Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Abhinavacintāmaṇi
Mugdhāvabodhinī

Arthaśāstra
ArthaŚ, 2, 14, 2.1 nirdiṣṭakālakāryaṃ ca karma kuryur anirdiṣṭakālaṃ kāryāpadeśam //
ArthaŚ, 4, 1, 4.1 nirdiṣṭadeśakālakāryaṃ ca karma kuryuḥ anirdiṣṭadeśakālaṃ kāryāpadeśam //
Mahābhārata
MBh, 12, 75, 16.2 nāhaṃ rājyam anirdiṣṭaṃ kasmaicid vidadhāmyuta //
MBh, 12, 238, 17.1 nāsūyakāyānṛjave na cānirdiṣṭakāriṇe /
MBh, 12, 322, 35.1 tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ /
Manusmṛti
ManuS, 5, 11.2 anirdiṣṭāṃś caikaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet //
Kātyāyanasmṛti
KātySmṛ, 1, 356.1 anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ /
KātySmṛ, 1, 491.2 anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet //
KātySmṛ, 1, 519.1 anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekhitam /
Nāradasmṛti
NāSmṛ, 2, 1, 139.1 svayamukter anirdiṣṭaḥ svayam evaitya yo vadet /
NāSmṛ, 2, 1, 143.1 anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
Suśrutasaṃhitā
Su, Ka., 8, 140.2 ihoddiṣṭānanirdiṣṭānarthān vakṣyāmyathottare //
Su, Utt., 65, 40.1 yadanirdiṣṭaṃ buddhyāvagamyate tadūhyam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
Viṣṇusmṛti
ViSmṛ, 8, 4.1 anirdiṣṭas tu sākṣitve yaś copetya brūyāt //
ViSmṛ, 28, 30.1 anirdiṣṭaś ca guruṇā svān gurūn nābhivādayet //
Abhinavacintāmaṇi
ACint, 1, 50.1 anirdiṣṭaḥ pramāṇānāṃ pramāṇam idam īritam /
Mugdhāvabodhinī
MuA zu RHT, 6, 12.2, 1.0 grāse'nirdiṣṭasaṃkhyatvaṃ darśayannāha netyādi //