Occurrences

Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasārṇava

Rāmāyaṇa
Rām, Ār, 28, 9.2 saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara //
Rām, Su, 1, 18.1 tāstadā saviṣair daṣṭāḥ kupitaistair mahāśilāḥ /
Rām, Su, 45, 14.1 tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 13.2 prāpyānnaṃ saviṣaṃ tv agnir ekāvartaḥ sphuṭaty ati //
AHS, Nidānasthāna, 13, 40.1 viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt /
Suśrutasaṃhitā
Su, Sū., 13, 10.1 tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ //
Su, Sū., 13, 11.1 tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā gocandanā ceti /
Su, Sū., 13, 11.6 ityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ //
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 13, 18.3 agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na pūjitāḥ //
Su, Sū., 18, 13.2 pittaraktābhighātotthe saviṣe ca viśeṣataḥ //
Su, Sū., 27, 5.10 mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇair vā /
Su, Nid., 14, 16.1 kṛṣṇāni citrāṇyathavā śūkāni saviṣāṇi ca /
Su, Cik., 1, 29.2 saviṣe ca viśeṣeṇa jalaukobhiḥ padaistathā //
Su, Ka., 8, 39.1 śavamūtrapurīṣaistu saviṣair avamarśanāt /
Su, Ka., 8, 76.1 saviṣaṃ nirviṣaṃ caitadityevaṃ pariśaṅkite /
Rasaratnasamuccaya
RRS, 3, 20.1 gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /
Rasārṇava
RArṇ, 10, 31.2 viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /