Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 25.1 dakṣiṇaṃ dakṣiṇena savyaṃ savyena copasaṃgṛhṇīyāt //
BaudhDhS, 2, 12, 3.1 nyastam annaṃ mahāvyāhṛtibhiḥ pradakṣiṇam udakaṃ pariṣicya savyena pāṇināvimuñcan /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
BaudhŚS, 1, 6, 17.0 savyena tuṣān upahatyemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīti //
BaudhŚS, 1, 12, 1.0 athaitāḥ srucaḥ samādatte dakṣiṇena sruvaṃ juhūpabhṛtau savyena dhruvāṃ prāśitraharaṇaṃ vedaparivāsanānīti //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 14, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena pātrīṃ vedam iti //
BaudhŚS, 1, 15, 12.0 savyenopabhṛtam upabhṛd ehi devas tvā savitā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
BaudhŚS, 1, 19, 12.0 athā sapatnāṁ indro me nigrābheṇādharāṁ akar iti savyenopabhṛtaṃ nigṛhṇāti //
BaudhŚS, 1, 20, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena juhūṃ hotre vedaṃ pradāya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
Gobhilagṛhyasūtra
GobhGS, 2, 2, 12.0 dakṣiṇena prakramya savyenānukrāmet //
GobhGS, 2, 2, 13.0 mā savyena dakṣiṇam atikrāmeti brūyāt //
GobhGS, 2, 2, 16.0 avasiktāyāḥ savyena pāṇināñjalim upodgṛhya dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭham uttānaṃ gṛhītvaitāḥ ṣaṭ pāṇigrahaṇīyā japati gṛbhṇāmi ta iti //
GobhGS, 2, 10, 32.0 savyena savyaṃ devāya tvā savitre paridadāmy asāv iti //
GobhGS, 4, 3, 2.0 savyena pāṇinā darbhapiñjūlīṃ gṛhītvā dakṣiṇāgrāṃ lekhāṃ ullikhed apahatā asurā iti //
GobhGS, 4, 3, 3.0 savyenaiva pāṇinolmukaṃ gṛhītvā dakṣiṇārdhe karṣūṇāṃ nidadhyād ye rūpāṇi pratimuñcamānā iti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 26.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi piṇḍān pariṣiñced ūrjaṃ vahantīr iti //
Gopathabrāhmaṇa
GB, 1, 2, 4, 4.0 yat savyena tena pravrājinām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 20, 10.2 dakṣiṇena prakramya savyenānuprakrāma mā savyena dakṣiṇam atikrāmīḥ /
HirGS, 1, 20, 10.2 dakṣiṇena prakramya savyenānuprakrāma mā savyena dakṣiṇam atikrāmīḥ /
Kauśikasūtra
KauśS, 2, 7, 19.0 durāhāmībhya iti savyeneṅgiḍam amitrebhyo bādhake //
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 1, 17.0 nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati //
KauśS, 3, 2, 18.0 samūhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati //
KauśS, 3, 7, 12.0 savyena samidho dakṣiṇena śālāvalīkaṃ saṃstabhya japati //
KauśS, 4, 2, 2.0 mauñjapraśnena śirasyapihitaḥ savyena titauni pūlyāni dhārayamāṇo dakṣiṇenāvakiran vrajati //
KauśS, 4, 2, 3.0 savyena titaupraśnau dakṣiṇena jyāṃ drughnīm //
KauśS, 4, 3, 18.0 savyena dakṣiṇāmukhaḥ pāṃsūn upamathya parikirati //
KauśS, 5, 3, 20.0 savyena dīpaṃ dakṣiṇenodakālābvādāya vāgyatāḥ //
KauśS, 8, 4, 7.0 paraḥ kambūkān iti savyena pādena phalīkaraṇān apohati //
KauśS, 9, 3, 3.1 yaḥ kravyāt tam aśīśamam iti savyena naḍamayīṃ kravyādi //
KauśS, 11, 3, 3.1 tāsām ekaikāṃ savyenāvācīnahastenāvakiranto 'navekṣamāṇā vrajanti //
KauśS, 11, 8, 5.0 punaḥ savyenācamanād apasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati //
Khādiragṛhyasūtra
KhādGS, 2, 4, 18.0 savyena savyaṃ devāya tveti //
KhādGS, 3, 5, 13.0 savyenolmukaṃ dakṣiṇataḥ karṣūṣu nidadhyād apahatā iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 19.0 savyena srucau gṛhītvā pratiprasthātur vāso dakṣiṇena marudbhyo 'nuvācayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 3, 20.0 dakṣiṇena hastena devān asṛjata savyenāsurān //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
Vasiṣṭhadharmasūtra
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 45.1 dakṣiṇena dakṣiṇātikrāmet savyenodaṅ //
VārŚS, 1, 1, 5, 7.1 savyena tṛṇaṃ pracchidya pratyagdakṣiṇā nirasyati nirastaḥ parāvasuḥ pāpmaneti //
Āpastambadharmasūtra
ĀpDhS, 2, 5, 6.0 tiṣṭhan savyena pāṇinānugṛhyācāryam ācamayet //
Āpastambagṛhyasūtra
ĀpGS, 22, 19.1 saṃvādam eṣyan savyena pāṇinā chatraṃ daṇḍaṃ cādatte //
Āpastambaśrautasūtra
ĀpŚS, 7, 18, 13.1 barhiṣo 'graṃ savyena pāṇinādatte //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 18, 15, 6.2 nirastaṃ namuceḥ śira iti savyena lohitāyasaṃ keśavāpāya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 9.1 savyena kuśān ādāya dakṣiṇenāpanauti //
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 2, 7, 7.0 tānt savyenācāryo 'gre saṃgṛhya dakṣiṇenādbhiḥ pariṣiñcann athetaraṃ vācayati //
Ṛgveda
ṚV, 1, 100, 9.1 sa savyena yamati vrādhataś cit sa dakṣiṇe saṃgṛbhītā kṛtāni /
ṚV, 5, 36, 4.2 pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇiddharivo mā vi venaḥ //
ṚV, 8, 81, 6.1 ā no bhara dakṣiṇenābhi savyena pra mṛśa /
Carakasaṃhitā
Ca, Śār., 1, 71.2 dṛṣṭasya dakṣiṇenākṣṇā savyenāvagamastathā //
Ca, Śār., 8, 41.2 tasyāścedaparā prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt /
Mahābhārata
MBh, 1, 151, 13.28 gṛhītvā pāṇinaikena savyenodyamya cetaram /
MBh, 1, 151, 14.2 savyena pāṇinā bhīmaḥ prahasann iva bhārata //
MBh, 1, 151, 23.1 savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ /
MBh, 3, 12, 45.2 padā savyena cikṣepa tad rakṣaḥ punar āvrajat //
MBh, 5, 80, 34.2 keśapakṣaṃ varārohā gṛhya savyena pāṇinā //
MBh, 7, 118, 17.1 śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ /
MBh, 7, 118, 27.2 pāṇinā caiva savyena prāhiṇod asya dakṣiṇam //
MBh, 7, 130, 25.1 jayarātam athākṣipya nadan savyena pāṇinā /
MBh, 7, 165, 120.1 tato 'sya keśān savyena gṛhītvā pāṇinā tadā /
MBh, 10, 12, 21.2 jagrāhopetya sahasā cakraṃ savyena pāṇinā /
MBh, 10, 13, 17.2 jagrāha ca sa caiṣīkāṃ drauṇiḥ savyena pāṇinā /
MBh, 12, 234, 22.2 dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet //
MBh, 12, 314, 12.3 kampayāmāsa savyena pāṇinā puruṣottamaḥ //
MBh, 12, 338, 13.1 taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā /
MBh, 16, 4, 19.2 nirdiśann iva sāvajñaṃ tadā savyena pāṇinā //
Manusmṛti
ManuS, 2, 72.2 savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ //
Rāmāyaṇa
Rām, Su, 24, 9.1 caraṇenāpi savyena na spṛśeyaṃ niśācaram /
Saundarānanda
SaundĀ, 4, 16.1 cikṣepa karṇotpalamasya cāṃse kareṇa savyena madālasena /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 14, 13.1 savyaṃ dakṣiṇahastena netraṃ savyena cetarat /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kāmasūtra
KāSū, 2, 10, 1.4 ratyarthaṃ savyena bāhunānuddhataḥ pariṣvaṅgaḥ /
KāSū, 2, 10, 2.3 savyena bāhunā caināṃ parirabhya caṣakahastaḥ sāntvayan pāyayet /
Kūrmapurāṇa
KūPur, 2, 12, 22.2 savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ //
KūPur, 2, 18, 87.1 anvārabdhena savyena pāṇinā dakṣiṇena tu /
Liṅgapurāṇa
LiPur, 2, 22, 5.1 vāmena tīrthaṃ savyena śarīramanulipya ca /
Matsyapurāṇa
MPur, 17, 48.1 jānvācya savyaṃ savyena pāṇinātha pradakṣiṇam /
MPur, 174, 38.1 savyenālambya mahatīṃ sarvāsuravināśinīm /
Suśrutasaṃhitā
Su, Utt., 17, 60.2 dakṣiṇena bhiṣak savyaṃ vidhyet savyena cetarat //
Yājñavalkyasmṛti
YāSmṛ, 1, 284.2 juhuyān mūrdhani kuśān savyena parigṛhya ca //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 9.1 padā savyena tāṃ sādho bhagavān yajñasūkaraḥ /
Garuḍapurāṇa
GarPur, 1, 100, 10.1 juhuyānmūrdhani kuśānsavyena parigṛhya ca /
Kālikāpurāṇa
KālPur, 52, 20.1 tataḥ savyena hastena gṛhītvā sthaṇḍilaṃ śuciḥ /
Haribhaktivilāsa
HBhVil, 4, 372.3 savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.1 upotthāyādhvaryor dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati savyena agnīdho dakṣiṇam /
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //