Occurrences

Mahābhārata
Kirātārjunīya
Bhāratamañjarī
Rājanighaṇṭu
Dhanurveda

Mahābhārata
MBh, 1, 1, 143.2 yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 115, 28.40 dhanurvede gataḥ pāraṃ savyasācī paraṃtapaḥ /
MBh, 1, 123, 60.1 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ /
MBh, 1, 180, 22.7 alaṃ vijetuṃ kim u mānuṣān nṛpān sāhāyyam asmān yadi savyasācī /
MBh, 1, 189, 32.2 ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī //
MBh, 1, 197, 16.1 kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ /
MBh, 1, 205, 22.3 ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ //
MBh, 2, 23, 15.1 sa tena sahito rājan savyasācī paraṃtapaḥ /
MBh, 2, 44, 7.2 sabhāṃ tāṃ kārayāmāsa savyasācī paraṃtapaḥ //
MBh, 2, 55, 8.1 tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam /
MBh, 2, 56, 8.2 vṛkodaraḥ savyasācī yamau ca ko 'tra dvīpaḥ syāt tumule vastadānīm //
MBh, 2, 58, 22.2 ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī /
MBh, 2, 71, 1.3 bhīmasenaḥ savyasācī mādrīputrau ca tāvubhau //
MBh, 2, 71, 4.1 sikatā vapan savyasācī rājānam anugacchati /
MBh, 2, 71, 14.2 sikatā vapan savyasācī rājānam anugacchati //
MBh, 3, 5, 10.1 yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram /
MBh, 3, 225, 30.1 dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram /
MBh, 3, 233, 11.1 tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ /
MBh, 3, 233, 19.1 evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ /
MBh, 3, 234, 16.1 teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ /
MBh, 3, 234, 28.1 citrasenaś ca bhīmaś ca savyasācī yamāvapi /
MBh, 3, 255, 36.1 savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham /
MBh, 3, 285, 15.2 savyasācī tvayā caiva yudhi śūraḥ sameṣyati //
MBh, 3, 296, 24.2 savyasācī tataḥ śrāntaḥ pānīyaṃ so 'bhyadhāvata //
MBh, 4, 37, 10.1 sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ /
MBh, 4, 39, 8.4 bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanaṃjayaḥ //
MBh, 4, 39, 9.3 kirīṭī nāma kenāsi savyasācī kathaṃ bhavān //
MBh, 4, 39, 17.2 tena devamanuṣyeṣu savyasācīti māṃ viduḥ //
MBh, 4, 66, 27.1 uttarāṃ pratigṛhṇātu savyasācī dhanaṃjayaḥ /
MBh, 5, 22, 10.1 sa hyevaikaḥ pṛthivīṃ savyasācī gāṇḍīvadhanvā praṇuded rathasthaḥ /
MBh, 5, 22, 12.2 dhanaṃ caiṣām āharat savyasācī senānugān balidāṃścaiva cakre //
MBh, 5, 22, 13.1 yaścaiva devān khāṇḍave savyasācī gāṇḍīvadhanvā prajigāya sendrān /
MBh, 5, 56, 59.2 yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ //
MBh, 5, 93, 20.2 yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā //
MBh, 5, 149, 18.2 vāsavir vāsavasamaḥ savyasācyabravīd vacaḥ //
MBh, 5, 151, 23.1 tacchrutvā dharmarājasya savyasācī paraṃtapaḥ /
MBh, 5, 160, 9.2 tathetyāha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ //
MBh, 5, 186, 20.1 savyasācīti vikhyātastriṣu lokeṣu vīryavān /
MBh, 6, 52, 10.1 vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ /
MBh, 6, 104, 49.1 tasya tad vacanaṃ śrutvā savyasācī paraṃtapaḥ /
MBh, 6, 105, 11.1 athopāyānmahārāja savyasācī paraṃtapaḥ /
MBh, 6, 114, 25.2 dhanur bhīṣmasya cicheda savyasācī paraṃtapaḥ //
MBh, 7, 28, 7.2 prerayat savyasācī tāṃstridhaikaikam athāchinat //
MBh, 7, 56, 15.2 phalena tasya sarvasya savyasācī jayatvarīn //
MBh, 7, 64, 3.2 raudre muhūrte samprāpte savyasācī vyadṛśyata //
MBh, 7, 66, 1.2 duḥśāsanabalaṃ hatvā savyasācī dhanaṃjayaḥ /
MBh, 7, 78, 28.2 rathaṃ ca śakalīkartuṃ savyasācī pracakrame //
MBh, 7, 103, 33.2 diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ //
MBh, 7, 120, 27.2 saindhavaṃ prāpsyate vīraḥ savyasācī dhanaṃjayaḥ //
MBh, 7, 120, 85.1 rājyaprepsuḥ savyasācī kurūṇāṃ smaran kleśān dvādaśavarṣavṛttān /
MBh, 7, 145, 56.1 savyasācī puro 'bhyeti droṇānīkāya bhārata /
MBh, 7, 158, 39.2 nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ //
MBh, 7, 161, 10.2 sa savyasācī bhīmena coditaḥ keśavena ca /
MBh, 7, 172, 4.2 savyasācī maheṣvāsam aśvatthāmānam abravīt //
MBh, 7, 172, 30.1 kṛtsnā hyakṣauhiṇī rājan savyasācī ca pāṇḍavaḥ /
MBh, 8, 12, 64.1 nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī /
MBh, 8, 22, 35.2 sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ //
MBh, 8, 27, 32.1 yadā divyaṃ dhanur ādāya pārthaḥ prabhāsayan pṛtanāṃ savyasācī /
MBh, 8, 29, 18.1 yaḥ sarvabhūtāni sadevakāni prasthe 'jayat khāṇḍave savyasācī /
MBh, 8, 45, 56.1 sa yudhyamānaḥ pṛtanāmukhasthāñ śūrāñ śūro harṣayan savyasācī /
MBh, 8, 49, 88.1 etā vācaḥ paruṣāḥ savyasācī sthiraprajñaṃ śrāvayitvā tatakṣa /
MBh, 8, 54, 21.2 vyaktaṃ dhīmān savyasācī narāgryaḥ sainyaṃ hy etacchādayaty āśu bāṇaiḥ //
MBh, 8, 57, 41.2 lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī //
MBh, 8, 65, 43.1 dvisāhasrān samare savyasācī kurupravīrān ṛṣabhaḥ kurūṇām /
MBh, 9, 3, 29.2 tava senāṃ mahārāja savyasācī vyakampayat //
MBh, 9, 13, 27.1 vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ /
MBh, 9, 23, 53.1 tataḥ prāyād rathenājau savyasācī paraṃtapaḥ /
MBh, 9, 61, 25.1 sa savyasācī guptaste vijayī ca nareśvara /
MBh, 14, 83, 17.1 savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ /
MBh, 15, 2, 7.1 dharmarājaśca bhīmaśca savyasācī yamāvapi /
MBh, 16, 5, 11.1 purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ /
MBh, 18, 3, 36.1 na savyasācī bhīmo vā yamau vā puruṣarṣabhau /
Kirātārjunīya
Kir, 16, 63.1 iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim /
Bhāratamañjarī
BhāMañj, 1, 1020.1 savyasācī sa cejjīvedvīro mama sutāṃ paraḥ /
BhāMañj, 1, 1061.1 savyasācī samuttasthau dvijamadhyānmahābhujaḥ /
BhāMañj, 7, 104.1 ukte janārdaneneti savyasācī sakuñjaram /
Rājanighaṇṭu
RājNigh, Prabh, 117.1 savyasācī nadīsarjaḥ karṇāriḥ kuruvīrakaḥ /
Dhanurveda
DhanV, 1, 194.2 bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanañjayaḥ //