaṃ vayaṃ devasya prasave manāmahe /
ṚV, 1, 164, 26.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam //
ṚV, 1, 186, 1.1 ā na iᄆābhir vidathe suśasti viśvānaraḥ savitā deva etu /
ṚV, 1, 190, 3.1 upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū /
ṚV, 2, 1, 7.1 tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi /
ṚV, 2, 30, 1.1 ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ /
ṚV, 2, 31, 6.2 trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami //
ṚV, 2, 38, 1.1 ud u ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnir asthāt /
ṚV, 2, 38, 3.2 ahyarṣūṇāṃ cin ny ayāṁ aviṣyām anu vrataṃ savitur moky āgāt //
ṚV, 2, 38, 4.2 ut saṃhāyāsthād vy ṛtūṃr adardhar aramatiḥ savitā deva āgāt //
ṚV, 2, 38, 5.2 jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā //
ṚV, 2, 38, 6.2 śaśvāṁ apo vikṛtaṃ hitvy āgād anu vrataṃ savitur daivyasya //
ṚV, 2, 38, 7.2 vanāni vibhyo nakir asya tāni vratā devasya savitur minanti //
ṚV, 2, 38, 8.2 viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ //
ṚV, 2, 38, 9.2 nārātayas tam idaṃ svasti huve devaṃ savitāraṃ namobhiḥ //
ṚV, 2, 38, 10.2 āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma //
ṚV, 2, 38, 11.2 śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre //
ṚV, 3, 20, 5.1 dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam /
ṚV, 3, 33, 6.2 devo 'nayat savitā supāṇis tasya vayam prasave yāma urvīḥ //
ṚV, 3, 38, 8.1 tad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 3, 54, 11.1 hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ /
ṚV, 3, 54, 11.2 deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim //
ṚV, 3, 55, 19.1 devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna /
ṚV, 3, 56, 6.1 trir ā divaḥ savitar vāryāṇi dive diva ā suva trir no ahnaḥ /
ṚV, 3, 56, 7.1 trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī /
ṚV, 3, 56, 7.2 āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya //
ṚV, 3, 62, 10.1 tat savitur vareṇyam bhargo devasya dhīmahi /
ṚV, 3, 62, 11.1 devasya savitur vayaṃ vājayantaḥ purandhyā /
ṚV, 3, 62, 12.1 devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ /
ṚV, 4, 6, 2.2 ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām //
ṚV, 4, 13, 2.1 ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad gaviṣo na satvā /
ṚV, 4, 14, 2.1 ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan /
ṚV, 4, 34, 8.2 sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ //
ṚV, 4, 53, 1.1 tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ /
ṚV, 4, 53, 2.2 vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam //
ṚV, 4, 53, 3.2 pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat //
ṚV, 4, 53, 4.1 adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate /
ṚV, 4, 53, 5.1 trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā /
ṚV, 4, 53, 6.2 sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ //
ṚV, 4, 53, 7.1 āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam /
ṚV, 4, 54, 1.1 abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
ṚV, 4, 54, 2.2 ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ //
ṚV, 4, 54, 3.2 deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ //
ṚV, 4, 54, 4.1 na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati /
ṚV, 4, 54, 5.2 yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te //
ṚV, 4, 54, 6.1 ye te trir ahan savitaḥ savāso dive dive saubhagam āsuvanti /
ṚV, 4, 55, 10.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 5, 42, 3.2 sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti //
ṚV, 5, 42, 5.1 devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām /
ṚV, 5, 46, 3.2 huve viṣṇum pūṣaṇam brahmaṇaspatim bhagaṃ nu śaṃsaṃ savitāram ūtaye //
ṚV, 5, 48, 5.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam //
ṚV, 5, 49, 1.1 devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ /
ṚV, 5, 49, 2.1 prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya /
ṚV, 5, 49, 4.1 tan no anarvā savitā varūthaṃ tat sindhava iṣayanto anu gman /
ṚV, 5, 81, 1.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
ṚV, 5, 81, 2.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati //
ṚV, 5, 81, 3.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
ṚV, 5, 81, 4.1 uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi /
ṚV, 5, 81, 5.2 utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe //
ṚV, 5, 82, 1.1 tat savitur vṛṇīmahe vayaṃ devasya bhojanam /
ṚV, 5, 82, 2.1 asya hi svayaśastaraṃ savituḥ kaccana priyam /
ṚV, 5, 82, 3.1 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
ṚV, 5, 82, 4.1 adyā no deva savitaḥ prajāvat sāvīḥ saubhagam /
ṚV, 5, 82, 5.1 viśvāni deva savitar duritāni parā suva /
ṚV, 5, 82, 6.1 anāgaso aditaye devasya savituḥ save /
ṚV, 5, 82, 7.2 satyasavaṃ savitāram //
ṚV, 5, 82, 8.2 svādhīr devaḥ savitā //
ṚV, 5, 82, 9.2 pra ca suvāti savitā //
ṚV, 6, 15, 16.2 kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu //
ṚV, 6, 21, 9.2 pra pūṣaṇaṃ viṣṇum agnim purandhiṃ savitāram oṣadhīḥ parvatāṃś ca //
ṚV, 6, 49, 14.1 tan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt /
ṚV, 6, 50, 1.2 abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca //
ṚV, 6, 50, 8.1 ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt /
ṚV, 6, 50, 13.1 uta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ /
ṚV, 6, 71, 1.1 ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ /
ṚV, 6, 71, 2.1 devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane /
ṚV, 6, 71, 3.1 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya pari pāhi no gayam /
ṚV, 6, 71, 4.1 ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt /
ṚV, 6, 71, 5.1 ud ū ayāṁ upavakteva bāhū hiraṇyayā savitā supratīkā /
ṚV, 6, 71, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 35, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
ṚV, 7, 37, 8.1 ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau /
ṚV, 7, 38, 1.1 ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 7, 38, 2.1 ud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya /
ṚV, 7, 38, 3.1 api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti /
ṚV, 7, 38, 4.1 abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā /
ṚV, 7, 38, 6.1 anu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ /
ṚV, 7, 40, 1.2 yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge //
ṚV, 7, 45, 1.1 ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ /
ṚV, 7, 45, 3.1 sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni /
ṚV, 7, 45, 4.1 imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īᄆate supāṇim /
ṚV, 7, 52, 3.1 turaṇyavo 'ṅgiraso nakṣanta ratnaṃ devasya savitur iyānāḥ /
ṚV, 7, 63, 3.2 eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma //
ṚV, 7, 66, 4.2 suvāti savitā bhagaḥ //
ṚV, 7, 72, 4.2 ūrdhvam bhānuṃ savitā devo aśred bṛhad agnayaḥ samidhā jarante //
ṚV, 7, 76, 1.1 ud u jyotir amṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret /
ṚV, 7, 79, 2.2 saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū //
ṚV, 7, 82, 10.2 avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe //
ṚV, 7, 83, 10.2 avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe //
ṚV, 8, 18, 3.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 8, 27, 12.1 ud u ṣya vaḥ savitā supraṇītayo 'sthād ūrdhvo vareṇyaḥ /
ṚV, 8, 86, 5.1 ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe /
ṚV, 8, 102, 6.1 ā savaṃ savitur yathā bhagasyeva bhujiṃ huve /
ṚV, 9, 67, 25.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
ṚV, 9, 67, 26.1 tribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ /
ṚV, 9, 81, 4.2 bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī //
ṚV, 9, 97, 48.2 apsu svādiṣṭho madhumāṁ ṛtāvā devo na yaḥ savitā satyamanmā //
ṚV, 9, 110, 6.2 vāraṃ na devaḥ savitā vy ūrṇute //
ṚV, 10, 10, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
ṚV, 10, 12, 8.2 mitro no atrāditir anāgān savitā devo varuṇāya vocat //
ṚV, 10, 17, 4.2 yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu //
ṚV, 10, 27, 18.2 ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ //
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
ṚV, 10, 34, 8.1 tripañcāśaḥ krīḍati vrāta eṣāṃ deva iva savitā satyadharmā /
ṚV, 10, 34, 13.2 tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ //
ṚV, 10, 35, 7.1 śreṣṭhaṃ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi /
ṚV, 10, 36, 12.2 śreṣṭhe syāma savituḥ savīmani tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 13.1 ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ /
ṚV, 10, 36, 14.1 savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt /
ṚV, 10, 36, 14.1 savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt /
ṚV, 10, 36, 14.1 savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt /
ṚV, 10, 36, 14.1 savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt /
ṚV, 10, 36, 14.2 savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ //
ṚV, 10, 36, 14.2 savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ //
ṚV, 10, 64, 7.2 te hi devasya savituḥ savīmani kratuṃ sacante sacitaḥ sacetasaḥ //
ṚV, 10, 66, 4.2 devāṁ ādityāṁ avase havāmahe vasūn rudrān savitāraṃ sudaṃsasam //
ṚV, 10, 85, 9.2 sūryāṃ yat patye śaṃsantīm manasā savitādadāt //
ṚV, 10, 85, 13.1 sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat /
ṚV, 10, 85, 24.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
ṚV, 10, 85, 36.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ //
ṚV, 10, 87, 18.2 parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām //
ṚV, 10, 92, 4.2 indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ //
ṚV, 10, 93, 9.1 kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām /
ṚV, 10, 100, 1.2 devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 3.1 ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate /
ṚV, 10, 100, 8.1 apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ /
ṚV, 10, 100, 9.2 sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 130, 4.1 agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva /
ṚV, 10, 139, 1.1 sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṁ ajasram /
ṚV, 10, 139, 3.2 deva iva savitā satyadharmendro na tasthau samare dhanānām //
ṚV, 10, 141, 5.2 vātaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam //
ṚV, 10, 149, 1.1 savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat /
ṚV, 10, 149, 1.1 savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat /
ṚV, 10, 149, 1.2 aśvam ivādhukṣad dhunim antarikṣam atūrte baddhaṃ savitā samudram //
ṚV, 10, 149, 2.1 yatrā samudra skabhito vy aunad apāṃ napāt savitā tasya veda /
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
ṚV, 10, 149, 4.2 patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ //
ṚV, 10, 149, 5.1 hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin /
ṚV, 10, 158, 2.1 joṣā savitar yasya te haraḥ śataṃ savāṁ arhati /
ṚV, 10, 158, 3.1 cakṣur no devaḥ savitā cakṣur na uta parvataḥ /
ṚV, 10, 161, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ //
ṚV, 10, 174, 3.1 abhi tvā devaḥ savitābhi somo avīvṛtat /
ṚV, 10, 175, 1.1 pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā /
ṚV, 10, 175, 4.1 grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā /
ṚV, 10, 181, 1.2 dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ //
ṚV, 10, 181, 2.2 dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ //
ṚV, 10, 181, 3.2 dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete //